SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ HTTENERastersSAIRATNews श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRAVAHRISHRSTARRITORISAMRAPelag हिन्दी :- तब राजाने हर्षित होकर कहा कि, “हे नट! तुमने ठीक ही कहा है कि, जिसने इस दमयंती को एकाकी त्याग दिया है, उसका मुख स्वप्न में भी देखने लायक नहीं है।"॥७१६॥ 3 मराठी :- तेव्हा राजाने आनंदासह म्हटले की, "हे कुशीलवा। त् ठीक ठीक म्हणाला, ज्याने त्या दमयंतीला वनांत एकदे सोहन दिले. त्याचे तोंड स्वप्नातही पाहण्या लायक नाही."||७१६।। English - Then the King happily, addressing the actor said that, one should not even think of seeing that person, even in a dream who had the guts to abandon a woman as Damyanti. FFEEEEEEEEEE नल: सरोषमस्पृश्योऽश्रव्योऽग्राह्याभिषश्च सः॥ गान्धार: स्माह हे मुग्धे तर्हि क्वापि गवेषय // 717 // अन्वय:- गान्धारः सरोषम् आह स्मा हे मुग्धे। स: नल: अस्पृश्यः, अश्रव्यः, अग्राह्याभिध: च अस्ति। तथापि त्वमिच्छसि तर्हि क्वापि गवेषय // 717 // विवरणम्:- गान्धारः रोषेण सह यथा स्यात् तथा सरोषं सक्रोधम् आह स्माब्रवीति स्मा हे मुग्धे। सः नल: स्पष्टुं योग्य: स्पृश्यः।न स्पृश्य: अस्पृश्य: स्पष्टुमपि योग्य: न अस्ति। श्रोतुं योग्य: श्रव्यः। न श्रव्य: अश्रव्यः / तस्य नाम अपि श्रोतुं योग्य नन अस्ति।ग्रहीतुं योग्या ग्राह्या। ग्राह्या अभिधा मान यस्य सःग्राह्याभिध:ग्राहानामा नग्राह्यभिध: अग्राह्याभिधः अस्तिा तस्य नामापि उच्चारयितुं योग्यं नास्ति। एवं सत्यापित्वं तमिच्छसि चेत् गवेषय॥७१७॥ सरलार्थ:- गान्धारः सक्रोषमब्रवीत् - हे मुम्पे। सः नलः स्पष्टुं योग्य: नास्ति / तस्य नाम श्रोतुं वाहीतुं च योग्यं नास्ति। तथापि त्वंधान तमाभिलषसि तर्हि गवेषय अन्वेषय // 717|| ગુજરાતી:- પછી ક્રોધથી ગાંધારે કહ્યું કે, અરે મુગ્ધા તેનલ સ્પર્શ કરવા લાયક નથી, તથા તેનું નામ પણ સાંભળવું કે ઉચ્ચારવું યોગ્ય નથી, છતાં તારી ઇચ્છા હોય તો) તેને ક્યાંક શોધ.૭૧ણા FREEEEEEEEEEEEEEEEEEEEEE
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy