________________ SRIESerseasesarease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Shresisemesterstudieseleg अभाणीच्या हाधिग्मां, मया यन्नोपलक्षिता॥ त्वमसाधारणवत्से, लक्षणेलक्षितापि हि // 583 // अन्वय :- अभाणीत् च हहा धिग्मा असाधारण: लक्षणै: लक्षिता अपि हे वत्से ! त्वं मया न उपलक्षिता॥५८३॥ विवरणम् :- अभाणीत् - च अवदत् च-हहामा धिग अस्तु/नसाधारणानि असाधारणानि तैः असाधारणै: लक्षणैः चिनैः लक्षिता अपि हे वत्से| त्वं मवान उपलक्षितान अभिज्ञाता॥५८३॥ सरलार्थ :- अवदत् च हहा। मां दिन अन्टु / असाधारणैः चिले: लक्षिता अपि हे वत्से। त्वं मया न उपलक्षिता। न ज्ञाता / / 583 / / ગુજરાતી:- પછી તેણીએ કહ્યું કે, અરેરે મને ધિકાર છે. અસામાન્ય લક્ષણોથી જાયા છતાં પણ હે વત્સ! હું ખરેખર તને ઓળખી શકી નહીં. 583 हिन्दी :- फिर उसने कहा, "अरे। मुझे धिक्कार हो असामान्य गुणों को जानते हुए भी हे वत्से! मैने सचमुच तुम्हे पहचाना नही।"॥५८३ मराठी:- नंतर ती म्हणाली, "अरेरे! माझा विकार असो. तुझे असामान्य गुण जाणून सुद्धा हे वत्से! मी खरोखरच तुला ओळख शकले नाही."||५८३॥ English - The queen then cursed and disdained herself for not recognising the uncommon and distingwriting qualities of Damyanti. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust