________________ ORMessistasha श्रीजयशेस्वारस्यूरिविरचितं श्रीनलषजयन्तीचरित्र Patestatestandestorestoresentedge KP विवरणम्:- तन्वा शरीरेण इव भिन्नाभ्यां किन्तु चेतसा मनसा न भिन्नाभ्याम् अभिन्नाभ्यां धर्मस्य कर्माणि धर्मकर्माणि धर्मकर्मसु निलीनाभ्यां धर्मकर्मनिलीनाभ्यां धर्मकर्मनिरताभ्यां ताभ्यां दम्पतिभ्यां राज्ञा मम्मणेनरायावीरमत्याच कियानपिकाल: निन्ये यापितः॥९२१॥ सरलार्थ:- शरीरेण भिन्नाम्यां किन्तु मनसा एकरुपाभ्यां ताभ्यां धर्मकर्मसु निलीनाभ्यां कियान् अपि काल: वापितः / / 921 // ગુજરાતી - ફક્ત શરીરથી જ જુદા પરંતુ મનથી એક અને ધર્મકાર્યોમાં આસકત થયેલા એવા તે બન્નેએ કેટલોક સમય વ્યતીત કરે કર્યો.૯૨૧ ॐ हिन्दी:- केवल शरीर से ही अलग, लेकिन मन से अलग नही और धर्मकार्य में आसक्त हुए ऐसे उन दोनों पति-पत्नी ने बहुत समय व्यतीत किया।॥९२१॥ मराठी:- केवळ शरीराने भिन्न (अलग) पण मनाने मात्र एकरूप अशा, राजा मम्मण व राणी वीरमतीने या जोडप्याने धर्मकार्यात लीन राहून बराच काळ घालविला.॥९२१॥ 'English :- Both the husband and wife, whowere just seperated in body, not in mind, became sopregmatic and Immersed in the fire of religion. They thus lived a life of chantity and holiners. कालधर्म तत: प्राप्य तुल्येनैव समाधिना॥ देवलोकेऽप्यभूतां तौ देवी दाम्पत्यशालिनौ // 922 // अन्यय:- ततः तुल्येन एव समाधिना कालधर्म प्राप्य तौ देवलोकेऽपि दाम्पत्यशालिनी देवौ अभूताम् // 922 // विवरणम्:- ततः तदनन्तरं तुल्येन समेन एव समाधिता कालस्य धर्म: कालधर्म मृत्यु प्राप्य समाधिभरणं मृत्वा तौ शवपि देवस्य .लोक: येवलोकः, तस्मिन् देवलोके अपिजायाच पतिश्चदम्पती वम्पत्योःभाव: दाम्पत्यमा वाम्पत्यमा वाम्पत्येनशालेते इत्येवंशीले दाम्पत्यशालिनौ पति-पत्वीभावेन शोभमानौ देवी (देव: श्वदेवी च देवी) अभूताम् // 922 // NABALEKHABAEEEEEEE Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.