________________ OnePeosysosoversiesadeesis श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRISRORSHARAN PUR सरलार्थ:- वनदेव्यः आर्यपुत्राय मम आत्मघालात्मिकामिमां क्रियां कधयेयुः। हे पितः। हे गातः। मामात्मनः सुतां जानीत / / 784|| અને ગુજરાતી:- હે વનદેવીઓ. આર્યપુત્રનલને મારી આ ક્રિયા કહેજો તથા હે પિતાજી! હે માતાજી! મને તમારી પુત્રી જાણજો ! અને // 784 // हिन्दी :- "हे वनदेवीयों! आर्यपुत्र नल को मेरी आत्महत्या की यह क्रिया बताना तथा हे पिताजी! हे माताजी! मुझे तुम्हारी पुत्री समझना।"||७८४॥ 卐 मराठी :- "हे वनदेवीनों आर्यपुत्र नलाला माझी ही आत्महत्येची क्रिया सांगा? तसेच बाबा! हे आई। मला तुमची मुलगी समजा."॥७८४॥ 15 English - So addressing the forest's Goddesses and Gods, she asked them to tell Nal of this deed of committing sucide and also asked them to take her as their daughter. इत्युक्त्वाश्रूणि मुश्चन्ती लतापाशं गले ददौ॥ राजोत्थाय ससरम्भमूर्ध्वपाणिरभाषत // 785 // अन्वयः- इति उक्ता अश्रूणि मुश्चन्ती सा गले लतापाशं ददौ / राजा ससम्भ्रममुत्थाय ऊर्ध्वपाणि: अभाषत // 785 // विवरणम्:- इति अनन्तरोक्तम् उक्त्वा अश्रूणि मुञ्चन्ती सा दमयन्ती गले लतायाः पाश: लतापाश:, तं लतापाशं ददौ। तदा राजा नृपः संभ्रमेण त्वरया सह यथा स्यात् तथा ससंभ्रमं सत्वरम् उत्थाय ऊध्र्वपाणी करै यस्य सः ऊर्ध्व पाणि: ऊर्ध्वबाहुः अभाषत अवदत् / / 785 // 卐 सरलार्थ:- इति उक्त्वा नेत्राभ्यामणि मुञ्चन्ती दमयन्ती गले लतापाश अददात् / तदा नृपः ससंभ्रममुत्थाय ऊर्वबाहुः अभाषत ||785 //