________________ OSH SHATANTRINARRASARSANEARTS श्रीमयशेग्वाणिविरचितं श्रीनलयायतीचरित्रम् MARRIBUsertsABHISHEReatreena નામના ઉદ્યાનમાં આવી પહોંચ્યો.૮૭૯ हिन्दी :- फिर कितने ही प्रयाणों से सैनिको द्वारा मानो पृथ्वी को आच्छादित करता हुआ वह नलराजा कोशलानगरी के रतिवल्लभ उद्यान में आकर वहाँ सेना के साथ रहा। / / 879 // मराठी:- नंतर कित्येक प्रवाण करून सैनिकांनी पृथ्वीला झाकुन टाकीत नलराजाने कोशला नगरीच्या रतिवल्लभ नावाच्या उयानात तळ ठोकला. // 879 / / English - Then King Nal with his huge army which sumed that it had covered the whole earth, made an encampment in a garden named Raticallab, in the kingdom of Koshala. नलमायातमाकर्ण्य बलाक्रान्तमहीतलम्॥ चकम्पे कूबरो मृत्युदन्तयन्त्रमिवागतः॥८८०॥ अन्वय:- बलाक्रान्तमहीतलं नलम् आयातमाकर्ण्य कूबर: मृत्युदन्तयन्त्रम् आगत: इव चकम्पे // 880 // विवरणम:- बलेन पराक्रमेण आक्रान्तं महीतलं पृथ्वीतलं येन स: बलाक्रान्तमहीतलः, तं बलाक्रान्तमहीतलं पराक्रमाक्रान्तभूतलं नलम् आयातम् आगतम् आकर्ण्य श्रुत्वा कूबरः, दन्तानां यन्त्रं दन्तयन्तम्। मृत्योः यमस्य दन्तयन्त्रं मृत्युबन्तयन्त्रम मृत्युमुखम् आगत: इव चकम्पे अकम्पता।८८०॥ सरलार्थ:- पराक्रमेण पृथ्वीतलम् आक्रान्तवन्तं नलम् आगतं श्रुत्वा बरः मृत्युदन्तयन्त्रम् आगतः इव अकम्पत।।८८०|| ગુજરાતી:- લશ્કરથી દબાવેલ છે પૃથ્વીતલ જેણે એવાનલરાજને આવેલા જાણીને, કૂબર જાણે મૃત્યુપી સૂડી વચ્ચે આવ્યો હોય ५१।बायो.॥८८०॥ 卐 हिन्दी :- लश्करों से दबाया है पृथ्वीतल जिसने ऐसे नलराना को आये हुए जानकर, कूबर मानो मृत्युरुपी सरोते के बीच आया नहीं' हो वैसे काँपने लगा। 11880|| 她%%听听听听听听听听听听听听歌 PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust