________________ :: GHOSPIRNORPORANHAIRATRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RASTRAGRANDPARArtia E अद्राक्षीद्राक्षसी तां च, तदा यमवधूरिव॥ 'अभाणीच्च सुशीलेऽहं, भोक्ष्ये त्वां क्षुधिताधुना॥१६८॥ अन्वय:- सवाथमवधूः इव राक्षसी तां अद्राक्षीत् अभाणीत् च हे सुशीले / अधुना क्षुधिता अहं त्वां भोक्ष्ये // 46 // .. विवरणम:- तवा तस्मिन् समये यमस्य वधूः यमवधूः इव राक्षसी तांदमयन्तीम् अद्राक्षीत् अपश्यत् अभाणीत अवदतच हे सधशीले यस्याः सा सुशीला तत्सम्बुध्दौ हे सुशीले / अधुना क्षुधा अस्याः सआता इति क्षुधिता अहं त्वां भोक्ये खादिष्यामि // 468 // सरलार्य :- तदा यमवपः इव राक्षसी तां दमयन्तीम् अपश्यत् अवदत् च हे सुशीले। अधुना अहं क्षुपिता त्वां स्वादिष्यामि // 4 // ગુજરાતી:-પછી એવામાં યમરાજની ચીસરખી એક (ભયંકર) રાક્ષસીએ તેણીને જોઈ, મારે તે રાણાસી તેણીને કહેવા લાગી. શુધાતુર થયેલી એવી હું, હે સુશીલે!તારું હમણાં ભક્ષણ કરીશ. I468. हिन्दी :- फिर वहाँ यमराज की स्त्री जैसी एक (भयंकर) राक्षसी ने उसको देखा तब वह राक्षसी उससे कहने लगी कि, क्षुधातर ऐसी मैं हे सुशीले ! तेरा अभी भक्षण करूँगी // 468 // मराठी :- नंतर तेथे यमराजाच्या पत्नीसारख्या एका भयंकर राक्षसीने तिला पाहिले, तेव्हा ती राक्षसी तिला म्हण लागवी की. क्षुधातुर झालेली मी हे सुशीले / तुझे आता भक्षण करीन. // 468 // English :- Then suddenly she happened to see an ogress who seemed like a wife of the God of death (yama) who was famished and ravenous with hunger, said to Damayanti that she will devour her up now. SEASEEEEEEEOthe EEEEEEEEEEEEEEEEEEEE