________________ APNARROROPRABASIRAJ श्रीजयशेखरवारिविरचितं श्रीनलदमयन्तीचरित्रम् STARREARRESPORTSAPNP English - She continued that the sword when sriked on the temples of an elephant, showers a shower of precious stones, will certainly feel ashamed to fight with such lowly and lowcaste Bhills. नैषधिं विनिषिध्यैवम् / भैमी मंत्राक्षरोखरान्॥ कृतभिल्लतिरस्कारान् / हुंकारान् मुमुचे स्वयम् // 228 // अन्बय :- एवं नैषधिं विनिषिध्य भैमी स्वयं मन्त्राक्षरोध्दुरान् कृतभिल्लतिरस्कारान् हुकारान् मुमुचे॥२२८॥ विवरणम् :- एवं निषधस्य अपत्यं पुत्रान् नैषधिः तं नैषधिं नलं विनिषिध्य विशेषेण निषिध्य भीमस्य अपत्यं स्त्री भैमी दमयन्ती स्वयं. मन्त्राणाम् अक्षराणि मन्त्राक्षराणि मन्त्राक्षरैः उद्धरान् भयप्रदान् मन्त्राक्षरोखुरान् भिल्लानां तिरस्कार: भिल्लतिरस्कारः कृत: भिल्लतिरस्कारः यैः ते कृतभिल्लतिरस्कारा: तान् कृतभिल्लतिरस्कारान हुं इति शब्दात् हुतारान् मुमुच्चे अमुश्चत् / अमुचत् // 228 // सरलार्थ :- एवं जलं विनिषिष्य दवमन्ती स्वयं मन्त्राक्षरभवप्रदान कृतभिल्लतिरस्कारान् हुकारान् अमुचत्।।२२८॥ ગજરાતી:- એ રીતે નલરાજાને અટકાવીને દમયંતી પોતે મંત્રાશરોથી ભય ઉપજાવનાર, તથા કરેલો છે ભીલોનો તિરસ્કાર જેણે, એવા હુંકાર શબ્દોનો નાદ કરવા લાગી.i૨૨૮ हिन्दी:- इस प्रकार नलराजा को रोककर दमयंती खुद मंत्राक्षरो से डर पैदा करनेवाला, और जिस ने भिल्ल का तिरस्कार किया है - ऐसे हुंकार शब्द का नाद करने लगी // 228 // मराठी:- अशा रीतीने नलराजाला थांबवून दमयंती स्वत: मंत्राक्षरांमुळे भव उत्पन्न करणारे व भिल्लांचा तिरस्कार करणारे हुंकार शब्द करू लागली. // 228 // English :- In this way Damyanti having stopped Nal from fighting with the lowly Bhills, caste a spell on them , and produced fright all around and giving out a bawl and an outcry, she scorned and disdained PP.Ac. themasuri M.S. . un Cup Aardak