SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ORAISAPTARASuspa श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् eSTRARASTRA आगाद् गुरुर्मुनेस्तस्य, यशोमुद्राभिधस्तदा। सोऽपिनत्वा तमास्ते स्म, सेव्य: शिष्योऽपि केवली॥४०७॥ अन्वय:- तदा यशोभद्राभिध: तस्य मुनेः गुरु: आगात्। सः अपि तं नत्वा आस्ते स्मा केवली शिष्यः अपि सेव्यः॥४०७॥ विवरणम:- तदा तस्मिन् समये यशोभद्र: अभिधा यस्य सः यशोभद्राभिधः, तस्य केशख्रितिमुनेः गुरु: आगात् आगच्छत् / सःपर यशोभद्रः अपि तं केशरिव्रतिमुनि नत्वा प्रणम्य आस्ते स्म उपाविशत् / केवली शिष्यः अपि सेवितुं योग्य: सेव्यः अस्ति। // 407 // सरलार्थ :- तदा यशोभद्राभिष: तस्य केवलिमुनेः गुरुः आगच्छत्। सः यशोभद्रः अपि तं केवलिमुनिं शिष्यं नत्वा उपाविशत् / केवली शिष्यः अपि गुरुणा सेव्यः अस्ति / / 407|| ગુજરાતી:-તે વખતે તે મુનિરાજના યશોભદ્ર નામના ગુરુમહારાજ પણ ત્યાં આવ્યા, અને તે પણ તેમને વાંદીને ત્યાં બેઠા, કેમકે કેવલજ્ઞાની શિખ પણ ગુરુમહારાજને સેવવા યોગ્ય થાય છે. 407 हिन्दी.. उस समय मनिराज केयशोभद्र नामकगरुमहाराज भी वहाँ पर आये, और वह भी उन्हें प्रणाम करके वहाँ बैठ गए क्योकि केवलज्ञानी शिष्य भी गुरुमहाराज को सेवने योग्य होता है। // 407 // / मराठी :- त्या वेळेला त्या मुनिराजाचे यशोभद्र नावांचे गुरु महाराज पण तेथे आले, ते पण नमस्कार करून तेथे बसले. क केवलज्ञानी शिष्य पण गुरुमहाराजाला सेवण्या योग्य असतो. // 407|| English :- Just then the high-priest (Guru) of the monk Sinhakessari arrived there and bowing down towards his past-student, sat among the other men because now as his student has attained Supreme Knowledge, he has become more knowledgeable than his former Guru. (teacher). P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy