________________ RERNADRASI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NHRISHerevealedasTTPATYA सरलार्प:- तस्मात् हे देवा भवता राजसिंहासनम् अलहिवताम् / ततः राजा सलज्जम् उपविशति। ततः विषादवान नलः अचिन्तवत् 753 // ગજરાતી:-પાટે સ્વામી! આપ પાછા સિંહાસન પર બિરાજે. તારે રાજ લજિત થઈ બેસી ગયો. પછીનલરાષ ખેદ પામતો વિચારવા લાગ્યો કે, I753 हिन्दी :- "इसलिये हे स्वामी आप फिर सिंहासन पर बीराजो?" तब राजा लज्जातुर होकर बैठ गया, फिर नलराजाखेद से विचार ___करने लगा कि, // 753 / / मराठी:- "म्हणून हे स्वामी तुम्ही पुन्हा सिंहासनावर बसा?" तेव्हा राजा लज्जातुर होऊन बसला, नंतर नलराजा दुःस्वी होऊन विचार करू लागला,७५३|| English :- So he askes the king to take his seat on his throne. At this the king sat down feeling ashamed. Then king Nal, who was overcome with dolour and gloom, began to wonder. पृथ्वि प्रसीद पातालयायिनं विवरं विश॥ फणीन्द्रविषमूच्र्छालोन किश्चिाच्वेतये यथा // 754 // अन्वयः- हे पृथ्विा प्रसीवा पातालयायिनं विवरं विश। यथा फणीन्द्रविषमूर्छाल: किश्चित् न चेतये // 754 // विवरणम्:- हे पृथ्विा मयि प्रसीव कृपां कुरु। पातालं यातीत्येवं शील: पातालयायी, तं पातालयायिनं रसातलगामिनं विवरं बिलं मार्ग दिशवर्शय। यथा फणिनामिन्द्रः फणीन्द्रःशेषनागः। फणीन्द्रस्य विषंगरलं फणीन्द्रविषम् / फणीन्द्रविषेण मूच्छाल: फणीन्द्रविषमूर्छाल: शेषनागगरलमूच्छितः न किश्चित् चेयय।।७५४॥ :- हे पृदि। मवि प्रसीद। पातालगामिनं मार्ग दर्शमा येन शेषनागविषेण मादुक्तः अहं किश्चिदपि न चेतवे / / 054|| MarBRARPRABORRORARASHTRA P.P.AC. Gunratnasuri M.S. BogeengABOR ORISERSSES Jun Gun Aaradhak Trust