________________ ANPRASH ARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् A RRERANDRARAviane नल: प्रविष्टोऽरण्यान्यां, दमयन्तीपरिच्छदः॥ शुद्धिर्न ज्ञायतेऽप्यस्य, किं कुत्राप्यस्ति नास्त्यथ // 569 // अन्वय:- नल: दमयन्तीपरिच्छव: अरण्यान्यां प्रविष्टः। अस्य शुद्धिः न ज्ञायते / किं कुत्र अपि अस्ति अथवा नास्ति // 56 // विवरणम:- नलः वमयन्तीपरिच्छच: परिवारः यस्य सः वमयन्तीपरिच्छवःवमयन्त्या सहमहवं अरण्यम् अरण्यानीतस्यामअरण्यान्यां महारण्ये प्रविष्टः प्राविशत्। अस्य नलस्य शुध्विः वार्ता न ज्ञायते अवबुध्यते। किं कुत्र कुतः अपि अस्ति अथवा नास्ति // 56 // सरलार्य :- नल: दमयन्त्या सह महारण्ये प्राविशत् / अस्य नलस्य वार्ता न अवबुण्यते किं कुत्र अपि अस्ति अथवा नास्ति // 569 / / ગજરાતી -નવરાજ તો મયંતી સહિત જંગલમાં ચાલ્યો ગયો છે, પરંતુ તે ક્યાંક છે કે નહિ તેની ખબર પડી નથી. આ૫૬૯ SELEEFEELSFLEETSELESELELUEFLEEP हिन्दी:- नलराजा तो दमयंती के साथ जंगल मे चले गये है। किन्तु वे कहीं है या नहीं? उसकी खबर नहीं है॥५६॥ मराठी:- मलराजा तर दमयंतीच्या सोबत जंगलात नियन गेले आहे, परंतु ते कोठे आहेत किंवा नाही याची माहिती नाही. // 19 // English: King Nal was banished and had gone the jungle, along with his Damyanti and no one knows about their present whereabouts. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust