________________ HTTENERastersSAIRATNews श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRAVAHRISHRSTARRITORISAMRAPelag हिन्दी :- तब राजाने हर्षित होकर कहा कि, “हे नट! तुमने ठीक ही कहा है कि, जिसने इस दमयंती को एकाकी त्याग दिया है, उसका मुख स्वप्न में भी देखने लायक नहीं है।"॥७१६॥ 3 मराठी :- तेव्हा राजाने आनंदासह म्हटले की, "हे कुशीलवा। त् ठीक ठीक म्हणाला, ज्याने त्या दमयंतीला वनांत एकदे सोहन दिले. त्याचे तोंड स्वप्नातही पाहण्या लायक नाही."||७१६।। English - Then the King happily, addressing the actor said that, one should not even think of seeing that person, even in a dream who had the guts to abandon a woman as Damyanti. FFEEEEEEEEEE नल: सरोषमस्पृश्योऽश्रव्योऽग्राह्याभिषश्च सः॥ गान्धार: स्माह हे मुग्धे तर्हि क्वापि गवेषय // 717 // अन्वय:- गान्धारः सरोषम् आह स्मा हे मुग्धे। स: नल: अस्पृश्यः, अश्रव्यः, अग्राह्याभिध: च अस्ति। तथापि त्वमिच्छसि तर्हि क्वापि गवेषय // 717 // विवरणम्:- गान्धारः रोषेण सह यथा स्यात् तथा सरोषं सक्रोधम् आह स्माब्रवीति स्मा हे मुग्धे। सः नल: स्पष्टुं योग्य: स्पृश्यः।न स्पृश्य: अस्पृश्य: स्पष्टुमपि योग्य: न अस्ति। श्रोतुं योग्य: श्रव्यः। न श्रव्य: अश्रव्यः / तस्य नाम अपि श्रोतुं योग्य नन अस्ति।ग्रहीतुं योग्या ग्राह्या। ग्राह्या अभिधा मान यस्य सःग्राह्याभिध:ग्राहानामा नग्राह्यभिध: अग्राह्याभिधः अस्तिा तस्य नामापि उच्चारयितुं योग्यं नास्ति। एवं सत्यापित्वं तमिच्छसि चेत् गवेषय॥७१७॥ सरलार्थ:- गान्धारः सक्रोषमब्रवीत् - हे मुम्पे। सः नलः स्पष्टुं योग्य: नास्ति / तस्य नाम श्रोतुं वाहीतुं च योग्यं नास्ति। तथापि त्वंधान तमाभिलषसि तर्हि गवेषय अन्वेषय // 717|| ગુજરાતી:- પછી ક્રોધથી ગાંધારે કહ્યું કે, અરે મુગ્ધા તેનલ સ્પર્શ કરવા લાયક નથી, તથા તેનું નામ પણ સાંભળવું કે ઉચ્ચારવું યોગ્ય નથી, છતાં તારી ઇચ્છા હોય તો) તેને ક્યાંક શોધ.૭૧ણા FREEEEEEEEEEEEEEEEEEEEEE