________________ SENDHARPARBATISTS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Semessaeseduserts ततोऽचिन्ति तया तस्या- मेव दया प्रयाम्यहम् // धर्मकर्मकृतार्थानि, तत्र यांति दिनानि यत्॥४६॥ अन्वय:- ततः तया अचिन्तिा आई तस्याम् एव वा प्रयामि / यत् तत्र धर्मकर्मकृतार्थानि विनानि थान्ति // 46 // विवरणम् :- तत: तदनन्तरं तया दमयन्त्या अचिन्ति व्यचारि-अहं तस्याम् एव दया कन्दरे प्रयामि प्रगच्छामि / यतः तत्र तस्मिन कन्दरे धर्मस्य कर्माणि धर्मकर्माणि धर्मकर्मभिः कृतार्थानि सफलानिधर्मकर्मकृतार्थानि दिनानि दिवसा: यान्ति गच्छन्ति॥४६॥ सरलार्य :- तदनन्तरं तया दमयन्त्या व्यचारि अहं तस्याम् एव गुहायां प्रगच्छामि / यत: तत्र धर्मकर्मभिः सफलानि दिनानि गच्छन्ति II464 ગુજરાતી:- પછી તેણીએ વિચાર્યું કે, તે જ ગુફામાં હું પાછી જાઉં, કેમકે ત્યાં ધર્મકાર્યોથી કૃતાર્થ થયેલા મારા દિવસો સુખરૂપ बतायाछ.॥४९४॥ हिन्दी :- फिर उसने विचार किया कि, उसी गुफा में मैं वापस जाऊक्योंकि वहाँ धर्मकार्यो से कृतार्थ ऐसे मेरे दिन (सुखसमाधानसे) .व्यतीत होते हैं / / 464|| मराठी:- नंतर त्या दमयन्तीने विचार केला की, मी पुन्हा त्याच गुहेत जाते. कारण त्या गुहेत धर्मकार्यात माझे दिवस कृतार्थ होतात.॥४६४|| English :- Then she thought that she will go back to her cave because her days are filled with religious bliss and happiness. EEEEEEEEEEEEEEEEEEEEEEEEEL Solasidingmailuefinitiontratimentatininindi a trintouttrimiti