SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ANPRASH ARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् A RRERANDRARAviane नल: प्रविष्टोऽरण्यान्यां, दमयन्तीपरिच्छदः॥ शुद्धिर्न ज्ञायतेऽप्यस्य, किं कुत्राप्यस्ति नास्त्यथ // 569 // अन्वय:- नल: दमयन्तीपरिच्छव: अरण्यान्यां प्रविष्टः। अस्य शुद्धिः न ज्ञायते / किं कुत्र अपि अस्ति अथवा नास्ति // 56 // विवरणम:- नलः वमयन्तीपरिच्छच: परिवारः यस्य सः वमयन्तीपरिच्छवःवमयन्त्या सहमहवं अरण्यम् अरण्यानीतस्यामअरण्यान्यां महारण्ये प्रविष्टः प्राविशत्। अस्य नलस्य शुध्विः वार्ता न ज्ञायते अवबुध्यते। किं कुत्र कुतः अपि अस्ति अथवा नास्ति // 56 // सरलार्य :- नल: दमयन्त्या सह महारण्ये प्राविशत् / अस्य नलस्य वार्ता न अवबुण्यते किं कुत्र अपि अस्ति अथवा नास्ति // 569 / / ગજરાતી -નવરાજ તો મયંતી સહિત જંગલમાં ચાલ્યો ગયો છે, પરંતુ તે ક્યાંક છે કે નહિ તેની ખબર પડી નથી. આ૫૬૯ SELEEFEELSFLEETSELESELELUEFLEEP हिन्दी:- नलराजा तो दमयंती के साथ जंगल मे चले गये है। किन्तु वे कहीं है या नहीं? उसकी खबर नहीं है॥५६॥ मराठी:- मलराजा तर दमयंतीच्या सोबत जंगलात नियन गेले आहे, परंतु ते कोठे आहेत किंवा नाही याची माहिती नाही. // 19 // English: King Nal was banished and had gone the jungle, along with his Damyanti and no one knows about their present whereabouts. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy