________________ ARRANA 20: 00PORON श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BARAB8A8880002 less विवरणम:- कण्टका: येषां सन्ति इति कण्टकिन: कण्टकिनश्च ते तुमाश्च कण्टकिट्ठमाः कण्टकिट्ठमाणां सवर्ष: कण्टकिनमसहर्षः। रुपिरस्यरक्तस्यसीकरा: रुधिरसीकराः / कण्टकिनुमसङ्घर्षाव क्षरन्त: रुधिरसीकरा: यस्याः एतादृशी, कथम् अपिकथचिव जान अपि काश्मीरस्य केशरस्य विरलाश्च ता: छटाश्च काश्मीरविरलच्छटाः, आप्ता: काश्मीरविरलच्छटा: यया सामान आप्तकाश्मीरविरलच्छटा रम्भा अप्सरा: इव दृश्यमाना॥३३३॥ सरलार्य :- कण्टकितनुमसबर्षात् वस्या: शरीरात् रुपिरस्य बिन्दवः क्षरन्ति, एताशी अतएव कश्चिदपि यस्याः शरीरे केशरस्थ विरलाः छटा: सन्ति एतारशी सा रम्भा अप्सरा इव अदृश्यत / / 333|| ગુજરાતી - કટાવાળા વૃક્ષોમાં ઉઝરડાવાથી ઝરતા રૂધિરના બિંદુઓ વાળીતે દમયંતી, કોઇપણ રીતે થયેલા કેસરના છંટકાવવાળી રંભા નામની અપ્સરા સરખી દેખાતી હતી.i૩૩૩ हिन्दी. काँटे के वृक्षमें उलझ जाने से उसके शरीर पर जो घाव हो गये थे, उनमें से टपकते हुए खूनके बिंदूओवाली वह दमयंतीप किसी भी प्रकारसे केसरके छटकाववाली रंभानामक अप्सरा समान दिखने लगी। // 333|| मराठी:- काटेरी वृक्षांना खरचटल्यामुळे शरीरातून रक्ताचे थेंब गळत असलेली दमयंती केशराच्या विरलच्छटा असलेल्या रम्भा अप्सरेप्रमाणे दिसत होती. |333|| English :- Damyanti then happened to enter a thorny tree which was comouflaged with throns. When she came out of it she experienced horrorful bruises with blood oozing out of them. Now she seemed like a fairy (apsara) named Rambha who had saffron sprinkled all over her body. तमोग्रस्तेन्दुलेखेव, मारिणुहतधुतिः॥ व्रजति त्वरितं दाव * भयभीरू: करेणुवत् // 334 // अन्वय :- मागरणुहतधुति: तमोग्रस्तइन्दुलेखा इव दावभयभीरु: करेणुवत् त्वरितं सा व्रजति // 33 //