________________ ORMisodevasaeadera श्रीजयशवरमरिविरचितं श्रीनलदमयन्तीचरित्रम educeANBasavadaNPARISevg इत्यनेकाः क्रियास्तत्र, विधुरा विवधत्यसौ॥ स्वदुःखसंविभागेन श्वापदानप्यरोदयत् // 467 // अन्वय:- विधुरा इति अनेकाः क्रियाः तत्र विवधती असौ स्वदुःखसंविभागेन श्वापदान् अपि अरोवयत् / / 167 // विवरणम् :- विधुरा भयग्रस्ता इति न एका अनेकाः क्रियाः तत्र विपिने विवभती कुर्वती असौ दमयन्ती स्वस्य धुःखानि स्वदुःखानि स्वदुःखाना संविभाग: स्वबुःखसंविभागः तेन स्वयुःखसविभागेन श्वापवान् हिंस्त्रप्राणिनः अपि अरोवयत् // 467 // मरलार्थ :- भववास्ता इति अनेकाः क्रियाः तत्र विदयती असौ दसवन्ती स्वदुःखसंविभागेन हिम्नप्राणिन; अपि अरोदयत् / / 467|| ગુજરાતી - એ રીતે અત્યંત ગભરાયેલી તે દમયંતી, તે જંગલમાં અનેક પ્રકારની ક્રિયા કરતી પોતાના દુ:ખમાં હિસ્સો આપીને વનવાસી પશુઓને પણ રડાવવા લાગી. 467 . . 1. इसप्रकार अत्यंत डरी हुई वह दमयंती, उस वन में अनेक प्रकार की क्रिया करती हुई अपने द:ख में हिस्सा देकर वनवासी पशुओं कों भी रुलाने लगी // 467 // मराठी:- अशाप्रकारे अत्यंत घाबरलेली ती दमयंती, त्या जंगलात अनेक प्रकारच्या क्रिया करीत स्वतःचे दुःख वनांतील हिंस्त्र पला वाटले त्यांना पण रहद लागली. // 497| English - In this way, Damyanti who was very frightened and wondering about in the forest and trying every possible way to identify her way back to the sacred grove, began to weep profusely and also made the other dwellers (animals & birds) fo weep. Juif Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.