________________ Osteo Badavurversuasenguagews श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Readevanpresedusandevasaet ગુજરાતી - ઠીક છે, એમ કહી પછી તેણે જાહેરમાં કહ્યું કે, હું તો હુંડિક નામનો રસોઈયો છું, ત્યારે રાજાએ કહ્યું કે, અરે! ત્યારે હું नबछु, म j ? // 761 // हिन्दी :- "ठीक है।" ऐसा विचार कर फिर उसने स्पष्ट किया कि, “मैं तो हुंडिक नामक रसोईया हूँ।" तब राजा ने कहा कि, "अरे। तब मैं नल हूँ, ऐसा तुने क्यों कहा?"||७६१॥ मराठी:- "ठीक आहे?" असे म्हणून तो प्रकटपणे म्हणाला, "मी तर हुंडिक नावाचा स्वयंपाकी आह." तेव्हा राजाको , अरे। तेव्हा मी नल आहे असे त् कां म्हटले?"७६१|| English :- Nal replied that he was a cook named Hundick. At this the King asked him, as to why he had said earlier that he was king Nal himself. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗終 नलोऽवदन्मयेत्युक्तमुतानुक्तेऽपि भूभुजा॥ एवं नाट्यरसावेशादावीत्यत्र संशयः // 762 // अन्वय:- नल: अवदत् - मया इति उक्तमुत अनुक्तेऽपि भूभुजा नाट्यरसावेशात् एवम् अश्रावि। इति अत्र संशयः // 762 // विवरणम:- नल: अवदत् - मया इति न उक्तम् अनुक्तम्, तस्मिन् अनुक्ते अपि उक्तम् इति भूभुजा नृपेण नाट्यस्य रस: नाट्यरसः। नाट्यरसस्य आवेश: नाट्यरसावेश: तस्मात् नाट्यरसावेशात अश्रावि अश्रूयता अत: अत्र संशयः अस्ति // 762 // सरलार्प:- नलः अवदत् - मया इति अनुक्तेऽपि उक्तम् इति नृपेण नाट्यरसावेशात् अश्र्वत / अत: अत्र संशयः अस्ति // 79 // ગુજરાતી:-તારેનલે કહ્યું કે, મેં તેમને કહ્યા છતાં પણ મેં તેમ કહ્યું, એમ નાટ્યરસના આવેશથી રાજાએ સાંભળ્યું લાગે છે, અને તેથી તેને તેમાં શંકા થયેલી છે.al૭૬૨ हिन्दी :- तब नल ने कहा कि, "मैनै वैसान कहते हुए भी मैंने वैसा कहा, ऐसा नाट्यरस के आवेश से राजाने सुना हो, ऐसा लगता है, और इस लिये इस में उन्हे शंका हुई है।"||७६२।। 她骗骗骗骗骗骗骗骗喝骗骗骗骗骗骗骗骗“微