Page #1
--------------------------------------------------------------------------
________________ श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-प्रन्थाङ्कः 52. श्रीमद्धीरविजयसूरीश्वरशिष्योत्तमश्रीमच्छान्तिचन्द्रविहितवृत्तियुतं shriimjjmbuudviipprjnyptiH| (पूर्वभागः.) प्रसिद्धिकर्ता-श्रेष्ठि नगीनभाई घेलाभाई जह्वेरी, अस्यैकः कार्यवाहकः । इदं पुस्तकं.मोहमय्यां शाह नगीनभाई घेलाभाई जव्हेरी बाजार इत्यनेन निर्णयसागरमुद्रणागारे कोलभाटवीभ्यां 23 तमे निलये रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । श्रीवीरसंवत् 2456. विक्रमसंवत् 1976. क्राइष्टसन् 1920. प्रथमसंस्कारे प्रतयः 1000] vetanam ru04-0-0 [Rs 4-0-0] JainEducation International For Private Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ता स्थापिताः| [ All Rights Reserved by the Trustees of the Fund. ] Printed by Ramchandra Yesu Shedge, at the "Nirnaya-Sagar" Press, NO 23, Kolbhat Lane, Bombay. MMM Published by Sheth Naginbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, No. 426 Javeri Bazar, Bombay. an For Private Personal use only www.anibrary.org
Page #3
--------------------------------------------------------------------------
________________ 30818 श्रेष्ठी देवचंद लालभाई जवेरी. जन्म 1909 क्रमादे कार्तिकशुकादश्यां सूर्यपुरे निर्याणम् 1962 बैंकमान्दे पौषकृष्ण तृतीयायाम्, मुम्बयाम् The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. ww Died 13th January 1906 A. D. Bombay. The Bombay Art Printing Works, Fort.
Page #4
--------------------------------------------------------------------------
________________
Page #5
--------------------------------------------------------------------------
________________ श्रेष्ठिदेवचन्द्र-लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्के अर्हम् । श्रीमत्पूर्वधरस्थविरव्यवस्थापितं । श्रीमच्छान्तिचन्द्रवाचकेन्द्रविहितविवरणयुतं । श्रीमजम्बूद्वीपप्रज्ञप्युपाङ्गम् । एन्त्रसद्र8000000000000002 000000000000 जयति जिनः सिद्धार्थः सिद्धार्थनरेन्द्रनन्दनो विज्यी। अनुपहतज्ञानवचाः सुरेन्द्रशतसेव्यमानाज्ञः ॥ 1 ॥ सर्वानुयोगसिद्धान् वृद्धान् प्रणिदध्महे महिमऋद्धान् । प्रवचनकाञ्चननिकषान् सूरीन् श्रीगन्धहस्तिमुखान् ॥ 2 ॥ य्जात्वृत्तिम्ल्य्ज्राजिजिनाग्म्र्ह्स्य्र्स्निव्ह्ः। संशयतापमपोहति जयति स सत्योऽत्र म्ल्य्गिरिः॥3॥ श्रीमद्गुरोविजयदानसहस्रभानोः, सिद्धान्तधामधरणात् स्म्वाप्त्दीप्तिः। यो दुष्षमारजनिजातमपास्तपारं, प्राणाशयद् भरतभूमिगतं तमिस्रम् ॥ 4 ॥ श्रीजम् Jaineoutdomla) For Private Personale Only T iwow.jainelibrary.org
Page #6
--------------------------------------------------------------------------
________________ प्रस्तावना. 0292एओओओओओओओओओओ श्रीजम्यू दीपः स रसमय एष परामपेक्षं, प्रोद्दीपयन् विशदयन् स्वपलमाभिः । द्वीपशा गौरैर्गुणैरिह निदर्शितपूर्वसूरिः, श्रीसूरिहीरविजयो विजयाय बोडनु ॥ 5 ॥ युग्मम् ॥ न्तिचन्द्री-18 या वृत्तिः यत्मभाषादश्मनोऽपि, मम वाणीरसोऽभवत् । ते श्रीसकलचन्द्राख्या, जीयासुर्स्साच्कोत्त्माः|||| jmbuudviipaadiprjnyiissttshaastraanusaartH| प्रमेयरत्नमञ्जूषा, नाम्ना वृत्तिर्विधीयते ॥ 7 ॥ ॥ 1 ॥ इह तावद्विकटभवादवीपर्यटनसमापतितशारीराधनेकदुःखादितो देही अकामनिर्जरायोगतः सञ्जातकर्मलाघवस्तजिहासया सकलकर्मक्षयलक्षणं परमपदमाकाङ्क्षति, तच्च परमपुरुषार्थत्वेन सम्यग्ज्ञानादिरलत्रयगोचरपरमपुरुषकारोपार्जनीयं, स चेष्टसाधनताजातीयज्ञानजन्यः, तच्चाप्तोपदेशमूलकं, आप्तश्च परमः केवलालोकावलोकितलोकालोकनिष्कारणपरोपकारैकप्रवृत्त्यनुभूयमानतीर्थकृन्नामका पुरुष एव, तदुपदेशश्च गणधरस्थविरादिभिरङ्गोपाङ्गादिशास्त्रेषु प्रपञ्चितः, तत्र अङ्गानि द्वादश, उपाङ्गान्यपि अङ्गैकदेशप्रपञ्चरूपाणि प्रायः प्रत्यङ्गमेकैकभावात् तावन्त्येव, तत्राङ्गानि आचारागादीनि प्रतीतानि, तेषामुपाङ्गानि क्रमेणामूनि-आचाराङ्गस्यौपपाप्तिकं 1 सूत्रकृदङ्गस्य राजप्रश्नीयं 2 स्थानाङ्गस्य जीवाभिगमः 3 समवायाङ्गस्य प्रज्ञापना 4 भगवत्याः सूर्यप्रज्ञप्तिः 5 ज्ञाताधर्मकथाङ्गस्य जम्बूद्वीपप्रज्ञप्तिः 6 उपासकदशाङ्गस्य चन्द्रप्रज्ञप्तिः 7 अन्तकृद्दशाङ्गादीनां दृष्टिवादपर्यन्तानां पञ्चानामप्यङ्गानां निरयावलिकाश्रुतस्कन्धगतक1 पाक्षिकवृत्तौ महाप्रज्ञापनापि, परमेकार्थता द्वयोः (हीर0) 2 प्रकीर्णकरूपैति स्थानाहि हीर.) See Jan Education rainelibrary.org For Private Personel Use Only or
Page #7
--------------------------------------------------------------------------
________________ Jain Education स्प्रिकादिपश्चवर्णाः पचोपाङ्गानि, तथाहि - अन्तकृद्दशांगस्य कस्पिका 8 अनुत्तरोपपातिकदशाङ्गस्य कस्यात्रतंसिका 9 प्रश्नव्याकरणस्य पुष्पिता 10 विपाकश्रुतस्य पुष्पचूलिका 11 दृष्टिवादस्य वृष्णिदशा 12 इति । अत्र च उपाङ्गमै सामाचार्यादौ कश्चिदशेऽप्यस्ति अंगानां च मध्ये द्वे आये अने श्रीशीलांकाचार्यैर्विवृते सः, शेषाणि नवाङ्गानि श्रीअभयदेवसूरिपादैर्विवृतानि सन्ति, दृष्टिवादस्तु धीरनिर्वाणात् वर्षसहस्रे व्यवच्छिन्न इति न तद्विवरणप्रयोजनं, उपा ज्ञानां च मध्ये प्रथममुपाङ्गं श्रीअभयदेवसूरिभिर्विवृतं, राजप्रश्रीयादीनि पट् श्रीमलयगिरिपादैविवृतानि पञ्चोपाङ्गमयी निरयावलिका च श्रीचन्द्र [प्रभ ] सूरिभिर्विवृता, तत्र प्रस्तुतोपाङ्गस्य वृत्तिः श्रीमलर्वगिरिकृताऽपि संप्रति कालदोषेण व्यवच्छिन्ना, इदं च गम्भीरार्थतयाऽतिगहनं तेनानुयोगरहितं मुद्रितराजकीयकमनीयकोशगृहमिव न सदर्थार्थिनां हस्तार्पितसिद्धिकं सञ्जायत इति कल्पितार्थकल्पनकल्पद्रुमायमाणयुगप्रधानसमामसम्प्रतिविजयमानगच्छमायकपरमगुरुश्रीहीरविजयसूरीश्वरनिर्देशेन कोशाध्यक्षाज्ञया प्रेष्येणेवोन्मुद्रणमिष मया सदनुयोगः प्रारभ्यते, स च चतुर्द्धा - धर्मकथानुयोग उत्तराध्ययनादिकः गणितानुयोगः सूर्यप्रज्ञत्यादिकः द्रव्यामुयोगः पूर्वाणि सम्मत्यादिकश्च चरणकरणानुयोगथ । आचाराङ्गादिकः, प्रस्तुतशास्त्रस्य क्षेत्रप्ररूपणात्मकत्वात् तस्याश्च गणितसाध्यत्वाद् गणितानुयोगेऽन्तर्भावः, नन्वेवं चरणकरणात्मकाचारादिशास्त्राणामिव नास्य मुक्त्यङ्गता, साक्षात् मोक्षमार्गभूतरलत्रयानुपदेशकत्वात् इति चेत्, न 1 समुद्धातपद्दे परिधिपरिमाणानयनं गणितं च जम्बूद्रीपप्रज्ञत्यादावनेकशो भावितं क्षेत्रसमाखटीकातो जम्बूद्वीपप्रज्ञसिटीकातो वा वैदितम्येति जीवा. (हीर.) tional
Page #8
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 2 // Jain Education Inte | साक्षादुपदेशकत्वाभावेऽपि तदुपकारितया शेषाणामपि त्रयाणामनुयोगानां मुक्त्यङ्गत्वाविरोधात्, तथा चोक्तम्- "चर। णपडिवत्तिहेऊ धम्मकहा कालि दिक्खमादीया । दविए दंसणसोही दंसणसुद्धस्स चरणं तु ॥ 1 ॥ " अत्र व्याख्याअत्र वृत्तावतिदेशोकसम्मत्युक्तग्रन्थयोर्दुर्ग पदव्याख्याने आपरिसमाप्ति अत्र व्याख्या इति संकेतो बोध्यः । चरणप्रति। पत्तिहेतुर्धर्मकथानुयोगः काले-गणितानुयोगे दीक्षादीनि व्रतानि, कोऽर्थः 1 - शुद्धगणितसिद्धे प्रशस्ते काले गृहीतानि प्रशस्तफलानि स्युः, कालश्च ज्योतिश्चाराधीनः, स च जम्बूद्वीपादिक्षेत्राधीनव्यवस्थस्तेनायं कालापरपर्यायो गणितानुयोग इति, द्रव्ये - द्रव्यानुयोगे शुद्धे दर्शनशुद्धिर्भवति, कोऽर्थः ? - धर्मास्तिकायादिद्रव्याणां द्रव्यानुयोगतः सिद्धौ सत्यां तदास्तिक्ये प्रतिपन्ने दर्शनशुद्धिर्भवतीति, दर्शनशुद्धस्य चरणानुयोगो भवतीति । इह यद्यपि श्रीमलयगिरिपादानां क्व च । परकृताक्षेपपरिहारप्रभविष्णुवचनरचनाचातुर्यं क्व च तथाविधसम्प्रदायसाचिव्यं क्व च तत्तन्निबन्धबन्धुरतानैपुण्यं व कुशाग्रसमः प्रतिभाविभवश्च क्व च मे तत्तत्पूर्वपक्षोत्तरपक्षरचनास्वकुशलत्वं, क्व च तादृक्संप्रदायराहित्यं क्व च कठोरग्रन्थग्रथनकर्मठत्वं क्व च मुशलाप्रमतित्वमिति महति हेति (तु) संहतिविभेदेऽपि प्रवृत्तिरपि रामसिकी प्रवृत्तिर हो । महती धृष्टतावृत्तिः कटरिकठिनः कुण्ठजनहठग्रह इत्युपहासपात्रतामात्रफलतया चन्द्राकर्षकमृगेन्द्रानुयायिनः शृगालस्येव ममानौचितीमञ्चति, तथापि लोहशालाविकीर्णानां लोहसारकणानां चुम्बकाश्मप्रयोगेणैव महता प्रयलेन प्रायस्ततत्प्राचीनजीवाभिगमादिवृत्तिषु दृष्टानामेव व्याख्यालवानामेकत्र मीलनमनुविचिन्त्य अन्वाख्यानरूपमेवेदं व्याख्यानं प्रस्तावना. ॥ 2 ॥ jainelibrary.org
Page #9
--------------------------------------------------------------------------
________________ Jain Education Inter विधीयत इति नानौचितीलेशोऽपीति सर्वं सुस्थं इति शास्त्रप्रस्तावना ॥ तस्य चानुयोगस्य फलादिद्वारप्ररूपणतः प्रवृत्तिर्भवति, यत उक्तम् - "तस्स फलजोगमंगलसमुदायत्था तहेव दाराई । तब्भेयनिरुत्तिक्कमपओयणाई च वच्चाई ॥ 1 ॥ " ति, तत्र प्रेक्षावतां प्रवृत्तये तस्य - अनुयोगस्य फलमवश्यं वाच्यं, अन्य। थाऽस्य निष्फलत्वमाकलय्य व्याख्यातारः श्रोतारश्च कण्टकशाखामर्द्दन इव नात्र प्रवर्त्तेरन्निति, तच्च द्विधा - कर्त्तुः श्रोतुश्च, एकैकमपि द्विधा - अनन्तरं परम्परं च तत्र कर्तुरनन्तरं द्वीपसमुद्रादिसंस्थानपरिज्ञानेऽतिपरिकर्मितमतिकत्वेन स्पष्टतया यथासंभवं संस्मरणात् स्वात्मनः सुखेनैव संस्थानविचयाभिधानधर्मध्यानसमवाप्तिर्मन्दमेधसामनुग्रहश्च, श्रोतुः पुनर्जम्बूद्वीपवर्त्तिपदार्थपरिज्ञानं, परम्परं तु द्वयोरपि मुक्त्यवाप्तिः, यदाह - "सर्वज्ञोतोपदेशेन यः सत्त्वानामनुग्रहम् । करोति दुःखतष्ठानां, स प्राप्नोत्यचिराच्छिवम् ॥ 1 ॥ " तथा - " सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियासक्ता ह्यविशेन, गच्छन्ति परमां गतिम् ॥ 2 ॥ " 1, तथा योगः- सम्बन्धो वाच्यः, तेन हि ज्ञातेन फलव्यभिचारमनाशङ्कमानाः प्रेक्षावन्तः प्रवर्त्तन्त इति, स द्विधा - उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्र आद्यस्तर्कानुसारिणः प्रति, अनुयोग उपायोऽर्थावगमादि चोपेयं, स च फलाभिधानादेवाभिहितः, अन्यश्च केवल श्रद्धानुसारिणः प्रति, स चैवम्-अर्थतो भगवता वर्द्धमानस्वामिना जम्बूद्वीपप्रज्ञप्तिरुक्ता सूत्रतो गणधरैर्द्वादशायामुपनिबद्धा, ततोऽपि मन्दमेधसामनुग्रहाय सातिशय। श्रुतधारिभिः षष्ठादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापिता, अमुमेव च सम्बन्धमनुविचिन्त्य सूत्रकृदुपोद्घातमाधास्यति jainelibrary.org
Page #10
--------------------------------------------------------------------------
________________ अनुयोगफलादि. श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः ॥ 3 ॥ अथवा 'शास्तुःप्रामाण्ये शाखप्रामाण्य मिति आधसम्बन्धस्यैव प्रामाण्यग्रहार्थमपरसम्बन्धनिरूपणं, हि विदिक्परम तस्याः सत्वानुग्रहैकमवृत्तिमन्तो भगवन्तो जातूपेयानुपयोगि भाषन्ते, भगवचाभङ्गादिति, अथवा योगा-बवसर, ततः प्रस्तुतोपाङ्गस दाने कोऽवसर इति !, उच्यते, उपाङ्गस्याङ्गार्थानुवादकतयाङ्गस्य सामीप्येन वर्तमानाब एवैतदीयाङ्गस्याबसरः स एवास्यापीति, तत्राबसरसूचिका इमा गाथा:-"तिवरिसपरियायस्स उभाचारपकप्पनाममझावगं । पहिसस्स य सम्म सूअगडं नाम अंगति ॥1॥द्स्क्प्प्व्व्व्हारा संवच्छरपणगदिक्खियस्लेव |हान्न्ण् समवाओकि अंगे ते अहवासस्स ॥2॥द्स्वास्स्स् विवाहो एगारसवासगस्स य इमेज्। खुद्धियविमाणमाई अमायणा पंच नावा। बारसवासस्स तहा अरुणोवायाइ पंच अज्झयणा । तेरसवासस्त्र वहा उहापासुबाच्या चरो चरसवासास वहा आसीविसभावणं जिणा विति ॥ पण्णरसवासगस्स व दिहीविसभावणं तहय ॥ 5 ॥ सोलसवासाईसु य एत्तरबहिषा जहसंखं । चारणभावणमहसुविणभावणा तेअगनिसग्गा ॥ 6 ॥ एणवीसगस्स विडीवायो दुपारनं बंधी पुण्णा बीसवरिसो अणुवाई सव्वसुत्तस्स ॥ 7 ॥ " इंति, अन पञ्चवस्तुकसूत्रे दशवर्षपर्यायस्य साधोः भगवयनमहाऽवसरख । 80 ऋ . 1.40 14. 12 va013va014 va01520165015 lA0pra0 0 800 व्य svA0 sa0 व्या* iDi05 अरु. 5 उत्था0 आशी. रष्टि* चार. महाख* तेजो* रष्टिवावः sarvazruta Jain Education in For Private & Personal use only IAniainelibrary.org
Page #11
--------------------------------------------------------------------------
________________ प्रतिपादनात् षष्ठाङ्गतया ज्ञाताधर्मकथाङ्गस्य प्रदाने तदनन्तरमवसरः, कारणविशेषे गुर्वाज्ञावशादर्वागवि, बबस्तदुपाअत्वादस्य तदनन्तरमवसर इति संभाव्यते, योगविधानसामाचाआमपि अङ्गयोगोदैनानन्तरमेवोपाङ्गयोगोद्वहनन विधिप्राप्तत्वादिति 2 / तथेदमुपाङ्गमपि प्रायः सकलजम्बूद्वीपवर्तिपदार्थानुशासनाच्छालं, तत्र च सम्यग्ज्ञाना । परमपदमापकत्वेन श्रेयोभूतता, अतो मा भूदत्र विघ्न इति तदपोहाय मङ्गलमुपदर्शनीयं, यत:-"बहुचिग्याई बेवाई तेण कयमंगलोवयारेहिं । घेत्तवो सो सुमहानिहिब जह वा महाविजा ॥ 1 ॥ " इति, तश्च त्रिविध-आदिमध्याकमानभेदात्, तत्र आदिमङ्गलं णमो अरिहंताण' मित्यविघ्नतया शाखस्य परिसमाप्त्यर्थ, मध्यमङ्गलं 'जया णं एकमेके चकवडिविजए भगवंतो तित्थगरा samuppajaMti'tti तस्यैव स्थैर्याय, अस्य च द्वितीयाधिकारादिसूत्रस्य विभुजबोडतजिनजन्मकल्याणकसूचकत्वेन परममङ्गलत्वात्, अन्त्यमङ्गलं तु 'समणे भगवं महावीरे मिहिलाए प्रगरीए' इत्यादिनिगमजसूत्रे श्रीमन्महावीरनामग्रहणमिति, तस्यैव शिष्यप्रशिष्यादिपरम्परया अव्यवच्छेदार्थ, नन्विदं सम्यग्ज्ञानरूपत्वेन निर्जरार्थत्वात् अथवा "जी जं पसत्थमत्थं पुच्छा तस्सत्थसंपत्ती" इति निमित्तशास्त्रे द्वीपसमुद्राभिधानग्रहणस्य परममङ्गलत्वेन निवेदनादस्य द्वीपप्ररूपणात्मकत्वात् स्वयमेव सर्वात्मना मङ्गलं (लता) किं मङ्गलान्तरोपम्यासेन', अनवस्थाप्रसङ्गात्, | मैवं, मङ्गलतया हि परिगृहीतं शास्त्रं मङ्गलमिति व्यवहियते फलदं च भवति, साधुवत् , अन्यथोपहासनमस्कारादेरपि 1 बहुविनानि श्रेयांसि तेन कृतमङ्गलोपचारैः । प्रहीतव्यः सः (अनुयोगः) सुमहानिधिरिव यथा वा महाविद्या ॥ 1 ॥ 2 यो यं प्रशस्तमर्थ पृच्छति tsyaarthsNpttiH| Jain Education inte For Privat p anuse only helibrary.org
Page #12
--------------------------------------------------------------------------
________________ श्रीजम्बू-मङ्गलत्वं स्यात्, न हि लोकेऽपि स्वरूपसता दधिदूर्वादीनां द्रव्यमङ्गलत्वं किन्तु मङ्गलाभिप्रायेण प्रयुक्तानाम् , अन्यथा 6 अनुयोगद्वीपशा- तद्विषयकदर्शनस्पर्शनादीनां निर्मूलकतापातात् , इह अस्य शास्त्रस्य फलादि निरूपितं तदनुयोगस्य द्रष्टव्यं, तयोः कथ-8 | फलादि. न्तिचन्द्रीया वृत्तिः श्चिदभेदादिति । अथेदानी समुदायार्थश्चिन्त्यते, तत्र समुदायः सामान्यतःशास्त्रसङ्घहणीयः पिण्डस्तद्रूपोऽर्थो वक्तव्यः, किमुक्तं भवति?-अवयवविभागनिरपेक्षतया शास्त्रगतं प्रमेयं प्रकटनीयं, तच्च वर्द्धमानादिवत् यथार्थनामतो भवति, ॥ 4 ॥ तत्रैव समुदायार्थपरिसमाप्तेः, न तु पलाशादिवदयथार्थनामतो डित्थादिवदर्थशून्यनामतश्च, प्रस्तुते च जम्बूद्वीपप्रज्ञ प्तिरितिनाम्नः कः शब्दार्थ इति ?, उच्यते, जम्ब्वा-सुदर्शनापरनाम्याऽनादृतदेवावासभूतयोपलक्षितो द्वीपो जम्बूद्वीपस्तस्य प्रकर्षण-निःशेषकुतीर्थिकसार्थागम्ययथावस्थितस्वरूपनिरूपणलक्षणेन ज्ञप्तिः-ज्ञापनं यस्यां ग्रन्थपद्धतौ ज्ञप्तिनिं वा यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्तिः, अथवा जम्बूद्वीपं प्रान्ति-पूरयन्ति स्वस्थित्येति जम्बूद्वीपमाः जगती. वर्षवर्षधराधास्तेषां ज्ञप्तिर्यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्तिरिति सान्वर्थशास्त्रनामप्रतिपादनेन जम्बूद्वीपप्रज्ञप्त्याः पिण्डाओं दर्शितः, अत एवाभिधेयशून्यतामाकलयन्तस्सन्तोऽत्र प्रवृत्तौ मा मन्दायन्तामित्यभिधेयसूचापि कृतैव, शनामनिक्षेपचिन्ता तु द्वितीयानुयोगयोजनायां करिष्यत इति समुदायार्थः 4 / तथैवानुयोगद्वाराणि वाच्यानि, तथाहि-श प्रस्तुताध्ययनस्य महापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति-उपक्रमो निक्षेपोऽनुगमो नयश्च, तत्र अनुयोजनमनुशायोगः-सूत्रस्यार्थेन सह सम्बन्धनं, अथवाऽनुरूपोऽनुकूलो वा योगो-व्यापारः सूत्रस्यार्थप्रतिपादनरूपोऽनुयोगः, आहा अत एवाभिधेयशन्या करिष्यत इति समुदायमा निक्षेपोऽनुगमो नया Jan Education into For Paes Personal use only ainelibrary.org X
Page #13
--------------------------------------------------------------------------
________________ वाणुजोजणमणुओगो सुअस्स णियएण जमभिहेएण |वावारो वा जोगो जो अणुरूवोऽणुकूलो वा ॥ 1 ॥ " इति, प्रा. अर्थापेक्षया अणोः-लघोः पश्चाजाततयां वाऽनुशब्दवाच्यस्य योऽभिधेयो योगो-व्यापारस्तत्सम्बन्धो वाऽणुयोगोऽनुयोगो वेति, आह च-"अहेवा जमत्थओ थोवपच्छभावेहिं सुअमणुं तस्स । अभिधेये वावारो जोगो तेणं va sNbNdho॥1॥"tti, tasya द्वाराणीव द्वाराणि-प्रवेशमुखानि, अस्याध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, पुरदृष्टान्तश्चात्र, यथा हि अकृतद्वारकं पुरमपुरमेव, कृतैकद्वारमपि दुरधिगम कार्यातिपत्तये च स्यात् , चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवं जम्बूद्वीपप्रज्ञप्त्यध्ययनपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति एकद्वारानुगतमपि च दुरधिगम सप्रभेदचतुर्दारानुगतं तु सुखाधिगम कार्यानतिपत्तये च स्यादतः फलेग्रहिरोपन्यास इति 5 / तानि च द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तद्भेदाः6 / निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रमणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादिति वा विनयविनयादित्युपक्रमः इत्यपादानसाधन इति, एवं निक्षेपणं निक्षेप्यतेऽनेनास्मिन्नस्मादिति वा निक्षेपः-उपक्रमानीतव्याचि 1 अनुयोजनमनुयोगः श्रुतस्य (सूत्रस्य ) निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ 1 ॥ 2 अथवा यदर्थतः स्तोकपश्चाद्भावाभ्यां सूत्रमणु (अनु) तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः ॥ 1 ॥ Jain Education inte For Private Porn Use Only Miainelibrary.org
Page #14
--------------------------------------------------------------------------
________________ उपक्रमा दीनि. श्रीजम्बू- ख्यासितशास्त्रस्य नामादिभिर्व्यसनमित्यर्थः निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगम्यतेऽनेनास्मिन्नस्माद्वीपशा दिति वाऽनुममः-निक्षिप्तसूत्रस्यानुकूलः परिच्छेदोऽर्थकथन मितियावत् , एवं नयनं नीयतेऽनेनास्मिन्नस्मादिति वा मच:न्तिचन्द्रीया वृत्तिः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेदः, एकेनैव धर्मेन पुरस्कृतेन वस्त्वङ्गीकार इत्यर्थः । उपक्रमादिवासणाकि स्थंन्यासे किं प्रयोजनमिति', उच्यते, न ह्यनुपक्रान्तमसमीपीभूतं निक्षिप्यते न चानिक्षिप्तं नामादिभिरर्थतोऽमुनम्बते, ॥5॥18n चार्थतोऽननुगतं नयैर्विचार्यते इतीदमेव क्रमप्रयोजनं, उक्तं च-दारकमोऽयमेष उ निक्खियह जेण मासमीपस्थं अणुगम्मै नाणथं नाणुगमो मयमयविहूणो ॥1॥"त्ति । तदेवं फलादीयुक्तानि, साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमनुर्विचिन्त्यते, तत्रोपक्रमो द्विधा-लौकिक शास्त्रीयश्च, सत्र आयः पोहा-मामस्थापनाद्रबक्षेत्रकालभावभेदात्, नामस्थापने सुप्रतीते, द्रव्योपक्रमो द्विधा-आगमतो मोआगमतश्च, आगमत उपक्रमवारदार्थस्य ज्ञाता, तत्र चानुपयुक्तः 'अनुपयोगो dravya'miti वचनात् , नोआगमतस्त्रिविधो-ज्ञशरीरभष्वशरीरतव्यतिरिक्तदान तत्र यदुपक्रमशब्दार्थज्ञस्य शरीरं जीवविप्रमुक्तं सिद्धशिलातलादिगतं तद्भूतभावत्वात् शरीरद्रव्योषक्रमी, यस्तु पाट-13 को नेदानीमुपक्रमशब्दार्थमवबुध्यते अथ चावश्यमावस्यां भोत्स्यते स भाविभावनिबन्धमत्वात् भव्यनरीरद्रयोक्कम शरीरभव्यशरीरव्यतिरिक्तखिविधा-सचित्ताचित्तमिश्वमेदात्, तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदोपाधि-19 दभिन्नत्रिविधः, पुनरेकैको द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्रावस्थितस्यैव द्रव्यस्य गुणविशेषापादनं parikarma MOH ॥ 5 // Jan Education in ForPrivate&Personal use Only HOlinelibrary.org
Page #15
--------------------------------------------------------------------------
________________ 8 तस्मिन् परिकर्मणि, सञ्चित्तद्विपदद्रव्योपक्रमो यथा मनुष्याणां वर्णकर्णस्कन्धनकवृक्ष्यादिकरणं, सचित्तचतुष्पदद्रव्यो-18 पक्रमो यथा हस्त्यादीनां शिक्षाद्यापादनं सचित्तापदद्रव्योपक्रमो यथा वृक्षादेवृक्षायुर्वेदोपदेशाद् वृद्यादिगुणकरणं,19 वस्तुविनाशे पुनस्त्रिविधोऽपि सचित्तद्रव्योपक्रमस्तेषामेव मनुष्यादीनां खड्गादिभिर्विनाशकरणं, अचित्तद्रव्योपको द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि यथा पद्मरागमणेः क्षारमृत्पुटपाकादिना नैर्मस्यांपादन, बस्तु विनाशे च तेषामेव विनाशनं, मिश्रद्रव्योपक्रमोऽपि द्विविधः परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि कटकादिभूषितपुरुषादिद्रव्यस्य गुणविशेषकरणं, वस्तुविमाशे विवक्षितपर्यायोच्छेदः, तथा क्षेत्रकालोपक्रमावपि द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्र क्षेत्रम्-आकाशं तच्चामूर्त नित्यं चेति न तस्य परिकर्मरूपो विनाशरूपो या उपक्रमो परते तथापि मंचाः कोशन्तीत्यादिन्यायादुपचारेण तदाश्रितस्येक्षुक्षेत्रादेहलादिभिः परिकर्म गजबन्धमादिभिस्तु विनाश इति, एवं कालस्थापि पूर्वोक्तन्यायेन उपक्रमासम्भवेऽपि शंक्वादिच्छायादिभिर्ययथार्थपरिज्ञामं स परिकर्मणि कालोपक्रमः, यच्च ग्रहनक्षत्रादिचारैरनिष्टफलदायकतया परिणमन स विनाशे कालोपक्रमः, तथा व लौकिकी वागपि-अमुकेश ग्रहेण नक्षत्रेण वा इत्थमित्थं गच्छता विनाशितः काल इति, भावोपक्रमो द्विधा-आगमतो नोआगमसथा, आगमन उपक्रमशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः "उपयोगो भाषनिक्षेष इति वचनादिति, नौआगमतो द्विधा अशान्त पर स्तश्च, सम्राघो जामातृपरीक्षकब्राह्मणीवेश्यामात्यानामिष संसाराभिवर्धिनाऽध्यवसायेब परभावोपक्रमणाम Jain Educatio n al For Private Personal Use Only |prww.jainelibrary.org
Page #16
--------------------------------------------------------------------------
________________ द्वीपशा श्रीजम्बू-18 श्रुतादिनिमित्तमाचार्यभावावधारणरूपः, अनेनेहाधिकारः, अथानुयोगाङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधान-8 उपक्रमा । मनर्थकम् , अतदङ्गत्वात् , तदसम्यक्, तस्याप्यनुयोगाङ्गत्वाद्, यद्भाष्यकार:-"गुरुचित्तायत्ताई वक्खाणंगाई जेण8 न्तिचन्द्री दीनि. या वृत्तिः स्वाई। तेण जह सुप्पसन्नं होइ तयं तं तहा कजं ॥ 1 ॥ " आह-यद्येवं तर्हि गुरुभावोपक्रम एव दर्शनीयः न शेषाः,18 18| निष्प्रयोजक (न) त्वादिति, न, गुरुचित्तप्रसादनार्थ तेषामप्युपयोगित्वात् , तथाहि-बालग्लानादिसाधून पथ्यानपानादिना । ॥ 6 ॥ प्रतिजामति वैयावृत्त्यनियुक्ते साधौ द्रव्योपक्रमात् गुर्वासनशयनाद्युपभोगिभूतलप्रमार्जनादिना संस्कुर्वति क्षेत्रोपक्रमात् भव्यस्य छायालग्नादिना दीक्षादिसमयं सम्यक् साधयति कालोपक्रमाच्च गुरुः प्रसीदति, नामस्थापनोपक्रमौ तु प्रस्तुतेऽनुपयोगिनाविति, अथवा उपक्रमसाम्यात् ये केचन संभविन उपक्रमभेदास्ते सर्वेऽपि दर्शनीयाः, यतोऽनुपयो-2 गिनिरासेनोपयोगिनि निष्प्रतिपक्षा प्रतिपत्तिरुपजायते, तथा चाप्रस्तुतार्थापाकरणं प्रस्तुतार्थव्याकरणं च नामादिन्यासव्याख्यायाः फलमुपवर्णयन्ति म्हाधिय्ः। उक्तः लौकिक उपक्रमः, अथ शास्त्रीय उच्यते-सोऽपि पोद्वैव, आनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारभेदात्, एतब्यक्त्यर्थिना तु अनुयोगद्वारसूत्रं विलोक्यं, ग्रन्थविस्तरभयात्तु नेह तन्यते, केवलं आनुपूर्व्यादिषु पंचसूपक्रमभेदेषु षष्ठे समवतारभेदे विचार्यमाणे इदमध्ययनं समवतारयेत्, ततश्चानुपूर्व्यादिरुपक्रमः पविधोऽप्यभिहितो भवति, तथाहि-दशविधायामप्यानुपूआमस्याध्ययनस्योत्कीर्तनगणनानुपूर्योः 1 गुरुचित्तायत्तानि व्याख्यानानि येन सर्वाणि । तेन यथा तत्सुप्रसन्नं भवति तत्तथा कार्यम् ॥ 1 ॥ नातु अनुयामध्ययनं समानानुपूज्या Jan Education Intra For Private Persone Use Only neibrary.org
Page #17
--------------------------------------------------------------------------
________________ समक्तारः, तत्रोत्कीर्तनं-संशब्दनं नामकथनमात्रं यथा द्वादशाङ्गोपाङ्गानां मध्ये औपपातिकं राजप्रश्नीयं जीवाभिगमाध्ययनं प्रज्ञापना सूर्यप्रज्ञप्तिः चन्द्रप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्तिरित्यादि, गणनं-परिसंख्यानं एकं द्वे त्रीणीत्यादि सा च गणनानुपूर्वी त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, तत्र पूर्वानुपूर्व्या इदं षष्ठं पश्चानुपूर्व्या सप्तमं अनानुपूर्व्या अनियतं, नाम च एकनामादिदशनामपर्यन्तं, तत्र षड्नाम्न्यस्यावतारः, तत्र च षड् भावा औदयिकादयो निरूप्यन्ते, तत्रास्य क्षायोपशमिके भावेऽवतारः, सर्वश्रुतस्य क्षायोपशमिकभावरूपत्वात् , प्रमाणं चतुर्दा-द्रव्यक्षेत्रकालभावभेदात् , | तत्रेदमध्ययनं क्षायोपशमिकभावात्मकत्वाद् भावप्रमाणविषयं, तदपि भावप्रमाणं त्रिधा-गुणनयप्रमाणसंख्याभेदात्, तत्राचं जीवाजीवगुणप्रमाणभेदात् द्विधा, तत्र जीवोपयोगरूपत्वाजम्बूद्वीपप्रज्ञप्त्यध्ययनस्य जीवगुणप्रमाणे समवतारः, तदपि ज्ञानदर्शनचारित्रभेदात् त्रिधा, तत्र बोधात्मकत्वादस्य ज्ञानगुणप्रमाणे, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुष्प्रकार, तत्रास्य आप्तोपदेशरूपत्वादागमे, सोऽपि लौकिकलोकोत्तरभेदाद् द्विविधः, तत्र परममुनिप्रणीतत्वेन लोकोत्तरे, सोऽपि द्विधा-आवश्यकमावश्यकव्यतिरिक्तश्च, तत्रेदमावश्यकव्यतिरिक्ते, आवश्यकव्यतिरिक्तो द्विधा-अङ्गप्रविष्टानङ्गप्रविष्टभेदात् , तत्रेदमनङ्गप्रविष्टे, सोऽपि द्विधा-कालिकोत्कालिकभेदात् , तत्रेदं कालिके, सोऽपि सूत्रार्थोभयभेदात् ॥ विधा, तत्रेदं सूत्रार्थरूपत्वात् तदुभये, सोऽपि आत्मानन्तरपरम्परागमभेदात् त्रिविधः, तत्र चेदं गणभृतां सूत्रत आत्मागमस्तच्छिष्याणामनन्तरागमः तत्प्रशिष्याणां तु परम्परागमः, अर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः Ketkeeeeeee FOLOT ञन् श्रीजन्यू. For Private Personel Use Only Eineyo
Page #18
--------------------------------------------------------------------------
________________ प्रस्तावना. श्रीजम्बू- ततः परम्परागम इति त्रिवप्यागमेष्वस्याध्ययनस्यावतार इति, ननु अङ्गप्रविष्टसूत्रं गणधरमणीतमिति भवतु तेपामा- द्वीपशा- त्मागमः, इदं तूपाङ्गत्वेनानङ्गप्रविष्टत्वात् स्थविरकृतं, यदाह-"गणधरकयमंगसुअं जं कय थेरेहिं बाहिरं तं तु नियचं न्तिचन्द्री अंगपविहं अणिययसुय बाहिरं तं तु ॥ 2 ॥ " ततः कथं गणधराणामात्मागमत्वेम भाव्यते !, उच्यते, गणधरैर्वादशाङ्गीया वृत्तिः विरचने परमार्थतस्तदेकदेशरूपोपाङ्गानामपि विरचनमाख्यातमिति तेषामपीदमुपाङ्गं सूत्रत आत्मागम इति न कश्चिद्विरोधः, व्यवहारतस्तु स्थविरकृसत्वेनेदमुपाङ्गं स्थविराणामेव सूत्रत आत्मागमः, "सुतं थेराण अत्तागमोति" इति श्रीउत्तराध्ययनबृहद्वृत्तिवचनादिति, अयमेव शास्त्रप्रामाण्यसूचकोऽर्थः पूर्व गुरुपर्वक्रमरूपसम्बन्धावसरे निरूपित इति । | नयप्रमाणे तु नास्य सम्प्रत्यवतारो, मूढनयत्वात् आगमस्य, उक्तं च-"मूढनैयं सुयं कालियं च (तु)" इत्यादि। संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदात् अष्टप्रकारा, तत्र चास्य परिमाणसंख्यायामवतारः, तत्रापि 18॥ कालिकश्रुतपरिमाणसंख्यायां समवतारः, साऽपि द्विधा-सूत्रतोऽर्थतश्च, तत्र सूत्रतः परिमितपरिमाणं ( अर्थतोऽनन्ता-1 र्थत्वात् सर्वेषां सूत्रान्नाम्प्रिमान्न्ण्)| सम्प्रति वक्तव्यता, सा च त्रिधा-स्वपरोभयसमयवक्तव्यताभेदात् , तत्र स्वसमयवक्तव्यतायामस्यावतारः, तथाऽर्थाधिकारो वक्तव्यताविशेष एव, स चेह जम्बूद्वीपवक्तव्यतालक्षणः समुदायार्थकथनादेव उक्तः, उक्त उपक्रमः । अथ निक्षेपः, स च त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात् , तत्रौघो यत् सामान्यमध्य1 गणधरकृतमङ्गश्रुतं यत् कृतं स्थविरैर्वात्य तत्तु । नियतमङ्गप्रविष्टमनियतश्रुतं बाह्यं तत् ॥ 2 अविभागस्थनयं श्रुतं कालिकं ॥ 1 ॥ erseeeeeeeeeeer Jain Education inta For Pre Persone Use Only
Page #19
--------------------------------------------------------------------------
________________ यनादि नाम, तन्निक्षेपोऽनुयोगद्वारादिभ्योऽवसेयः, तत्रेह भावाध्ययनादिनाऽधिकारः, नामनिष्पन्ने तु निक्षेपेऽस्य जम्बू॥ द्वीपप्रज्ञप्तिरिति नाम, ततो जम्बूशब्दस्य प्रज्ञप्तिशब्दस्य च निक्षेपो वाच्यः, तत्र जम्बूशब्दस्य नाम्स्थाप्नाद्र्व्य्भाव्-1॥ / भेदात् चतुर्धा निक्षेपः, तत्र नामजम्बूर्यस्य जम्बूरिति नाम, यथा जम्बूरन्तिमकेवली जम्ब्वा अभिधानं वा, स्थापना जम्बूर्या जम्बूरिति स्थापना क्रियते यथा चित्रलिखितजम्बूवृक्षादिः, द्रव्यजम्बूद्धिधा-आगमतो नोआगमतश्च, आगमतस्तदर्थज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तभेदात् त्रिधा, तत्राद्यौ भेदी सुप्रतीतौ, उभ। यव्यतिरिक्तद्रव्यजम्बूरपि त्रिधा-एकभविकबद्धायुष्काभिमुखनामगोत्रजन्तुभेदात् , तत्रैकभविको नाम य एकभवानन्तरं जम्बूत्वेनोत्पत्स्यते, बद्धायुष्कस्तु येन जम्ब्वायुर्बद्धं, अभिमुखनामगोत्रस्तु यस्य जम्ब्वा नामगोत्रकर्मणी अन्तर्मुहूनिन्तरमुदयमायास्यत इत्ययं त्रिविधोऽपि भाविभावजम्बूकारणत्वाद्रव्यजम्बूरिति, भावजम्बूरपि द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु जम्बूदुम एव जम्बूदुमनामगोत्रकर्मणी वेदयन्निति, आह-यथा अभिमुखजम्बूभावस्य जीवस्य द्रव्यजम्बूत्वं 'भाविनि भूतवदुपचार' इति न्यायात् तथा आसन्नपश्चात्कृतजम्बूभावस्थापि 'भूतपूर्वकस्तद्वदुपचार' इति न्यायात् कथं न द्रव्यजम्बूत्वं निर्दिष्टं , उच्यते, इदमुपलक्षणं, तेन तस्यापि द्रव्यनिक्षेप एवान्तर्भावः 'भूतस्य भाविनोवेऽत्यादिद्रव्यलक्षणस्य सद्भावात् , अत्रानिर्देशकारणं तु श्रीउत्तराध्ययनदुमपत्रीयाध्ययननिर्युक्तौ श्रीभद्रबाहुस्वामिपादैः दुमनिक्षेपेऽविवक्षणं, तत्तुल्यन्यायत्वादस्य निक्षेपस्येति, प्रस्तुते च नोआगमतो भावजा Jain Education ex a l For Private Porn Use Only wivw.ininelibrary.org
Page #20
--------------------------------------------------------------------------
________________ श्रीजम्बून्तिचन्द्रीया वृत्तिः द्वीपशा म्ब्वा अधिकार्ः। द्वीपोऽपि पूर्ववञ्चतुर्दा, तत्र नामद्वीपो यस्य द्वीप इति नाम, स्थापनाद्वीपो या द्वीपस्य स्थापना, यथा प्रस्तावना. चित्रलिखितजम्बूद्वीपादिः, द्रव्यद्वीपो द्विधा-आगमतो नोआगमतश्च, तत्र आगमतस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरद्रव्यद्वीपी सुबोधौ, तद्व्यतिरिक्तद्रव्यद्वीपो द्विधा-सन्दीनोऽसन्दीनश्च, तत्र यो हि संदीयते-जलप्लावनात् पक्षमासादावुदकेन प्लाव्यते स सन्दीनो विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, भावद्वीपोऽपि द्विधा-आग्म्तो। नोआगमतश्च, तत्रागमतस्तदर्थज्ञानोपयुक्तः, नोआगमतस्तु साधुः, कथमित्याह-यथा हि नदीसमुद्रबहुमध्यप्रदेशे सांयात्रि का द्रव्यद्वीपमवाप्याऽऽश्वसन्ति तथा पारातीतसंसारपारावारान्तरचारखेदमेदस्विनो देहिनः परमपरोपकारैकप्रवृत्तं साधु । समवाप्याऽऽश्वसन्ति अतो भावतः-परमार्थतो द्वीपो भावद्वीप उच्यते, सोऽपि सन्दीनासन्दीनभेदाद् द्विधा, तत्र परीषहोपसर्गाद्यैः क्षोभ्यः सन्दीनः तदितरस्त्वसन्दीनः, अथवा भावद्वीपः सम्यक्त्वं, तच्च प्रतिपातित्वादौपशमिकं क्षायोपशमिकं च सन्दीनो भावद्वीपः, क्षायिक चासन्दीन इति । ननु कचित्तत्पर्यायापन्नं वस्तु भावनिक्षेपे निक्षिप्यते यथाऽत्रैव जम्बूपर्यायमनुभवन् भावजम्बूत्वेन निक्षिप्तः, क्वचित्तदन्यपर्यायापन्नं वस्तु भावनिक्षेपे निक्षिप्यते, यथाऽत्रैव भावद्वीपपर्यायमनुभवन् साधुः सम्यक्त्वं चेति परस्परमुदाहरणवैषम्यं कथं युक्तिमदिति ?, अत्रोच्यते, वस्तुगत्या तत्पर्यायाधारतया भवनं भाव इतिकृत्वा तत्पर्यायधार्येव वस्तु भावनिक्षेपे निक्षिप्यते, यत्तु तदन्यद्वस्तु भावनिक्षेपे निक्षिप्यते तत्तद्गत जा॥8 [भावगत ] गुणारोपादौपचारिकमिति न दोषः, विवक्षाया विचित्रत्वादिति, प्रस्तुते च द्विधा गता लवणोदस्य Apo racetc.seccceedeo // 8 // Jain Education a l For Private Personal Use Only wibraryong
Page #21
--------------------------------------------------------------------------
________________ Jain Education In यनादि नाम, तन्निक्षेपोऽनुयोगद्वारादिभ्योऽवसेयः, तत्रेह भावाध्ययनादिनाऽधिकारः, नामनिष्पन्ने तु निक्षेपेऽस्य जम्बूद्वीपप्रज्ञप्तिरिति नाम, ततो जम्बूशब्दस्य प्रज्ञप्तिशब्दस्य च निक्षेपो वाच्यः, तत्र जम्बूशब्दस्य नामस्थापनाद्रव्यभाव। भेदात् चतुर्धा निक्षेपः, तत्र नामजम्बूर्यस्य जम्बूरिति नाम, यथा जम्बूरन्तिमकेवली जम्ब्वा अभिधानं वा, स्थापनाजम्बूर्या जम्बूरिति स्थापना क्रियते यथा चित्रलिखितजम्बूवृक्षादिः, द्रव्यजम्बूर्द्विधा - आगमतो नोआगमतश्च, आगमतस्तदर्थज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तभेदात् त्रिधा, तत्राद्यौ भेदौ सुप्रतीतौ, उभयव्यतिरिक्तद्रव्यजम्बूरपि त्रिधा - एकभविकबद्धायुष्काभिमुखनामगोत्रजन्तुभेदात्, तत्रैकभविको नाम य एकभवानन्तरं जम्बूत्वेनोत्पत्स्यते, बद्धायुष्कस्तु येन जम्ब्वायुर्बद्धं, अभिमुखनामगोत्रस्तु यस्य जम्ब्वा नामगोत्रकर्मणी अन्तर्मुहूर्त्तानन्तरमुदयमायास्यत इत्ययं त्रिविधोऽपि भाविभावजम्बूकारणत्वाद्रव्यजम्बूरिति, भावजम्बूरपि द्विधा - आगमतो नोआगमतश्च तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु जम्बूद्रुम एव जम्बूद्रुमनामगोत्रकर्मणी वेदयन्निति, आह-यथा अभिमुखजम्बू भावस्य जीवस्य द्रव्यजम्बूत्वं 'भाविनि भूतवदुपचार' इति न्यायात् तथा आसन्नपश्चात्कृतजम्बू भावस्यापि 'भूतपूर्वकस्तद्वदुपचार' इति न्यायात् कथं न द्रव्यजम्बूत्वं निर्दिष्टं 1, उच्यते, इदमुपलक्षणं, तेन तस्यापि द्रव्यनिक्षेप एवान्तर्भावः 'भूतस्य भाविनो वेत्यादिद्रव्यलक्षणस्य सद्भावात्, अत्रानिर्देशकारणं तु श्रीउत्तराध्ययनद्रुमपत्रीयाध्ययननिर्युक्तौ श्रीभद्रबाहुस्वामिपादैः द्रुमनिक्षेपेऽविवक्षणं तत्तुल्यन्यायत्वादस्य निक्षेपस्येति, प्रस्तुते च नोआगमतो भावज -
Page #22
--------------------------------------------------------------------------
________________ श्रीजम्बू धा-प्रशस्ताप्रशस्तभावप्रज्ञप्तिभेदात् , तत्राप्रशस्तभावप्रज्ञप्तिर्यथा ब्राह्मण्याः स्वसुताः प्रति जामातृभावनिवेदनं, prshst-18॥ द्वीपशा- भावप्रज्ञप्तिरियमेव अर्थतोऽहतां गणधरान् सूत्रतो गणधराणां स्वशिष्यान् प्रति, उक्तावोधनामनिष्पन्नौ निक्षेपो, सम्पति 8 न्तिचन्द्री सूत्रालापकनिष्पन्नः, स चावसरप्राप्तोऽपि न निक्षिप्यते, तस्य सूत्रपदाविनाभावित्वात् , सूत्रं च सूत्रानुगमे समयप्राप्त या वृत्तिः भवति, ततो लाघवार्थ सूत्रानुगमसमय एव निक्षेप्स्यते, निक्षेपसाम्यमात्रत्वाच्चोपदर्शनं, अथानुगमो व्याख्यानरूपः, सच द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र आद्यस्त्रिधा-निक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्रस्पर्शिकनियुक्त्यनुगमभेदात्, तत्र निक्षेपनियुक्त्यनुगमो जम्ब्वादिशब्दानां निक्षेपप्रतिपादनादनुगत एव) उपोद्घातनिर्युक्त्यनुगमस्तु 'उद्देसे निद्देसे a' ॥ इत्यादिगाथाद्वयादवसेयः, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु संहितादौ षड्विधे व्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यव। स्थानलक्षणव्याख्यानभेदचतुष्टयस्वरूपः, स च सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदस्यलक्षणे सति भवतीत्य तः सूत्रानुगम एवोच्यते, तत्र चाल्पग्रन्थं महार्थ द्वात्रिंशदोषविरहितमष्टगुणोपेतं स्खलितादिदोषवर्जितं सूत्रमुच्चारकोणीयं, तञ्जेदम्, आऊंन्म्ः॥ णमो अरिहंताणं । ते णं कालेणं ते णं समए णं मिहिला णाम णयरी होत्था, रिद्धस्थिमियसमिद्धा वण्णओ, तीसे गं मिहिलाए णयरीए बहिया उत्तरपुरच्छिमे दिसीमाए एत्थ णं माणिभदे णामं चेइए होत्था, व्न्न्न्नो। जियसत्तु राया, धारिणी देवी, वण्णओ । ते णं काले णं ते णं समए णं सामी समोसढो, परिसा णिग्गया, धम्मो कहिओ, परिसा पडिगया (sU01) ॥ 9 ॥ Jain Education Intel For Private Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ 'णमो arihaMtANa'mityAdi, अस्य च व्याख्या संहितादिक्रमेण, तत्रास्खलितसूत्रपाठः संहिता, सूत्रे चास्खलितादि॥ गुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय च प्दा-1॥ दयो व्याख्याभेदाः प्रवर्तन्त इति, तत्र पदानि नमः अर्हन्यः इति, एवं पदकरणे सूत्रालापकनिष्पन्ननिक्षेपावसरः, सत्र नमस्कारस्य नामादिभिश्चतुर्दा निक्षेपः, तत्र नामनमस्कारो नम इत्यभिधानं, स्थापनानमस्कारो नमस्कारकरणप्रवृत्तस्थ संकोचितकरचरणस्य काष्ठपुस्तचित्रादिगतः साध्वादेराकारः, द्रव्यनमस्कार आगमतो नोआगमतश्च, तत्रागमतस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरनमस्कारौ प्रतीतौ, ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यनमस्कारो निह-18 वादीनां, तेषां मिथ्यादृष्टित्वेनाप्रधानत्वात् , सम्यग्दृष्टेरप्यनुपयुक्ततया नमस्कुर्वतो द्रव्यनमस्कारः, राजादेव्यार्थ वा नमस्करणं तस्यैव वा भयादिना द्रमकादेर्नमस्करणं बलवन्नरपुरुषाक्रान्तस्य धनुरादेवीभावो वा द्रव्यनमस्कारः, भावनमस्कारोऽपि आगमतो नोआगमतश्च, तत्र आगमतस्तदर्थज्ञातोपयुक्तो, यदा तु मनसोपयुक्तो वचनेन नमोऽर्हग्य इति । ब्रुवाणः कायेन तु सङ्कोचितकरचरणो नमस्कारं करोति तदा नोआगमतो भावनमस्कारः, अनेन चात्राधिकारः, अथ अर्हन्-जिनः सोऽपि नामादिभेदैश्चतुर्की, ते च नामादयो भेदाः-"नामजिणा जिणनामा ठवणजिणा पुण jinniNdpddimaao| दवजिणा जिणजीवा भावजिणा समवसरणत्था ॥ 1 ॥ " अनया गाथया अवगन्तव्याः, अत्र प्रकारान्तरे1 नामजिना जिननामानि स्थापनाजिना जिनेन्द्रप्रतिमाः पुनः । द्रव्यजिना जिनजीवा भावजिनाः समवसरणस्थाः ॥ 1 ॥ Jain Education in bal For Private Porn Use Only w eibrary.org
Page #24
--------------------------------------------------------------------------
________________ नमस्कार निक्षेपा श्रीजम्बू- द्वीपशा- न्तिचन्द्रीया वृत्तिः । ॥ 10 ॥ णापि निक्षेपः सम्भवति परं स विस्तरभयानोपदयते, एवमन्येष्वपि सूत्रालापकेषु स्वधिया यथासम्भवं निक्षेपः कार्य णापि निक्षपः सम्भवति इति । उक्तः सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थः पुनरेवं-नम इति नैपातिकं पदं द्रव्यभावसंकोचार्थ, आह च-'नेवाइयं पयं दवभावसंकोयण पयत्थो" नमः-करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह-'अर्हयः' अमरवरविनिर्मिताशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामहन्तीत्यर्हन्तस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात् , अत्र द्रव्यसङ्कोचनं करशिरपादादिसङ्कोचः, भावसङ्कोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः, तत्र च भङ्गचतुष्कंद्रव्यसङ्कोचो न भावसङ्कोचो यथा पालकादीनाम् 1 भावसङ्कोचो न द्रव्यसङ्कोचो यथाऽनुत्तरसुरादीनां 2 द्रव्यसङ्कोचो । भावसङ्कोचश्च यथा शाम्बस्य 3 न द्रव्यसङ्कोचो न भावसङ्कोच इति भङ्गः शून्यः 4, इह च तृतीयभङ्गस्योपयोगः, भावसङ्कोचप्रधानद्रव्यसङ्कोचरूपत्वात् प्रस्तुतनमस्कारस्य, अनेन च मङ्गलान्तरस्य फलव्यभिचारित्वेनानैकान्तिकत्वात्तदपहाय तदन्यस्वरूपतयाऽवश्यं भावेनाभिलषितार्थसाधनसमर्थत्वादत्यन्तोपादेयं परमेष्ठिनमस्कारलक्षणं भावमङ्गलमुपातं, सत्स्वपि तपःप्रभृतिष्वन्यभावमङ्गलेषु यदस्योपादानं तत् शास्त्रादावस्यैव व्यवहारप्राप्तत्वमिति ज्ञापनार्थ, अत्र च बहुवचनं व्याप्त्यर्थ, तेन सकलनिक्षेपगतजिनपरिग्रहः । अथ पदविग्रहः, स च समस्तपदे सति सम्भवतीत्यत्र नोक्ः। P अथ चालनाप्रत्यवस्थाने-नन्वर्हतां परममङ्गलत्वेन नमस्काराभिधानतोऽप्यादौ तदुपादानमुचितमिति, सत्यं, स्वयं मङ्ग1 नैपातिकं पदं । द्रव्यमावसंकोचः पदार्थः । caeeeeeeeeeeeeeeeee // 10 // Jain Education dw.jainelibrary.org
Page #25
--------------------------------------------------------------------------
________________ Jain Education Inf " लभूता अध्यर्हन्तः परेषां नमनस्तवनादिनैवाभीष्टफलदा भवन्तीति ज्ञापनायार्हयोऽपि नमस्कारस्यादावुपन्यास इति, किश्च - 'अरिहंताण' मित्यत्र जात्यपेक्षयैकवचनेनापि सर्वार्हतां ग्रहणे सिद्धे बहुवचनेन नामस्थापनाद्रव्यभावार्हतां चतुर्णामपि तुल्यकक्षतया नमस्कार्यत्वस्य ज्ञापितत्वादेकान्ततः स्वमतप्राधान्यवादितया परस्परं विवदमानेषु नामनयादिषु प्रथमतः स्वोत्प्रेक्षितयुक्त्युपदर्शनपुरस्सरं नामनयः प्राह - तथा च प्रयोगः - वस्तुस्वरूपं नाम, तत्प्रत्ययहेतुत्वात्, | स्वधर्मवत् इह यद्यस्य प्रत्ययहेतुस्तत्तस्य धर्मो यथा घटस्य स्वधर्मरूपा घटादयः, यद्यस्य धर्मो न भवति न तत्तस्य प्रत्यय हेतुः, यथा घटस्य धर्माः पटस्य, सम्पद्यते च घटाभिधानाद् घटे सम्प्रत्ययः, तस्मात्तत्तस्य धर्म इति, सिद्धश्च हेतुर्घटशब्दात् पटादि व्यावृत्त्या घटप्रतिपत्तेः प्रतीतत्वात् किञ्च लक्ष्यलक्षणसंव्यवहाराणामात्मलाभो नामायत्त एव तत्र लक्ष्यं जीवत्वादि लक्षणमुपयोगः संव्यवहारः प्रेषणाध्येषणादिरिति, तथा यदि नाम्नो वस्तुधर्मत्वं नाभ्युपगम्यते तदा । संशयादयोऽपि (दय एव भवेयुः, यदुक्तम् - "संसयविवज्जओ वाऽणज्झवसाओऽहवा जहिच्छाए । होज्जत्थे पडिवत्ती न . वत्थुधम्मो जया नामं ॥ 1 ॥ अत्र व्याख्यालेश:- केनचिद् घटशब्दे समुच्चारिते श्रोतुः किमयमाहेत्येवं संशयः अथवा पटप्रतिपत्तिलक्षणो विपर्ययः अथवा न जाने किमप्यनेनोक्तमिति वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः यदिवा यदृच्छयाऽर्थे प्रतिपत्तिः- कदाचिद् घटस्य कदाचित्पटस्येत्यादि, ततोऽवश्यं वस्तुधर्मो नामाभ्युपगन्तव्यमित्यादि, तदेवं नामनयेन 1 संशयो विपर्ययो वाऽनध्यवसायोऽथवा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मो यदा नाम ॥ 1 ॥ ww.jainelibrary.org
Page #26
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा न्तिचन्द्रीया वृत्तिः ॥ 11 ॥ स्वमते व्यवस्थापिते स्थापनानयः प्राह-नानो वस्तुसंज्ञामात्ररूपस्य वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाद्वस्तुनोऽति-18 निक्षेपदूरत्वं स्थापनायास्तु वस्तुसंस्थानरूपायास्तादात्म्यसम्बन्धेनार्वस्थितत्वाद्भावप्रत्यासन्नत्वं, किश्च-देशान्तरकालान्सरविप्रकृ-18 चतुष्क ष्टमपि वस्तु स्थाप्यप्रतिमादौ सन्निदधाति अन्यथा मन्त्रागमे सन्निधापन्यादिमुद्राप्ररूपणानां नैष्फल्यप्रसङ्गा, यथा च स्थापनेन्द्रः शचीकुलिशादिसाचिव्येन निर्विलम्ब तदेकतानानां भावधियं जनयति न तथा नामेन्द्रः, तस्यानाकारत्वात् , तस्मात् स्थापनैव प्रधानाऽस्तु, स्थापनानयेनैवमुक्त द्रव्यनयः स्वाशयमाविर्भावयति-को हि नाम स्थापनानयस्याकारग्रहो ? यस्मादनादिमदुत्प्रेक्षितपर्यायशृङ्खलाधारस्य मृदादिद्रव्यस्य पूर्वपर्यायमात्रतिरोभावेऽग्रेतनपर्यायमात्राविर्भावलक्षणपरिणामव्यतिरेकेण नान्यत् किमप्याकारदर्शनं, किन्तूत्पादव्ययरहितं उत्फणविफणकुण्डलिताकारसमन्वितसर्प-12 द्रव्यवनिर्विकारं द्रव्यमेवास्ति, न ह्यत्र किमप्यपूर्वमुत्पद्यमानं वा विनश्यति (वा) येन विकारः स्यात् , ननु कथमुत्पादा|दिरहितं द्रव्यं ?, यावता सादिके द्रव्ये उत्फणविफणादयः पर्याया उत्पद्यमाना निवर्तमानाश्च साक्षादेव दृश्यन्ते इति चेत्, न, आविर्भावतिरोभावमात्रपरिणामस्य कारणं द्रव्यं, यथा सर्प उत्फणविफणावस्थयोरिति, न ह्यापूर्व किञ्चिदुत्पद्यते, किं तर्हि ?, छन्नरूपतया विद्यमानमेवाविर्भवति, नाप्याविर्भूतं सद् विनश्यति, किन्तु छन्नरूपतया तिरोभावमात्रमेवासादयति, एवञ्च सत्याविर्भावतिरोभावमात्र एव कार्योपचारात्कारण(त्व)मस्यौपचारिकमेव, तस्मादुत्पादा-1 दिरहितं द्रव्यमुच्यत इति, ननु यद्येकस्वभावं निर्विकारं द्रव्यं तीनन्तकालभाविनामनन्तानामप्याविर्भावतिरोभावा cekeeeeeeeeeee // 11 // Jan Education in For Private Personal Use Only www.ininelibrary.org
Page #27
--------------------------------------------------------------------------
________________ नामेकहेलयैव कारणं किमिति न भवतीति !, उच्यते, अचिन्त्यस्वभाव हि द्रव्यं, तेनैकस्वभावस्थापि तस्य क्रमेणैवाविर्भावतिरोभावमात्रप्रवृत्तिः सर्पादिद्रव्येष्वेकस्वभावेष्वप्युत्फणविफणादिपर्यायाणां क्रमवृत्तेः प्रत्यक्षसिद्धत्वादिति, ननु यद्येवमुत्फणविफणादिबहुरूपत्वात् पूर्वावस्थापरित्यागेन चोत्तरावस्थाधिष्ठानादनित्यता द्रव्यस्य किमिति न भवति !,M उच्यते, वेषान्तरापन्ननटवद् बहुरूपमपि द्रव्यं नित्यमेव, न हि नटो वेषान्तराणि कुर्वाणोऽप्यनित्यो भवति, तस्य स्वयमविकारित्वादिति द्रव्यमेव प्रधानमिति । एवं द्रव्यनयेन स्वमते व्यवस्थापिते भावनयः प्राह-भावेभ्यः पर्यायापरनामभ्योऽर्थान्तरभूतं किमपि द्रव्यं नास्ति, किन्तु भाव एव यदिदं दृश्यते त्रिभुवने वस्तुनिकुरम्बमिति, यतः प्रसिक्षणं भवनमेवानुभूयते, किमुक्तं भवति ?-भावस्यैकस्यापत्तिः परस्य तु विपत्तिः, न च भावापत्तिविपत्ती हेत्वपेक्षे, यश्च हेतुः स एव द्रव्यमिति वाच्यं, न हि भावो घटादिरुत्पद्यमानो भावान्तरं मृत्पिण्डादिकमपेक्षते किन्तु निरपेक्षमेवोत्यचते, अपेक्षा हि विद्यमानस्यैव भवति, न च मृत्पिण्डादिकारणकाले घटादि कार्यमस्ति, अविद्यमानस्य चापेक्षायां । खरविषाणस्यापि तथाभावप्रसङ्गात् , यदिचोत्पत्तिक्षणात् प्रागपि घटादिरस्ति, तर्हि किं मृत्पिण्डाद्यपेक्षया ?, तख स्वत एव विद्यमानत्वात् , अथोत्पन्नः सन् घटादिः पश्चात् मृत्पिण्डादिकमपेक्षते, हन्त! तदिदं मुण्डितशिरसी दिनशुद्धिप लोचनं, यदि हि स्वत एव कथमपि निष्पन्नो घटादिः किं तस्य पश्चात् मृत्पिण्डाद्यपेक्षयेति , तथा विनाशोअमि निर्हेतुक एव, मुद्रोपनिपातादिसव्यपेक्षा एवघटादयो विनाशमाविनन्तो दृश्यन्तेन हि निर्हेतुका इति चेत्, नैवं, विना weeeeeeeeeeeeese Jan Education For FIGES Persone Use Only ww
Page #28
--------------------------------------------------------------------------
________________ श्रीजम्बू 12 शहेतोरयोगात् , तथाहि-मुद्गरादिना विनाशकाले किं घटादिरेव क्रियते आहोश्वित्कपालादय उत तुच्छरूपोऽभावनिक्षेप द्वीपशा- इति त्रयी गतिः, तत्र न तावद् घटादिस्तस्य स्वहेतुभूतकुलालादिसामग्रीत एवोत्पत्तेः, नापि कपालादयस्तत्करणे न्तिचन्द्री घटादेस्तदवस्थत्वप्रसङ्गात् , न ह्यन्यकरणे अन्यस्य निवृत्तियुक्तिमती, एकनिवृत्तौ शेषभुवनत्रयस्यापि निवृत्तिप्रसया वृत्तिः ङ्गात्, नापि तुच्छरूपोऽभावः, खरशृङ्गस्येव नीरूपस्य तस्य कर्तुमशक्यत्वात् , करणे वा घटादेस्तदवस्थताप्रसङ्गाद्, ॥ 12 अन्यकरणेऽन्यनिवृत्त्यसम्भवादिति विनाशे मुद्गरादिकं सहकारिकारणमेव न तु तजनकं, घटादिस्तु क्षणिकत्वेन निहें तुकः स्वयमेव निवर्तते, तस्माजन्मविनाशयोन किञ्चित्केनचिदपेक्ष्यते, अपेक्षणीयाभावाच्च न किञ्चित्कस्यचित्कारणं, तथा च सति न किञ्चिद्रव्यं, किन्तु पूर्वापरीभूताः परापरक्षणरूपाः पर्याया एव सन्तीति । अत्र नामादिनयाधिकारे बहु वक्तव्यं तत्तु विशेषावश्यकादवसेयमिति, एवमसम्पूणार्थवाहित्वाद् गजगात्रभिन्न देशसंस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवद्विवदमाने नयवृन्दे मिथ्यादृष्टित्वमुद्भाव्य तत्तिरस्करणाय सर्वनयसमूहात्मकस्याद्वादसुधारसास्वादरसिकतामनुभवतामयमुद्गारः, तथाहि-लोके यत्किमपि घटपटादिकं वस्त्वस्ति तत् सर्वमन्योऽन्यसापेक्षनामादिचतुष्टयात्मकं, न पुनः केवलनाममयं वा केवलाकाररूपं वा केवलद्रव्यताश्लिष्टं वा केवलभावात्मकं वा, यतः एकस्मिन्नपि । शचीपत्यादौ इन्द्र इति नाम तदाकारस्तु स्थापना उत्तरावस्थाकारणत्वं तु द्रव्यत्वं दिव्यरूपसम्पत्तिकुलिशधारणपर। मैश्वर्यादिसम्पन्नत्वं तु भाव इति नामादिचतुष्टयमपि प्रतीयते, एतदर्थसंवादका उत्तराध्ययनबृहद्वृत्त्युक्ताः श्लोका api ॥ 12 ॥ Jain Education a l For Private Ww.ininelibrary.org Personel Use Only
Page #29
--------------------------------------------------------------------------
________________ यथा-"संविनिष्ठैव सर्वापि, विषयाणां व्य्व्स्थितिः। संवेदनञ्च नामादिविकलं नानुभूय्ते॥1॥ तथाहि-घटोऽयमिति नामैतत् , पृथुबुनादि चाकृतिः|मृद्र्व्य्ण् भवनं भावो, घटे दृष्टं चतुष्टयम् ॥ 2 ॥ तत्रापिनाम नाकारमाकारो नाम नो विना। तौ विना नाम नान्योऽन्यमुत्तरावपि संस्थितौ ॥ 3 ॥ मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे ॥ 4 ॥ " इति, तदेवं सर्व वस्तु नामादिचतुष्टयात्मकमेव, तेनात्र नामस्थापनाद्रव्यभावार्हन्तश्चत्वारोऽपि नमस्कार्या एवेत्यागतमिति । अत्र कश्चिदग्राह्यनामधेयो भक्षितलशुनपिशुनभूतमुद्गिरति-भवतु नाम वाच्यवाचकभावसम्बन्धेन भावसन्निहितत्वान्नाम्नो नमस्कार्यत्वं, स्थापनायास्तु भावविप्रकृष्टत्वेन तत्कथमिति चेत्, | उच्यते, तस्या अपि जिनबुझ्युत्पादकत्वादिभिर्हेतुभिः सुतरां भावासन्नत्वान्नमस्कार्यत्वमुपपन्नमिति मा मुग्ध मुधाऽन्न्त्-॥4॥ तीर्थकृदनुज्ञातस्थापनाऽपलापपापपङ्किलतां कलय, कलयसि न किं स्थापनाद्रोणाचार्यसम्यग्विनयोपनतां जगदतिशा-॥ ॥ यिनीमर्जुनसन्तर्जनी धनुर्वेदसिद्धिं, तथा च प्रतिक्रमणादौ वन्दनकप्रदाने रजोहरणादिकं गुरुचरणतया व्यपदिशसि । स्थापनानिक्षेपं चापलपसि अहो वदव्याघातस्तव, अपिच-चित्रार्पितनिजजनकवदनमुपानयां प्रहरते नराय कुप्यसि चित्रन्यस्तकुम्भस्तनीं निध्यायन् दृष्यसि मिथ्यावादं कुर्वस्तथापि न तृप्यसि, किमपराद्धं तव पुरुषधुरन्धरस्थापनया, तथा वदामि सुहृद्भावेन-भावकारणतया द्रव्यमपि स्वीकुरु नमस्कार्यतया, अन्यथा पद्मनाभादीन् द्रव्यजिनान् नम 4 स्कुर्वतः द्रव्यनृपं च भावी राजेतिबुद्ध्या उपचरतश्च तवार्द्धनारीश्वरवेषविडम्बना समापतिता, तेन त्यज टिट्टिभमान ॥ Jan Education For Private Personel Use Only jainelibrary.org
Page #30
--------------------------------------------------------------------------
________________ प्रस्ताव श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः - Catekesesesese भज श्रीजिनाज्ञा सबहुमान, ततस्तवापि युक्तियुक्तं सर्वेषामर्हन्निक्षेपाणां नमस्कार्यत्वमित्यर्स प्रसङ्गेन, अब प्रकृतं प्रस्तुमः, उक्तः सूत्रस्पर्भिकनिर्युक्त्यनुगमः, तदेवं मङ्गलसूत्रमधिकृत्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शिकमिसबनुगमनया उपदर्शिताः, एवं प्रतिसूर्य स्खयमनुसरणीयं । अथ यस्यां नगर्या यस्मिन्नुद्याने बथा भगवान् गौतमस्वामी भग-| वतः श्रीमन्महावीरस्यान्ते पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स तथोपोद्घातमुपदिदर्शविपुरिदमाह-'ते' ति, अख व्याख्या-ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो-यदा भगवान् विहरति म तस्मिन्निति 'काले' वर्तमानावसर्पिणीचतुर्थारकविभागरूपे, उभयत्रापि णमिति वाक्यालङ्कारे, अथवा सप्तम्यर्थे तृतीया आपत्वात् , यदाहुः श्रीहेमसूरिपादाः, स्वप्राकृतलक्षणे-"आर्षे तृतीयापि दृश्यते-तेणं कालेणं तेणं समएणं, तस्मिन् काले तस्मिन् । समये इत्यर्थः, (si08-3-137)" 'तेणं samaeNaM'ti समयोऽवसरवाची, तथाच लोके वक्तारो-नाद्याप्येतस्य समयो । वर्तते, नास्त्यस्यावसर इत्यर्थः, तस्मिन्निति यस्मिन् समये भगवान् प्रस्तुतां जम्बूद्वीपवक्तव्वतामचकथत् तस्मिन् । समये मिथिला नाम नगरी अभवत् , नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति ?, उच्यते, वश्यमाणवर्णकग्रन्थोक्तविभूतिसमेता तदैवाभवत्, नतु विवक्षितप्रकरणकर्तः प्रकरणविधानकाले, एतदपि कथमवसेयमिति चेत्, उच्यते, अयं चावसर्पिणीकालः, अस्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनप्रवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधभाक्, सम्प्रति अस्या नगर्या वर्णकमाह-riddhatthimiyasamiddha'tti ऋखा-भवनैः lainelibrary.org Jan Education For Private Personel Use Only
Page #31
--------------------------------------------------------------------------
________________ पौरजनैश्चातीव वृद्धिमुपागता, 'ऋधुच् वृद्धाऽवितिवचनात् , स्तिमिता-स्वचक्रपरचक्रादिसमुत्थभयकल्लोलमालावर्जिता, समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्य कर्मधारयः, 'वेण्णओऽत्ति ऋद्धस्तिमितसमृद्धा इत्यादि औपपातिकोपाङ्गप्रसिद्धः समस्तोऽपि वर्णको द्रष्टव्यः, (u0 sU01) अत्रालिखनं तु ग्रन्थगौरवमवादिति । तस्याःणमिति पूर्ववत् , मिथिलाया नगर्या बहिस्तात् उत्तरपौरस्त्वे-उत्तरापूर्वान्तरालरूपे दिग्भाग ईशानकोण इत्यर्थः, अत्र एकारो |मागधभाषानुरोधतः प्रथमैकवचनप्रभवः, यथा-'कयरे आगच्छइ दित्तरूवे' (उत्त012-6) इत्यादौ, 'अत्र' अस्मिन्नुत्तरपौरस्त्ये दिग्विभागे माणिभद्रं नाम चैत्यमभवत् , चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्च संज्ञाशब्द। त्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यद्देवताया गृहं तदप्युपचाराच्चैत्यमुच्यते, तच्चेह व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामहतामायतनं, तस्य च चिरातीतमित्यादिवर्णकस्तत्परिक्षेपिवनखण्डवर्णकसहित औपपातिकतोऽवसेवा, | (u0 sU02) तस्यां मिथिलायां नगर्या जितशत्रुर्नाम राजा, तस्य सकलस्त्रीगुणधारिणी धारिणी नामा देवी, कृता. भिषेका पट्टराज्ञी इत्यर्थः, उभयत्राप्यभवदिति शेषः, 'vaNNaoM'tti अत्र राज्ञो ऽमहयाहिमवन्तमहन्ते त्यादिको राश्याश्च 'सुकुमालपाणिपायेऽत्यादिको वर्णकः प्रथमोपाङ्गप्रसिद्धोऽभिधातव्यः (u0 suu06-7)| अथात्र यज्जातं tadAha'teNaM कालेणं तेणं समएणंति पूर्ववत् , स्वामीति समर्थविशेषणं विशेष्यमाक्षिपति तेनात्र श्रीमन्महावीरः समक्सत इत्यर्थः, आत्यन्तिकं स्वामित्वं तस्यैव त्रिभुवनविभोरिति, अत्र च यथा निष्प्रतिमप्रातिहार्यादिसमृख्या samanvito cieceicersestaelesesesesectic wwilsinelibrary.org JainEducation
Page #32
--------------------------------------------------------------------------
________________ श्रीजम्बू प्रस्तावना. यथा च श्रमणादिपरिवारेण परिवृतः समवसृतः यथा च समवसरणवर्णकं तथौपपातिकग्रन्थादवसेयं (u0 sU0 10 द्वीपशा- यावत् 26) / पर्षन्निर्गता-मिथिलाया नगर्या वास्तव्यो जनः समस्तोऽपि भगवन्तमागतं श्रुत्वा विवन्दिषया स्वस्मात् न्तिचन्द्री- स्वस्मात् आश्रयाद्विनिर्गत इत्यर्थः, 'तए णं मिहिलाए णयरीए सिंघाडगेऽत्यादिकं 'जाव पंजलिउडा pajuvAsaMtI'ti पर्यया वृत्तिःआट् न्तमोपपातिकगतमवगन्तव्यं (u0 sU0 27) / तस्याः पर्षदः पुरतो निःशेषजनभाषापरिणामिन्याऽर्द्धमागधभाषया । . ॥ 14 ॥ धर्मः कथितः, स चैवं-"अत्थि लोए अत्थि अलोए अत्थि जीवा अस्थि अजीवा" इत्यादि, तथा-"जह जीवा बझंती मुच्चंती जहय संकिलिस्संति । जह दुक्खाणं अंतं करेंति केई अपडिबद्धा ॥ 1 ॥ अट्टदुहट्टियचित्ता जह जीवा दुक्खसागरमुर्विति । जह वेरग्गमुघगया कम्मसमुग्गं विहाडेति ॥2॥jh रागेण कडाणं कम्माणं पावओ फ्ल्विवागो॥ जह य परिहीणकम्मा सिद्धा सिद्धालयमुर्विति ॥ 3 ॥ तहा Aikkhati"tti (u0 sU0 34) / पर्षत् प्रतिगतास्वस्थानं गता, प्रतिगमनसूत्रमपि 'तए णं सा महैमहल्लिया परिसा' इत्यादि 'तामेव दिसं पडिगया' इति पर्यन्तं तत एवोपाङ्गादवगन्तव्यमिति ( u0 sU0 35-36-37) / अथ पर्षत्प्रतिगमनानन्तरं यज्जातं त्दाः॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेहे अंतेवासी इंदभूई णाम अणगारे गोअमगोत्तेणं सत्तुस्सेहे समचौरंस संठाणे जाव [ तिखुत्तो आयाहिणं पयाहिणं करेइ वंदै णमंसइ वंदित्ता णमंसित्ता ] एवं वयासी (sU0 2) कहि णं भंते । जंबुहीवे ! केमहालए णं भंते ! जंबुद्दीवे ! 2 किंसंठिए णं भंते ! जंबुद्दीवे 3 किमायारभावपडोयारे णं भंते ! जंबुद्दीवे 4 पण्णत्ते?, 1920000202002029202020 // 14 // Jain Education into For Private Personal Use Only ainelibrary.org
Page #33
--------------------------------------------------------------------------
________________ शीयमा ! अयण्णं जंबुद्दीवे 2 सवदीवसमुदाणं सत्रम्भतराए 1 सन्नखुडाए 2 वट्टे तेल्लापूयसंठाणसंठिए बट्टे रहचकवालसंठाणसंठिए . बट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए 4 एग जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसैस्साइं सोलस सहस्साई दोण्णि य सत्तावीसे जोयणसए तिष्णि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते ॥ (sU0 3) तेणं कालेणं ति तस्मिन् काले-भगवतो धर्मदेशनाव्युपरमकाले तस्मिन् समये-पर्षत्प्रतिगमनावसरे श्राम्यति-तप। स्यति नानाविधमिति श्रमणस्तस्य भगः-समप्रैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् तस्य 'शूर वीर विक्रान्तौ' वीरयति कषायान् प्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तस्य ज्येष्ठः-प्रथमः अन्तेवासी-शिष्यः, अनेन पदद्धयेन तस्य सकलसङ्घाधिपतित्वमाह, इन्द्रभूतिरिति मातापितृकृतनामधेयः 'NAma'nti विभक्तिपरिणामेन नाम्नेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह-नास्यागारं-गृहं विद्यत इत्यनगारः, अयं च विगीतगोत्रोऽपि स्यादत आह-गौतमो गोत्रेण, गोतमाह्वयगोत्रजात इत्यर्थः, अयं च तत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादिति 'सप्तोत्सेधः' सप्तहस्तप्रमाणकायोच्छ्रायः, मयूरव्यंसकादित्वात् मध्यपदलोपः सहस्रार्जुनशब्दवत्, अयं च लक्षणहीनोऽपि स्यादिति 'समचतुरस्रः' समाः-शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽश्रयः-चतुर्दिग्विभागो18| पलक्षिताः शरीरावयवा यस्य स तथा, अन्ये त्वाहुः-समा अन्यूनाधिकाश्चतस्रोऽप्यनयो यस्येति पूर्ववत् , asrayazca Jain Education For Private Personel Use Only jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRti: * // 15 // Jain Education In पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य जानुनश्चान्तरं वामस्कन्धस्व दक्षिणजानुनश्चान्तरमिति, यावच्छब्दादिदमवसेयं - " वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेउलेसे चौदसपुबी चउणाणोवगए सब - क्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उडुंजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरै । तए णं से भगवं गोअमे जायसढे जायसंसए जायकोऊहले उप्पण्णसङ्के 3 संजायसढे 3 समुप्पण्णसङ्के 3 उडाए उडेइ 2 ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 त्ता समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेइ 2 त्ता वंदै नमसइ वंदित्ता नर्मसित्ता णच्चासन्ने नाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासमाणे एवं वयासी' अत्र व्याख्या - अनन्तरोक्तविशेषणो हीनसंहननोऽपि स्यादत आह- 'vajra'ci, वज्रर्षभनाराचसंहननः, तत्र नाराचम् - उभयतो मर्कटबन्धः ऋषभः - तदुपरि वेष्टनपट्टः कीलिंका - अस्थित्रयस्यापि भेदकमस्थि एवं रूपं संहननं यस्य स तथा, अयं च निन्द्यवर्णोऽपि स्यादत आह- ' कणग' त्ति कनकस्य- सुवर्णस्य पुलको । लवस्तस्य यो निकषः - कषपट्टके रेखारूपः तद्वत्, तथा 'pamha'tti अवयवे समुदायोपचारात् पद्मशब्देन पद्मकेसराण्युच्यन्ते तद्वद् गौर इति, अयं च विशिष्टचरणरहितोऽपि स्यादत आह-उग्रम् - अप्रधृष्यं तपः - अनशनादि यस्य स तथा, यदन्येन चिन्तितुमपि न शक्यते तद्विधेन तपसा युक्त इत्यर्थः तथा दीघं-जाज्वल्यमानदैन इव कर्मवनग गौतमवर्णनं । / 15 / / jainelibrary.org
Page #35
--------------------------------------------------------------------------
________________ Jain Education In | ina dahana समर्थतया ज्वलितं तपो - धर्मध्यानादि यस्य स तथा, तथा तप्तं तपो येन स तथा, एवं हि तेन तप्तं तपो येन सर्वाण्यशुभानि कर्माणि भस्मसात्कृतानीति, तथा महत्-प्रशस्तमाशं सादिदोषरहितत्वात् तपो यस्य स तथा, तथा उदार:प्रधानः, अथवा 'औरालो' भीष्मः, उग्रादिविशेषणविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, तथा घोरो-निर्घृणः, परीषहेन्द्रियादिरिपुगणविनाशनमाश्रित्य निर्दय इत्यर्थः, अन्ये तु आत्मनिरपेक्षं घोरमाहुः, तथा घोरा- इतरैर्दुरनुचरा गुणाः - मूलगुणादयो यस्य स तथा, तथा घोरैस्तपोभिस्तपस्वी, तथा घोरं दारुणमल्पसत्त्वैरनुचरत्वात् यद् ब्रह्मचर्यं तत्र वस्तुं शीलं यस्य स तथा, उच्छूढं उज्झितं संस्कारपरित्यागात् शरीरं येन स तथा, सहि। ता - शरीरान्तर्गतत्वेन ह्रस्वतां गता विपुला - विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या - | विशिष्ट तपोजन्य लब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, चतुर्दश पूर्वाणि विद्यन्ते यस्य स तथा तेन तेषां रचितत्वात्, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह- 'चतुर्ज्ञानोपगतः ' मतिश्रुतावधिमनः पर्यायरूपज्ञान चतुष्कसमन्वित इत्यर्थः, उक्तविशेषणद्वयकलितोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति, चतुर्दश पूर्वविदां षट्स्थानपतितत्वेन श्रवणात्, अत आह-- सर्वे च ते अक्षरसन्निपाताश्च - अक्षरसंयोगास्ते ज्ञेयतया सन्ति यस्य स तथा, किमुक्तं भवति ! - या काचिज्जगति पदानुपूर्वी वाक्यानुपूर्वी वा सम्भवति ताः सर्वा अपि जानाति, अथवा श्रव्याणि - श्रुतिसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं शीलमस्येति स तथा एवंगुणविशिष्टो भगवान् jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 16 // Jain Education Inter विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्य अदूरसामन्तेन विहरतीति योगः, तत्र दूरं विप्रकृष्टं सामन्तं - संनिकृष्टं तत्प्रतिषेधाद् अदूरसामन्तं तत्र, नातिदूरे नातिनिकटे इत्यर्थः, किंविधः सन् तत्र विहरतीति ? - ऊर्ध्वं जानुनी यस्य स तथा, शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कटुकासन इत्यर्थः, अधः। शिरा-नो तिर्यग्वा विक्षिप्तदृष्टिः, किन्तु नियतभूभाग नियमितदृष्टिरित्यर्थः, ध्यानं धर्म्म शुक्लं वा तदेव कोष्ठः- कुशूलो ध्यानकोष्ठस्तमुपागतः, यथा हि कोष्ठके धान्यं निक्षिप्तमविप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, संयमेन - पञ्चाश्रवनिरोधादिलक्षणेन तपसा - अनशनादिना चशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, | संयमतपसोर्ग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्राधान्यं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराण। कर्मनिर्जराहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च सकलकर्मक्षयलक्षणो मोक्ष इति, आत्मानं 'भावयन्' वासयन् 'विहरती 'ति तिष्ठतीत्यर्थः, ततो ध्यानकोष्ठोपगततया विहरणादनन्तरं, 'ण' मिति वाक्यालङ्कारे, 'से' इति प्रस्तुतपरामर्शार्थः, अनेन गतार्थत्वे यत्पुनर्भगवान् गौतम इत्युपादानं तत्पुनः पुनरुपात्तं पापापनोदकं भगवतो गौतमस्य नामेति सुगृहीतनामधेयत्वमाह, 'जायसङ्के' इत्यादि, जातश्श्रद्धादिविशेषणः सन्नुत्तिष्ठतीति योगः, तत्र जाता - प्रवृत्ता श्रद्धा - इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्य स तथा, तथा जातः संशयो यस्य स तथा, संशयो नामानवधारितार्थं ज्ञानं, स चैवं - तीर्थान्तरीयैर्जम्बूद्वीपवक्तव्यताऽन्यथाऽन्यथोपदिश्यते ततः किं तत्त्वमिति संशयः, तथा गौतमवर्णनं ॥ 16 ॥ ainelibrary.org
Page #37
--------------------------------------------------------------------------
________________ जातं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थः, कथमेनां जम्बूद्वीपवक्तव्यतां सर्वज्ञो भगवान् प्रज्ञापयिष्यतीति, तथा उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्यासौ, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ?, | प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात् , न ह्यनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ, हेतुत्वप्रदर्शनं च उचितमेव, वाक्यालङ्कारत्वात्तस्य, यथाहुः-"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभाव्रीम्|" इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति सम्यक्, तथा 'उप्पण्णसंसये उप्पण्णकौहल्ले' इति प्राग्वत् , तथा 'संजायसडे' इत्यादिपदषदं प्राग्वत्, नवरमिह संशब्दः प्रक-॥ दिवचनो वेदितव्यः, अन्ये त्वाः-जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षप्रतिपादनाय ॥ स्तुतिमुखेन ग्रन्थकृतोक्काः, न चैव पुनरुक्तदोषः, यदाह-"वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन । यत्प-॥ दमसकृद् ब्रूते तत्पुनरुक्तं न दोषाय ॥1॥"इति, उत्थानमुत्था-ऊर्ध्व वर्त्तनं तया उत्तिष्ठति-उध्वो भवति, ऊर्देति पाठा-18 न्तरम् , इह 'uDheI'tyukte क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमुत्तिष्ठत इति ततस्तद्ध्यवच्छेदार्थमुक्तमुत्थयेति, उपागच्छतीत्युत्तरक्रियापेक्षया उत्थानक्रियायाः पूर्वकालताभिधानायोत्थायेति क्त्वाप्रत्ययेन निर्दिशति, यद्यपि द्वयोः क्रिय्योः॥4॥ पूर्वोत्तरनिर्देशाभ्यां पूर्वकाल आक्षेपलभ्य एव तथापि भुञ्जानो ब्रजति इत्यादौ द्वयोः क्रिययोयौंगपद्यदर्शनादानन्तर्यसू|चनार्थमित्थमुपन्यासः, उत्थानक्रियासव्यपेक्षत्वादुपागमनक्रियाया इति, तथा प्राकृतशैलीवशादव्ययत्वाद्वा 'yene'ti Meaen902020009000000000000000 eesteeseacheeseseaeeeeeeeeeo Jain Education into a For Private Personal Use Only jainelibrary.org 19
Page #38
--------------------------------------------------------------------------
________________ - श्रीजम्बू या वृत्तिः यस्मिन्नित्यर्थे द्रष्टव्यं, यस्मिन्नेव दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते तेणेवेति तस्मिन्नेव दिग्भागे उपागमति, KgautamavaNenaM द्वीपशा-8 18 इह वर्तमानकालनिर्देशस्तकालापेक्षया उपागमनक्रियाया वर्तमानत्वात्, परमार्थतस्तूपागतवानिति द्रष्टव्यं, उपागम्य न्तिचन्द्री च श्रमणं भगवन्तं महावीरं कर्मताऽऽपन्नं त्रिकृत्वः-त्रीन वारान् 'आदक्षिणप्रदक्षिणं करोति' आदक्षिणाद्-दक्षिणह स्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणस्तं करोति, कृत्वा वन्दते-घाचा स्तौति नमस्यति-18 ॥ 17 ॥ कायेन प्रणमति, वन्दित्वा नमस्थित्वा च नैवात्यासन:-अतिनिकटोऽवग्रहपरिहारात् , अथवा नात्यासन्ने खाने वर्तमान इति गम्यं, तथा नैवातिदूरे-अतिविप्रकृष्टेऽनौचित्यपरिहारात् , अथवा नातिदूरे स्थाने वर्तत इति गम्यं, 'शुश्रूषन'18| भगवद्वचनानि श्रोतुमिच्छन् अभि-भगवन्तं लक्षीकृत्य मुखमस्येत्यभिमुखः विनयेन प्रकृष्टः-प्रधानो ललाटतटघटितत्वेनाञ्जलि:-संयुतहस्तमुद्राविशेषः कृतो-विहितो येन स प्राञ्जलिकृतः, आहितायादेराकृतिगणतया कृतशब्दस्य परनि-12 पातः, 'पर्युपासीनः' सेवमानः, अनेन विशेषणकदम्बकेन च श्रवणविधिर्दर्शितः, यदाह-"निदाविगहापरिवज्जिपहिर गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुर्व उवउत्तेहिं सुणेयवं ॥ 1 ॥ " एवं' वक्ष्यमाणप्रकारेणावादीत्-जम्बूद्वीपवक्तव्यताविषयं प्रश्नमुक्तवान् , जम्बूद्वीपप्रज्ञप्तिमातृकारूपचतुःप्रश्नी हृदयाभिसंहितां भगवत्पुरतो वाग्योगेन प्रकटीचकारे- ॥ 17 ॥ tyaashyH| ननु गौतमोऽपि चतुर्दशपूर्वधारी सर्वाक्षरसन्निपाती सम्भिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः सूत्र1 परिवर्जितनिद्राविकथैगुप्तः कृतप्रालिपुटैः । मक्तिबहुमानपूर्वमुपयुक्तः श्रोतव्यम् ॥ 1 ॥ ओएसेसेसेसेसेसेसेसेएएएचेअए JainEducation.in For Pres Personal use only Brainelibrary.org
Page #39
--------------------------------------------------------------------------
________________ तश्च प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्तं च-"संखाईएवि भवे साहै जं वा परो उ पुच्छिज्जा न य णं अणाइसेसी वियाणई एस छउमत्थो ॥ 1 ॥ " इति कथं तस्य संशयसम्भवः? तदभावाच कथं पृच्छतीति !, उच्यते, यद्यपि भगवान् गौतमो यथोक्तगुणविशिष्टस्तथापि तस्याद्यापि छद्मस्थत्वात् कदाचिदनाभोगोऽपिजायते, यत उक्तम्-"न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥ 1 ॥ " ततोऽनाभोगसम्भवादुपपचते भगवतो गौतमस्यापि संशयः, न चैसदनार्ष, यदुक्तमुपासकदशासु आनन्दश्रमणोपासकावधिनिर्णयविषये-"तेणं भंते ! किं आणंदेणं समणोवासएणं तस्स ठाणस्स आलोइयवं जाव पडिक्कमियवं सदाहु मए ?, तओ णं गोअमाइसमणे भगवं महावीरे एवं वयासी-गोअमा तुम चेवणं तस्स ठाणस्स आलोयाहि जाव पडिकमाहि, आणंदं च समणोवासयं ॥ एयमहु~ खामेहि, तए णं समणे भगवं गोअमे समणस्स भगवओ महावीरस्स अंतिए एअमढविणएणं पडिसुणै 2ता तस्स ठाणस्स आलोएइ जाव पडिक्कमै, आणंदं च समणोवासयं एअमह खामेइत्ति, अथवा भगवानपगतसंशयोऽपि । स्वकीयवोधसंवादार्थमज्ञलोकबोधनार्थ शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थ पृच्छति, अथवा इत्थमेव सूत्ररचनाकत्य इति न kshcidvirodhH। किमुक्तवानित्याह-'कहिणं' इतिक-कस्मिन् देशे, 'भंते ति गुरोरामन्त्रणं, अत्र एकारो मागधभाषाप्रभवः ततश्च हे भदन्त ! हे सुखकल्याणस्वरूप ! 'भतु सुखकल्याणयोऽरिति वचनात् प्राकृतौल्या वा भव1 संख्यातीतानपि भवान् कथयति यद्वा परस्त पृच्छत् । न जानतिशयी विजानीयात् एष छद्मस्थः ॥ 1 ॥ raeeeeeeeeeeeeesea Jain Educationitional For Private Porn Use Only Nww.jainelibrary.org |
Page #40
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 18 // Jain Education Int sya - संसारस्य भयस्य वा - भीतेरन्तहेतुत्वात् भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! भयान्त ! वां प्राग्वर्णितास्वर्थको जम्बूद्वीपो नाम द्वीपो वर्त्तत इति शेषः, अनेन जम्बूद्वीपस्य स्थानं पृष्टं 1, तथा भदन्त ! किंप्रमाणो महा। नालयः- आश्रयो व्याप्यक्षेत्ररूपो यस्य स तथा कियत्प्रमाणमस्य महत्त्वमित्यर्थः, एतेन प्रमाणं पृष्टं 2, अथ भदन्त ! किं संस्थानं यस्य स तथा एतेन संस्थानं पृष्टं 3, तथा भदन्त ! आकारभावः-स्वरूपविशेषः कस्याकार भावस्य प्रत्यवतारो यस्य स किमाकारभावप्रत्यवतारः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः, यद्वा आकारश्च - स्वरूपं भावाश्च -जगतीवर्षवर्षधराद्यास्तद्गतपदार्था आकारभावास्तेषां प्रत्यवतारः - अवतरणं आविर्भाव इतियावत् आकारभावप्रत्यवतारः क:-कीदृग् आकारभावप्रत्यवतारो यस्मिन् स तथा अनेन जम्बूद्वीपस्वरूपं तद्गतपदार्थाश्च पृष्टाः 4, इति इन्द्रभूतिना प्रश्नचतुष्टये कृते प्रतिवचः श्रवणसोत्साहताकरणार्थं जगत्प्रसिद्ध गोत्राभिधानेन तमामन्त्रय निर्वचनचतुष्टयीं भगवानाह - गौतमेत्यत्र दीर्घत्वमामन्त्रणप्रभवं तेन हे गौतम! 'अयं' यत्र वयं वसामः, अनेन समयक्षेत्र बहिर्वर्त्तिनामसङ्ख्यानां जम्बूद्वीपानां व्यवच्छेदः, जम्बूद्वीपो नाम द्वीपः, कथम्भूत इत्याह- 'सर्वद्वीपानां धातकीखण्डादीनां 'सर्वसमुद्राणां लवणोदादीनां सर्वात्मना - सामस्त्येन अभ्यन्तरः सकल तिर्यग्लोकमध्यवर्त्ती सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः स्वार्थे कप्र। त्ययः, अभ्यन्तरमात्रं धातकीखण्डेऽपि पुष्करवरद्वीपापेक्षयाऽस्ति अतः सर्वशब्दोपादानमिति, अनेन जम्बूद्वीपस्यावस्थानमुक्तं 1, तथा सर्वेभ्योऽपि - शेषद्वीपसमुद्रेभ्यः क्षुल्लको - लघुः, तथाहि - सर्वे लवणादयः समुद्राः धातकीखण्डादयश्च 1 वक्षस्कारे जम्बूद्वीपस्थानादिः ॥ 18 ॥ ainelibrary.org
Page #41
--------------------------------------------------------------------------
________________ द्वीपा जम्बूद्वीपादारभ्य द्विगुणविष्कम्भायामपरिधयः, ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति, दीर्घत्वं प्राकृतत्वात्, अनेन सामान्यतः प्रमाणमभिहितं, विशेषतस्त्वायामादिगतं प्रमाणमये वक्ष्यति, अत्र विशेषप्रमाणमवसरप्राप्तमपि यन्नोकं तत्सूत्रकाराणां विचित्रा प्रवृत्तिरिति, तथा वृत्तः, स च शुषिरवृत्तोऽपि स्याद् अत आह-'तैलापूपसंस्थानसंस्थितः' तैलेन पक्कोऽपूपस्तैलापूपः, तैलेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्व इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थितः, अत्र तैलादित्वाल्लकारस्य द्वित्वं, तथा वृत्तो रथचक्रवालसंस्थानसंस्थितः, रथस्य-अवयवे 1 समुदायोपचारात् रथाङ्गस्य चक्रस्य चक्रवालं-मण्डलं तस्येव संस्थानेन संस्थितः, अथवा चक्रवालं-मण्डलं मण्डलत्व धर्मयोगाच्च रथचक्रमपि रथचक्रवालं शेषं प्राग्वत् , एवं वृत्तः 'पुष्करकर्णिकासंस्थानसंस्थितः' पुष्करकर्णिका-पद्मवी-18 |जकोशः कमलमध्यभाग इतियावत्, वृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः प्राग्वत् पदद्वयं भावनीयं, एकेनैव चरितार्थकत्वेऽपि नानादेशजविनेयानां क्षयोपशमवैचित्र्यात् कस्यचित् किञ्चिद्बोधकमित्युपमापदनानात्वं, अत एव प्रत्युपमापदं योज्यमानत्वात् वृत्तपदस्य न पौनरुक्त्यशङ्काऽपि, एतेन संस्थानमुक्तं 3 / अथ सामान्यतः प्रागुक्तं प्रमाणं विशेषतो निर्वक्तुमाह-एकं योजनशतसहस्र, प्रमाणाङ्गलनिष्पन्नं योजनलक्षमित्यर्थः 'आयामविष्कम्भेन' अत्र च समाहारद्वन्द्व। स्तेन क्लीवे एकवद्भावः, आयामविष्कम्भाभ्यामित्यर्थः, अत्राह परः-जम्बूद्वीपस्य योजनलक्षं प्रमाणमुक्तं तच्च पूर्वपपश्चिमयोर्जगतीमूलविष्कम्भसत्कद्वादशद्वादशयोजनक्षेपे चतुर्विंशत्यधिकं भवति, तथा(च) यथो मानं viruddhyata iti, For Private Personel Use Only Narainelibrary.org
Page #42
--------------------------------------------------------------------------
________________ seleed द्वीपशा श्रीजम्बू- म, जम्बूद्वीपजगतीविष्कम्भेन सहैव लक्षं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन लवणसमुद्रलक्षद्वयं, एवमन्येष्वपि 1 वक्षस्कारे शाद्वीपसमद्रेषु, अन्यथा समुद्रमानाजगतीमानस्य पृथग्भणने मनुष्यक्षेत्रपरिधिरतिरिकः स्थात्, सहि पश्चचत्वारिंशल- 18 जाम्बूद्वीन्तिचन्द्री पायामाया वृत्तिः क्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, अयमेवाशयः श्रीअभयदेवसूरिभिः चतुर्थाङ्गवृत्तौ पञ्चपञ्चाशत्तमे समवाये प्रादुष्कृतो दिसू.3 |'स्तीति, तथा त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तपिशे-सप्तविंशत्यधिके त्रयः क्रोशा अष्टाविशं-अष्टाविंशत्यधिकं धनुः शतं त्रयोदशाङ्गुलानि अर्धाङ्गुलञ्च किश्चिद्विशेषाधिकमित्येतावाम् परिक्षेपेण-परिधिना शप्रज्ञप्तः । अत्र सप्तविंशमष्टाविंशमित्यादिकाः शब्दाः 'अधिकं सत्संख्यमस्मिन् शतसहने शतिशैशान्ताया " इति सूत्रेण डप्रत्यये (श्रीसिद्ध07-1-154 ) सप्तविंशत्यधिकमष्टाविंशत्यधिकमित्यर्थः । परिध्यानयनोपायस्त्वयं चूर्णिका-| रोक्तः-"विक्खंभवग्गदहगुणकरणी वट्टरस परिरओ होइ। विक्खंभपायगुणिओ परिरओ तस्स गणियपयं ॥ 1 ॥ " अत्र व्याख्या-जम्बूदीपस्य विष्कम्भो-व्यासः, स्थापना यथा 10.000, तद्वर्गः क्रियते 'सद्गुणो वर्ग' इति वचनालक्षं लक्षण गुण्यते, जातं 10000000000, स च दशगुणः क्रियते, शून्यानि 11, तदनु 'karaNI'ti वर्गमूलमानीयते, tathAhi'viSamAtpadatastyaktvA वर्ग स्थानच्युतेन मूलेन । द्विगुणेन भजेच्छेषं लब्धं विनिवेशयेत् पङ्गयाम् ॥ 1 ॥ तद्वर्ग संशो ध्य द्विगुणीकुर्वीत पूर्ववल्लब्धम् । उत्सार्य ततो विभजेच्छेषं द्विगुणीकृतं दलयेत् ॥ 2 ॥ " इत्यनेन करणेनानीते वर्ग-1 II मूले जातोऽधस्तनच्छेदराशिः 632447, अत्र सप्तकरूपोऽन्त्योऽङ्को न द्विगुणीकृत इति तर्ज शेषं सर्वमबद्धीक्रि ॥ 19 Jain Education in For Private Personel Use Only Aaw.jainelibrary.org
Page #43
--------------------------------------------------------------------------
________________ यते, लब्धं योजनानि 316227, छेदराशिश्च सप्तकेऽपि द्विगुणीकृते जातः 612454, उपरि शेषांशाः 484471, IS एते च योजनस्थानीया इति क्रोशानयनार्थ चतुर्भिर्गुणिताः जाताः 1937884, छेदराशिना भागे सम्धं क्रोशाः ॥ ॥ शेष 40522, धनुरानयनाय द्विसहस्रगुणं, जातं 81044000, छेदराशिना भागे लब्धानि धनूंषि 128, शेष । ॥89888, पण्णवत्यलमानत्वाखनुषोऽङ्गलानयनार्थ षण्णवतिगुणं, जातं.8629248, छेदेन भागे लब्ध अङ्गलानि |13, शेष 07346, अत्र 'व्याख्यातो vizeSapratipatti'riti न्यायात् यवादिकमप्यानीयते, तथाहि-ते ह्यङ्गलांशा 18 'aSTabhiryavairajala'miti अभिर्गुण्यन्ते, जाताः 3258768 छेदः स एव लब्धाः ययाः 5, ततोऽप्यष्टगुणमे यूका दयः स्युः, तत्र यूका 1, एतत्सर्वमप्यद्धोंडलस्थ किश्चिद्विशेषाधिकरवकथनेन सूत्रकारेणापि सामान्यतः संगृहीतमिति बोध्य, गणितपदं तत्करणं च सोदाहरणमग्रे भावयिष्यत इति । अथाकारभाषप्रत्यवतारविषयक प्रश्न निर्वक्तुमाह से गं एगाए वैरामईए जगईए सबओ समता संपरिक्खित्ते, सा णं जगई अट्ठ जोयणाई उड्ड उच्चत्तेणं मूले बारस जोअणाई विक्खंभेणं मझे अट्ठ जोयणाई विक्खंभेणं उरि चत्तारि जोअणाई विक्खंभेणं मूले विच्छिन्ना मज्झे संक्खित्ता उवरि तणुया गोपुच्छसंठाणसंठिया सव्यवदामई अच्छा सण्हा लण्हा घडा महा णीरया णिम्मला णिप्पंका णिककडच्छाया सप्पभा समिरीया सौलोया पासादीया दरिसणिजा अभिरुवा पडिरूवा, सा णं जगई एगेणं महंतगवक्खकडएणं सव्वओ समंता संपरिक्खित्ता, से णं गवक्खकडए अद्वजोअणं उषं उपत्तेणं पंच धणुसयाई विक्खंभेणं सधरयणामए अच्छे जाव पडिरूवे, तीसे गं जगईए eceoecemedecesecececececemeseeo Jan Education Intel For Private Personel Use Only
Page #44
--------------------------------------------------------------------------
________________ श्रीजम्बू 1वक्षस्कारे वेदिकाव उप्पि बहुमज्झदेसभाए एत्थ णं महई एगा पउमवरवेइया पण्णत्ता, अद्धजोयणं उड्डूं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं जगईसद्वीपशा- मिया परिक्खेवणं सबरयणामई अच्छा जाव पडिरूवा । तीसे गं पउमवरवेइयाए अयमेयारूवे वण्णावासे पण्णते, तंजहा-वैरान्तिचन्द्री- मया णेमा एवं जहा जीवाभिगमे जाव अट्ठो जाव धुवा णियया सासया जाव णिचा । / (सूत्र 4) या वृत्तिः 'से णमिति, सोऽनन्तरोदितायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपः, णमिति पूर्ववत्, 'एकया' एकसंख्यया ॥ 20 ॥ अद्वितीयया (वा) 'वज्रमय्या' वज्ररत्नात्मिकया 'जगत्या' जम्बूद्वीपमाकाररूपया द्वीपसमुद्रसीमाकारिण्या महानगर प्राकारकल्पया सर्वतो दिक्षु समन्ताद्विदिक्षु सम्परिक्षिप्तः-सम्यग्वेष्टितः, प्राकृतत्वादीर्घत्वं वज्रशब्दस्य, सा जगती अष्ट योजनान्यूओच्चत्वेन, वस्तुनो ह्यनेकधोच्चत्वं ऊर्द्धस्थितस्यैकं अपरं तिर्यस्थितस्य अन्यद् गुणोन्नतिरूपं, तत्रेतरापोहेनोईस्थितस्य यदुच्चत्वं तदूर्दोच्चत्वमित्यागमे रूढमिति, अत्रानुस्वारः प्राकृतत्वात् , मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा मध्ये सविता त्रिभागोनत्वात् उपरि तनुका मूलापेक्षया त्रिभागमात्रविस्तारभावात्, एतदेवोपमया प्रकटयति-गोपुच्छस्येव संस्थानं तेन संस्थिता, ऊर्तीकृतगोपुच्छाकारेति भावः, सर्वात्मना-सामस्त्येन वज्रमयी-वज्ररत्नात्मिका, दीर्घत्वं च प्राकृतशैलीप्रभवं, 'अच्छा' आंकाश स्फटिकवदतिस्वच्छा. 'सण्हा' श्लक्ष्णा श्लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्णदलनिष्पन्नपटवत्, 'लण्हा' मसृणा धुंटितपटवित्, 'घट्टा' घृष्टा इव धृष्टा खरशाणया पाषाणप्रतिमावत्, तथा मृष्टा इव मृष्टा सुकुमारशाणया पाषाणप्रतिमावत् , raesesentecteder NenaM su.4 M // 20 // / Jain Education Internallonal For Private Personal Use Only Suviww.jainelibrary.org
Page #45
--------------------------------------------------------------------------
________________ - तथा 'नीरजा' सहजरजोरहिता, तथा 'निर्मला' आगन्तुकमलरहिता, तथा 'निष्पका' कलङ्कविकला कईमरहिता वा, तथा निष्कन्कटा-निष्कवचा निरावरणा छाया-दीप्तिर्यस्याः सा तथा, सप्रभा-स्वरूपतः प्रभावती अथवा स्वेनआत्मना प्रभाति-शोभते प्रकाशते वेति स्वप्रभा, तथा समरीचिका-सकिरणा वस्तुस्तोमप्रकाशकरी इत्यर्थः, तथा प्रसादाय-मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःप्रहादकारिणीति भावः, तथा 'दर्शनीया' दर्शनयोग्या यां॥ पश्यतश्चक्षुषी श्रमं न गच्छत इति, तथा 'अभिरूवा' अमि-सर्वेषां द्रष्टुणां मनःप्रसादानुकूलतया अभिमुखं रूपं यस्याः । सा, अत्यन्तकमनीया इति भावः, अत एव प्रतिविशिष्टम्-असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं॥ | नवमिव रूपं यस्याः सा तथा, अथ अत्र सूत्रेऽनुक्तोऽपि वाचयितणामधिकार्थजिज्ञापयिषया जगत्या इष्टस्थाने विस्तारानयनोपायः प्रदर्श्यते, तत्र मूले मध्ये उपरि च विष्कम्भपरिमाणं साक्षादेव सूत्रे लभ्यते, अपान्तराले उपरिष्टादधोगमनेऽयमुपायः-जगतीशिखरादधो यावदुत्तीर्ण तस्मिन्नेकेन भक्ते सति यल्लब्धं तच्चतुर्भिर्युतमिष्टस्थाने विस्तारः, तथाहि-उपरितनभागाद्योजनमेकं गव्यूताधिकमवतीर्ण ततोऽस्य राशेः एकेन भागे हृते लब्धमेकं योजनं गव्यताघिकं, तच्च योजनचतुष्कयुतं क्रियते, जातानि पञ्च योजनानि गन्यूताधिकानि, एतावांस्तत्र प्रदेशे विष्कम्भः, एवं । सर्वत्र भाव्यं, सम्पति मूलादूर्द्धगमने विस्तारानयनोपायः-मूलादूगमने यावदूर्द्ध गतं तस्यैकेन भागे हृते यल्लब्धं । तस्मिन्मूलविस्ताराच्छोधिते यच्छेषं स तत्र योजनादावतिक्रान्ते विस्तारः, तद्यथा-मूलादुत्पत्य योजनमेकं गव्यूतर Jain Education inte For Private Personel Use Only N ainelibrary.org.
Page #46
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAvicandrI - yA vRttiH // 21 // Jain Education In याधिकं गतस्ततो योजनस्य गव्यूतद्वयाधिकस्यैकेन भागे हृते यल्लब्धं योजनं गन्यूतद्वयाधिकं, एतन्मूलसम्बन्धिनो द्वादशयोजनप्रमाणविस्तारादपनीयते, स्थितानि दश योजनानि मन्यूतद्वयाधिकानि, एतावत्प्रमाणः सार्द्धयोजना। तिक्रमे विस्तारः, एवं सर्वत्रापि भाव्यं, एवं ऋषभकूटजम्बूशाल्मलीवृक्षवनगतकूटानामिष्टस्थाने विस्तारानयनार्थमिदमेव करणं भाव्यं, अथास्वां गवाक्षकटकवर्णनायाह-'सा' अनन्तरोदितस्वरूपा 'जगती ण' मिति प्राग्वत् जगती एकेन महागवाक्षकटकेन - बृहज्जालकसमूहेन सर्वतः सर्वासु दिक्षु समन्तात् सामस्त्येन संपरिक्षिष्ठा व्यासेत्वर्थः, स गवाक्षकटक ऊर्वोच्चत्वेनार्द्धयोजनं द्वे गव्यूते विष्कम्भेन पश्च धनुःशतानि, सर्वात्मना रक्षमयः, तथा अच्छ:, अत्र यावत्करणात् प्राग्व्यावर्णितं विशेषणपदं ग्राह्यं, इयश्च गवाक्षश्रेणिर्लवणोदपार्श्वे जगतीभित्ति बहुमध्य भागगताऽवगन्तब्या, रिरं। सुदेव विद्याधरवृन्दरमणस्थानं । अथ जगत्युपरिभागवर्णनायाह- 'तस्या' यथोक्तस्वरूपाया जगत्या 'उपरि' उपरितने । तले यो बहुमध्यदेशलक्षणो भागः, भागश्च प्रदेशलक्षणोऽपि स्यात् तत्र च पद्मवरवेदिकाया अवस्थानासम्भवः जसो देशग्रहणेन महान् भाग इत्यर्थः, स च चतुर्योजनात्मकजगत्युपरितनतलस्य मध्ये पञ्चधनुःशतात्मक इति सूत्रे । एकारान्तता मागधभाषालक्षणानुरोधात्, 'अत्र' एतस्मिन् बहुमध्यदेशभागे णमिति प्राग्वत् महती एका पद्मवरवेदिका - देवभोगभूमिः प्रज्ञप्ता मया शेषैश्च तीर्थकरैः, सा च ऊर्द्धाच्चत्वेनार्द्धयोजनं पञ्च धनुःशतानि विष्कम्भेन जगत्याः समा-समाना जगतीसमा सैव जगतीसमिका परिक्षेपेण-परिरयेण, कोऽर्थः 1 - जम्बूद्वीपस्य सर्वतो वलयांकारेण व्यव 1 वक्षस्कारे वेदिकावर्णनं सू. 4 ॥ 21 ॥ wjainelibrary.org
Page #47
--------------------------------------------------------------------------
________________ स्थितायां जगत्वा याबदुपरितनं तलं चतुर्योजनविस्तारात्मकं तस्माल्लवणदिशि देशोनयोजनद्वये त्यक्ते अर्वाक् बाबान्द जगतीपरिरयस्तावानस्या अपीति, सर्वरत्नमयी - सामस्त्येन रलखचिता, 'अच्छा सण्हा' इत्यादिविशेषणकदम्बकं पाठसोऽर्थतश्च प्राग्वत् ॥ अथास्वा अतिदेशगर्भवर्णकसूत्रमाह तस्याः पद्मवरषेदिकाया 'अय' मिति वक्ष्यमाणतया प्रत्यक्षः स चोग्यमानो न्यूनाधिकोऽपि स्यादिति एतद्रूपः-- एतदेव रूपं स्वरूपं यस्य स तथा 'वर्णावासो' वर्णः श्लाघा यथावस्थितस्वरूपकीर्त्तनं तस्यावासो-निवासो प्रन्थपद्धतिरूपो वर्णकनिवेश इत्यर्थः, अथवा वर्णव्यासो - वर्णकप्रन्थविस्तरः प्रज्ञप्तः, तद्यथेत्युपदर्शने, 'वैरामयेत्यादि, 'बश्रामया नेमा' इत्यादिक 'एच' मिति अनेन प्रकारेण यथा जीवाभिगमे पद्मवरवेदिकावर्ण्यकविस्तर उक्तः (जीवा. 3 प्र. u. 1 सू.126) तथा बोध्य इति शेषः, स च कियत्पर्यन्त इत्याह- 'जाब अट्ठो' इति, यावदर्थः पद्मबरवेदिकाशब्दस्यार्थनिर्वचनं, ततोऽपि किमत्पर्यन्त इत्याह- 'जाब धुषा णिवया सासया' इति, पुनस्ततोऽपि कियत्पर्यम्त इत्याह- 'जाव णिश्चा' इति, स च समग्रपाठोऽयं - 'वैरामया णेमा रिट्ठामया पैडाणा वेरुलियामया खंभा सुवण्णमया फलगा लोहिपक्खमईओ सूईओ बहरामई संधी णाणामणिमया कलेवरा णाणामणिमया कलेवरसंघाडा पाणामणिमया स्वा णाणामणिमया रूवसंघाडा अंकामया पक्खा पक्खबाहाओ य जोइरसामया वंसा वंसकवेल्लया य रययामईओ पट्टिवाओ जावरूवमईओ ओहाडणीओ वैरामईओ उवरिं पुंछष्मीओ सबसेए रययामए छावणे, सा णं परमवरबेइया एगमेगेणं हेमजालेणं एगमेगेणं कणगव - Jain Education Inhal ww.jainelibrary.org
Page #48
--------------------------------------------------------------------------
________________ zrIjambU- dvIpazA eleseseesee न्तिचन्द्रीया वृत्तिः ॥ 22 ॥ 30000000000000000000000000 खजालेणं एगमेगेणं खिंखिणीजालेणं एगमेगेणं घण्टाजालेणं एगमेगेणं मुत्ताजालेणं एगमेगेणं मणिजालेणं एगमेगेणं 1 वक्षस्कारे कणगजालेणं एगमेगेणं रयणजालेणं एगमेगेणं पउमजालेणं सबरयणामएणं सबओ समंता संपरिक्खित्ता, ते णं जाला वेदिकावतवणिज्जलंबूसगा सुवण्णपयरगमंडिया णाणामणिरयणहारद्धहारौवसोभियसमुदया ईसिमण्णमण्णमसंपत्ता पुवावरदा नं सु.4 हिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइज्जमाणा एइज्जमाणा पलंबमाणा पलंबमाणा पझंझमाणा पझंझमाणा ओरालेणं । मणुण्णेणं मणहरेणं कण्णमणनिबुइकरणं सद्देणं ते पएसे सबओ समंता आपूरेमाणा सिरीए अईव 2 उवसोभेमाणा 2 चिहंति । तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे हयसंघाडा गयसंघाडा णरसंघाडा किंनरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधवसंघाडा वसहसंघाडा सबरयणामया जाव पडिरूवा, एवं पंतीओवि विहीओविशा .. मिहुणगाइवि 8 / तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं 2 बहुईओ पउमलयाओ नागलयाओ असोगलयाजो चंपगलयाओ वणलयाओ वासंतीलयाओ ऐमुत्तलयाओ कुंदलयाओ सामलयाओ णिचं कुसुमियाओ णिचं मौलियाओ णिचं लवैयाओ णिचं थवैयाओ णिच्चं गुलैयाओ णिचं गुच्छिआओ णिचं जमलियाओ णिचं जुअ|लियाओ णिचं विणमियाओ णिच्चं पणमियाओ णिच्चं सुविभत्तपडि (पिंड) मंजरिवडिंसगधरीओ णिचं कुसुमियम- ॥ ॥ 22 ॥ उलियलवैयथवैयगुलैयगुच्छियजमलिअजुअलियविणमियपणमियसुविभत्तपडि (पिंड) मंजरीवडिंसगधरीओ सबरयणामईओ अच्छा जाव पडिरूवा, तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं 2 बहवे अक्खयसोत्थिया पण्णत्ता JE IN For Persone Only law.jainelibrary.org
Page #49
--------------------------------------------------------------------------
________________ Jain Education In सबरयणामया अच्छा जांव पडिरूवा, से केणत्थेणं भंते! एवं बुच्चै-पउमवर वेइया (2) 1, गोयमा ! परमवरवेइयाए । तत्थ तत्थ देसे तर्हि तर्हि वेड्यासु वेइयाबाहासु वेइयापुडंतरेसु खंभेसु खंभबाहासु खंभसीसेसु खंभपुडंतरेसु सूईसु सूइमुहेसु सूईफलएसु सूईपुडंतरेसु पक्खेसु पक्खबाहासु बहूई उप्पलाई पउमाई कुमुयाई सुभगाई सोगंधियाई पोंडरीयाई ( महापोंडरीयाई) सयवत्ताई सहस्सवत्ताइं सबरयणामयाईं अच्छाई जाव पडिरूवाई महावासिकछत्तसमाणाई पण्णत्ताई समणाउसो !, से एएणद्वेणं गोअमा ! एवं वुच्चै - परमवरवेइया 2, अदुत्तरं च णं गोअमा ! पउमवरवेइया सासए णामधेज्जे पण्णत्ते । पउमवरवेइया णं भंते ! किं सासया असासया ?, गोअमा ! सिअ सासया सिअ असासया, ( से केणणं0 1) गोअमा दबठ्ठयाए सासया वण्णपज्जवेहिं गधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासया, से तेणद्वेणं एवं बुच्चै - सिय सासया सिय असासया । पउमवरवेश्या णं भंते! कालओ केवचिरं होइ ?, गोअमा ! ण कयाइ णासी ण कयाइ ण भवै ण कयाइ ण भविस्सइ भुविं च भवई य भविस्सइ य धुवा णियया सासया अक्खया अवया अवद्विआ णिच्चा" इति, अत्र व्याख्या - अनन्तरोक्तायाः पद्मवरवेदिकायाः वज्रमया-वज्ररत्नमया नेमाः, नेमा नाम भूमि- | | भागादूर्द्ध निष्क्रामन्तः प्रदेशाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात्, एवमन्यत्रापि द्रष्टव्यं, तथा रिष्ठरत्नमयानि प्रतिष्ठा - नानि - मूलपादाः, तथा वैडूर्यरत्नमयाः स्तम्भाः, सुवर्णरूप्यमयानि फलकानि - पद्मवर वेदिकाङ्गभूतानि, लोहिताक्षरलमय्यः सूचय:- फलकद्वय स्थिरसम्बन्धकारिपादुकास्थानीयाः, वज्रमयाः सन्धयः - सन्धिमेलाः फलकानां, किमुक्तं भव wjainelibrary.org
Page #50
--------------------------------------------------------------------------
________________ श्रीजम्यूद्वीपशान्तिचन्द्री या चिः दीनां रूपकाणि, पसा , सङ्घाटशब्दो युग्मवाची या सण-मनुष्यशरीराणि, तथा मानामनिया ॥ 23 ॥ ति!-वजरलापूरिताः फलकानां सन्धयः, नानामणिमयानि कलेवराणि-मनुष्यशरीराणि, सवा बानामनिययाः कले 1 वक्षस्कारे वेदिकावबरसङ्गाटा:-मनुष्यशरीरयुग्मानि, सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इति, नानामणिमयामि रूपाणि-हरवा णेनं सू.4 दीनां रूपकाणि, रूपसवाटा अपि तथैव, सानि कानिचिच्छोमार्थ कानिचिद्विनोदार्य कानिचिव रग्दोषनिवारणार्थ यथा राजद्वारादिषु हस्त्यादिरूपाणि कम्पमानलम्बकूर्चकवृद्धरूपाणि च क्रियन्ते, सधान फलकेषु रकमयामि सम्तीत्यर्थः, अङ्को-रसविशेषस्तन्मयाः पक्षा:-तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्कमय्या, ज्योतीरसं नाम रखें तन्मया वंशा:-महान्तः, पृष्ठवंशा मध्यवलका इत्यर्थः, महतां पृष्ठवंशामामुभयतस्तिर्यक् स्थाप्यमाना बंशाः कवेलुकानि प्रतीतानि, अत्र द्वितीयवंशशब्दाद्विभकिलोपः माकृतत्वात् , अक्रमप्रासामामपि कवेलुकानां पृष्ठवंशैर्वीच सह8 यदेकत्र विशेषणे वोजनं तत्र ज्योतीरसरसमबत्त्वं हेतुरिति, रजतमय्यः पट्टिका:-वंशानामुपरि कम्बास्थानीयाः, जातरूप-सुवर्णविशेषस्तन्मय्यः अवघाटिन्य:-आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिचस्थानीयाः, vaz2अमय्यः अवघाटिनीनामुपरि पुग्छन्यो-निविष्ठतराच्छादमहेतु लक्ष्णतरतृणविशेषस्थानीयाः, सर्वश्वेतं रजतम पुज्छनीनामु-12 परि कवेलुकानामध आच्छादन, सा पावरवेदिका एकैकेन किङ्किणीजालेन किङ्किण्यः-क्षुद्रपण्टिकार एकैकेन घ्न्न्त्ता-5॥ 23 ॥ जालेन-किङ्किण्यपेक्षया किश्चिन्महत्यो घण्टाः एकैकेन मुक्काजालेन-मुक्ताफलमयेन दामसमूहेन एकैकेन मणिजालेनमणिमयेन दामसमूहेन एकैकेन 'कमकजालेन' कनक-पीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेम एकैकेन रखजा Jain Education in For Private & Personal use only A jainelibrary.org
Page #51
--------------------------------------------------------------------------
________________ Jain Education lena -रत्नमयदामसमूहेन, अत्र स्थलजाता मणयो जलजातानि रसानीति रत्नमण्योर्भेदः, एकैकेन सर्वरत्नमय पद्मात्मकेन दामसमूहेन, सर्वतः समन्तादिति प्राग्वत्, संपरिक्षिता, एतानि च दामरूपाणि हेमजाकादीनि जालानि लम्बमानानि वेदितव्यानि तथा च आह- 'ते णं जाला' इति, अत्र पुंस्स्वनिर्देश: प्राकृतत्वात्तेन तानि जालानि सपनीयम् - आरके सुवर्ण तन्मयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा, पार्श्वतः सामस्त्येन सुवर्णस्य प्रत्तरकेण - पत्रेण मण्डितामि, अन्तरा अन्तरा लम्बमानहेमपत्रकालङ्कृतानि, तथा नानारूपाणां - जातिभेदेनानेकप्रकाराणां मणीनां रत्नानां च ये विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा, ईषत् - ममा अन्योऽन्यं - परस्परमसम्प्राप्तानि - असंलग्नानि पूर्वापरदक्षिणोत्तरागतैर्वातैर्मन्दायं मन्दायमिति मन्दं मन्दं एज्यमानानि - कम्प्यमानानि "मृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादे" ( श्रीसि0 7-4-73 ) रित्यविच्छेदे द्विर्वचनं क्या पचति पचतीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशात् प्रकर्षत इतस्ततो मनाचलनेन लम्बमानानि 2, ततः परस्परं । सम्पर्कवशतः 'पझंझमाणा पझंझमाणा' इति शब्दायमानानि 2, उदारेण-स्कारेण शब्देनेति योगः, स च स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह- ' मनोज्ञेन' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतोऽपि स्वादत Aha'manohareNa' मनांसि श्रोतॄणां हरति - आत्मवशं नयतीति मनोहरो, लिहादेराकृतिगणत्वादच्प्रत्ययः तेन तदपि मनोहरत्वं कुत इत्याह- 'कर्णमनोनिर्वृतिकरेण' 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रावो दर्शन मिति वचनात् हेतौ
Page #52
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः र्णनं सू.4 ॥ 24 ॥ तृतीया, ततोऽयमर्थः-प्रतिश्रोतृ कर्णयोर्मनसश्च निईतिकर:-सुखोत्पादकस्ततो. मनोहरस्तेन इत्थंभूतेन शब्देन तान् । 1 वक्षस्कारे प्रत्यासन्नान् प्रदेशान् सर्वतः समन्तात् आपूरयन्ति 2 शतप्रत्ययान्तस्य शाविदं रूपम् अत एव 'श्रिया' शोभया । वेदिकावातीव 2 उपशोभमानानि 2 तिष्ठन्ति । पुनरस्यां यदस्ति तदुपदर्शयति-तस्याः' पद्मवरवेदिकायाः 'तत्र तत्र देशे तहिं तहिं' इति तस्यैव देशस्य तत्र तत्र एकदेशे, एतावता किमुक्तं भवति ?-यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति, बहवो हयसङ्घाटा अपि वाच्याः, एते च सर्वे सर्वात्मना रत्नमयाः अच्छा यावत् प्रतिरूपा इत्यादि सर्व प्राग्वत्, एते च सर्वेऽपि हयसङ्घाटादयः सङ्घाटाः पुष्पावकीर्णका उक्ताः, सम्प्रत्येषामेव हयादीनां patayAdipratipAdanArthamAha'eva'miti, यथाऽमीषां हयादीनामष्टानां सङ्घाटा उक्तास्तथा पङ्कयोऽपि वीथ्योऽपि मिथुनकानि च वाच्यानि, तानि चैवम्-'तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं 2 बहूआओ हयपतीओ गयपंतीओ' इत्यादि, नवरमे-18 कस्यां दिशि या श्रेणिः सा पकिरभिधीयते, उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिद्वयं सा वीथी, एते च वीथीपतिसकाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुषयुग्मप्रतिपादनार्थ 'मिहुणाई' इत्यु-1 कं, उक्तेनैव प्रकारेण हयादीनां मिथुनकानि-स्त्रीपुरुषयुग्मरूपाणि वाच्यानि, यथा 'तत्थ तत्थ देसे तहिं तहिं भूई। ॥ 24 ॥ हयमिहुणाई' इत्यादि । 'तीसे ण' मित्यादि, तस्याः-पद्मवरवेदिकायाः 'तत्र तत्र देशे तहिं तहिं' इति तस्यैव देशस्य । तत्र तत्र एकदेशे अत्रापि 'तत्थ तत्थ देसे तहिं तहिं' इति वदता यत्रैका लता तत्रान्या अपि बढ्यो लताः सन्तीति ॥ S) Jain Educational nal For Private Personal Use Only IOnew.jainelibrary.org
Page #53
--------------------------------------------------------------------------
________________ श्रीजम्बू. 5 प्रतिपादितं द्रष्टव्यं, बह्वयः पद्मलताः - पद्मिन्यः नागलता:- नागा द्रुमविशेषास्त एव लतास्तिर्यक्शाखाप्रसराभावात् । नागलताः, एवमशोकलताः चम्पकलताः 'वणलता' वणा-तरुविशेषा वासन्तिकालताः अतिमुक्तलताः कुन्दलताः । श्यामलताः, कथंभूता एता इत्याह- 'नित्यं' सर्वकालं षट्स्वपि ऋतुष्वित्यर्थः 'कुसुमिताः' कुसुमानि सञ्जातान्यास्विति । कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, एवं नित्यं मुकुलिताः मुकुलानि नाम- कुड्मलानि कलिका इत्यर्थः, तथा नित्यं । लवकिताः लव एव लवकः स्वार्थे कः प्रत्ययः स सञ्जात आस्विति लवकिताः, सञ्जातपलवलवा इत्यर्थः, तथा नित्यं स्तबकिता :- सञ्जातपुष्पस्तबकाः, तथा नित्यं गुल्मिताः - सञ्जातगुल्मकाः, गुल्मकं च लतासमूहः, तथा नित्यं गुच्छिताः सञ्जातगुच्छाः, गुच्छश्च पत्रसमूहः, यद्यपि च पुष्पस्तबकयोरभेदो नामकोशेऽधीतस्तथाऽप्यन्त्र पुष्पपत्रकृतो विशेषो ज्ञेयः, नित्यं यमलिताः, यमलं नाम समानजातीययोर्लतयोर्युग्मं तत्सञ्जातमास्विति यम|लिताः, नित्यं युगलिताः, युगलं - सजातीयविजातीययोर्लतयोर्द्वन्द्वं, तथा नित्यं विनमिता नित्यं फलपुष्पादिभारेण विशेषेण नमिता - नीचैर्भावं प्रापिताः, तथा नित्यं प्रणमिताः - तेनैव नमयितुमारब्धाः, प्रशब्दस्यादिकर्मार्थत्वात्, अन्यथा पूर्वविशेषणादभेदः स्यात्, नित्यं सुविभक्तेत्यादि, सुविभक्तः सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धराः - तद्धारिण्यः औपपातिकादौ तु 'सुविभत्त पडि ( पिंड ) मंजरीवहिंसगधराओ' इति पाठस्तत्र ॥सुविभक्ता - अतिविविक्ताः सुनिष्पन्नतया पिण्ड्यो- लुम्ब्यो मञ्जर्यश्च प्रतीताः, शेषं तथैव, एषः सर्वोऽपि कुसुम - ww.jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 25 ॥ तत्वादिको धर्म एकैकस्याः 2 लताया उक्तः, साम्प्रतं कासाश्चिल्लतानां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह 1 वक्षस्कारे ऽणि kasamiya'tti ( इत्यादि) नित्यं कुसुमितमुकुलितलवकितस्तबकितगुल्मितगुच्छितयमलितंयुगलितविनमित-18| जगत्यधिप्रणमितसुविभक्तप्रतिमञ्जर्यवतंसकधर्य इति, अर्थस्तु प्राग्वत्, एताश्च सर्वा अपि लताः किंरूपा इत्याह-सर्वात्मना रख कारे पनवमय्यः, 'अच्छा सण्हा इत्यादिविशेषणानि प्राग्वत् । अत्र तीसे णमित्यादि अक्खयसोत्थियासूत्रं दृश्यते, परं वृत्तिका खेदिका रेण न व्याख्यातमिति न व्याख्यायते । अधुना पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-सेशब्दोऽथशब्दार्थः अथ केनार्थेन' केन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पनवरवेदिकेति, किमुक्तं भवति -पनवरवेदिके। त्येवंरूपस्य शब्दस्य तत्र प्रवृत्ती किं निमित्समिति एवमुक्त भगवानाह-गौतम ! पनवरवेदिकायां तत्र तत्र देशे तस्यैव । देशस्य तत्र तत्र एकदेशे वेदिकासु-उपवेशनयोग्यमत्तवारणरूपासु वेदिकाबाहासु-वेदिकापार्येषु वेड्यापुडंतरेसु इतिद्वे वेदिके वेदिकापुटं तेषामन्तराणि तेषु, स्तम्भेषु सामान्यतः, स्तम्भबाहासु-स्तम्भपार्थेषु, स्तम्भशीर्षेषु (स्तम्भाप्रभागेषु स्तम्भपुटान्तरेषु)-द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराणि तेषु, सूचीषु फलकसम्बन्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरि इति तात्पर्यार्थः, सूचीमुखेषु-यत्र प्रदेशे सूची फलकं भित्त्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं। ॥ 25 ॥ | तेषु, तथा सूचीफलकेषु-सूचीभिः सम्बन्धिता ये फलकप्रदेशास्तेऽप्युपचारात् सूचीफलकानि तेषु सूचीनामध उपरि 1 अत्र जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शषु 2 वृत्तिकारेण-श्रीमजीवाभिगमसूत्रवृत्तिकारेण पूज्यश्रीमलयगिरिणा (जगतीव्याख्यानावसरे) (जीवा sU0 124-125-126). Jain Education in For Private Personale Only ainelibrary.org
Page #55
--------------------------------------------------------------------------
________________ च वर्तमानेषु, तथा सूचीपुटान्तरेषु द्वे सूच्यौ सूचीपुटं तेषामन्तरेषु, पक्षाः पक्षबाहा वेदिकैकदेशविशेषाः तेषु बहूनि उत्पलानि-गईभकानि ईषन्नीलानि वा पद्मानि-सूर्यविकासीनि ईषल्वेतानि वा, नलिनानि-ईपद्रक्तानि कुमुदानि-चन्द्रविकासीनि सुभगानि-पद्मविशेषाः, सौगन्धिकानि-कल्हाराणि पुण्डरीकाणि-श्वेतपद्मानि तान्येव महान्ति महापुण्डरीकाणि शतपत्राणि-दलशतकलितानि सहस्रपत्राणि-सहस्रदलकलितानि एतौ च पद्मविशेषौ पत्रसङ्ख्याविशेषात् पृथगुपाचौ, सर्वरक्षमयानि चैतानि, अच्छा इत्यादिविशेषणानि प्राग्वत्, महान्ति-महाप्रमाणानि वार्षिकाणि-वर्षाकाले पानीयरक्षणार्थ यानि कृतानि तानि वार्षिकाणि तानि च तानि छन्त्राणि च 2 तत्समानानि प्रज्ञप्तानि, हे श्रमण! तपःप्रवृत्त ! हे आयुष्मन् !-प्रशस्तजीवित !, 'से एएणडेण मित्यादि, तदेतेनार्थेन-अन्वर्थेन गौतम । एवमुच्यते-पद्मवरवेदिका । पद्मवरवेदिकेति, तेषु तेषु यथोक्तरूपेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं-पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति, अथापरच प्रवृत्तिनिमिचं, किन्तदित्याह-पद्मवरवेदिकायाः शाश्वतं नामधेयं प्रज्ञप्तमिति, अयमभिप्रायः-प्रस्तुतपुद्गलप्रचयविशेषे पद्मवरवेदिकेतिशब्दस्य निरुक्तिनिरपेक्षाऽनादि-18 कालीना रूढिः प्रवृत्तिनिमित्तमिति । 'पउमवरवेइया णं भंतेऽत्ति पनवरवेदिका शाश्वती उताशाश्वती!, "प्रत्यये DI-18॥ ने वा" (श्रीसि08-3-31) इत्यनेन प्राकृतसूत्रेण डीप्रत्ययस्य वैकल्पिकत्वेन आबन्ततया सूत्रे निर्देशः, किं नित्या उत अनित्येतिभावः, भगवानाह-गौतम ! स्थाच्छाश्वती स्वादशाश्वती, कथञ्चिद् नित्या कथञ्चिदनित्येत्यर्थः, स्याच्छब्दो 8| J on For P e Person Use Only
Page #56
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 26 // Jain Education निपातः कथञ्चिदित्येतदर्थवाची, एतदेव सविशेषं जिज्ञासुः पृच्छति - 'से केणद्वेण 'मित्यादि, सेशब्दोऽथशब्दार्थः स च प्रश्ने, केनार्थेन-केन कारणेन भदन्त ! एवमुच्यते यथा स्याच्छाश्वती स्यादशाश्वतीति, भगवानाह - गौतम ! द्रव्यार्थतया शाश्वती, तत्र द्रव्यं सर्वत्रान्वयि सामान्यमुच्यते द्रवति-गच्छति तान् तान् पर्यायान् विशेषानिति वा द्रव्यमिति व्युत्पत्तेः, द्रव्यमेवार्थः- तात्त्विकः पदार्थः प्रतिज्ञायां यस्य न तु पर्यायाः स द्रव्यार्थः- द्रव्यमात्रास्तित्वप्रतिपादको नय विशेषः तद्भावो द्रव्यार्थता तया -- द्रव्यमात्रास्तित्वप्रतिपादकनयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिकनयमतपर्यालोचनायामुक्तरूपस्य पद्मवरवेदिकाया आकारस्य सदाभावात् तथा वर्णपर्यायैः - कृष्णादिभिः गन्धपर्यायैःसुरभ्यादिभिः रसपर्यायैः - तिकादिभिः स्पर्शपर्यायैः कठिनत्वादिभिः अशाश्वती-अनित्या, तेषां वर्णादीनां प्रतिक्षणं कियत्कालानन्तरं वाऽन्यथा अन्यथा भवनात्, अतादवस्थस्य चानित्यत्वात् न चैवमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्यथोभयोरप्यसत्त्वापत्तेः, तथाहि - शक्यते वक्तुं परपरिकल्पितं द्रव्यमसत् पर्यायव्यतिरिक्तत्वात्, बालत्वादिपर्याय शून्यवन्ध्या सुतवत्, तथा परपरिकल्पिताः पर्याया असन्तो, द्रव्यव्यतिरिक्तत्वात्, वन्ध्यासुतगत बालत्वादिपर्यायवत्, उक्तं च- " द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । व कदा केन किं। रूपा, दृष्टा मानेन केन वा 1 ॥ 1 ॥ " इति कृतं प्रसङ्गेन, 'से एएणडेण' मित्याद्युपसंहारवाक्यं सुगमं, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह - " नात्यन्तासत उत्पादो नापि सतो विद्यते विनाशो वा । " "नासतो विद्यते 1 वक्षस्कारे जगत्यधिकारे पश्चववेदिका 0 ॥ 26 ॥
Page #57
--------------------------------------------------------------------------
________________ Jain Education le खावो नाभावो विद्यते सतः" इति वचनात्, यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्रं, यथा सर्पस्य उत्कणत्वविफणत्वे, तस्मात् सर्वं वस्तु नित्यमिति, एवं च तन्मतचिन्तायां संशयः - किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेवंरूपेति । ततः संशयापनोदार्थं भगवन्तं भूयः पृच्छति - 'पउमवरवेइया ण' मित्यादि, पद्मवर वेदिका णमिति पूर्ववत् भदन्त ! - परमकल्याणयोगिन् किञ्चिरं - कियन्तं कालं यावद्भवति, एवंरूपा कियन्तं कालमवतिष्ठते इति, भगवानाह - गौतम ! न कदाचिन्नासीत्, सर्वदेवासीदितिभावः, अनादित्वात्, तथा न कदाचिन्न भवति, सर्वदैव वर्त्तमानकालचिन्तायां भवतीति भावः सर्वदैव भावात्, तथा न कदाचिन्न भविष्यति, किन्तु भवि - व्यच्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं (विधाय ) सम्प्रत्यस्तित्वं प्रतिपादयति- 'भुविं च' इत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मे|र्वादिवत् ध्रुवत्वादेव सदैव स्वस्वरूपेति नियता, नियतत्वादेव च शाश्वती- शश्वद्भवनस्वभावा शाश्वत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीक (पद्म) हद इवानेकपुद्गलविघटनेऽपि तावन्मात्रान्यपुद्गलोच्चटनसम्भवात् अक्षया न विद्यते क्षयो- यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षयत्वादेवाव्यया-अव्ययशब्दवाच्या, मनागपि स्वरूपचलनस्य जातु - चिदप्यसम्भवातू, अव्ययत्वादेव स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताद्बहिः समुद्रवत्, एवं स्वस्वप्रमाणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् । अथ जगत्या उपरि पद्मवरवेदिकायाः परतो यदस्ति तदावेदयति wjainelibrary.org
Page #58
--------------------------------------------------------------------------
________________ 3900 श्रीजम्बू- तीसे णं जगईए उप्पिं बाहिं पउमवरवेइयाए एत्व णं महं एगे वणसंडे पण्णते, देसूणाई दो जोअणाई चिक्खंभेणं जगईसमए परि- 1 वक्षस्कारे द्वीपशा- क्खेवणं वणसंडवण्णओ णेयव्यो (सूत्रं 5) वनषण्डान्तिचन्द्री ghi0 'तीसे Na'miti प्राग्वत् , जगत्या उपरि पनवरवेदिकायाः बहिः परतो यः प्रदेशस्तत्र, एतस्मिन् णमिति पूर्ववत्, या वृत्तिः महानेको वनखण्डः प्रज्ञप्तः, अनेकजातीयानामुत्तमानां महीरहाणां समूहो वनखण्डः, यदुक्तम्-"एगजाइएहिं रुक्खेहि ॥ 27 ॥ वर्ण, अणेगजाइएहिं उत्तमेहिं रुक्खेहिं vaNasaMDe"iti, स च वनखण्डो देशोने किञ्चिदूने वे योजने विष्कम्भतो-विस्ता । रतः, देशश्चात्र सार्द्धधनुःशतद्वयरूपोऽवगन्तव्यः, तथाहि-चतुर्योजनविस्तृतशिरस्काया जगत्या बहुमध्यभागे पश्चधनु:शतव्यासा पावरवेदिका, तस्याश्च बहिर्भागे एको वनखण्डोऽपरश्चान्तर्भागे, अतो जगतीमस्तकविस्तारो वेदिकाविस्तारधनुःशतपश्चकोनो'(क्रियते, ततो यथोक्तं मानं लभ्यत इति, तथा जगतीसम एव जगतीसमक:-जगतीतुल्यः परि॥ क्षेपेण-परिरयेण, वनखण्डवर्णकः सर्वोऽप्यत्र प्रथमोपाङ्गगतो नेतव्यः-स्मृतिपयं प्रापणीयः, स चाय "किण्हे किण्होभासे Ko नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे गिद्धे णिद्धोभासे तिथे तिषोभासे किण्हे किण्हच्छाए नीले नील च्छाए हरिए हरियच्छाए सीए सीअच्छाए णिद्धे णिद्धच्छाए तिचे तिबच्छाए घणकडियच्छाए रम्मे म्हामेह्न्निपुर्ण्च्भूए,IS॥27॥ ते गं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुष्फर्मतो फलमंतो बीजमंतो अणुपु-1 K विसुजायरुइलवहभावपरिणया एगखंधी अणेगसाहप्पसाहविडिमा अणेगणरवामसुप्पसारियागेमपणविउलबहखंघा एचेन्तोएएएएएएएन् JanEducation in For Private Persone Use Only ainelibrary.org I
Page #59
--------------------------------------------------------------------------
________________ IS अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता अणईईपत्ता णियजरढपंडुरपत्ता णवहरिअभिसंतपत्तभारंधयारगंभीरदरि सणिज्जा उपविणिग्गयनवतरुणपत्सपल्लवकोमलुज्जलचलंतकिसलयसुकुमालपवालसोभियवरकुरग्गसिहरा णिचं कुसुमिया |णिचं मौलिआ णिचं लवैया णिचं थवैया णिचं गुलैया णिचं गुच्छिया णिच्चं जमलिया णिचं जुअलिया णिचं । विणमिया णिचं पणमिया णिचं कुसुमिअमौलिअलवैअथवैअगुलैअगोच्छिअजमलिअजुअलिअविणमियपणमियसुविभत्तपडिमंजरिवडिंसयधरा सुअवरहिणमयणसलागकोइलकोरगभिंगारगोंडलकजीवंजीवगणंदीमुहकविलपिंगलक्खगकारंडवचक्कवायकलहंससारसाणेगसउणगणविरइअसहुन्नइअमहुरसरणाइआ सुरम्मा संपिंडिअदरियभमरमहुअरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुऔतगुंजतदेसभागा अभितरपुप्फफला बाहिरपत्तछन्ना पुप्फेहि फलेहि |य उच्छन्नपलिच्छन्ना णीरोअया अकंटया साउफला जाणाविहगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउभूया पाविपु खरिणीदीहियासुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणिं मुअंता सुहसेउकेउबहुला अणेगरहजाणजुग्गसिबिअसंदमाणिआपविमोअणा पासादीया जाव पडिरूवा" इति (u0sU03) अत्र व्याख्याइह प्रायो मध्यमे वयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति, ततस्तद्योगाद्वनखण्डोऽपि कृष्णः, न चोपचारमात्रतः कृष्ण इति व्यपदिश्यते, किन्तु तथाप्रतिभासनात् , तथा चाह-कृष्णावभासः, यावति भागे कृष्णानि पत्राणि सन्ति 18| तावति भागे स वनखण्डोऽतीव कृष्णोऽवभासते-प्रतिभाति द्रष्टुजनलोचनपथ इति कृष्णोऽवभासो यस्य स कृष्णावभासः, For Private & Personal use only R Jain Education jainelibrary.org iner
Page #60
--------------------------------------------------------------------------
________________ श्रीजम्बूतथा प्रदेशान्तरे नीलपत्रयोगाद्वनखण्डोऽपि नीलः, एवं नीलावभासः, तथा प्रदेशान्तरे हरितो हरितावभासश्च, तत्र नीलो । 1 वक्षस्कारे द्वीपशा मयूरकण्ठवत् हरितस्तु शुकपिच्छवत् हरितालाभ इति वृद्धाः, तथा प्रायो दिनकरकराणामप्रवेशावृक्षाणां पत्राणि शीतानि वनषण्डान्तिचन्द्री भवन्ति तद्योगात् वनखण्डोऽपि शीतः, न चासावुपचारमात्रत इत्यत आह-शीतावभास इति, अधोवर्त्तिव्यन्तरदेव-18 या वृत्तिः देवीनां तद्योगशीतवातस्पर्शतः शीतो वनखण्डोऽवभासते, तथा एते कृष्णनीलहरितवर्णा यथास्वं स्वस्मिन् 2 स्व्रूपेद्द्॥28॥त्य्र्थ्मुत्क्त्ताः स्निग्धाः भण्यन्ते तीव्राश्च ततस्तद्योगाद्वनखण्डोऽपि स्निग्धस्तीव्रश्चोक्तः, न चैतदुपचारमात्रं किन्तु प्रतिभा । सोऽपि, तत उक्त-स्निग्धावभासस्तीवावभास इति, इह चावभासोभ्रान्तोऽपि स्याद्यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदयेते (र्शनेन) यथावस्थितं वस्तुस्वरूपमुपवर्णितं भवति किन्तु तथास्वरूपप्रतिपादनेन ततः कृष्णत्वा-2 दीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-'किण्हे' इत्यादि, कृष्णो वनखण्डः, कुत इत्याह-कृष्ण|च्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनात् हेतौ प्रथमा, ततोऽयमर्थः-यस्मात् कृष्णा छाया-आकारः सर्वाविसंवादितया तस्यास्ति तस्मात् कृष्णः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तावभाससम्पादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्त्ववृत्त्या स कृष्णो नभ्रान्तावभासमात्रव्य ॥ 28 ॥ लवस्थापित इति, एवं नीलो नीलच्छाय इत्याद्यपि भावनीयं, नवरं शीतः शीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तु वाची द्रष्टव्यः, 'ghaNa'tti इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव Jan Edtion in For Private Personal Use Only OUjainelibrary.org
Page #61
--------------------------------------------------------------------------
________________ कटितटं घना-अन्योऽन्यशाखाप्रशाखानुप्रवेशतो निबिडा कटितटे-मध्यभागे छाया यस्य(स)घनकटितटच्छायः, मध्यभागे निबिडतरच्छाय इत्यर्थः, वाचनान्तरे ऽघणकडिअकडच्छाएऽत्ति पाठे तु कटः सञ्जातोऽस्येति कटितः कटान्तरेणोपर्यावृत इत्यर्थः कटितश्चासौ कटश्च कटितकटः, घना निबिडा कटितकटस्येवाधोभूमौ छाया यस्य स धनकटितकटच्छायः, [अत एव रम्यो-रमणीयः, तथा महान्-जलभारावनतः प्रावृट्कालभावी यो मेघनिकुरम्बो-मेघसमूहस्तं भूतो-गुणैः । प्राप्तो महामेघवृन्दोपम इत्यर्थः, 'ते णं pAyava'tti यत्सम्बन्धी वनखण्डस्ते पादपाः 'mUlamanta'ityAdIni दश पदानि, | तत्र मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्तः, यानि कन्दस्याधः तानि मूलानि तेषामुपरिवर्तिनः कन्दाः स्कन्धः-स्थुडं यतो मूलशाखाः प्रभवन्ति त्वक्-छल्ली शाला-शाखा प्रवाल:-पल्लवाङ्कुरः, पत्रपुष्पफलबीजानि प्रसिद्धानि, सर्वत्रातिशायने कचिद् भूम्नि वा मतुपू प्रत्ययः, 'aNupuvi'tti आनुपूआ-मूलादिपरिपाट्या सुष्टु जाता आनुपूर्वीसुजाताः रुचिराः-स्निग्धतया दीप्यमानच्छविमन्तः तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्त भवति ?-एवं नाम सर्वासु दिक्षु. विदिक्षु च शाखादिभिः प्रसृता यथा वर्तुलाकृतयो जाता इति, ततः पदत्रयस्य । कर्मधारयः, तथा ते पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति एगक्खंधी इति सूत्रपाठः, अनेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां ते तथा, तथा तिर्यग्बाहुद्वयप्रसारणप्रमाणो व्यामः अनेकैः 8 नरव्यामैः-पुरुषव्यामैः सुप्रसारितैरग्राह्यः-अमेयो घनो-निविडो विपुलो-विस्तीर्णः स्कन्धो येषां ते तथा, अच्छिद्राणि Jan Education Internal For Private Personal Use Only jainelibrary.org
Page #62
--------------------------------------------------------------------------
________________ धिओ श्रीजम्बू-18 पत्राणि येषां तेऽच्छिद्रपत्राः, किमुक्कं भवति ?-न तेषां पत्रेषु वातदोषतः कालदोषतो वा गडरिकादिरीतिरुपजायते 61 वक्षस्कारे द्वीपशा- येन तेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः, अथवा एवं नामान्योऽन्यं शाखाप्रशाखानुप्रवेशात् पत्राणि पत्राणामुपरि जा वनपण्डान्तिचन्द्री तानि येन मनागप्यन्तरालरूपं छिद्रं नोपलक्ष्यत इति, अच्छिद्रपत्राः कुत इत्याह-'अविरलपत्ता' इति, बत्र हेतौ प्रथमा, या प्रति ततोऽयमर्थ:-यतोऽविरलपत्रा अतः अच्छिद्रपत्राः, अविरलपत्रा अपि कुत इत्याह-अवाईगत्ति वातीनानि-वातोप्॥29॥ इतानि बातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति-न तत्र प्रबलो वातः खरपरुषो वाति येन पत्राणि त्रुटित्वा भूमौ पतन्ति, ततोऽवातीनपत्रस्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यापक्षे हेतुमाह-'अणीइपत्ताऽइति न विद्यते ईति:-गडरिकादिरूपा येषु तान्यनीतीनि अनीतीनि पत्राणि येषां ते तथा, अनीतिपत्रत्वाचाच्छिद्रपत्राः, तथा निर्द्धतानि-अपनीतानि जरठानि-पुराणत्वात् कर्कशानि तत एव पाण्डुराणि पत्राणि येषां ते तथा, अयमाशयः-यानि वृक्षस्थानि उक्तस्वरूपाणि पत्राणि तानि वातेन नि--य 2 भूमौ पात्यन्ते ततोऽपि च प्रायो निर्द्रय निर्द्धयान्यत्रापसार्यन्त इति, तथा नवेन-सद्यस्केन हरितेन-शुकपिच्छाभेन 'bhisanta'tti भासमानेन स्निग्धत्वचा दीप्यमानेन पत्रभारेण-दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सम्तो । दर्शनीयाः नवहरितभासमानपत्रभारान्धकारगम्भीरदर्शनीया, तथा उपविनिर्गतैः-निरन्तरविनिर्गतैर्नवतरुणपत्रपलवैस्तथा कोमलैः-मनोज्ञैरुज्वलैः शुद्धैश्चलदिः-ईषत्कम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः पल्लव विशेषैस्तथा सुकुमार ॥ 29 ॥ For Private Personel Use Only JainEducation inE [ORajainelibrary.org
Page #63
--------------------------------------------------------------------------
________________ Jain Education Inte | प्रवालै:- पल्लवाङ्कुरैः शोभितानि वराङ्कुराणि वराङ्कुरोपेतानि अग्रशिखराणि येषां ते तथा, इह चाङ्कुरमवालयोः कालकतावस्थाविशेषाद्विशेषो भावनीय इति, 'णिच्चं कुसुमिया' इत्यादिकं 'वडेंसयधरा' इत्यन्तं सूत्रं पूर्ववद् व्याख्येयं, तथा शुकबर्हिणमदनशलाकाकोकिलकोरक भृङ्गारककोण्डलक जीवजीवकनन्दीमुखकपिलपिङ्गलाक्षक कारण्डव चक्रवाककलहंससार। साख्यानामनेकेषां शकुनिगणानां - पक्षिकुलानां मिथुनैः - स्त्रीपुंसयुग्मैर्विरचितं शब्दोशतिकं च- उन्नतशब्दकं मधुरस्वरं च नादितं -लपितं येषु ते तथा, अत एव सुरम्या - अतिमनोज्ञाः, अत्र शुकाः - कीराः बर्हिणा मयूराः मदनशलाकाः - सारिकाः कोकिल चक्रवाककलहंससारसाः प्रतीताः, शेषास्तु जीवविशेषाः लोकतोऽवसेयाः, संपिंडिता - एकत्र पिण्डीभूता दृप्ता -- मदोन्मत्ततया दर्पामाता भ्रमरमधुकरीणां पहकराः - संघाताः यत्र ते तथा, तथा परिलीयमाना - अन्यत । आगत्यागत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोला :- किंजल्क पानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तश्व-शब्द। विशेषं विदधाना देशभागेषु येषां ते तथा, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेषणसमासः, तथा अभ्यन्तराणि - अन्तर्वसनि पुष्पफलानि येषां ते तथा तथा बहिः पत्रैः छन्ना- व्याप्ताः, तथा पत्रैश्च पुष्पैश्च छन्न। परिच्छना - एकार्थिकशब्दद्वयोपादानात् अत्यन्तमाच्छादिताः, तथा नीरोगका रोगवर्जिता वृक्षचिकित्साशास्त्रेषु येषां प्रतिक्रिया तैः रोगैः स्वत एव विरहिता इत्यर्थः तथास्कण्टकाः न तेषु मध्ये वदर्यादयः सन्तीतिभावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, स्निग्धफला इत्यपि कचित्, नानाविधैर्गुच्छे :- वृन्ताकीप्रभृतिभिर्गुल्मैः नवमालिकादिभि wjainelibrary.org
Page #64
--------------------------------------------------------------------------
________________ मण्डपकैः-द्राक्षामण्डपकैः शोभिताः उक्तरूपैर्गुच्छादिभिस्तं संश्रिता इत्यर्थः, तथा विचित्तसुहकेउभूया' इति विचि- 1वक्षस्कारे श्रीजम्बूत्रान् शुभान् केतून्-ध्वजान प्राप्ताः 'विचित्तसुहकेउबहुला' इतिपाठान्तरं, तत्र विचित्रैः शुभैः-मङ्गलभूतैः केतुभिः वनखण्डद्वीपशा भूमिव0 न्तिचन्द्री- ध्वजैर्बहुला-व्याप्ताः, तथा वाप्यश्चतुरस्राकारास्ता एव वृत्ताः-पुष्करिण्यः दीर्घिका-ऋजुसारिण्यः, तासु सुष्टु निवेशिया वृत्तिः तानि रम्याणि जालगृहकाणि यत्र ते तथा, अयमर्थः-यत्र ते वृक्षा आसन् तत्र वाप्यादिषु गवाक्षवन्ति गृहाणि व्यन्त-12 ॥ 30 ॥ रमिथुनानां जलकेलिकृते बहूनि सन्तीति, पिंडिमनिहारिमा-पुद्गलसमूहरूपां दूरदेशगामिनी च सुगन्धि-सद्गन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च महता-मोचनप्रकारेण प्राकृतत्वाद्वा द्वितीयार्थे तृतीया महतीमित्यर्थः गन्धध्राणि-यावद्भिर्गन्धपुद्गलैर्घाणेन्द्रियस्य तृप्तिरुपजायते तावती पुद्गलसंहतिरुपचाराद् गन्धधाणिरित्युच्यते तां निरन्तरं मुञ्चन्त इत्यर्थः, तथा शुभाः-प्रधानाः सेतवो-मार्गाः आलवालपाल्यो वा केतवो-ध्वजा बहुलाअनेकरूपा येषां ते तथा, रथाः-क्रीडारथादयः यानानि-उक्तवक्ष्यमाणातिरिक्तानि शकटादीनि-वाहनानि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि चतुरस्रवेदिकायुतानि जम्पानानि शिबिका:-कूटाकारणाच्छादिताः जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा, 'पासादीया' इत्यादि प्राग्वत् । अथ वनखण्डस्य भूमिभागवर्णनमाहतस्स गं वणसंडस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहि मणीहिं Jan Education Intel For Private Personel Use Only
Page #65
--------------------------------------------------------------------------
________________ zrIjambU. 6 Jain Educa va uvasobhie, तंजा-किण्हेर्हि एवं वण्णो गंधो रसो फासो सहो पुक्खरिणीओ पञ्चयगा घरगा मंडवगा पुढविसिलावट्टया गोयमा ! तत्थ बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति [चिठ्ठति णिसीअंति तुअहंति रमंति ललंति कीलंति मोहंति ] पुरापोराणाणं सुपरकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसं पञ्चणुभवमाणा विहरंति । तीसे णं जगईए उपि अंतो पडमवरवेइआए एत्थ णं एगे महं वणसंडे पण्णत्ते, देसूणाई दो जोअणाई विक्खंभेणं वेदियासमएण परिक्खेवेणं किन्हे जाव तणविहूणे णेअब्बो (सूत्रं 6 ) तस्य णमिति पूर्ववत् वनखण्डस्यान्तः मध्ये बहु- अत्यन्तं समो बहुसमः स चासौ रमणीयश्च स तथा भूमिभागः प्रज्ञतः, कीदृश इत्याह-' से ' इति तत् सकललोकप्रसिद्धं 'यथेति दृष्टान्तोपदर्शने ऽनामेऽति शिष्यामन्त्रणे 'ए' इति वाक्यालङ्कारे, आलिङ्गो-मुरजो वाद्यविशेषस्तस्य पुष्करं - चर्म्मपुटकं तत्किलात्यन्तसममिति तेनोपमा क्रियते, इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुसमाप्तिद्योतकाः, वाशब्दाः समुच्चये, यावच्छब्देन बहुसमत्ववर्णको मणिलक्षणवर्णकश्च ग्राह्य इति, स चायं 'मुइंगपुक्खरेइ वा सरतलेइ वा करतलेइ वा चंदमंडलेइ वा सूरमंडलेइ वा आयंसमंडलेइ वा उरब्भ। चम्मेइ वा वसहचम्मेइ वा वराहचम्मेइ वा सीहचम्मेइ वा वग्घचम्मेइ वा छगलचम्मेइ वा दीवियचम्मेइ वा अणेग। संकुकीलगसहस्त्रवितते आवत्तपञ्चावत्तसेढिपसेढि सोत्थियसोवत्थियपूसमाण वद्धमाणगमच्छंड कमगरंडक जारमारफुल्ला। बलिपउमपत्तसागरतरंगवासंती उमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समिरीइएहिं सौज्जोएहिं' इति, अत्र व्या w.jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________ श्रीजम्बू यावी लोकप्रतीती मदलस्तस्य पुष्कर मृदङ्गापुष्कर तथा परिपूर्ण-पानीयेन भृतं तडाग-सरस्तस्यै त्लै-उप्रि-॥ 1वक्षस्कारे द्वापशातमी मागः सरस्सल, अत्र 'ध्याख्यातो vizeSapratipatti'riti निर्वातं जलपूर्ण सरी ग्राह्यं, अन्यथा वातीद्धयमानतयो- पद्मवेदिकान्तिचन्द्रीया वृत्तिः चावचजलत्वेन विधक्षितः समभावी न स्वादित्यर्थः, करतलं प्रतीतं, चन्द्रमण्डल सूर्यमण्डलं यद्यपि वस्तुगत्या उत्ता-18 वनखण्डव. मीकृतार्धकपित्याकारपीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल ॥ 31 ॥ इति तदुपादाम, आदर्शमण्डलं सुप्रसिद्ध 'उरभचम्मेइ वा इत्यादि, अत्र सर्वत्रापि 'annegsNkukiilgshssvitte| इति पद योजनीय, परभ्र-ऊरणः वृषभवराहसिंहव्याघ्रछगलाः प्रतीताःद्वीपी-चित्रका, एतेषां प्रत्येक धर्म अनेक सप्रमाणः कीलकसहस्रैर्यती महद्भिः कीलकैस्ताडित प्रायो मध्ये क्षार्म भवति न समतलं तथारूपताडासम्भवात् अतः शङ्कग्रहणं विततं-विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसम भवति तथा तस्यापि वनखण्डस्यान्तर्बहुसमो भूमिभाग्ः|पुन्ः कथंभूत इत्याह-'णाणाविहपंचवण्णेहिं मणीहि तणेहिं (मणितणेहिं) उवसोभिएऽइति योगः, नानाविधा-जातिभेदानामाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभितः, कथंभूतैर्मणिभिरित्याह-आवर्तादीनि-मणीनां ला॥31॥ लक्षणामि, तत्र आवतः प्रतीतः एकस्यावतस्य प्रत्यभिमुखः आवतः प्रत्यावर्तः श्रेणिः तथाविधबिन्दुजातादेः पतिः । तस्याश्च श्रेणे; विनिर्गताऽन्या श्रेणिः सा प्रश्रेणिः स्वस्तिक:-प्रतीतः, सौवस्तिकपुष्पमाणवी च लक्षणविशेषौ लोकात् । प्रत्येतव्यौ, वर्द्धमानक-शरावसबुट मस्स्याण्डकमकराण्डके जलेचरविशेषाण्डके प्रसिद्धे, 'जारमारेति लक्षणविशेषौ samya-1 Reeee For Private Jan Education Personal use only
Page #67
--------------------------------------------------------------------------
________________ मणिलक्षणवेदिनी लोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापमलताः प्रतीता, तासां भक्त्या-विच्छिया चित्र-आलेखो येषु ते तथा, किमुक्त भवति ?-आवादिलक्षणोपेतैः तथा सती-शीभमा छाया-शोभा येषां ते। तथा t|, sappamahi'ityAdi विशेषणप्रय प्राग्वत् , एवंभूतः नानाविधैः पञ्चवर्णैः मणिभिस्तृणैश्चोपशोभितः, तद्यथेखुपदर्शने, कृष्णा-कृष्णवर्णोपेतैः एवं 'वण्णओऽत्ति एवं' अमुंना प्रकारेण शेषोऽपि नीलादिको वर्णो मणितॄणविशे पणतया योजनीयो बथा नीलवर्णैर्लोहितवणः हारिद्रवण शुक्लवर्णैश्चेति, तथा तेषां मणितृणानां गन्धः स्पर्शः शब्दश्च ॥ मतव्यः, तथा तस्य वनखण्डस्य भूमिभागे पुष्करिण्यः पर्वतका गृहकाणि मण्डपकाः पृथिवीशिलापट्टकाश्च नेत्व्या:-1॥ बुद्धिपर्थ प्रापणीया, भवन्ति हि सूत्रकाराणां गतवैचित्र्यादीहशानि लाघवार्थकामि एवं जाव तहेव इचाई घण्णओ ससस जहा' इत्यायनेकप्रकारकपदाभिव्ययानि अतिदेशरूपाणि सूत्राणि, यदाह- कत्थई देसग्गहण कत्थई भण्णंति मिर्व्सेसाई। उक्कमकमजुत्ताई कारणवसओ निरुताई॥1॥" इति, अत्रैतत्सूत्राभिप्रायाभिव्यकये जीवाभिगमादिग्रन्थोका कियान् पाठो लिख्यते, 'तत्थ ण जे ते किण्हा मणी तणा व तेसिणं अयमेयारूवे वण्णावासे पण्णत्ते, taM0-से जहा. माम ए जीमूतेइ वा अंजणेइ वा खंजणेइ वा कज्जलेइ वा मसीइ वा मसीगुलियाई वा गवलेह वा गवलगुलियाई वा भमरेइ वा भमरावलीइ वा भमरपससारेइ वा जंबूफलेइ वा अद्दारिटेइ वा परपुढेइ वा गएइ वा गयकलभेइ वा किण्हहाकुत्रनिदेशाग्रहणं कुत्रचित् भण्यन्ते निरवशेषाणि । उत्कमक्रमयुक्तानि कारणवशतः सूत्राणि ॥ 1 ॥ Jan Education Inteloral For Private Porn Use Only Tww.jainelibrary.org
Page #68
--------------------------------------------------------------------------
________________ 1 वक्षस्कारे पनवेदिकावनखण्डव. श्रीजम्बू । सप्पेइ वा किण्हकेसरेइ वा आगासथिग्गलेइ वा किण्हासोएइ वा किण्हकणवीरेइ वा किण्हबंधुजीवेइ वा, भवे एयारूवे?, द्वीपशा- गोअमा! णो इणहे समढे, ते णं कण्हा मणी तणा य इत्तो इद्वतरिया चेव कंततराए चेव मणुण्णतराए चेव मणामतन्तिचन्द्री-18 |राए चेव वण्णेणं paNNattA"iti, अत्र व्याख्या-'तत्थ Na'mityAdi, तत्र-तेषां पञ्चवर्णानां मणीनां तृणानां च मध्ये या वृत्तिःश 8 णमिति प्राग्वत्, ये ते कृष्णा मणयस्तृणानि च, ये इत्येव सिद्धे ये ते इति वचनं भाषाक्रमार्थ, 'तेसि णमित्यादि से ॥ 32 ॥ जहाणामए' इत्यन्तं च सूत्र पूर्ववत्, जीमूतो-मेघः, स चेह प्रावृप्रारम्भसमये जलपूर्णो वेदितव्यः, तस्यैव प्रायोऽति कालिमसम्भवात् , इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र इतिवाशब्दौ द्रष्टव्यौ, अञ्जनं-सौवीराञ्जनं रत्नविशेषो वा खञ्जनं-दीपकमल्लिकामलः स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवमित्यपरे कजलं-दीपशिखापतितं मषी-तदेव कजलं ताबभाजनादिषु सामग्रीविशेषण घोलितं मषीगुलिका-घोलितकज्जलगुटिका |गवलं-माहिषं शृङ्गं तदपि चापसारितोपरितनत्वग्भागं ग्राह्य, तत्रैव विशिष्टस्य कालिन्नः सम्भवात् , तथा तस्यैव माहिपशृङ्गस्य निबिडतरसारनिर्वर्तिता गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली-भ्रमरपति तथा भ्रमरपत्रसारःभ्रमरस्य पत्रं-पक्षस्तस्य सारः तदन्तर्गतो विशिष्टश्यामतोपचितः प्रदेशः जम्बूफलं-प्रतीतं आर्द्रारिष्ठः-कोमलकाकः । परपुष्ट:-कोकिलः गजो गजकलभश्च प्रसिद्धः कृष्णसर्पः-कृष्णवर्णः सर्पजातिविशेषः कृष्णकेसरः-कृष्णबकुलः 'आकाष्ःशथिग्गलं' शरदि मेघमुक्तमाकाशखण्डं, तद्धि कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धु Jain Education in For Private Personel Use Only allw.jainelibrary.org
Page #69
--------------------------------------------------------------------------
________________ Jain Education In जीवाः अशोककणवीरबन्धुजीववृक्षभेदाः, अशोकादयो हि पश्चवर्णा भवन्ति ततः शेषव्युदासार्थं कृष्णग्रहणं, एतावत्युक्ते भगवन्तं गौतमः पृच्छति - 'भवे एयारूवे' इति भवेत् मणीनां तृणानां च कृष्णो वर्ण एतद्रूपो-जीमूतादिरूपः, काकुपाठाच्चास्य प्रश्नसूत्रता वेदितव्या, भगवानाह - गौतम । नायमर्थः समर्थः - नायमर्थ उपपन्नो, यदुत - एवंभूतः कृष्णो वर्णो मणीनां तृणानां च, किन्तु ते कृष्णा मणयस्तृणानि च इतो- जीमूतादेः सकाशादिष्टतरका एव-कृष्णेन वर्णेन ईप्सिततरका एव, तत्र किञ्चिदकान्तमपि केषाञ्चिदिष्टतरं भवति ततोऽकान्तताव्यवच्छित्यर्थमाह- कान्ततरका एव। अतिस्निग्धमनोहारिकालिमोपचितया जीमूतादेः कमनीयतरका एव, अत एव मनोज्ञतरका - मनसा ज्ञायन्ते अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्ते इति मनोज्ञा-मनोऽनुकूलाः ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, तत्र मनोज्ञमपि किश्चिन्म। ध्यमं भवति ततः सर्वोत्कर्षप्रतिपादनार्थमाह-मन आपतरका एव-द्रष्टृणां मनांसि आप्नुवन्ति - आत्मवशतां नयन्तीति । मनआपाः ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्राकृतत्वात् पकारस्य ma~kAre मणामतरा इति भवति, अथवा कोऽपि । शब्दः कस्यापि प्रसिद्धो भवतीति नानादेशजविनेयानुग्रहार्थं एकार्थिका एवैते शब्दा इति । 'तत्थ णं जे ते नीलगा मणी तणा य तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते तंजहा से जहा णामए भिंगेइ वा भिंगपत्तेइ वा चासेइ वा चासपिच्छेइ वा सुएइ वा सुअपिच्छेइ वा णीलीइ वा णीलीभेएइ वा नीलीगुलियाइ वा सामाएइ वा उच्चंतएइ वा वण। राईइ वा हलधरवसणेइ वा मोरगीवाइ वा पारेवयगी वाइ वा अयसिकुसुमेइ वा बाणकुसुमेइ वा अंजणकेसियाकुसु
Page #70
--------------------------------------------------------------------------
________________ zrIjambUdvIpacAnvicandrI - yA vRtiH // 33 // Jain Education Inte मेई वा जी खुष्पड वा चीलासोपर वा नीलकणवी रेद्द वा मीलबंधुजीवे वा भवे एवारूबे 1, मोअमा ! जो इमडे समहे, से णं णीला मणी संणा प इसी इतरया चैव कततरमी चैव मणुण्णतरणा चैव मणामतरमा चैव वण्णेन पण्णचेति, पदयोजना प्राग्वत् भृङ्गः- कीटविशेषः पक्ष्मलः भृङ्गपत्र - तस्यैव कीटविशेषस्य पक्ष्म शुकः-कीरः शुकपिच्छे-शुकस्य पत्रं प्रसिद्ध चाषः - पक्षिविशेषः चाषविच्छं- तस्यैव पिच्छे नीली- प्रसिद्धा नीलीभेदो-नीलीच्छेदः नीलीगुलिका-नीलीणुटिका श्यामाकी-धाम्यविशेषः, प्रज्ञापनायां तु 'सामा' इति पाठः, तत्र श्यामा- प्रियङ्गुः, उच्चंतगो-दन्तरागः वनराजीप्रतीता, हलधरी- बलभद्रः तस्य वसनं तच किल नीलं भवति, सर्वदैव बलो गौरशरीरत्वाच्छोभाकारीति नीलमेव वस्त्रं परिधत्ते, मधूरग्रीवापारापतग्रीवा अलसी कुसुमबाणकुसुमानि प्रतीतानि, अञ्जनकेशिका - वनस्पतिविशेषः तस्याः कुसुमं नीलोत्पलं- कुवलयं नीलाशोकनीलकणवीरमीलबन्धुजीवा अशोकादिवृक्षविशेषाः, 'भवे एयारूवे' इत्यादि प्राग्वत् ध्याख्येयं । 'तत्थ णं जे ते लोहिअगा मणी तणां य तैसि ण अयमेयारूवे वण्णावासे पण्णत्ते taM0-से जहा णाम ए ससगरुहिरेइ वा उरब्भरुहिरेह वा वराहरुहिरेइ वा मनुस्सरुहिरेइ वा महिसरुहिरेइ वा बालिंदगोवेइ वा बालविवायरेड वा संझन्भरांगेइ वा गुजद्धरागेई का जायहिंयुएइ वा सिलप्पवालेइवा पवालंकुरेश वा लोहिअक्खमणीर वा लक्खारसेइ वा किमिरागकंबलेड वा चीणपिट्ठरासह वा जासुअणकुसुमेइ मा किंमुअकुसुमेइ वा पालियायकुसुमेइ वा रतुप्पलेह या रसासोएह वा रसकणवीरेह वा एसर्वधुजीवेर वा भवे एवारूवे ?, गोअमा ! जो इणडे समहे, ते णं लोहियना मणी 1 वक्षस्कारे पद्मवेदिकावनखण्डव. ॥ 33 ॥ jainelibrary.org
Page #71
--------------------------------------------------------------------------
________________ Jain Education Inte तजा व एसी एंडसरया चैव कंततरजा पेव मणुनतरया चेव मणामतरया चैव वर्णणं पण्णसे ति, शशकरुधिरं प्रतीत, | पुरः- ऊरणस्तस्य रुधिरं वराहः शूरा तत्वं रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि शेषरुधिरेभ्यो लोहिसवर्णोत्कटानि भवन्ति तेनैषामुपादान, बालेन्द्रगोपकः- सद्योजात इन्द्रगोपकः, स हि वृद्धः सन् ईषत्पाण्डुरको भवति, ततो चालग्रहणं, इन्द्रगोपकः- प्रादृट्कालभावी कीटविशेषः बालदिवाकरः - प्रथममुद्गच्छन् सूर्यः, स हि उदये रक्तो भवतीति वालपदोपादानं, सन्ध्यावरागो-वर्षासु सन्ध्यासमयभावी अभ्वरागः गुञ्जा-रक्तिका तस्याः अर्द्ध तस्य रागः गुआईरागः, गुञ्जाया हि अर्द्धमतिरकं भवति अर्द्धमतिकृष्णं अतो मुञ्जर्द्धग्रहणं, आत्यहिङ्गुलको व्यक्तः, शिलाप्रवालशवासनामा एसविशेषः प्रवालाङ्कुराः तस्यैवाङ्कुरः, स हि प्रथमोगतत्वेनात्यन्तरको भवत्वतस्तदुपादानं, लोहिताक्षमणिर्नाम रलविशेषः लाक्षारसः - प्रसिद्धः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः चीनपिष्टं - सिन्दूरं तस्य राशि: जपाकुसुमकिंशुककुसुमपारिजातकुसुमर कोत्पलर काशीकरक्तकणवीररक्तबन्धुजीवाः प्रतीताः, 'भने एयारूबे' इत्यादि प्राग्वत् । "तत्थ णं जे ते हालिदा मणी सणा व तेसि णं अयमेयारूपे बण्णावासे पण्णत्ते, तंजदासे जहा णाम च चपगेइ वा चंपगच्छलींद वा चैपगच्छेएर वा हालिहार वा हालिद्दाभेएर वा हालिहागुलियाई वा हलियालियाई या हरियालियागुलियाई वा चिउरेइ वा चिउरंगरांगेर वा वरकणगेइ वा वरकणगनिघसेइ वा वरपुरिसबसणेह वा अल्लईकुसुमेह वा पंपगकुसुमेद वा कोहंडियाकुसुमेह या कोरटमल दामेइ वा सडौडाकुसुमेर वा घोसाडिवाकुसुमे व सुष्णमूहि jainelibrary.org
Page #72
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 34 // Jain Education! याकुसुमेइ वा सुहिरण्णियाकुसुमेइ वा बीअगकुसुमेइ वा पीयासोएइ वा पीतकणवीरेइ वा पीअबंधुजीवेइ वा भवे एआ रूवे 1, गोअमा ! णो इणट्ठे समट्ठे, ते णं हालिया मणी तणा य एत्तो इट्ठतरा चैव जाव वण्णेणं पण्णत्ता' ' तत्रे' त्यादि पदयोजना प्राग्वत्, चम्पकः - सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छली- सुवर्णचंपकत्वक् चम्पकभेदः - सुवर्णचम्पकच्छेदः हरिद्रा व्यक्ता, हरिद्राभेदो-हरिद्राच्छेदः हरिद्रागुलिका- हरिद्रासारनिर्वर्त्तिता गुटिका हरितालिका - पृथिवीविकाररूपा प्रतीता हरितालिका भदो- हरितालिकाच्छेदः हरितालिकागुलिका - हरितालिकासार निर्वर्त्तिता गुटिका चिकुरो - रागद्रव्यविशेषः, चिकुराङ्गरागः- चिकुरसंयोगनिमित्तो वस्त्रादौ रागः, वरं प्रधानं यत् कनकं पीतसुवर्णमित्यर्थः वरकनकं तस्य निघर्षः निकषो वा - कषपट्टके रेखारूपः वरपुरुषो - वासुदेवस्तस्य वसनं -वस्त्रं, तद्धि किल पीतमेव भवतीति तदुपादानं, अल्लकीकुसुमं लोकतोऽवसेयं, चम्पककुसुमं सुर्वणचम्पककुसुमं कूष्माण्डिकाकुसुमं पुंस्फलीपुष्पं, कोरण्टकमाल्यदाम - कोरण्टकः पुष्पजातिविशेषः स च कण्टासे लिआख्यः सम्भाव्यते तस्य मालायै हितानीति कृत्वा माल्यानि पुष्पाणि तेषां दाम - माला, | समुदाये हि वर्णोंत्कव्यं भवतीति दामग्रहणं, तडवडा - आउली तस्याः कुसुमं तडवडाकुसुमं, तथा घोषातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं, सुहिरण्यिका - वनस्पतिविशेषः, बीअको वृक्षविशेषः प्रतीतस्तस्य कुसुमं, पीताशोकादयो व्यक्ताः, शेइषं पूर्ववत् । "तत्थ णं जे ते सुकिल्ला मणी य तणा य तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते, तंजर्3A - से जहा णाम ए अंकेइ वा खीरेइ वा खीरपूरेइ वा कोंचावलीइ वा हारावलीइ वा बलायावलीइ वा सारै अबलाहएइ वा धंतधोअरूप्पप 1 वक्षस्कारे पद्मवेदिकावनखण्डव. ॥ 34 ॥ wjainelibrary.org
Page #73
--------------------------------------------------------------------------
________________ ताछवा सालिपिहरासीइ वा कुंदपुप्फरासीइ वा कुमुअरासीइ वा सुक्कछिवाडिआइ वा पेहुणमिजिआइ वा भिसेइ वा मुणालेइ वा गयदंतेइ वा लवंगदलेइ वा पोंडरीयदलेइ वा सिंदुवारमल्लदामेइ वा सेआसोएइ वा सेअकणवीरेइ वा ष्सेअबंधुजीवेइ वा, भवे एयारूवे ?, गोमा ! णो इण समहे, ते णं सुकिल्ला मणी तणा य इत्तो इतरा चेव जाव |वण्णेणं पण्णत्ता," 'तत्थ Na'mityAdipadayojanA प्राग्वत् , अङ्को-रत्नविशेषः शङ्खचन्द्रौ प्रसिद्धौ कुन्द-पुष्पविशेषः दकं-गङ्गाजलादि दकरजः-उदककणास्ते ह्यतिशुभ्रा भवन्तीत्युपात्ताः, दधिधनो-दधिपिण्डः क्षीरं-प्रतीतं, क्षीरपूर कथ्यमानामतितापादूर्व गच्छत् क्षीरं क्रौञ्चावलिहारावलिहंसावलिबलाकावलयः प्रकटार्थाः, आवलिपदोपादानं ॥ हे वर्णउत्कव्यप्रतिपादनार्थ, चन्द्रावली-तटागादिषु जलमध्ये प्रतिबिम्बिता चन्द्रपतिः, शारदिकबलाहकः-शरत्काल भावी मेघः ध्मातधौतरूप्यपटः-ध्मातः-अग्निसम्पर्कतोऽतिनिर्मलीकृतो धौतो-भूतिखरण्टितहस्तसम्मार्जनेनातितेजितो । रूप्यमयपट्टा, अन्ये तु व्याचक्षते-ध्मातेन-अग्निसंयोगेन धौतः-शोधितो रूप्यपट्टः, शालिपिष्ठं-शालिचूर्ण तस्य राशि: शुक्ला भवत्यतस्तराशिः कुमुदराशिश्च स्पष्टः, छेवाडीनाम-बल्लादिफलिका सा च क्वचिद्देशविशेषे शुष्का सती अतीव पुनः कुन्दपुष्पदुपादानं, "पेहुणमिंजिका' पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिजा सा चातिशुक्लेति तदुपन्यासः, |बिसं-पद्मिनीकन्दः मृणालं-पद्मतन्तुः, शेषा गजदन्तादिका उत्तानार्थाः, नवरं सिंदुवारो-निर्गुण्डी तस्य माल्यं-दाम |शेष प्राग्वत् , 'भवे एयारूवेऽइत्यादि भावितार्थ, तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-"तेसि णं eeeeeeeeeeeeeeeeeeeeeeees Jan Education in ral For Private Personal Use Only Ww.jainelibrary.org
Page #74
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 35 ॥ से ! मणीर्ण तणाण व केरिसए गंधे पण्णसे ?, से जहा~0 कोटूपुडाण वा समरपुडाण मा एलापुडाण वा चीअडान के । चंपगपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा ओसीरपुडाण वा महजनपुडाण वा जाइवुडाण वा जूहिआपुडाण वा मझिआपुडाण वा ण्हाणमलिआपुडाण वा के ऐपुडाम वा पाडलपुडाण वा जोमालियापुडान वा अगहमपुडाण वा सवंगपुडाण वा वासपुडाण वा कंप्पूरपुडाण वा अणुवायंसि पग्भिमाणाण वा मिन्भिज्जमांगाण वा । कुट्टिज्जमामाण वा रुंचिजमाणाण वा उक्तिरिजमाणाण वा परिभुजमाणाज वा भंडाओ मएण्र्ड साहरिजमाणा उराला मणुष्णा मणोहरा घाणमणनिघुइकरा सबओ समता गंधा अभिणिस्सर्वति, भवे हपारूने 1, गोअमा ! जो इणट्टे समहे, तेसि णं मणीण य तणाण य इत्तो इट्ठतरए चैव आव मणामतरए चेव मधे पण्णत्ते" तेषां जगतीपद्मवरवेदिकाधनखण्डस्थानां भदन्त । मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः 1, भगवानाह - गौतम ! 'से जहा णाम e' इत्यादि, प्राकृतत्वात् से इति बहुवचनार्थः, ते यथा नाम 'ए' इति वाक्यालङ्कारे गन्धा अभिनिःश्रवन्तीति सम्बन्धः, कोईगन्धद्रव्यं तस्य पुटाः कौष्ठपुटाः तेषां वाशब्दः सर्वत्र समुच्चयार्थः, इह एकस्य पुष्टस्य प्रायो म तादृशौ गन्धः प्रसरति गन्धद्रव्यस्यात्पत्वात् ततो बहुवचनं, तगरमपि गन्धद्रव्यं एलाः - प्रतीताः चोअं- गन्धद्रव्यं चम्पकदमनककुङ्कुमचन्दमोशीर मरुबकजातीयूथिकामल्लिकास्त्रानमल्लिका केतकीपाटलानवमालिका अगुरुलवङ्गवासकर्पूराणि प्रतीतानि, सवरमुशीरं-वीरणं मूल, अत्र क्वचित् 'हिरिबेरपुडाण वा' इति, तत्र हीबेरपुटानां घालपुटानां स्नानमल्लिका- स्नानयोग्यो । 1 वक्षस्कारे पद्मवेदिकावनखण्डव. ॥ 35 ॥
Page #75
--------------------------------------------------------------------------
________________ मल्लिकाविशेषः एतेषामनुवाते-आधायकविवक्षितपुरुषाणामनुकूलवाते पाति सति नियमानानां-उधाव्यमानानां निर्भिद्यमानानां-नितरां-अतिशयेन भिद्यमानानां 'कोट्टिजमाणाण वा' इति इह पुटैः परिमितानि यानि कोष्ठादिनन्धद्रव्याणि तान्यपि परिमेये परिमाणीपचारात् कोष्ठपुटादीनीत्युच्यन्ते तेषां कुदृश्यमानाना-उदूषलादिषु कुदृश्यमानाना रुचिजमाणाण वा इति-लक्ष्णखण्डीक्रियमाणानां, एतच्च विशेषणद्वयं कोष्टाविद्रव्याणामवसेये, तेषां प्रायः कुट्टनल-18 शणखण्डीकरणसम्भवात् , न तु यूथिकादीना, तथा उत्कीर्यमाणानां-क्षुरिकादिभिः कोष्ठादिपुटानां कोष्टादिद्रयाणां वा उल्लिख्यमानानां, तथा विकीर्यमाणामां-इतस्ततो विप्रकीर्यमाणानां परिभुज्यमानामां-परिभोगायोपयुज्यमानाना शकचित् 'परिभाएजमाणाण वा' इति पाठः, तत्र परिभाज्यमानानां-पार्श्ववर्तिभ्यो मनाक् मनाक् दीयमानानां, तथा । माण्डात्-स्थानादेकस्मादन्यझाडं-भाजनान्तर संहियमाणानां, उदारा:-रफारास्ते चामनोज्ञा अपि भवन्त्यत आह। मनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहरा-मनो हरम्ति-आत्मवशता नयन्तीति मनोहराः यतस्तती ॥ ममोज्ञाः, तदपि मनोहरत्वं कुत इत्याह-प्राणमनोनिर्वृतिकरा:-नासासचिवचेतःसुखोत्पादकाः, एवम्भूताः सर्वतः-15 IS। दिक्षु समन्ततः-सामस्त्येन गन्धा अभिनिःश्रवन्ति-जिघ्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-भवेदेत-IS। a'paH 1, भगवानाह-गौतम ! नायमर्थः समर्थः, तेषां मणीनां तृणानां च इत इष्टतरकश्चैव यावन्मनआपतरकश्चैव गन्धः प्रज्ञप्त इति । तेसि जे भंते ! मणीणं तणाण ये केरिसए फासे पण्णत्ते, से जहा णाम ए आइणगेइ वा रूएइ वा बूरेइ Jain Education For FIGES Persone Use Only inelibrary.org
Page #76
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 36 // Jain Education In vA णवणीएइ वा हंसगम्भतूलीइ वा सिरीसकुसुमनिचएइ वा बालकुमुदपत्तरासीइ वा भवे एयारूवे 1, गोअमा ! णो इणट्ठे समट्ठे, तेसि णं मणीणं तणाण य इत्तो इट्ठतरए चेव जाव फासेणं पण्णत्ते" तेषां भदन्त । मणीनां तृणानां च कीदृशः स्पर्शः प्रज्ञप्तः ?, भगवानाह - गौतम ! 'से जहा णाम e' इत्यादि, तद्यथा - अजिनकं - चर्म्ममयं वस्त्रं रूतं - कर्पा। सपक्ष्म बूरो- वनस्पतिविशेषः, नवनीतं - प्रक्षणं, हंसगर्भतूली शिरीषकुसुमनिचयश्च प्रकटः, बालानि - अचिरकाल - | जातानि यानि कुमुदपत्राणि तेषां राशिः क्वचिद्वालकुसुमपत्रराशिरिति पाठः, 'भवे एयारू वे' इत्यादि पूर्ववत्, 'तेसि णं भंते! मणीणं तणाण य पुबावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभिआणं उदीरियाणं केरिसए सद्दे पण्णत्ते 1, go0 ! से जहा णाम e, सिबिआए वा संदमाणिआए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटायस्स सपडायस्स सतोरणवरस्स सणंदिघोसस्स सखिखिणी अहेमजालपेरंतपरिक्खित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदारु आगस्स सुपिणद्धारगमंडलधुरागस्स कालायस सुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलतरछे असारहिसुसंपगहियस्स सरसयबत्ती सतोणपरिमंडियस्स सकंकडवयंसगस्स सचाव सरपहरणावरण भरिअजोहजुज्झसज्जस्स रायंगणंसि वा अंतेउरंसि वा रम्मंसि वा मणिकुट्टिमतलंसि अभिषट्टि - जमाणस्स जे उराला मणुण्णा कण्णमणणिबुईकरा सदा सबओ समंता अभिणिस्सरंति, भवे एयारूवे सिआ ?, णो । इणट्ठे समट्ठे' अत्र व्याख्या- तेषां मणीनां तृणानां च भदन्त ! पूर्वापरदक्षिणोत्तरागतैवतैर्मन्दं मन्दमेजितानां - कम्पि 1वक्षस्कारे पद्मवेदिकावनखण्डव. ॥ 36 ॥ w.jainelibrary.org
Page #77
--------------------------------------------------------------------------
________________ तानां तथा व्यंजिताना-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानामिति, तथा चालितानांइतस्ततो विक्षिप्तानां, एतदेव पर्यायेणाह-स्पन्दितानामिति तथा घट्टितानां-परस्परं घर्षयुक्तानां, कथं घट्टिता इत्याह-क्षोभितानां-स्वस्थानाच्चालितानां, स्वस्थानाञ्चालनमपि कुत इत्याह-उदीरितानां-उत्-प्राबल्येनेरिताना-प्रेरितानां, कीदृशः शब्दः प्रज्ञप्तः ?, भगवानाह-गौतम! स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य । वा, तत्र शिविका-जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घो जम्पानविशेषः पुरुषस्य स्वप्रमाणावकाष्॥ शदायी स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतो वेदितव्यः, रथश्चेह र्न्न्र्थ्ः॥ प्रत्येतव्यः न क्रीडारथः, तस्याग्रेतनविशेषणानामसम्भवात् , तस्य च फलकवेदिका यस्मिन् काले ये पुरुषास्तदपेक्षया कटिप्रमाणावसेया, तस्य च रथस्य विशेषणान्यभिधत्ते-सच्छत्रस्य सध्वजस्य सघण्टाकस्य-उभयपाश्वविलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य-सलघुध्वजस्य, सतोरणवरस्य-प्रधानतोरणोपेतस्य सनन्दिघोषस्य-द्वादशविधतूर्यनिनादो। पेतस्य, द्वादश तूर्याणि च "भंभा 1 मकुन्द 2 मद्दल 3 कडंब 4 झल्लरि 5 हुडुक्क 6 कंसाला7 / काहल 8 तलिमा 9 वंसो 10 संखो 11 पणवो 12 अ बार्स्मो॥1॥" तथा 'सकिङ्किणीकहेमजालपर्यन्तपरिक्षिप्तस्य' सह किङ्किहणीभिः-क्षुद्रघण्टाभिर्वर्तन्त इति सकिङ्किणीकानि यानि हेमजालानि-हेममयदामसमूहास्तैः पर्यन्तेषु-बहिःप्रदेशेषु प्रि-1॥ क्षिप्तो-व्याप्तः तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्र-विचित्रं मनोहारि तैनिशं-tinizadumasambandhi kanakaniyu-18 kterkottestosotetootseeer zrIjanaroin .7 JaineK For Private Porn Use Only VIlainelibrary.org
Page #78
--------------------------------------------------------------------------
________________ श्रीजम्बू- -कनकविच्छुरितं कनकपट्टिकासंचलितमित्यर्थः (सत्) तथाविधं दारु-काष्ठं यख स तथा तस्य, प्रथमो बहुव्रीही वक्षस्कारे द्वीपशा- कः द्वितीयः स्वार्थिकः, पूर्वस्य च दीर्घत्वं प्राकृतत्वात् , तथा सुष्टु-अतिशयेन सम्यक् पिनद्धमरकमण्डलं घूश्च यस्य पावरवेन्तिचन्द्री दिकावनस सुसपिनद्धारकमण्डलभूष्कस्तस्य, तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतं नेमे:-बाह्यपरिधेर्यन्त्रस्य चारकोपरि या वृत्तिः खण्डव. फलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियन्त्रकर्मा तस्य, आकीर्णा-गुणइआता ये वरा:-प्रधानास्तुरगास्ते ॥ 37 ॥ | सुष्टु-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन् स तथा तस्य, बहुव्रीहावपि निष्ठान्तस्य परनिपातःप्राकृतत्वात् , तथा सारथिकर्मणि ये कुशलनरास्तेषां मध्ये अतिशयेन छेको-दक्षः सारथिस्तेन सुष्टु-सम्यक्परिगृहीतस्य, तथा शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च द्वात्रिंशत्तूणानि च-बाणाश्रयाः शरशतद्वात्रिंशत्तूणानि तैर्मण्डितः, किमुकं भवति ?-एवं नाम तानि द्वात्रिंशत् शरशतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि तस्य रणायोपकल्पि। तस्यातीव मण्डनाय भवन्तीति, तथा कङ्कट:-कवचं अवतंसः-शिरस्त्राणं ताभ्यां सह वर्तते यः स तथा तस्य, सह । ॥ चापेन ये शरा यानि च कुन्तादीनि प्रहरणानि यानि च खेटकादीन्यावरणानि तैर्भूतः-पूर्णस्तथा योधानां युद्धं तन्नि-॥ मित्तं सजः-प्रगुणीभूतो यः स योधयुद्धसज्जस्ततः पूर्वपदेन कर्मधारयः, तस्य इत्थंभूतस्य राजाङ्गणे वा अन्तःपुरे वा॥ | रम्ये वा मणिकुट्टिमतले-मणिबद्धभूमितले अभीक्ष्णं-मुहर्मुहुर्मणिकोट्टिमतलप्रदेशैः राजाङ्गणादिप्रदेशैर्वा 'अभिघट्टि1 जमाणस्सेऽति अभिषयमानस्य-वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दाः daeeeeeeeeeeee Jain Education inter For Private Personal use only inlibraryong
Page #79
--------------------------------------------------------------------------
________________ 8092000000000000000000000000000000 अभिनिस्सरन्ति-श्रोतॄणामभिमुखं निस्सरन्ति, 'भवे एयारूवे सिआ ' इति स्यात्-कथञ्चिद्भवेदेतद्रुपस्तेषां मणीना। तृणानां च शब्दः, भगवानाह-गौतम ! नायमर्थः समर्थः, पुनरपि गौतमः प्राह-से जहाणामए वेआलियाए वीणाए उत्तरमंदामुच्छिआए अंकेसुपैडियाए कुसलणरणारिसुसंपग्गहियाए चंदणसारकोणपरिघट्टियाए पञ्चूसकालसमयंसि मंद मंदं एइयाए वेइयाए चालियाए घट्टियाए फंदियाए खोभियाए उराला मणुण्णा कण्णमणणिब्बुइकरा । सबओ समंता सद्दा अभिणिस्सवंति, भवे एयारूवे सिया ?, णो इणढे समहे" अत्र व्याख्या-स यथानामकः प्रातः । सन्ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका, तालाभावे च वाद्यते इति विताले-तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या वीणाया 'उत्तरमंदामुच्छियाए' इति मूर्च्छनं मूर्छा सा सञ्जाता अस्या इति मूच्छिता उत्तरमन्दया-उत्तरमन्दाभिधया गन्धारस्वरान्तर्गतया सप्तम्या मूर्छनया मूर्छिता तस्याः, अयमाशयःगन्धारस्वरस्य सप्त मूर्च्छना भवन्ति, तथाहि-"नंदी य खुड्डिमा पूरिमा य चोत्थी य सुद्धगंधारा । उत्तरगंधारावि अ हवई सा पंचमी मुच्छा ॥ 1 ॥ सुहत्तरमायामा छट्ठी सा नियमसो उ बोद्धया । उत्तरमंदा य तहा हवई सा सत्तमी मुच्छा ॥ 2 ॥ " अथ किंस्वरूपा मूर्छना , उच्यते, गन्धारादिस्वरस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन् आस्तां श्रोतन् मूर्छितान् करोति किन्तु स्वयमपि मूर्छित इव तान् करोति, यदिवा स्वयमपि . साक्षान्मूच्छा करोति, यदुक्तम्-"अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्तावि मुच्छिओ इव कुणए मुच्छं। secseeeeeeeeeesecience Jain Education For Personen Khwjainelibrary.org
Page #80
--------------------------------------------------------------------------
________________ zrIjambUDIpazAnticandrI - yA vRttiH // 38 // Jain Education In va so batti // 1 // " गन्धारस्वरान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दा मूर्च्छना किलातिप्रकर्षप्राप्ता ततस्तदुपादानं, तया च मुख्यवृत्त्या वादयिता मूर्च्छितो भवति परमभेदोपचाराद्वीणापि मूच्छितेत्युक्ता, साऽपि यद्यङ्के . सुप्रतिष्ठिता न भवति ततो न मूर्च्छना प्रकर्षं विदधाति तत आह-अङ्के - उत्सङ्गे स्त्रियाः पुरुषस्य वा सुप्रतिष्ठितायाः तथा कुशलेन-वादननिपुणेन नरेण नार्या वा सुष्ठु - अतिशयेन सम्यक्प्रगृहीतायाः तथा चन्दनस्य सारो - गर्भस्तेन । निर्मापितो यः कोणो-वादनदण्डः तेन परिघट्टिताया:- संघट्टिताया: प्रत्यूषकालसमये - प्रभातकालसमये, कालश्च वर्णोस्पि स्यादत आह- 'समयेति' समयश्च सङ्केतोऽपि स्यादत आह- 'काले ति मंद मंद - शनैः शनैः एजिताया:- चन्दन। सारकोणेन मनाक् कम्पितायाः तथा व्येजितायाः - विशेषतः कम्पितायाः, एतदेव पर्यायेण व्याचष्टे - चालितायाः तथा घट्टितायाः - ऊर्ध्वाधोगच्छता चन्दनसार कोणेन गाढतरं वीणादण्डेन सह तन्त्र्याः स्पृष्टाया इत्यर्थः तथा स्पन्दितायाः नखाग्रेण स्वरविशेषोत्पादनार्थमीषच्चालितायाः क्षोभिताया- मूर्च्छा प्रापिताया ये उदारा मनोहरा मनोज्ञाः कर्णमनोनि। र्वृतिकराः सर्वतः समन्ताच्छन्दा अभिनिस्सरन्ति, स्यात् - कथञ्चिद्भवेदेतद्रूपस्तेषां मणीनां तृणानां च शब्दः 1, भगवानाह - गौतम ! नायमर्थः समर्थः, पुनरपि गौतमः प्राह - 'से जहाणामए किंनराण वा किंपुरिसाण वा महोरगाण वा गंधवाण वा भदसालवणगयाण वा णंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा महाहिमवंत मलयमंदरगिरिगुहा समन्नागयाण वा एगओ सहियाणं संमुहागयाणं समुपविद्वाणं सन्निविद्वाणं प्रमुइयपक्कीलियाणं गीयरै गं 1 वक्षस्कारे पद्मवरवेदिकावन - खण्डव. 11 36 11
Page #81
--------------------------------------------------------------------------
________________ धबहरिसिअमणाणं गेज पजं कत्थं पयबद्धं पायबद्धं उक्खित्वायं पवत्ताय मंदायं रोइयावसाणं संत्तसरसमण्णागेयं अट्ठरससंपउत्तं इक्कारसालंकारं छद्दोसविप्पमुक्कं अद्वगुणोववेयं रत्तं तिट्ठाणकरणसुद्धं सकुहरगुंजतवंसतंतीतलताललयग्गहसुसंपउत्तं महुरं समं सुललिअंमणोहरमौयरिभियपयसंचारं सुरई सुणई वरचारुरूवं दिवं णट्टसज्जं गेयं पगीयाणं, भवे एयारूवे सिया ?, गो.! एवंभूए सिआ," अत्र व्याख्या-स यथानामकः किन्नराणां वा किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः, एते किन्नरादयो रत्नप्रभायाः उपरितनयोजनसहस्रवर्त्तिव्यन्तरनिकायाष्टकमध्यगतपञ्चमषष्ठसप्तमाष्टमनिकायरूपा व्यन्तरविशेषाः, तेषां कथम्भूतानामित्याह-भद्रशालवन। गतानां वा इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं, तत्र प्रथममेखलायां नन्दनवनं, द्वितीयमेखलायां सोम नसवन, शिरसि चूलिकायाः पार्थेषु सर्वतः पण्डकवनं तत्र गतानां, महाहिमवान्-हेमवतक्षेत्रस्योत्तरतः सीमाकारी । वर्षधरपर्वतस्तस्य, उपलक्षणं चैतत् शेषवर्षधरपर्वतानां मलयपर्वतस्य मन्दरगिरेश्च-मेरुगिरेगुहां समन्वागतानां-गुहाप्राप्तानां, वाशब्दा विकल्पार्थाः, एतेषु स्थानेषु प्रायः किन्नरादयः प्रमुदिता भवन्ति, तत एतेषामुपादानं, एकतः-18 एकस्मिन् स्थाने सहिताना-समुदितानां तथा परस्परं सम्मुखागताना-सम्मुखं स्थितानां नैकोऽपि कस्यापि पृष्ठं दत्त्वा। | स्थित इत्यर्थः, पृष्ठदाने हर्षविघातोत्पत्तेः, तथा सम्यक्-परस्परानाबाधया उपविष्टाः-समुपविष्टास्तेषां, तथा सन्निविप्टानां सम्यक्-स्वशरीरानाबाधया नतु विषमसंस्थानेन निविष्टास्तेषां, तथा 'प्रमुदितप्रक्रीडितानां' प्रमुदिताः-हर्ष गताः ww.jainelibrary.org Jain Education For Private Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ see श्रीजम्बू- प्रक्रीडिता:-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासः तेषां, तथा गीते रतिर्येषा ते गीतरतयो गन्धः कृतं गान्धर्व-18 द्वीपशानाव्यादि तत्र हर्षितमनसः गान्धर्वहर्षितमनसः, ततः पूर्वपदेन विशेषणसमासस्तेषां, "रागगीत्यादिकं गीतं पदस्वरता पावरवेन्तिचन्द्री दिकावनया वृत्तिः लावधानात्मकं gAndharva'miti भरतादिशाखवचनात् गद्यादिभेदादष्टधा गेयं, तत्र गचं यत्र स्वरसञ्चारेण गयं गीयत्ते खण्डव. पत्र तु पद्य-वृत्तादि यद् मीयते सत्पद्यं यत्र कथिकादि गीयते तत् कथ्यं पदबद्धं यदेकाक्षरादि यथा ते ते इत्यादि ॥ 39 ॥ ॥ पादबद्धं यदूतादिचतुर्भागमात्रे पादे बद्धं उक्षिप्तकं प्रथमतः समारभ्यमाण, अत्र ककारात्पूर्व दीर्घत्वं प्राकृतत्वात् , एवमुत्सरत्रापि द्रष्टव्यं, प्रवृत्तक-प्रथमसमारम्भादूग्रंमाक्षेपपूर्वक प्रवर्त्तमान, सथा मन्दाकं-मध्यभागे सकलमूर्छनादिगुणोपेतं मन्दं मन्दं सञ्चरन् अथवा मन्दमयते-गच्छति अतिपरिघोलनात्मकत्वात् मन्दायं रोचितावसानं-रोचितं । अवसानं यस्य तत् रोचितावसानं, शमैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद्रोचितावसाममित्यर्थः, इह हि । पद्यं पादबद्धं चैक एव भेदः, उभयत्रापि वृत्तरूपतामतिकमात्, तेम गेयस्याष्टप्रकारताकथनं न विरुद्धमिति, तथा । 'सप्तस्वरसमन्वागत' सप्त स्वराः षड्डादयः, उक्तं च- सजे रिसह गंधारे, मज्झिमे पंचमे स्रे। धेवए चेव नेसाए, सरा । सत्त विआहिआ ॥ 1 ॥ " तेच सप्त स्वराः पुरुषस्य स्त्रिया वा नाभीतः समुद्भवन्ति, 'सत्त सरा भाभीओ' इति ॥ ॥ पूर्वमहर्षिवचनात् , तथा अष्टभी रसइ-जारादिभिः सम्यक-प्रकर्षेण युक्तं, तथा एकादशालङ्काराः पूर्वान्तर्गते स्वरत्रा-1 भृते सम्यगभिहितास्तानिच पूषोणि सम्प्रति भवच्छिन्नानि तेन तेभ्यो लेशतो विनिर्गतानि पानि भरतविशाखिल Jain Education ind i For Private & Personal use only (CSwjainelibrary.org
Page #83
--------------------------------------------------------------------------
________________ प्रभृतीनि तेभ्यो वेदितव्याः, तथा 'पैदोषविप्रमुक पडिदोपैर्विमुक्त, ते चामी पड्दोषा:-"भी 1 दु. 2 मुप्पिच्छं I उत्तालं च कमसो मुषेय काकस्सरमणुण्णासं 6 छदोसा hu~ti गेयस्स ॥ 1 ॥ " अत्र व्याख्या-भीतं-उप्रस्त, |किमुक्तं भवति -पत् उनस्तेन मनसा गीयते तद्रीतपुरुषनिबन्धनत्वात् तद्धर्मानुवृत्तत्वाद्रीतमुच्यते, दुत-बत् त्वरितं गीयते, त्वरितगाने हि रागवानादिपुष्टिरक्षरण्यक्तिख न भवति, 'उप्पिच्छे श्वाससंयुक्तमिति, पाठान्तरेण 'रहस्सं ति । इस्वस्वरं लघुशब्दमित्यर्थः, उत्साल' उत्-प्रावल्येन अतितालं अस्थानतालं वा, तालस्तु कंतिकादिस्वरविशेषः, काकस्वर-लक्ष्णानन्यस्वरं अनुनासं नासिकाषिनिर्गतस्वरानुगतमिति, तथा अष्टभिर्गुणैरुपेतं अष्टगुणोपेतं, ते चाष्टामी गुणा:-"पुण्ण रत्तं अलंकिवं च पत्तं तहेव अविधुई। महुरं समं सुललिअं, अह गुणा hu~ti गेयस्स ॥ 1 ॥ " तत्र यत् स्वरकलाभिः पूर्ण गीयते सत् पूर्ण गेयरागानुरकेन यत् गीयते तद्रतं 2 अन्योऽन्यस्फुटशुभस्वरविशेषाणां करणा-19 दलहतं 3 अक्षरस्वरस्फुटकरणाद् व्यकं 4 विक्रोशनमिव यद्विखरं न भवति तदविघुष्टं 5 मधुरं-मधुरस्वरं कोकिलारुतवत् 6 तालवंशस्वरादिसमनुगतं सम 7 स्वरघोलनाप्रकारेण सुष्टु-अतिशयेन ललतीव यत् सुललितं, यदिवा बत् श्रोत्रेन्द्रियस्थ शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव (च) प्रतिभासते तत् सुललितं 8, एते अष्टौ गुणा । ॥ गेयस्य भवन्ति, एतद्विरहितं तु विडम्बनामात्र तदिति, इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् अन्यश्च प्रतिपिपादयिषुराह-'ratta'mityAdi रक्तं-पूर्वोकस्वरूपं तथा 'त्रिस्थानकरणशुद्धं त्रीणि स्थानानि-उरःप्रभृतीनि तेषु kara For Private & Personal use Onit Navjainelibrary.org Jain Education in 101
Page #84
--------------------------------------------------------------------------
________________ 1वक्षस्कारे पबवरकेदिकावनखण्डव. श्रीजम्बू णेन-क्रियया शुद्धं त्रिस्थानकरणशुद्धं, तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्धं चं, तत्र यधुरसि स्वरो विशालस्तीद्वीपशा रोविशुद्धं, स एव यदि कण्ठे वर्तितोऽस्फुटितश्च ततः कण्ठविशुद्ध, यदि पुनः शिरसि प्राप्तः सन्नानुनासिको भवति न्तिचन्द्री-IN ततः शिरोविशुद्धं अथवा उरःकण्ठशिरस्सु श्लेष्मणा अव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद् गीयते तदुरःकण्ठशिरोविशुद्धया वृत्तिः त्वात् त्रिस्थानकरणविशुद्धं, तथा सकुहरः-सच्छिद्रो गुञ्जन्-शब्दायमानो यो वंशो ये च तन्त्रीतलताललयग्रहास्तैः ॥ 40 ॥ | सह सुष्टु-अतिशयेन सम्प्रयुक्त-अविरुद्धतया प्रवर्तितं, किमुक्तं भवति ?-सकुहरे वंशे गुञ्जति तन्त्र्यां च वाद्यमानायां यद्वंशतन्त्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जवंशतन्त्रीसुसम्प्रयुक्तं, तथा परस्पराहतहस्ततालस्वरानुवर्ति यद् गीतं तत्तालसुसम्प्रयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामाहतानां यो ध्वनिर्यश्च नृत्यन्त्या नर्तक्याः पादोत्क्षेपस्तेन समं तत् तालसुसम्प्रयुक्तं, तथा शृङ्गदारुदन्तादिमयो योऽङ्गलिकोशकस्तेनाहतायास्तन्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्रयुक्त, तथा प्रथमतो वंशतन्यादिभिर्यः स्वरो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसुसंप्रयुक्त, तथा मधुरमित्यादि । विशेषणत्रयं प्राग्वत् , अत एव मनोहरं, पुनः कथम्भूतमित्याह-मृदुकं-मृदुना स्वरेण युक्तं न निष्ठुरेण, तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च सञ्चरन् रागेऽतीव प्रतिभासते स पदसञ्चारो रिभितमुच्यते मृदुरिभितपदेषु-गेयनिबद्धेषु संचारो यत्र गेये तत् मृदुरिभितपदसंचारं, तथा सुष्टु-शोभना रतिः श्रोतॄणां यस्मिन् तत् सुरति, सुष्ठुशोभना नतिः-अवनामोऽवसाने यस्मिन् तत् सुनति, पर्यन्ते मन्द्रस्वरस्य विधानात् , तथा वरं-प्रधानं विशिष्टचङ्गि 20000000000000000000ease Caeseseseseasesekseebectioes // 40 // JainEducation For Pate Persone Use Only Finelibrary.org
Page #85
--------------------------------------------------------------------------
________________ मोपेतं रूपं-स्वरूपं यस्य तत्तथा, कुत इत्याह-दिव्य-देवसम्बन्धि, यतः नाट्ये-नृत्यविधौ सजं नाव्य सज गीतवाद्ये तथाविधे हि नाट्यविधिरपि सुमनोहरः स्यादिति, उक्तस्वरूपं गेयं प्रगीतानां-गातुमारब्धवतां यादृशः शब्दोऽतिमनोहरो भवति, स्यात्-कथश्चिद्भवेदेतद्रूपस्तेषां मणीनां तृणानां च शब्दः ?, दृष्टान्तस्य सर्वसाम्याभावात् स्यादिति पदो|पादानं, एवमुक्ते भगवानाह-गौतम! स्यादेवंभूतः शब्द इति। अथ पुष्करिणीसूत्रं यथा-'तस्स णं वणसंडस्स तत्थ तत्थ । देसे तहिं तहिं बहूइओ खुड्डाखुड्डियाओ वावीओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सराओ सरपंतीओ सर 2पंतीओ बिलपंतीओ अच्छाओ सहाओ रययामयकूलाओ समतीराओ वयरामयपासाणाओ तवणिजतलाओ सुवण्णसुब्भरययवालुयाओ वेरुलियमणिफालियपडलपच्चोअडाओं सुओयारसुहोत्ताराओ णाणामणितित्थसुबद्धाओ चाउक्कोणाओ अणुपुवसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहूप्पलकुमुयणलिणसुभगसोगंधियपुंडरीय8 महापुंडरीयसयपत्तसहस्सपत्तफुल्लकेसरोवचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभ-18 मंतमच्छकच्छभाणेगसौणमिहुणपविअरियाओ पत्तेयं 2 पउमवरवेइयापरिक्खित्ताओ पत्तेयं 2 वणसंडपरिक्खित्ताओ। अप्पेगैयाओ आसवोदगाओ अप्पेगैयाओ वारुणोदगाओ अप्पेगैयाओ खोदोदगाओ अप्पेगैयाओ अमयरससमर-16 सोदगाओ अप्पेगैयाओ उदगरसेणं पण्णत्ताओ पासादीयाओ 4" अत्र व्याख्या-'तस्येऽत्यादि प्राग्वत् बहुचः क्षुद्राः-18 अखातसरस्यस्ता एव लघ्व्य:-क्षुल्लिका वाप्यः-चतुरस्राकाराः पुष्करिण्यो-वृत्ताकाराः दीर्घिकाः-सारण्यः tA eva 8 Jain Education For Private Persone Use Only G row.jainelibrary.org NO
Page #86
--------------------------------------------------------------------------
________________ श्रीजम्यू । वक्रा गुञ्जालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि,सूत्रे स्त्रीत्वं प्राकृतत्वात् , बहूनि सरांसि एकपडया 1 वक्षस्कार द्वीपशाव्यवस्थितानि सरःपतिः ता बहुधः सरःपतयः, तथा येषु सरस्सु पतथा व्यवस्थितेषु एकस्मात् सरसोऽन्यस्मिन् पावरवेन्तिचन्द्री दिकावनतस्मात्तदन्यत्रैवं संचारकपाटकेनोदकं संचरति सा सरःसरःपतिस्ता बह्वयः सरःसरःपतयः, बिलानि-कूपास्तेषां या वृत्तिः खण्डव. पतयो बिलपतयः, एताश्च सर्वा अपि कथम्भूता इत्याह-अच्छा:-स्फटिकबद् बहिर्निर्मलप्रदेशाः श्लक्ष्णा:-श्लक्ष्णपु-18 ॥ 41 ॥ गलनिष्पादितबहिःप्रदेशाः रजतमयं-रूप्यमयं कूलं यासां तास्तथा, समं न ग सद्भावतो विषमं तीरवर्तिजलापू-18 रितं स्थानं यासां ताः समतीराः, तथा वज्रमयाः पाषाणाः यासां तास्तथा, तथा तपनीयं-हेमविशेषस्तन्मयं तलं यासां 8 तास्तथा, तथा 'सुवण्णसुब्भरययवालुयाओ' इति सुवर्ण-पीतं हेम सुभ-रूप्यविशेषः रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुब्भरजतवालुकाः, तथा 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्याणि-वैडूर्यमणिमयानि स्फाटिकपडलमयानि-स्फाटिकरलसम्बन्धिपटलमयानि प्रत्यवतटानि-तटसमीपवर्त्यभ्युन्नतप्रदेशा यासांतास्तथा, तथा सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववताराः तथा सुखेनोत्तारो-जलादहिर्विनिर्गमनं यासु ताः सुखोत्ताराः, / ततः पूर्वपदेन विशेषणसमासः, तथा नानामणिभिः सुबद्धानि तीर्थानि यासां तास्तथा, अत्र बहुब्रीहावपि कान्तस्य । परनिपातो भार्यादिदर्शनात् प्राकृतशैलीवशाद्वा, 'चाउक्कोणाओ' इति चत्वारः कोणा यासां ताः तथा, दीर्घत्वं च । 'अतः समृद्ध्यादौ वा' (श्रीसि. 8-1-44) इति सूत्रेण प्राकृतलक्षणवशात् , एतच्च विशेषणं वापीः कूपांश्च prati yos2029999999asses // 51 // Jain Education int For Pres Personal use only Hetainelibrary.org
Page #87
--------------------------------------------------------------------------
________________ Jain Educatio द्रष्टव्यं तेषामेव चतुष्कोणत्वसम्भवात् न शेषाणां, आनुपूर्व्येण क्रमेण नीचैनीचैस्तरभावरूपेण सुष्ठु - अतिशयेन यो जातो वप्रः - केदारो जलस्थानं तंत्र गम्भीरं- अलब्धस्ताषं शीतलं जलं यासु ताः आनुपूर्व्यसुजातवप्रगम्भीरशीतलजला:, तथा संछन्नानि - जलेनान्तरितानि पत्रबिशमृणालानि यासु ताः तथा, इह विशमृणालसाहचर्यात् पत्राणि । पद्मिनीपत्राणि द्रष्टव्यानि बिशानि - कन्दाः मृणालानि - पद्मनालानि, तथा बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपु। ण्डरीकमहापौण्डरीकशतपत्रसहस्रपत्राणां फुल्लानां - विकस्वराणां केशरै:- किञ्जल्कैः उपचिता-भृताः, विशेषणस्याव्यवस्थिततया निपातः प्राकृतत्वात्, तथा षट्पदैः - भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यासु ताः तथा, अच्छेन - स्वरूपतः स्फटिकवत् शुद्धेन निर्मलेन - आगन्तुकमलरहितेन सलिलेन पूर्णाः तथा 'पसिहत्था ' अतिरेकिताः अतिप्रभूता इत्यर्थः, देशीशब्दोऽयं पडिहत्थमुडुमायं ऐरेइयं च जाण आउण्णं' इति वचनात् उदाहरणं चात्र - 'घणपडिहत्थं गयणं सराई नवसलिलमुडुमायाई । ऐरेइयं मह उण चिंताए मणं तुहं विरहे ॥ 1 ॥ इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः पडिहत्थ भ्रमन्मत्स्यकच्छपाः, अनेकैः शकुनिमिथुनकैः प्रविचरिता- इत। स्ततो गमनेन सर्वतो व्याप्ताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरः पङ्क्तिपर्यवसानाः 'प्रत्येक'| मिति एकं एकं प्रति प्रत्येकं अत्राभिमुख्ये प्रतिशब्दो न वीप्साविवक्षायां पश्चात्प्रत्येकशब्दस्य द्विर्वचनमिति, पद्मवर वेदिकया परिक्षिप्ताः प्रत्येकं 2 वनखण्डपरिक्षिप्ताश्च, अपिर्वाढार्थे, बाढमेककाः काश्चन वाप्यादय आसवमिव-चन्द्र
Page #88
--------------------------------------------------------------------------
________________ श्रीजम्ब- हासादिपरमासवमिव उदकं यासा ताः तथा, अप्येकिकाः वारुणस्येव-वारुणसमुद्रस्येव उदकं यास ताः, अप्येकिकाःश्वक्षस्कारे द्वीपशा- क्षीरमिवोदकं यासां ताः अप्येकिकाः घृतमिवोदकं यासां ताः अप्येकिकाः क्षोद इव-इक्षुरस इवोदकं यासां ताः । पावर न्तिचन्द्री- अप्येकिकाः अमृतरससमरसं उदकं यासां ताः अमृतरससमरसोदकाः अप्येकिकाः उदकरसेन-स्वाभाविकेन दिकावनया वृत्तिः खण्डव. प्रज्ञप्ताः 'पासाईया' इत्यादि प्राग्वत् । "तासि णं खुड्डाखुड्डियाणं वावीण जाव बिलपंतीणं पत्तेयं पत्तेयं चउद्दिसि ॥ 42 ॥ चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, तेसि णं तिसोवाणपडिरूवाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहावैरामया णेमा रिट्ठामथा पइट्ठाणा वेरुलियामया खंभा सुवण्णरूपमया फलगा वैरामया संधी लोहिअक्खमईओ सूईओ णाणामणिमया अवलंबणबाहाओ पासाईया 4" इति, अत्र व्याख्या-तासां क्षुद्राणां क्षुद्रिकाणां यावद्विलपतीनां प्रत्येकं 2 चतसृणां दिशां समाहारश्चतुर्दिक् तस्मिंश्चतुर्दिशि, चत्वारि एकैकस्यां दिशि एकैकभावात् त्रिसोपानप्रतिरूपकाणि, तथा प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि, त्रयाणां सोपानानां समाहारः त्रिसोपानं, त्रिसोपानानि च तानि प्रतिरूपकाणि चेति विशेषणसमासः, विशेषणस्य परनिपातः प्राकृतत्वात् , तानि प्रज्ञप्तानि, तेषां च । त्रिसोपानप्रतिरूपकाणामयं-वक्ष्यमाणः एतद्रूपो वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वज्ररत्नमया नेमाः-भूमेरूवं निष्का ॥ 42 ॥ | मन्तः प्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि-त्रिसोपानमूलपादाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फ्ल्कानि॥ त्रिसोपानाङ्गभूतानि वज्ररत्नमयापूरिताः सन्धयः-फलकद्वयापान्तरालप्रदेशाः लोहिताक्षमय्यः सूचयः-phalakadvayasambandha 020202010029292020282020 Jan Education et For Private Personel Use Only
Page #89
--------------------------------------------------------------------------
________________ श्री. 8 विघटनाभाव हेतुपादुकास्थानीयाः, नानामणिमया अवलम्ब्यन्ते इति अवलम्बना- अवतरतामुत्तरतामवलम्बनहेतुभूताः, अवलम्बनबाहातो विनिर्गताः केचिदवयवाः 'अवलम्बनबाहाओ' इति अवलम्बनबाहा अपि नानामणिमय्यः, अवलम्बनबाहा नाम उभयोः पार्श्वयोः अवलम्बनाश्रयभूता भित्तयः 'पासाईयाओ' 4 इत्यादि पदचतुष्टयं प्राग्वत् । "तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्तेयं 2 तोरणा पण्णत्ता" तेसि णं तोरणाणं अयमेयारूवे वण्णावासे पण्णत्ते, ते णं तोरणा णाणामणिमएसु खंभेसु उवनिविट्ठसंनिविट्ठा विविहमुत्संतरोविया विविहतारारूवोविया ईहामिगाउसभतुरगणगरमगरविहगवालगकिंनररुरुसरभ चमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवैरवेइयापरिगयाभिरामा विज्जा। हरजमलजुअलजंतजुत्ताविव अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लो अणलेसा सुहफासा सस्सिरीयरूवा पासाईया 4" इति, अत्र व्याख्या- 'तेसि ण' मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं 2 तोरणानि प्रज्ञप्तानि तेषां तोरणानामयमेतद्रूपो वर्णावासो - वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - 'ते णं तोरणा' इत्यादि, तानि तोरणानि नानामणिमयानि मणयः - चन्द्रकान्तादयः विविधमणिमयानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि - सामीप्येन स्थितानि तानि च कदाचिच्चलानि अथवाऽपदपतितानि शक्येरन्, तत आह- सम्यग् निश्चलतयास्पदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, विविधा - नानाविधविच्छित्तिकलिता मुक्ता - मुक्ताफलानि अन्तशब्दोऽगृहीतवीप्सोऽपि वीप्सां गमयति, अन्तरा अन्तरा 'ओविया' इति आरोपिता यत्र तानि तथा, विविधैस्ता ww.jainelibrary.org
Page #90
--------------------------------------------------------------------------
________________ ON श्रीजम्बू- रारूपैः-तारिकालपैपचितानि, तोरणे हि शोमा तारकानि बध्यन्ते इति प्रतीतं लोकेऽपि, .ईहामृगा-वृकाः ऋष-18 वक्षस्कारे द्वीपशा- भा-वृषभाः बाला-भुजंगा: रुरवो मृगविशेषाः शरभा-अष्टापदाः पमरा-भाटव्यो गावः, व्न्ल्ता-ashokltaayaaH॥ वनखण्डान्तिचन्द्री पझलता:-पशिम्पा, शेषाः प्रतीताः, एतासां भत्त्या-विच्छित्त्या चित्र-आलेखो येषु तामि तथा, स्तम्भोगतया-स्तम्भो-18 dhi0 या वृत्तिः परिवर्तिन्या वजरलमय्या वेदिकया परिगतानि-परिकरितानि सन्ति यानि अतिरमणीयानि तानि तथा, विद्याध्॥43॥ रयोः-विशिष्टशक्तिमत्पुरुषविशेषयोर्चमल-समश्रेणीक युगलं-द्वन्द्वं तेनैव यन्त्रेण संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता शनि, आर्षत्वाश्चैवविधः समासः, तथा आर्षिषां-मणिरसप्रभाणां सहस्रैर्मालनीयानि-परिवारणीयानि रूपकसहस्रकलितानि स्पष्टं 'भिसमाणा' इति दीप्यमानानि 'भिब्भिसमाणा' इति अत्यर्थ दीप्यमानानि, तथा चक्षुः कर्तृ लोचनेअवलोकने लिसतीव-दर्शनीयतातिशयतः श्लिष्यतीव यत्र तानि तथा, 'सुहफासा' इति शुभस्पर्शानि सश्रीकानिसशोभाकानि रूपकाणि यत्र तानि सश्रीकरूपाणि, 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् , "तेसि णं तोरणाणं । उप्पिं अट्ठमंगलगा पण्णत्ता, सोस्थिय 1 सिरिवच्छ 2णदियावत्त 3 वद्धमाणग 4 भदासण 5 कलस 6 मच्छ 7दप्पणा 8 सबरयणामया अच्छा जाव पडिरूवा," अत्र व्याख्या-तेषां तोरणानामुपरि इत्यादि सुगर्म, नवरं 'जाव ॥ ॥ 43 ॥ पडिरूवा' इति यावत्करणात् घट्टा मट्ठा जीरया इत्यादिग्रहः, 'तेसि णं तोरणाणं उवरिं किण्हचामरज्झया णीलचामरज्या लोहियचामरज्झया हालिद्दचामरज्झया सुकिल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वारदंडा जलयामलगंधिया JainEducation ma hal For Private Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ सहा' इति रूप्यपट्टमध्यव आयो गन्धः स सुरम्मा पासाईया 4" इति, तेषां तोरणानामुपरि बहवः कृष्णचामरयुक्ताः ध्वजाः कृष्णचामरध्वजाः एवं बहवो नीललोहितहारिद्रशुक्लचामरयुक्ताः ध्वजा वाच्याः, कथम्भूता एते सर्वेऽपीत्याह-'अच्छा सहा' इति स्पष्ट रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रो-वज्रमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते तथा, जलजानामिव-पदमानामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स विद्यते येषां ते जलजामलगन्धिकाः, 'अतोऽनेकस्वराऽदितीकप्रत्ययः [श्रीसि07-2-6] अत एव सुरम्याः 'पासादीया' इत्यादि प्राग्वत्, "तेसि णं तोरणाणं उप्पिं बहवे छ्त्ता-॥ इछत्ता पडागाइपडागा घंटाजुअला चामरजुअला उप्पलहत्थगा पउमहत्थगा जाव सहस्सपत्तहत्थगा सबरयणामया अच्छा जाव पडिरूवा" तेषां तोरणानामुपरि बहूनि छत्रातिच्छत्राणि-छत्राल्लोकप्रसिद्धादेकसंख्याकाद् अतिशायीनि द्विसंख्यानि त्रिसंख्यानि वा छत्राणि छत्रातिच्छत्राणि बह्वयः पताकाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तरेण च पताकाः पताकातिपताकाः बहूनि घण्टायुगलानि बहूनि चामरयुगलानि बहव उत्पलहस्तकाः-उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं पद्महस्तकाः बहवो नलिनहस्तकाः बहवः सुभगहस्तकाः बहवः सौगन्धिकहस्तकाः बहवः पुण्डरीकहस्तकाः बहवः शतपत्रहस्तकाः बहवः सहस्रपत्रहस्तकाः, उत्पलादीनां व्याख्यानं प्राग्वत्, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरसमयाः, 'जाव पडिरूवा' इति यावत्करणात् 'अच्छा सण्हा लण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः । अथ पर्वतकसूत्रं यथा-"तासि णं खुड्डियाणं वावीणं जाव बिलपंतियाणं तत्थ तत्थ देसे तहिं तहिं बहवे उप्पायपवया niyai seekeeeeeeeeeeeeees Jain Education For Pres Persone ly Olow.jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________ श्रीजम्बू पचया जगईपवया दारुपवयगा दगमंडवगा दगमंचगा दगमालगा दगपासाया उसडा खुड्डा अंदोलगा पक्खंदोलगा 41 वक्षस्कारे द्वीपशा- सबरयणामया अच्छा जाव पडिरूवगा" अत्र व्याख्या-तासां क्षुल्लिकानां वापीनां यावद्विलपीना अत्र यावत्क वनखण्डान्तिचन्द्री रणात् पुष्करिण्यादिग्रहः, अपान्तरालेषु तत्र तत्र देशे 'तहिं तहिं' इति तस्यैव देशस्य तत्र तत्रैकदेशे बहब उत्पातया वृत्तिः पर्वताः-यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति नियत्या-नैयत्येन पर्वताः, ॥ 44 ॥ क्वचिन्निययपचया इति पाठः, तत्र नियता:-सदा भोग्यत्वेनावस्थिताः पर्वताः यत्र व्यन्तरा देवदेव्यो भवधारणी येन वैक्रियशरीरेण प्रायः सदा रमन्ते इति भावः, जगतीपर्वताः-पर्वतविशेषाः, दारुपर्वतका-दारुनिर्मापिता इव । पर्वतकाः दकमण्डपकाः-स्फटिकमण्डपकाः एवं दकमञ्चकाः दकमालकाः दकप्रासादाः, एते च दकमण्डपकादयः केचित् उत्सृता-उच्चा इत्यर्थः, केचित् क्षुल्ला-लघवः क्वचित् खुडखुडुगा इति पाठः क्षुल्लक्षुल्लका-अतिलघवः आयताश्च, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च तत्र यत्रागत्य 2 मनुष्या आत्मानमन्दोलयति इति, आन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यागत्यात्मानमन्दोलयंति ते पक्ष्यन्दोलकाः, ते चान्दोलकाः पश्यन्दोलकाश्च तस्मिन् वनखण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रीडायोग्या बहवः सन्ति, ते चोत्पातपर्वतादयः कथम्भूता इत्याह-सर्व- ॥ 4 ॥ |रलमया अच्छा इत्यादिविशेषणजातं प्राग्वत् "तेसु णं उप्पायपबएसु जाव पक्खंदोलएसु बहूई हंसासणाई कोंचासपणाई गरुलासणाई उण्णयासणाई पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई पउमासणाई सीहा toeseoeseeeeeee Jain Education in For Private Personal Use Only Ww.jainelibrary.org
Page #93
--------------------------------------------------------------------------
________________ सणाई दिसासोवत्थियासणाई सबरयणामयाई अच्छाई जाव paDirUva"tti, अत्र व्याख्या-तेषु उत्पातपर्वतेषु याव-19 पक्ष्यन्दोलकेषु अत्र यावत्करणात् नियतपर्वतादिपरिग्रहः बहूनि हंसासनानि, तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहास्तानि हंसासनानि, एवं क्रौश्वासनानि गरुडासनानि भाव्यानि, उन्न्तास्नानि-यान्यु-॥ चासनानि प्रणतासनानि-निम्नासनानि दीर्घासनानि-शय्यारूपाणि भद्रासनानि-येषामधोभागे पीठिकाबन्धः पक्ष्या। सनानि-येषामधोभागे नानारूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि-पद्माका-॥ राणि आसनानि दिक्सौवस्तिकासनानि-येषामधोभागे दिक्सौवस्तिका-दिक्प्रधानाः स्वस्तिकाः आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्राहिका संग्रहणीगाथा-"हंसे कोचे गरुले उण्णय पणए य दीह भद्दे य । पक्खे मयरे पउमे सीह दिसासोअ बारसमे ॥ 1 ॥ " एतानि सर्वाण्यपि कथम्भूतानीत्याह-'सबरयणामयाई' इत्यादि प्राग्वत् । अथ । | गृहकसूत्रं यथा-"तस्स णं वणसंडस्स तत्थ तत्थ देसे तहिं तहिं बहवे आलिघरगा मालिघरगा कयलीघरगा अच्छण घरगा पेच्छणघरगा मजणघरगा पसाहणघरगा गब्भघरगा मोहणघरगा मालघरगा जालघरगा कुसुमघरगा चित्तघरगा 8 18॥ गंधवघरगा आयंसघरगा सवरयणामया अच्छा जाव पडिरूवा" इति, अत्र व्याख्या-तस्य वनखण्डस्य मध्ये तत्र ॥ 4 ॥ तत्र प्रदेशे तस्यैव प्रदेशस्य तत्र तत्र एकदेशे बहूनि आलिगृहकाणि, आलिः-वनस्पतिविशेषस्तन्मयानि गृहकाणि ॥ | 18 आलिगृहकाणि मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रती-18 Rescreeeeeeeeeeeeeeeeeeea Jan Education Intel For Private Porn Use Only wiainelibrary.org
Page #94
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAtricandrI - yA vRttiH // 45 // Jain Education 1 तानि, 'अच्छणघरगा' इति अवस्थानगृहकारण येषु यदा तदा वाऽऽगत्य बहवः सुखासिकया अवतिष्ठन्ते, प्रेक्षणकगृहकाणि प्रेक्षणकानि विदधति निरीक्ष्यन्ते च, मज्जनगृहकाणि यत्रागत्य स्वेच्छया मज्जनं कुर्वन्ति, प्रसाधनगृहकाणि यत्रागत्य स्वं परं च मण्डयन्ति, गर्भगृहकाणि-गर्भगृहाकाराणि मोहनगृहकाणि मोहनं मैथुनसेवा तत्प्रधानानि गृह। काणि वासभवनानीति भावः, शालागृहकाणि-पट्टशालाप्रधानानि गृहकाणि जालगृहकाणि-जालयुक्तानि गृहकाणि । कुसुमगृहकाणि - कुसुमप्रकरोपचितानि गृहकाणि चित्रगृहकाणि- चित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणि - गीतनृत्याभ्यासयोग्यानि गृहकाणि, आदर्शगृहकाणि - आदर्शमयानीव गृहकाणि, अत्र सूत्रे सर्वत्र ककारः स्वार्थिकोऽवसेयः, | एतानि कथंभूतानीत्याह - 'सवरयणामयाई' इत्यादि प्राग्वत्, "तेसु णं आलिघरेसुं जाष आर्यसघरेसु बहूई हंसासणाई जाव दिसासोवत्थियासणाई सबरयणामयाई जाव पडिरूवाई" इति गतार्थम्, अथ मण्डपकसूत्रं वथा- "तस्स गं वणसंडस्स तत्थ तत्थ देसे तर्हि तहिं वहने जाइमंडवगा जूहियामंडवगा मल्लियामंडवगा णोमालियामंडवना वासंतीमंडवगा दधिवासुयामंडवगा सूरिष्ठिमंडवना तंबोलीमंडवगा जागलयामंडवगा अतिमुत्तयमंडवगा अप्फोआमंडवगा । मालुआमंडवगा सजरवणामया जाय गि कुसुमिया जाव पडिरूवा" अत्र व्याख्या- 'तस्ये' त्यादि पदयोजना सुगमा, जाति: - मालती तन्मया मण्डपकाः जातिमण्डपका, एवं उत्तरत्रापि पदयोजना कार्या, यूथिका प्रतीता मल्लिकाविश्वकिलः, बनमालिका वासन्ती स्पष्टे, एते च पुष्पप्रधाना वनस्पतयः, दधिवातुका नाम वनस्पतिविशेषः, सूरिल्लिरपि 1 वक्षस्कारे वनखण्डाधि0 ॥ 45 ॥
Page #95
--------------------------------------------------------------------------
________________ - स एव, ताम्बूली-नागवल्ली नागो-नुमविशेष एकलता नामलता, इह पल तिर्यक तथाषिया शाखा प्रशाखा या प्रसूता सा लतेत्यभिधीयते, अतिमुकका-पुणप्रधानवनस्पतिः 'अण्फोआ' वनस्पतिविशेषा, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामंडपका, एते च कथंभूता इत्याह-'सवरयणामयाऽइत्यादि प्राग्वत् । तेसु णं जाइमंडवगेसु जाव मालुआमंडवगेसु बहवे पुढविसिलाक्ट्टगा पण्णता, अप्पेगैया हंसासणसंठिया अप्पेगैया कोंचासणसंठिआ अप्पेगैया गरुडासणसंठिआ अप्पेगैया उण्णयासणसंठिया अप्पेगैया पणयासणसंठिआ अप्पेगझ्या दीहाससंठिया अप्पेगैया भद्दासणसंठिया अप्पेगैया पक्खासणसंठिया अप्पेगैया मगरासणसठिया अप्पेगैया पउमास-15 संठिआ अप्पेगैया सीहासणसंठिया अप्पेगहमा वितासोवत्थियासणसंठिया अप्पेगे बहवे वरसयणासणविसिट्ठसंठाणसंठिया पण्णता समणाउसो! आईणगरूजकूरणवीयतूलफासमउआ सपरयणामया अच्छा जाव पडिरूवा" अत्र व्याख्या-तेषु जातिमण्डपकेषु यावत् मालुकामण्डपकेषु यावत्करणात् यूथिकामण्डपकादिपरिग्रहः, बहवः शिलाप-MS काः प्रज्ञप्ता, तद्यथा-अपियंढार्थे एकके शिलापट्टकाः हंसासनवत् संस्थितं-भावे तप्रत्ययविधानात् संस्थानं येषां ते तथा, एवं क्रोचासनसंस्थितादिष्वपि कावं, अन्ये च बहवः शिलापट्टकाः यानि विशिष्टचिन्हानि विशिष्टनामानि च |वराणि-प्रधानानि शथनानि आसनानि तर संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः कचित् 'मांसलसुपट्टविसिट्ठसंठाणसंठिया' इति पाठः, तत्राग्ये च बहवः शिलापट्टकाः मांसला इव मांसला-अकठिना इत्यर्थः Jain Education For Private Personel Use Only Pw.jainelibrary.org
Page #96
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 46 ॥ 9000000000000सेच्स्चोओओओओओओओ सुघृष्टा इव सुघृष्टा-अतिशयेन मसृणा इति भावः, विशिष्टसंस्थानसंस्थिताश्च प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन् ! शिवक्षस्कारे वनखण्डाआईणगेत्यादि सुगममिति । अथ प्रस्तुतसूत्रमनुश्रियते, 'तत्थ णमिति अत्र व्याख्या-तत्रैतेषु उत्पातपर्वतादिगतहंसास dhi0 नादिषु यावन्नानारूपसंस्थानसंस्थितपृथिवीशिलापट्टकेषु, णमिति पूर्ववत्, बहवो वनानामन्तरेषु भवाः पृषोदरादित्वान्मागमे वानमन्तरा देवा देव्यश्च यथासुखमासते आश्रयन्ति वाऽऽश्रयणीयं स्तम्भादि शेरते दीर्घकायप्रसारणेन । वर्तन्ते, नतु निद्रां कुर्वन्ति, तेषां देवयोनिकतया निद्राया अभावात् , अत्रोपलक्षणात् 'ciDhatI'tyAdikaH पाठो जीवाभिगमोक्को लिखितोऽस्ति, तिष्ठन्ति-ऊर्ध्वस्थानेन वर्त्तन्ते निषीदन्ति-उपविशन्ति 'tuaTuMti'tti त्वग्वर्त्तनं कुर्वन्ति वामपार्श्वतः परावृत्त्य दक्षिणपार्चेनावतिष्ठन्ते दक्षिणपार्श्वतो वा परावृत्त्य वामपार्चेनावतिष्ठन्त इति, रमन्ते-रतिमाब॥ भन्ति, तथा ललन्ति-मनईप्सितं यथा भवति तथा वर्त्तन्ते इति भावः, तथा क्रीडन्ति-यथासुखमितस्ततो गमनविनो देन गीतनृत्यादिविनोदेन वाऽवतिष्ठन्ते, तथा मोहन्ति-मैथुनसेवां कुर्वन्ति, इत्येवं 'पुरा porANANa'mityAdi पुरा-पूर्व ॥ प्राग्भवे इति भावः कृतानां कर्मणामिति योगः अत एव पौराणानां सुचीर्णानां-सुचरितानां, इह सुचरितजनितं कर्मापि ॥ 7 ॥ कार्ये कारणोपचारात् सुचरितमिति विवक्षितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्या ॥ 46 ॥ दिसुचरितानामिति, तथा सुपराक्रान्तानां अत्रापि कार्ये कारणोपचारात् सुपराक्रान्तजनितानि कर्माणि सुपराक्रान्तानि । इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपं सुपराक्रमजनितानामिति, अत एव शुभाना 3302030288280380000000000000 Jan Education in For Private Personel Use Only ary.org
Page #97
--------------------------------------------------------------------------
________________ शुभफलानां इह किश्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्त्विकशुभफलप्रतिपत्त्यर्थमस्यैव । पर्यायमाह-कल्याणानां-तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनां अथवा कल्याणानां-अनर्थोपशमकारिणां कल्याणंकल्याणरूपं फलविपाकं पञ्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते । तदेवं पद्मवरवेदिकाया बहिःस्थितवन-18 खण्डवक्तव्यतोक्ता, सम्प्रति तस्या एवार्वाक्स्थितवनखण्डवक्तव्यतामभिधित्सुराह-तीसे णं जगईए' इत्यादि, तस्या जगत्या उपरि पद्मवरवेदिकाया अन्तर्मध्ये यः प्रदेशः एतस्मिन् महानेको वनखण्डः प्रज्ञप्तः, देशोने द्वे योजने विष्कम्भेन वेदिका-पद्मवरवेदिका तस्याः समकातुल्यः परिक्षेपेण, अयं भावः-पद्मवरवेदिकाया यावान् (तावान् ) अस्यापि, | पद्मवरवेदिकाबहिःप्रदेशात् अन्तः पंचधनु शतागमने यत् परिक्षेपन्यूनत्वं तन्न विवक्षितमल्पत्वादिति, 'किण्हेऽत्ति कृष्णो यावदितिपदेन च बहिर्वनखण्डवदविशेषेण वनखण्डवर्णको ग्राह्यः, नवरं तृणविहीनो ज्ञातव्यः, अत्र तृणजन्यः |शब्दोऽपि तृणशब्देनाभिधीयते उपचारादतस्तृणशब्दविहीनो ज्ञातव्यः, उपलक्षणत्वादस्य मणिशब्दविहीनोऽपि, | पद्मवरवेदिकान्तरिततया तथाविधः वाताभावतो मणीनां तृणानां चाचलनेन परस्परं संघर्षाभावात् शब्दाभावः, उपपन्नश्चायमर्थः, जीवाभिगमसूत्रवृत्त्योस्तथैव दर्शनादिति । सम्प्रति जम्बूद्वीपस्य द्वारसंख्याप्ररूपणार्थमाहजंबुद्दीवस्स णं भंते! दीवस्स कै दारा पण्णत्ता, go0! चत्तारि दारा paM0, taM0-विजए 1 वेजयंते 2 जयंते 3 अपराजिए 4, एवं चत्तारिवि दारा सरायहाणिआ भाणियबा (सूत्रं 7) कहि णं भंते! जंबुद्दीवस्स दीवस्स विजए णामं दारे पण्णत्ते?, go. eeseeeeeeeeesesesesesesecent Jain Education a l For Private Personal Use Only Jainelibrary.org
Page #98
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrIyA vRttiH // 47 // Jain Education Inte जंबुद्दीवे दीने मंदरस्स पवयस्स पुरत्थिमेणं पणयालीसं जोयणसहस्साई वीइवैत्ता जंबुद्दीवदीवपुरत्थिमपेरंतें लवणसमुद्दपुरत्थिमद्धस्स पत्रत्थिमेणं सीआए महाणईए उपि एत्थ णं जंबुद्दीवस्स विजए णामं दारे पण्णत्ते अट्ठ जोयणाई उद्धं उच्चत्तेणं चत्तारि जोयणाइं विक्खभेणं तावैयं चेव पवेसेणं, सेट वरकणगथूमियाए, जाव दारस्स बण्णओ जाव रायहाणी । ( सूत्रं 8 ) अत्र सूत्रे प्रश्ननिर्वचने उभे अपि सुगमे, नवरं पूर्वातः प्रादक्षिण्येन विजयादीनि द्वाराणि ज्ञेयानि, द्वाराणामेव स्थानविशेषनियमनायाह- 'कहि णं भंते!' इत्यादि, व भदन्त ! जम्बूद्वीपस्य द्वीपस्य विजयमिति प्रसिद्धं 'नाम' ति । प्राकृतत्वात् विभक्तिपरिणामेन नाम्ना द्वारं प्रज्ञप्तं, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे यो मन्दर पर्वतो - मेरुगिरिः तस्य 'पुरत्थिमेणं' ति पूर्वस्यां दिशि पञ्चचत्वारिंशतं योजनसहस्राणि व्यतिव्रज्य - अतिक्रम्य जम्बूद्वीपे द्वीपे पौरस्त्यपर्यन्ते लवणसमुद्रपूर्वार्धस्य 'पञ्चत्थिमेणं' ति पाश्चात्यभागे शीताया महानद्या उपरि यः प्रदेश इति गम्यं एतस्मिन् जम्बू। द्वीपस्य द्वीपस्य विजयं नाम्ना द्वारं प्रज्ञतम्, अष्टौ योजनान्यूर्ध्वोच्चत्वेन चत्वारि योजनानि विष्कम्भेन - विस्तारेण, इदं च द्वारविष्कम्भमानं स्थूलन्यायेनोकं, सूक्ष्मेक्षिकया तु विभाव्यमानं द्वारशाखाद्वय विष्कम्भसत्कक्रोशद्वयप्रक्षेपे सार्द्धयोजनप्रमाणं भवति, तन विवक्षितमिति, 'तावैयं चेव paveseNaM'ti तावदेव चत्वारीत्यर्थः, योजनानि प्रवेशेनभित्तिबाहल्यलक्षणेन कथंभूतमित्याह - श्वेत- श्वेतवर्णपित बाहुल्येनाङ्करलमयत्वात्, 'वरकनकस्तूपिकाकं' वरकनका - वरकनकमयी स्तूपिका- शिखरं यस्य तत् । अथ शेषं द्वारवर्णकं राजधानीवर्णकं चातिदेशेनाह - 'जावे' त्यादि, 1 वक्षस्कारे जम्बूद्वीप द्वारा0 ॥ 47 ॥
Page #99
--------------------------------------------------------------------------
________________ यावद् द्वारस्य वर्णको-वर्णनग्रन्थो ऽजाव रायहाणीति यावद्राजधानीवर्णकश्च जीवाभिगमोपाङ्गोको निरवशेषो वक्तव्यः, तत्र प्रथमं द्वारवर्णको यथा-'ईहामिगउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलय|भत्तिचित्ते खंभुग्गयवरवेइयापरिगयाभिरामे विज्जाहरजमलजुअलजंतजुत्ते इव अच्चीसहस्समालणीए, रूवगसहस्सकलिए भिसमाणे भिन्भिसमाणे चक्खुल्लोअणलेसे सुहफासे सस्सिरीयरूवे वण्णओ दारस्स तस्सिमो होइ, तंजहावैरामया णेमा रिट्ठामया पैटाणा वेरुलिअरुइलखंभे जायरूवोवचियपवरपंचवण्णमणिरयणकुट्टिमतले हंसगब्भमएलुए गोमेजमए इंदकीले लोहिअक्खमईओ दारचेडाओ जोईरसामए उत्तरंगे वेरुलिआमया कवाडा वैरामया संधी लोहिअक्खमईओ सूईओ णाणामणिमया समुग्गया वैरामया अग्गला अग्गलपासाया रययामया आवत्तणपेढिया अंकुत्तरपासए निरंतरिए घणकवाडे भित्तीसु चेव भित्तिगुलिया छप्पण्णा तिण्णि होति गोमाणसीओ तत्ति। आओ गाणामणिरयणवालरूवगलीलट्ठिअसालभंजिआगे वैरामए कूडे रययामए उस्सेहे सबतवणिजमए उल्लोए । ष्णाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे अंकामया पक्खा पक्खबाहाओ जोईसामयावंसा । वंसकवेल्लुया य रययामईओ पट्टिआओ जायरूवमइओ ओहाडणीओ वैरामैओ उवरिपुच्छणीओ सबसेए रययामय-18 च्छाणे अंकामयकणगकूडतवणिजथूभिआए सेए संखतलविमलनिम्मलदधिषणगोखीरफेणरयणिगरप्पगासे तिलगरयणद्धचंदचित्ते णाणामणिदामालंकिए अंतो बाहिं च सण्हे तवणिजवालुआपत्थडे सुहफासे सस्सिरीअरूवे पासाईए 4" 1909000702923099932sa Jain Education a l For Private Personal Use Only AWW ainelibrary.org
Page #100
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 48 ॥ इति, अत्र व्याख्या-ईहामिगेऽत्यादि विशेषणदशकं पद्मवरवेदिकागतवापीतोरणाधिकारे व्याख्यातार्थमिति ततोऽव- 1वक्षस्कारे सेयं, 'वण्णो दारस्स तस्सिमो होइ' इति वर्णको-वर्णकनिवेशो द्वारस्य-विजयाभिधानस्यायं-वक्ष्यमाणो भवति, जम्बूद्वीप द्वारा तमेवाह-'तंजहेऽत्यादि, तद्यथा-'वयरामया णेमाऽइत्यादि, अत्र च द्वारवर्णनाधिकारे यत्र केवलं विशेषणं तत्र साक्षात् द्वारस्य विशेषणता यत्र तु विशेष्यसहितं तत्र तस्येति गम्यं, तेन तस्य विजयद्वारस्य वज्रमया नेमा-भूमिभागादूर्ध्व निष्क्रामन्तः प्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि-मूलपादाः वैडूर्याः-वैडूर्यरत्नमयाः रुचिराः स्तम्भाः यस्य तत्तथा, तथा जातरूपेण-सुवर्णेनोपचितैः-युक्तैः प्रवरं पञ्चवर्णमणिरत्नैः कुट्टिमतलं-बद्धभूमितलं यस्य तत्तथा, तथाऽस्य विजयद्वारस्य हंसगर्भरत्नमय एलुको-देहली गोमेदकरत्नमय इन्द्रकीलो-गोपुरकपाटयुगसन्धिनिवेशस्थानं लोहिताख्यंपद्मरागाख्यं रत्नं तन्मय्यौ द्वारपिण्ड्यौ-द्वारशाखे सूत्रे स्त्रीत्वनिर्देश आर्षत्वात् ज्योतीरसमयं उत्तरङ्ग-द्वारस्योपरि तिर्यग्व्यवस्थितं काष्ठं वैडूर्यमयौ कपाटौ लोहिताक्षमय्यो-लोहिताक्षरत्नात्मिकाः सूचयः-फलकद्वयसम्बन्धविघटना-18 |भावहेतुपादुकास्थानीयाः तत्र वज्रमयाः सन्धयः-सन्धिमेलाः फलकानां, किमुक्तं भवति?-बजरत्नापूरिताः फलकानां । सन्धयः, तथा नानामणिमयाः समुद्गका इव समुद्गकाः-चूलिकागृहाणि, तानि नानामणिमयानि, यत्र न्यस्तौ कपाटौ ॥ 48 ॥ निश्चलतया तिष्ठतः, वज्रमया अर्गला अर्गलाप्रासादाः, तत्रार्गलाः प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, रजतमयी आवर्तनपीठिका, आवर्तनपीठिका च यत्रेन्द्रकीलो भवति, तथा अङ्का-अङ्करत्नमया उत्तरपार्था यस्य तत्तथा, meseseseseseseeeeeeeeee Jain Education in For Private Personel Use Only Urinelibrary.org
Page #101
--------------------------------------------------------------------------
________________ nirantaritaghanakapATa'miti निर्गता अन्तरिका-लघ्वन्तररूपा ययोस्तौ निरन्तरिको अत एव घनकपाटौ यस्य तत्तथा॥ 'भित्तिसु चेव भित्तिगुलिया छप्पण्णा तिण्णि होति' इति तस्य द्वारस्योभयोः पार्श्वयोभित्तिषु भित्तिषु गता भित्तिगुलिकाः पीठकसंस्थानीयाः तिस्रः षट्पञ्चाशतः-षट्पञ्चाशत्रिकप्रमिता भवन्ति, अष्टषष्ट्यधिकं शतमित्यर्थः, तथा गोमानस्यः-शय्याः तावन्मात्रा:-षट्पञ्चाशत्रिकप्रमिताः, नानामणिरत्नमयानि व्यालरूपाणि-फणिरूपकाणि, लीलास्थितशालभञ्जकाश्च-लीलास्थितपुत्रिका यत्र तत्तथा, तथा तस्य द्वारस्य वज्रमयः कूटो-माढभागः रजतमय उत्सेधः, शिखरं केवलं, शिखरमत्र तस्यैव माढभागस्य सम्बन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेवोक्तत्वात् , सर्वात्मना तपनी। यमय 'उल्लोकः' उपरिभागः 'नानामणिरयणजालपञ्जरमणिवंसगलोहिअक्खपडिवंसगरययभोम्मे' इति मणयो-मणि-| मया वंशा येषां तानि मणिवंशकानि तथा लोहिताक्षा-लोहिताक्षमयाः प्रतिवंशाः येषां तानि लोहिताक्षप्रतिवंशकानि, तथा रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतत्वात् समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहि-1| ताक्षप्रतिवंशकानि रजतभूमानि, नानामणिरत्नानि-नानामणिरत्नमयानि जालपंजराणि-गवाक्षापरपर्यायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपातः प्राकृतत्वात् , 'अङ्कामया पक्खा इत्यत आरभ्य रययामए छाणे' इत्यन्तानि । पद्मवरवेदिकावद्भावनीयानि, 'अंकामयकणगकूडतवणिजथूभियागे' इति, अङ्कमयं-बाहुल्येनाङ्करत्नमयं पक्षबाहादीनामङ्करत्नात्मकत्वात् कनक-कनकमयं कूट-महच्छिखरं यस्य तत्तथा, तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपा kotatoetrokterkoteeschotee zrIjambU. Jal Education No O // For Private Personal Use Only ATMw.jainelibrary.org
Page #102
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 49 ॥ | यस्य तत्तथा, ततः पदत्रयस्य पदद्वयमीलनेन 2 कर्मधारयः, एतेन यत्प्राक् सामान्यनोत्क्षिप्तं 'सेए वरकणगथभियागे र । इति तदेव प्रपञ्चतोभावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति-श्वेतं, श्वेतत्वमेवोपमया द्रढ-18| | विजयद्वार यति-विमलं-निर्मलं यत् शङ्खतलं-शङ्खस्योपरितनो भागो यश्च निर्मलो दधिधनो-घनीभूतं दधि गोक्षीरफेनो रजत- 8 वर्णनं मृ.8 | निकरश्च-रूप्यराशिस्तद्वत्प्रकाशः-प्रतिमता यस्य तत्तथा, 'तिलगरयणद्धचंदचित्ते' इति तिलकरत्नानि-पुण्डु विशेषाः । तैरर्द्धचन्द्रश्च-अर्द्धचन्द्राकारैः सोपानविशेषैश्चित्रं-चित्रकारि तिलकरत्नार्द्धचन्द्रचित्रं, तथा नानामणयो-नानामणिम यानि दामानि-मालास्तैरलङ्कतं नानामणिदामालङ्कतं, तथा अन्तर्बहिश्च श्लक्ष्णं-श्लक्ष्णपुद्गलस्कन्धनिर्मापितं तपनी। याः-तपनीयमय्यो वालुका:-सिकतास्तासां प्रस्तट:-प्रस्तारो यत्र तत्तपनीयवालुकाप्रस्तटं, 'सुहफास' इत्यादि प्राग्वत् । "विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो चंदणकलसा पण्णत्ता, ते चंदणकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा चंदणकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सबरयणामया अच्छा सण्हा जाव पडिरूवा महया महया महिंदकुंभसमाणा पण्णत्ता समणाउसो!" अत्र व्याख्या-विजयस्य द्वारस्योभयोः पार्श्व। योरेकैकनषेधिकीभावेन 'दुहओऽत्ति प्राकृतत्वात् इस्वत्वे द्विधातो-द्विप्रकारायां नैपेधिक्यां, नेषेधिकी चात्र निषदन स्थानं, तत्र प्रत्येकं द्वौ द्वौ वन्दनाय कलशौ वन्दनकलशौ-मांगल्यघटौ प्रज्ञप्तौ, ते च वन्दनकलशा वरकमलं |प्रतिष्ठानं-आधारो येषां ते तथा, तथा सुरभिवरवारिपरिपूर्णाः, चन्दनकृतचर्चाका:-चन्दनकृतोपरागाः, 'Aviddha-॥ celeteeeeeeeeeeeeeeeee 49 // Jain Education a l For Private & Personal use only Iww.jainelibrary.org
Page #103
--------------------------------------------------------------------------
________________ कण्ठेगुणा' इति आविद्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषां ते तथा, कण्ठेकालवत् सप्तम्या अलुप, तथा पद्ममुत्पलं च यथायोगं पिधानं येषां ते तथा, 'सव्वरयणामया' इत्यादि प्राग्वत् , 'महया महया' इति अतिशयेन महान्तो 'महेन्द्रकुम्भसमानाः' कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासाविन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना-महाकलशप्रमाणाः यद्वा महीन्द्रो-राजा तदर्थ तस्य सम्बन्धिनो वा कुम्भा-अभिषेककलशाः तत्समानाः प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन् !, "विजयस्स णं दारस्स उभओपासिं दुहओ णिसीहियाए दो दोणागदंतगा पण्णता, ते णं णागदंतगा मुत्ताजालंतरूसिअहेमजालगवक्खजालखिखिणीघंटाजालपरिक्खित्ता अब्भुग्गया अभिनिसिट्ठा तिरिअं सुसंपग्गहिया अहेपण्णगद्धरूवा पण्णगद्धसंठाणसंठिया सबवैरामया अच्छा जाव पडिरूवा महया 2 गयदंतसमाणा पण्णत्ता समणाउसो!" विजयस्य द्वारस्येत्यादिपदयोजना प्राग्वत् , द्वौ द्वौ नागदन्तकौ-नर्कुटिको अङ्कटिकावित्यर्थः प्रज्ञप्तौ, ते च नागदन्तका मुक्काजालानामन्तरेषु यानि उच्छ्रितानिलम्बमानानि हेमजालानि-हेममया दामसमूहा यानि च गवाक्षजालानि-गवाक्षाकृतिरत्नविशेषाः दामसमूहा यानि च किंकिणीघण्टाजालानि-क्षुद्रघण्टासमूहास्तैः परिक्षिताः-सर्वतो व्याप्ताः, अभिमुखमुद्गता अभ्युद्गता-अग्रिमभागे मनागुन्नता । इति भावः, येन तेषु माल्यदामानि सुस्थितानि भवन्ति, अभिमुखं-बहिर्भागाभिमुखं निसृष्टा-निर्गताः अभिनिसृष्टाः 18 तिर्यग्-भित्तिप्रदेशैः सुष्टु-अतिशयेन सम्यग्-मनागप्यचलनेन परिगृहीताः 'अहेपण्णगद्धरूवा' इति अधः-अधस्तनं Mo2020203020202028828302020 Jan Education a l For Private Porn Use Only ww.jainelibrary.org
Page #104
--------------------------------------------------------------------------
________________ एएएए श्रीजम्बू यत् पन्नगस्य-सर्पस्याद्धं तस्येव रूपं-आकारो येषां ते तथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्या-18/1 वक्षस्कारे द्वीपशा- चष्टे-'पन्नगार्द्धसंस्थानसंस्थिताः' अधःपन्नगार्द्धसंस्थानसंस्थिताः सर्वात्मना वज्रमयाः 'अच्छा' इत्यादि प्राग्वत् , 'महया विजयद्वारन्तिचन्द्री- महया' इति अतिशयेन महान्तो गजदन्तसमानाः-गजदन्ताकाराः प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन्! / "तेसु णं वर्णनं सूर या वृत्तिः ंणागदंतएसु बहवे किण्हसुत्तबद्धवग्धारिअमल्लदामकलावा एवं नीललोहिअ. हालिद्द0 सुक्किलसुत्तबद्धवग्धारिअमल्लदा-2 ॥ 50 ॥ मकलावा, ते णं दामा तवणिजलंबूसगा सुवण्णपयरगमंडिया णाणामणिरयण विविहहारद्धहारौवसोभियसमुदया जाव्। सिरीइ अईव उवसोभेमाणा 2 चिट्ठति" अत्र व्याख्या-तेषु च नागदन्तकेषु बहवः कृष्णसूत्रबद्धा 'वग्धारित्ति अवलम्बिताः माल्यदामकलापा:-पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्लसूत्रबद्धा अपि माल्यदामकलापा वाच्याः, 'ते णं दामा' इत्यादि, तानि दामानि 'तवणिजलंबूसगा' इति तपनीयः-तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि, तथा पार्श्वतः-सामस्त्येन सुवर्णप्रतरकेणसुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि तथा नानारूपाणां मणीनां रत्नानां च ये विविधा विचित्रवर्णा हारा। अष्टादशसरिकास्तरुपशोभितः समुदायो येषां तानि तथा, 'जाव सिरीए अईव उवसोभेमाणा रचिट्ठति' अत्र यावत्करणात् एवं परिपूर्णः पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहिं मंदाय 2 एइजमाणा 2पलंब ॥ 50 ॥ माणा 2 पझंझमाणा 2 उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सवओ समंता आपूरेमाणा Jan Education For Private Personel Use Only Y w .jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________ 2 सिरीए अतीव उवसोभेमाणा 2 चिटुंति" एतच्च पूर्व पद्मवरवेदिकावर्णने व्याख्यातमिति न भूयो व्याख्यायते, "तेसिणं णागदंतगाण उवरि दो दो णागदंतगा पण्णत्ता, ते णं णागदंतगा मुत्ताजालंतरूसिया तहेव जाव समणा। उसो !, तेसु णं णागदंतएसु बहवे रययामया सिक्कया पण्णत्ता, तेसु णं रययामएसु सिक्कएसु बहूईओ वेरुलियामईओ ॥ धूवघडीओ पण्णत्ताओ, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुदुआभिरामाओ सुगंधवर|गंधिआओ गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं घाणमणनिबुइकरेणं गंधेणं ते पएसे सबओ समंता आपूरेमाणीओ सिरीए अईव उवसोभेमाणा 2 चिटुंति" अत्र व्याख्या-तेषां नागदन्तानामुपरि अन्यौ द्वौ द्वौ नागदन्तको प्रज्ञप्ती, ॥ ते च नागदन्तका मुत्ताजालंतरूसिअहेमजालगवक्खजाल इत्यादि प्रागुक्तं सर्व द्रष्टव्यं, यावद् गजदन्तसमानाः ॥ प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, 'तेसु Na'mityAdi तेषु नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु । रजतमयेषु सिक्यकेषु बढयो वैडूर्य्यमय्यो धूपघव्यः-धूपघटिकाः प्रज्ञप्ताः, ताश्च धूपघटिकाः कालागुरुश्च-कृष्णागुरुः प्रवरकुन्दुरुक्कं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिहकं धूपश्च-दशाङ्गादिः गन्धद्रव्यसंयोगज इति द्वन्द्वे । तेषां सम्बन्धी यो 'maghamata'tti मघमघायमानोऽतिशयवान उद्धतः-इतस्ततो विप्रसृतो गन्धस्तेनाभिरामाः, उद्धृतशब्दस्य परनिपात आपत्वात् , सुष्टु-शोभनो गन्धो येषां ते तथा, समासान्तविधेरनित्यत्वादत्रेद्पस्य समासान्तस्याभावो । यथा सुरभिगन्धेन वारिणेति,ते च ते वरगन्धाश्च-प्रधानवासास्तेषां गन्धःस आसु अस्तीति सुगन्धवरगन्धगन्धिकाः 'ato Jain Education a l For Private Porn Use Only w .jainelibrary.org //
Page #106
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 51 ॥ | स्नेकस्वरा' दितीकप्रत्ययः (श्रीसिद्ध 07 - 2 - 6 ) अत एव गन्धवर्त्तिभूताः - सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पाः उदारेण स्फारेण मनोज्ञेन - मनोऽनुकूलेन, कथं मनोऽनुकूलत्वमत आह-घ्राणमनोनिर्वृतिकरेण गन्धेन तान्- प्रत्यासन्नान् प्रदेशान् आपूरयन्त्यः 2 श्रिया अतीव शोभमानाः 2 तिष्ठन्ति, "विजयस्स णं दारस्स उभओ पासिं दुहओ निसीहियाए दो दो सालभंजियाओ पण्णत्ताओ, ताओ णं सालभंजियाओ लीलट्ठियाओ सुपइठ्ठिआओ सुअलंकियाओ णाणाविहरागवसणाओ रत्तावंगाओ असियकेसीओ मिडविसयपसत्थलक्खण संवेल्लियग्गसिरयाओ णाणामल्लपिणद्धाओ मुट्ठिगेज्झसुमज्झाओ आमेलगजमलजुअलवट्टिआब्भुन्नयपीणरइअसंठियपयोहराओ ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थग हियग्गसालाओ । ईसिं अद्धच्छिकडक्खचिट्ठिएहिं लूसेमाणीओविव चक्खुल्लोअणलेसहिं अण्णमण्णं खिजमाणीओविव पुढवीपरिणामाओ सासयभावमुवगयाओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का इव उज्जोएमाणीओ विजुघणमरीचिसूरदिप्पंतते आहिअयर सण्णिगासाओ सिंगारागारचारुवेसाओ पासादीयाओ तेअसा अईक 2 उवसोभेमाणीओ चिट्ठति' अत्र व्याख्या - विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनैषेधिकीभावेन द्विधातो-द्विप्रकारायां नैषेधिक्यां द्वे द्वे शालभञ्जिके पश्चाल्यौ प्रज्ञप्ते, ताश्च शालभञ्जिका लीलया - ललिताङ्गनिवेशरूपया स्थिताः लीला। स्थिताः सुष्ठु - मनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः सुष्ठु अतिशयेन रमणीयतया अलंकृताः स्वलंकृताः, तथा 'नानाविह। रागवसंणाओ' इति नानाविधो - नानाप्रकारो रागो-रञ्जनं येषां तानि तादृशानि वसनानि-वस्त्राणि संवृततया यासां 1 वक्षस्कारे विजयद्वारवर्णनं सू.8 ॥ 51 ॥
Page #107
--------------------------------------------------------------------------
________________ तास्तथा, रक्तोऽपाङ्गो-नयमप्रान्तं यासां ताः रक्तापाङ्गाः, असिताः-श्यामाः केशाः यासां ता असितकेशाः मृदवःकोमला विशदा-निर्मलाः प्रशस्तानि-शोभनान्यस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः, संवेल्लितं-संवृतं । किञ्चिदाकुश्चितं अग्रं येषां शेखरकरणात् ते संवेल्लितायाः शिरोजा:-केशाः यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताप्रशिरोजाः, नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यथोचितस्थानेषु स्थापितानि यासां ता नाना-13 माल्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात् , मुष्टिग्राह्यं तनुतरत्वात् सुष्टु मध्यं-मध्यभागो यासांता मुष्टि-19 ग्राह्यसुमध्याः, 'आमेलगजमलजुअलवट्टिआन्भुण्णयपीणरइअसंठिअपयोहराओ' आपीड:-शेखरकस्तस्य यमलं-सम-31 श्रेणीकं युगलं तद्वर्तितौ-बद्धस्वभावावुपचितकठिनभावाविति भावः, अत एवाभ्युन्नती-तुङ्गो पीनरतिदसंस्थितौ MEHRADUN पीवरसुखदसंस्थानौ पयोधरौ-स्तनौ यास तास्तथा, तथा 'ईसिं असोगपायवसमुट्ठियाओ' इति, ईषत्-मनाक् अशोकवरपादपे समवस्थिसा-आश्रिताः तथा वामहस्तेन गृहीतम शालायाः-शाखाया अर्थादशोकपादपस्य याभिस्ताः वामहस्तगृहीतापशाखाः, 'ईसिं अद्धच्छिकडक्खचिट्ठिएहिं लूसेमाणीओ विवेऽति ईषत्-मनाक् अर्द्ध-तिर्यग्वलितं अक्षि-चक्षुर्येषु कटाक्षरूपेषु चेष्टितेषु शृङ्गाराविर्भावकक्रियाविशेषेवित्यर्थः तैर्मुष्णन्त्य इव सुद्धजनमनासीति गम्यं, तथा 'चक्खुल्लोअणलेसेहिं' अन्नमन्न-परस्परं चक्षुषां लोकनेन-अवलोकनेन लेशाः-संश्लेषास्तैः खिद्यमाना इव, किमुक्तं भवति?-एवं नाम ताः तिर्यग्वलिताः कटाक्षः परस्परमवलोकमानाः अवतिष्ठन्ति यथा नूनं परस्परसौभाग्यासहनतः Jan Education For Private Person Use Only aww.jainelibrary.org
Page #108
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 52 ॥ तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्त इवेति, तथा 'पुढवीपरिणामाओ' इति पृथ्वीपरिणामरूपाः शाश्वतभावमुपगता वक्षस्कार । विजयद्वारवत्, चन्द्रानना:-चन्द्रमुख्यः चन्द्रवन्मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः चन्द्रार्दैन-अष्टमी विजयद्वार वर्णनं सू.8 | चन्द्रेण सम-सदृशं ललाटं यासां ताः चन्द्रार्द्धसमललाटाः, चन्द्रादप्यधिक सोम-सुभगं कान्तिमदर्शन-आकारो यासां । |ताः तथा, उल्का इव-गगनाग्निज्वाला इवोद्योतमानाः विद्युतो-मेघवह्नयस्तासां घना-निबिडा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानं घनाद्यनावृतं तेजस्तस्मादधिकतरः सन्निकाश:-प्रकाशो यासां तास्तथा, शृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधान आकारो यासां तास्तथा, चारुवेषाः-मनोहरनेपथ्याः, पश्चात्कर्मधारयः, अथवा शृङ्गारस्य-प्रथमरसस्या। गारमिव-गृहमिव चारु वेषो यासां तास्तथा, प्रासादीया इत्यादिपदचतुष्टयं प्राग्वत्, "विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो जालकडगा पण्णत्ता, ते णं जालकडगा सवरयणामया अच्छा सण्हा जाव पडिरूवा"॥ विजयस्येत्यादि प्राग्वत्, द्वौ द्वौ जालकटकौ-जालकाकीर्णों रम्यसंस्थानौ प्रदेशविशेषौ प्रज्ञप्ती, ते च जालकटकाः सर्वरत्नमयाः अच्छा' इत्यादि प्राग्वत् । "विजयस्स णं दारस्स उभओपासिं दुहओ णिसीहियाए दो दो घंटाओ पण्णचाओ, तासि णं घंटाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-जंबूणयामईओ घंटाओ वैरामईओ लालाओ णाणामणिमया घंटापासगा तवणिजमईओ संकलाओ रययामईओ रज्जूओ, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ सीहस्सराओ दुंदुभिस्सराओ णंदिस्सराओ कंदिघोसाओ मंजुघोसाओ सुस्सराओ JainEducation H onal For Private Personal Use Only Marw.jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________ Jain Education Inte सुस्सरघोसाओ उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं जाव चिट्ठति" अक्षरगमनिका प्राग्वत्, द्वे द्वे घण्टे प्रज्ञप्ते, 'तासि णं' तासां घण्टानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-जाम्बूनदमय्यो घण्टाः, वज्रमय्यो । लालाः नानामणिमया घण्टापाव-घण्टैकदेशविशेषाः, तपनीयमय्यः शृङ्खला यासु ता अवलम्बितास्तिष्ठन्ति, रजतमय्यो रज्जवः प्रतीताः ताश्च घण्टा ओघेन - प्रवाहेण स्वरो यासां तास्तथा, मेघस्येवातिदीर्घः स्वरो यासां तास्तथा, हंसस्येव मधुरः स्वरो यासां तास्तथा, एवं क्रोश्वस्वराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यासां तास्तथा, एवं दुन्दुभिस्वराः, नन्दि:- द्वादशतूर्यसंघातस्तद्वत्स्वरो यासां तास्तथा, नन्दिवत् घोषो-निनादो यासां तास्तथा, मञ्जुः प्रियः कर्णमनःसुखदायी स्वरो यासां तास्तथा, एवं मञ्जुघोषाः, किं बहुना ?, सुखराः सुस्वरघोषाः, अथवा सुष्ठु यत् स्वं - स्वकीयं अनन्तरोक्तं वर्ण शृङ्खलादिकं तेन राजन्ते इति सुस्वराः तथा शोभनौ स्वरघोषौ यासां ताः, 'उरालेण' मित्यादि । प्राग्वत्, "विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो वणमालाओं पण्णत्ताओ, ताओ णं वणमा। लाओ णाणादुमलय किसलयपल्लवसमाउलाओ छप्पयपरिभुज माणसोभंत सस्सिरीयाओ पासादीयाओ 4" अत्र व्याख्यापदयोजना प्राग्वत्, द्वे द्वे वनमाले प्रज्ञप्ते, ताश्च वनमाला द्रुमाणां नानालतानां च ये किशलयरूपा अतिकोमला इत्यर्थः पल्लवास्तैः समाकुलाः - सम्मिश्राः षट्पदैः परिभुज्यमानाः सत्यः शोभमानाः षट्पदपरिभुज्यमानशोभमानाः, अत एव सश्रीकाः, ततः पूर्वपदेन विशेषणसमासः 'पासाईया' इत्यादि प्राग्वत्, "विजयस्स णं दारस्स उभओ पासिं lainelibrary.org
Page #110
--------------------------------------------------------------------------
________________ श्रीजम्बू- दुहओ णिसीहियाए दो दो पकंठगा पण्णत्ता ते णं पकंठगा चत्तारि जोअणाई आयामविक्खंभेणं दो जोअणाई बाह 1 वक्षस्कारे द्वीपशा-18 लेणं सबवैरामया अच्छा आव पडिरूवा" इति, अत्र व्याख्या-पदयोजना प्राग्वत् द्वौ द्वौ प्रकण्ठको प्रज्ञप्ती, प्रक-18॥ विजयद्वारन्तिचन्द्री ण्ठको नाम पीठविशेषः, चूणौ~ तु "आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठौ prakaNThA"viti, ते च प्रकण्ठकाः चत्वारि 18 वर्णनं सू.8 या वृत्तिः 4 योजनान्यायामविष्कम्भेन-आयामविष्कम्भाभ्यां द्वे योजने बाहल्येन-पिण्डेन 'सबवैरामया' इति सर्वात्मना व्ज्र्॥53॥ मयाः ते प्रकण्ठकाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् , "तेसि णं पकंठगाणं उवरि पत्तेयं पत्तेयं पासायव-18 डिसगा पण्णत्ता, ते णं पासायवडिंसगा चत्तारि जोयणाई उद्धं उच्चत्तेणं दो जोयणाई आयामविक्खंभेणं अब्भुग्गयमूसिअपहसिया विविहमणिरयणभत्तिचित्ता पाउडुअविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपंजरुम्मीलिआ इव मणिकणगथूभिआगा विअसियसयवत्तपोंडरीयतिलगरयणद्धचन्दचित्ता अंतो बाहिं च सहा तवणिजवालुआपत्थडा सुहफासा सस्सिरीयरूवा पासाईया 4" तेषां प्रकण्ठकानामुपरि प्रत्येक प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसको नाम प्रासादविशेषः, तव्युत्पत्तिश्चैवं-प्रासादानामवतंसक इव-शेखरक इव प्रासादावतंसकः, ते च प्रासादावतंसकाः प्रत्येकं चत्वारि योजनान्यूओच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां 'अब्भुग्गयेऽत्यादि, अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गताः उत्सृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा त्या सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युच्चा निरालम्बास्तिष्ठन्तीति भावः, तथा 'विविहमणिरयण weeeeeeeeeeeeeeeeeakke Jan Education Internal For Private Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ सेएएएएएएएएएएएएएएएएएएएएएए भत्तिचित्ता' इति विविधा-अनेकप्रकारा ये मणयः-चन्द्रकान्ताद्याः यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभिःविच्छित्तिभिश्चित्रा-नानारूपा आश्चर्यवन्तो वा, नानाविधमणिरत्नभक्तिचित्राः, तथा 'वाउडुअविजयवेजयंतीपडागच्छत्ताइछत्तकलिया' वातोद्भुता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्तीनाम्यो याः पताकाः, अथवा विजया इति वैजन्तीनां पार्श्वकर्णिका उच्यन्ते, तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्धृतविजयवैजयन्तीपताकाछत्रातिछत्रक|लिताः, तुङ्गा-उच्चाः, उच्चैस्त्वेन चतुर्योजनप्रमाणत्वात् , अत एव गगनतलं-अम्बरमनुलिखन्ति-अभिलंघयन्ति । शिखराणि येषां ते तथा, तथा जालानि-जालकानि गृहभित्तिषु लोके यानि प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् , तथा पञ्जरादुन्मीलिता इव-बहिष्कृता इव पञ्जरोन्मीलिताः, यथा किल किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद्वहिष्कृतमत्यन्तमविनष्टच्छायं भवति, एवं तेऽपि प्रासादावतंसका इति भावः, अथवा जालान्तरगतरत्नपञ्जरै-रत्नसमुदायविशेषैरुन्मीलिता इव-उन्मिषितलोचना इवेत्यर्थः, मणिकनकस्तूपिका इति प्रतीतं, विकसितानि-विकस्वराणि शतपत्राणि पुण्डरीकाणि च-कमलविशेषाः द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि-भित्त्यादिषु पुण्डुविशेषाः अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्रा-नानारूपा । आश्चर्यभूता वा नानामणिमयदामालंकृता इति व्यक्तं अन्तर्बहिश्च श्लक्ष्णा-मसृणाः, तपनीयस्य-रक्तसुवर्णस्य vA 200000000000000000000000000 Jain Educatio n al For Private Personal Use Only O ww.jainelibrary.org
Page #112
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः Evere ॥ 54 ॥ लुकास्तासां प्रस्तट:-प्रस्तरः प्राङ्गणेषु येषां ते तथा, शेषं पूर्ववत्, "तेसिणं पासायवडिंसगाणं उल्लोआ पउमलयाभ- वक्षस्कारे त्तिचित्ता असोगलयाभत्तिचित्ता चंपगलयाभत्तिचित्ता चूअलयाभत्तिचित्ता वणलयाभत्तिचित्ता वासंतिलयाभत्ति विजयद्वार वर्गनं सु.8 चित्ता सवतवणिजमया जाव पडिरूवा" तेषां प्रासादावतंसकानामुल्लोकाः-उपरितनभागाः पद्मलताभक्तिचित्राः अशोकलताभक्तिचित्राः चम्पकलताभक्तिचित्राः चूतलताभक्तिचित्राः वनलताभक्तिचित्राः वासन्तिकलताभक्तिचित्राः, सर्वात्मना तपनीयमयाः 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत्, "तेसि णं पासायवडिंसगाणं । अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोभिए मणीणं वण्णो गंधो फासो aNeabo"ti, तेषां प्रासादावतंसकानामन्तबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहाणामए आलिंग। पुक्खरेइ वा' इत्यादि समभूमिवर्णनं वर्गपञ्चकसुरभिगन्धशुभस्पर्शवर्णनं च प्राग्वद् ज्ञेयं, "तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-रययामया सीहा सोवणिया पाया तवणिजमया चक्कला णाणामणिमयाइं पायसीसगाई जंबूणयामयाई पत्ताई वैरामया संधी णाणामणिमयं चेच्चं ते णं सीहासणा ईहामिगौसभ जाव पउमलयाभत्तिचित्ता, संसारसारोवचिअविविहमणिरय- ॥ 54 ॥ णपायपीढा अत्थरयमिउमसूरगणवतयकुसंतलिच्चकेसरपच्चत्थुयाभिरामा आईणगरूअबूरनवणीयतूलफासा सुविरइय-18 रयत्ताणा ओअविअखोमदुगुल्लपट्टपडिच्छायणा उवरिं रत्तंसुयसंवुडा सुरम्मा पासाइया 4" इति, 'तेसि Na'mityAdi, Jan Education interna For Private Persone Use Only wome.jainelibrary.org
Page #113
--------------------------------------------------------------------------
________________ तेषां प्रासादावतंसकानामन्तबहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-रजतमयाः सिंहाः, यैरुपशोभितानि सिंहासनानि, सौवर्णिकाः-सुवर्णमयाः पादाः, तपनीयमयानि चक्कलानि-पादानामधःप्रदेशाः भवन्ति, मुक्तानानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जाम्बूनदमयानि गात्राणि-ईषादीनि वज्रमया-वज्ररत्नापूरिताः सन्धयोगात्राणां सन्धिमेलाः नानामणिमयं चेचं-व्यूतं विशिष्टं वानमित्यर्थः, तानि च सिंहासनानि ईहामृगऋषभतुरगनरम। करव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापमलताभक्तिचित्राणि, तथा सारसारैः-प्रधानप्रधानैर्विविधैर्मणिरतरुपचितैः । पादपीठैः सह यानि तानि तथा, प्राकृतत्वादुपचितशब्दस्यान्तरुपन्यासा, 'अत्थरयमौअमसूरगनवतयकुसंतलिच्चकेसर पच्चत्थुआभिरामा' इति आस्तरक-आच्छादनं मृदु येषां मसूरकाणां तान्यास्तरकमृदूनि, विशेषणस्य परनिपातः प्राकृत|त्वात् , नवा त्वक् येषां ते नवत्वचः कुशान्ता-दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वक्कुशान्ताः-प्रत्यग्रत्वग्दर्भपर्यन्तरूपा लिच्चानि-कोमलानि नम्रशीलानि च केसराणि, क्वचित् सिंहकेसरेतिपाठः तत्र सिंहकेसराणीव केसराणि मध्ये येषां मसूरकाणां तानि नवत्वक्कुशान्तलिच्चकेसराणि, सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकर्नवत्वककुशान्तलिच्चकेसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि । अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात् , तथा 'आईणगरूअबूरनवनीयतूलफासा' KARANEReceneeeeeeeeeeeeeeeee For Private Personal Use Only wi .jainelibrary.org
Page #114
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 55 ॥ चेर्सेएएएएएएएएएएएएएएएएए 8 इति आजिनक-चर्ममयं वस्त्रं तच्च स्वभावादतिकोमलं स्यात् रूतं-कासपक्ष्म बूसे-वनस्पतिविशेषः नवनीतं विजयद्वारपक्षणं तुलं-अर्कतूलं तेषामिक स्पर्शो येषां तानि स्था, सुविरचितं रजस्त्राणं प्रत्येकमुपरि येषां तानि तथा, 'ओवित्ति वर्णनं सू.8 परिकम्मितं यत् क्षौम-दुकूलं कार्मसिकं वस्त्रं तत्प्रतिच्छादनं-रजस्त्रापस्योपरि द्वितीयमाच्छादनं बेषां तानि तथा, ॥ 'उवरि रत्तंसुअसंवुआऽइति रक्ताशुकेन-अतिरमणीयेन वस्त्रेण संवृतानि-आच्छादितानि रतांशुसंवृत्तानि, अत एव |सुरम्याणि, 'पासाईयाऽइत्यादि पदचतुष्टयं प्राग्वत् , "तेसि णं सीहासणाणं उप्पिं विजयदूसे पण्पचे, ते णं विजवदूसा संखकुंददगरयमयमहिअफेणपुंजसन्निकासा सवरयणामया अच्छा जाव पडिरूका" तेषां सिंहासनानामुपरि प्रत्येकं 2 प्रतिसिंहासनमेकैकभावात् विजयदुष्यं-वितानकरूपो वस्त्र विशेषःप्रज्ञप्तः, तानि च विजयदृष्याणि शजः प्रतीतः कुंदेऽति कुन्दकुसुमं दकरजः-उदककणाः अमृतस्य-क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्जो-डिण्डीरोत्करस्तत्सन्निकाशानितत्समप्रभाणि, पुनः कथंभूतानीत्याह-सवस्यणामया' इति सर्वात्मना रत्नमयानि, शेषं प्राग्वत् , "तेसि णं विजयदूसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वैरामया अंकुसा पण्णत्ता, तेसु णं वैरामएसु अंकुसेसु पत्तेयं र कुंभिका सुत्तादामा पण्णत्ता, ते णं कुंभिक्का मुत्वादामा अन्नेहिं चौहिं तदद्धच्चत्तप्पमाणमित्तेहिं अद्धकुंभिकेहिं मुत्तादामेहिं सकओ ॥ 55 ॥ | समता संपरिक्खित्ता, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया जाव चिटुंति" तेषां सिंहासनोपरिस्थिताचा । विजयदूष्याणां प्रत्येकं 2 बहुमध्यदेशभागे अङ्कुशा अङ्कुशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रज्ञताः, तेषु vajamaye G290920988 Jain Education in For Private Personel Use Only
Page #115
--------------------------------------------------------------------------
________________ वशेषु प्रत्येकं प्रत्येक कुम्भा -ममधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तामयं मुक्कादाम प्रज्ञप्त, अत्र वृत्त्वानुसारेण 'कुंभिके मुत्तादामे पण्णत्ते' इति पाठः सम्भाव्यते, कुम्भमानं तु उत्तरत्र चर्मरत्नछत्ररत्नसमुद्गकस्थितस्य चक्रिणो गृहपतिरलेन धान्यराशिसमर्पणाधिकारे वक्ष्यते, तानि च कुम्भाग्राणि मुक्तादामानि प्रत्येक प्रत्येकमन्यैश्चतुर्भिः कुम्भाप्रैर्मुक्कादाम। भिस्तदर्बोच्चत्वप्रमाणमात्रैः सर्वतः-सर्वासु दिक्षु समन्तत:-सामस्त्येन संपरिक्षितानि, 'अद्धकुंभिकेहिं' इत्यत्र अर्द्धनब्दः । सूत्रे दृश्यमानोऽपि वृत्तावव्याख्यातत्वान्न बाख्यात इति, ते ण दामाऽइत्यादि दामवर्णकसूत्रं पद्मवरवेदिकादामवर्ण। कवद् व्याख्येय, अत्र सूत्रादशेषु कचित् 'तेसि णं पासायवडिंसमाणं उपि अट्ठमंगलगा पण्णत्ता, सोत्थियसीहासण जाव छत्ताइछत्ता' इति सूत्रं दृश्यते,तद्व्याख्यानं च व्यक्तमिति, विजयस्स पां दाररस उभोपासिं दुहोमिसीहियाए दो दो तोरणा पण्णत्ता, ते णं तोरणा णाणामणिमया तहेव जाव अट्ठमंमलगा झया छत्ताइच्छता, तेसि गं तोरणाणं । पुरओ दो दो सालभंजिआ पण्णत्ता जाहेब हेटा तहेव, तेसिणं तोरणाचं पुरओ दो दो णागदंतमा पण्णता, ते णं णाग-19 | दंतगा मुत्ताजालंतरूसिअ तहेव, तेसु णं पागदंतएसु बहवे किण्हसुत्तबद्धबग्घारियमबदामकलावा जाव चिट्ठति' सर्व चैतत् सूत्रं प्राग्वत् ज्ञेयं, नवरं नागदन्तकसूत्रे उपरि नागदन्तका न वक्तव्याः अभावादिति, "तेसि गं तोरणाणं पुरओ दो दो हयसंघाडगा जाव उसहसंघाङगा सवरयणामया अच्छा जाव पडिरूवा, एवं पंतीओ बीहीओ मिहुणगा, तेसि गं । तोरणाणं पुरओ दो दो पउमलयाओ जाव सामलकाओ जिचं कुसुमियाओ जाच सवस्यणामया जाव पडिरूवाओ"॥ Jain Education For P e Persone Use Only min.jainelibrary.org
Page #116
--------------------------------------------------------------------------
________________ श्रीजम्बू अत्र व्याख्या-तेषां तोरणानां पुरतो द्वौ द्वौ हयसंघाटको द्वौ द्वौ गजसंघाटको द्वौ द्वौ नरसंघाटको द्वौ द्वौ किंपुरुषसं- विजयद्वारद्वीपशा घाटको द्वौ द्वौ महोरगसंघाटको द्वौ द्वौ गन्धर्वसंघाटको द्वौ द्वौ वृषभसंघाटको, एते च कथंभूता इत्याह-'सबरयणा- वर्णनं मू.8 न्तिचन्द्री- मया अच्छा सण्हाऽइत्यादि प्राग्वत् , एवं पंक्तिवीथीमिथुनकान्यपि प्रत्येकं वाच्यानि, 'तेसि Na'mityAdi, तेषां तोरणानां या वृत्तिः पुरतो द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्च कथंभूता इत्याह-निच्चं कुसुमियाओ' इत्यादि ॥ 56 ॥ यावत्करणात् 'निच्चं मौलियाओ निच्चं लवैयाओ निच्चं थवैयाओ निच्चं गुलैयाओ निच्चं गुच्छियाओ निच्चं जमलि-9 याओ निच्च जुअलियाओ निच्च विणमियाओ निच्चं पणमियाओ निच्च सुविभत्तपडिमंजरिवर्डिसगधरीओ निच्चं कुसुमियम-18| उलियलवैयथवैयगुलैयगोच्छियविणमियपणमियसुविभत्तपडिमंजरिवडिंसगधरीओऽइति परिगृह्यते, अस्य व्याख्यानं प्राग्वत्, पुनः कथंभूता इत्याह-सबरयणामया जाव पडिरूवा' इति अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः, स च प्राग्वद्भावनीयः, "तेसि णं तोरणाणं पुरओ दो दो वंदनकलसा पन्नत्ता, ते णं वंदणकलसा वरकमलपइट्ठाणा तहेव सबरयणामया जाव paDirUvA"iti, तेषां तोरणानां पुरतो द्वौ द्वौ वन्दनकलशौ प्रज्ञप्ती, वर्ण। कश्च प्राकनो वक्तव्यः, "तेसि णं तोरणाणं पुरओ दो दो भिंगारगा पण्णत्ता वरकमलपइट्ठाणा तहेव सबरयणामया 18 अच्छा जाव पडिरूवा मत्तगयमहामुहागीसमाणा पण्णत्ता समणाउसो!' तेषां तोरणाना पुरतो द्वौ द्वौ भृङ्गारको kana Jain Education For Private Personel Use Only jainelibrary.org
Page #117
--------------------------------------------------------------------------
________________ Jain Education In | कालुकापरपर्यायौ प्रज्ञप्तौ, तेषामिव - वन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते 'मत्तगयमहामुहागिईसमाणा पण्णत्ता समणाउसो' इति वक्तव्यं, मत्तो यो गजस्तस्य महद् - अतिविशालं यन्मुखं तस्याकृतिः - आकारस्तत्समानाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! "तेसि णं तोरणाणं पुरओ दो दो आदंसगा पण्णत्ता, तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा - तवणिज्जमया पगंठगा वेरुलिया मया छरुहा वैरामया वारगा णाणामणिमया वलक्खा अंकामया । मण्डला अणोग्यसि अनिम्मलाए छायाए सबओ चेव समणुबद्धा चंदमंडलपडिनिकासा महया 2 अद्धकायसमाणा पण्णत्ता समणाउसो !" तेषां तोरणानां पुरतो द्वौ द्वावादर्शकौ दर्पणौ प्रज्ञप्ती, तेषां चादर्शकानामयमेतद्रूपो वर्णावासः प्रज्ञतः, तद्यथा - तपनीयमया प्रकंठका - पीठविशेषाः वैडूर्यमयाः थासकाः- आदर्शगण्डप्रतिबद्धप्रदेशाः, आदर्शगण्डानां मुष्टिहणयोग्याः प्रदेशा इति भावः, वज्रमया वारगा-गंडा इत्यर्थः, नानामणिमया वलक्षाः, वलक्षो नाम शृङ्खलादिरूपमवलम्बनं येन सम्बद्ध आदर्श: सुस्थिरो भवति, तथा अङ्करत्नमयानि मण्डलानि यत्र प्रतिबिम्बसंभूतिः, तथा अवघर्षणमवघर्षितं भावे कप्रत्ययः भूत्यादिना निर्मार्जनमित्यर्थः अवघर्षितस्याभावोऽनवद्यर्षितं तेन निर्मला अनवघर्षितनिर्मला तया छायया - कान्त्या समनुबद्धा - युक्ताः, तथा 'चंदमंडलपडिनिकासा' इति चन्द्रमण्डलसदृशाः 'महयामहया' इति अतिशयेन महान्तोऽर्द्धकाय समानां - आलोककव्यन्तरादिकायार्द्धप्रमाणा इत्यर्थः, "तेसि णं तोरणाणं पुरओ दो दो । वैरनाभा थाला पण्णत्ता, ते णं अच्छतिच्छडियसालितंदुलनहसंदट्ठपडिपुण्णाविव चिट्ठति सबजंबूणयामया अच्छा wjainelibrary.org
Page #118
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 57 // Jain Education In जाब पडिरूवा महया मया रचसवाचा पण्णत्ता समप्यार !" मेरा रातां पुरतो द्वे द्वे को साभिः-मध्यभागो ययोस्ते वज्रनाभे खाले प्रज्ञसे, तानि च स्थालानि चिन्तीति क्रियायोगः, अच्छा-निर्मलाः शुद्धस्फटिकवत् विच्छ टिता:-त्रीन् वारान् छटिता-तिस्त्वचिता अत एव 'क्खसंदष्टाः' नखाः- नखिकाः संदधा- मुसलादिभिचुम्बिता वेषां ते तथा, अत्र निष्ठान्तस्य परनिपातः भार्योढादिदर्शनात्, अच्छैः त्रिच्छादितैः शालितन्दुलैः नखसंद है: परिपूर्णाजीव । अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानि, पृथिवीपरिणामरूपाणि तानि तथा वित्तानि केवलमेवमाताराणीत्युपमा, तथा चाह- 'सम्रजंबूणयामया' इति सर्वात्मना जाम्बूनदमयानि 'अच्छा सम्हा' इत्यादि प्राग्वत्, 'महवामहया' | इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञतानि, हे श्रमण ! हे आयुष्मन् ! "तेसि णं तोरणाणं पुरओ दो दो पाईओ पण्णत्ताओ, ताओ णं पाईओ अच्छोद्मपरिहत्थाओ जाणाविहस्त फलहरि अस्स बहुपडिपुण्णाओ विच चिट्ठति, सबरयणामईओ आव पडिरुवाओ, महयामहया गोकलिंज चकसमाप्याओ पण्णत्ताओ समणाउसो !" तेषां सोरणानां पुरतो द्वे द्वे पात्र्यौ प्रज्ञप्ते, ताश्च पात्रयोऽच्छेनोदकेन 'पडिहत्थाओऽसि परिपूर्णाः देशीशब्दोऽयं, 'जाणाविहस्स फलहरिअस्स बहुपडिषुण्णाओ विवेऽति अत्र षष्ठी तृतीयार्थे बहुबचने चैकवचनं प्राकृतत्वात्, नानाविधैः हरितफलैः बहुप्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि जलं वा किन्तु तथारूपाः शाश्वतभावमुपगततः पृथिवीपरिणामास्तत उपमानमिति, 'सवरयणामईओ' इत्यादि प्राग्वत्, 'महयामैया' इति अतिशयेन महत्यः, गवां चरणार्थं यश विजयद्वारवर्णनं सू.8 ॥ 57 ॥ jainelibrary.org
Page #119
--------------------------------------------------------------------------
________________ Jain Education Inter | दलमयं महाजनं उल्लेति प्रसिद्धं तद् मोकलिञ्जमुच्यते, तदेव चक्रं वृत्ताकारत्वात् तत्समानाः प्रज्ञताः हे श्रमण ! हे आयुष्मन्ं ! "तेसि णं तोरणाणं पुरओ दो दो सुपरट्टमा पण्णत्ता, ते षणं सुपैट्टगा सुखबोसहिपडिपुण्णा णानाविहस्स पसाहणगभंडस्स बहुपडिपुण्णाविव चिट्ठति, सवरयणामया अच्छा जाव पडिख्वा" तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठकौ - आधारविशेषौ प्रज्ञसौ, ते च सुप्रतिष्ठकाः सुसर्वोपधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापि तृतीयार्थे षष्ठी बहुवचने चैकवचनं प्राकृतत्वात्, उपमानभावना ग्राम्वत्, 'सवरयणामया' इत्यादि प्राग्वत् "तेसि णं तोरणाणं पुरओ दो दो मणोगुलियाओ पण्णत्ताओ, ताओ णं मणोगुलिआओ सबवे रुलियामईओ जाव पङिरूवाओ, तासु णं मणोगुलियासु बहवे सुवण्णरूपमया फलगा पष्णता, तेसु णं सुवण्णरुप्पा|मएस फल्पसु बहवे वदरामया चागदंतना पण्णत्ता, तेसु णं णागदंतपतु बहवे रययामया सिक्का पण्णत्ता" सर्वमेतत् सूत्रं व्याख्यातपूर्व, नवरं मनोगुलिका -पीठिका इति, "तेसु णं रक्यामरसु सिक्कपसु बहवे वायकरगा पण्णत्ता, ते णं वायकरगा किपहसुत्तसिगमवच्छिआ जाव सुकिलसुत्तसिकगमवच्छिया सबबेरुलियामया अच्छा जाव पडिवा" इति तेषु रजतमयेषु शिक्यकेषु बहवो वातकरका जलशून्याः करका इत्यर्थः प्रज्ञप्ता', 'ते Na'mityAdi, ते च वातकरकाः 'कृष्णसूत्र सिक्कगगवच्छिता' इति आच्छादनं मवच्छः, गवच्छाः सञ्जाता एष्विति मवच्छिताः कृष्णसूत्र:-कृष्णसूत्रमयैः गच्छेरिति गम्यते शिक्यकेषु गवच्छिताः कृष्णसूत्रशिक्यकनवच्छितः, एवं नीलसूत्रशिक्वकगवच्चिता इत्या ainelibrary.org
Page #120
--------------------------------------------------------------------------
________________ वर्णन श्रीजम्बू- द्वीपशा- न्तिचन्द्री- या वृतिः ॥ 58 ॥ ececeeseccceedeeseceae yapi भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमयाः, 'अच्छा' इत्यादि प्राग्वत्, 'तेसि णं तोरणाणं पुरओ दो दो विजयद्वारचित्ता रयणकरंडगा पण्णता, से जहा णामए रण्णो चाउरंतचक्कवट्टिस्स चित्ते रयणकरंडगे वेरुलिअमणिफालिअपडलपचोअडे साए पभाए ते पएसे सबओ समंता ओभासेइ उज्जोवेइ तावेइ पभासेइ एवामेव तेवि चित्ता रयणकरंडगा वेरुलिय जाव pabhAsiMti"tti, अत्र व्याख्या-तेषां तोरणानां पुरतो द्वौ द्वौ चित्री-चित्रवर्णोपेतौ नानाश्चर्यकरौ वा रत्नकरण्डको प्रज्ञप्ती, एतावेव दृष्टान्तेन भावयति-से जहा णाम e' इत्यादि स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः चतुर्युदक्षिणोत्तरपूर्वापररूपेषु पृथिवीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य स चातुरन्तचक्रवर्ती तस्य चित्र:-आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलिअमणिफालिअपडलपच्चोअडेऽत्ति बाहुल्येन वैडूर्यमणिमयस्तथा स्फाटिकपटलप्रत्यवः तटः-स्फाटिकपटलमयाच्छादनः स्वकीयया प्रभया तान् प्रवेशान् सर्वतः सर्वासु दिक्षु समन्ततः-सामस्त्येन अवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासयति, 'एवमेवेऽत्यादि सुगम, "तेसि गं तोरणाणं पुरओ दो दो हयकंठा पण्णत्ता जाव उसभकंठा पण्णत्ता सवे रयणामया जाव पडिरूबा" तेषां तोरणानां पुरतो द्वौ द्वौ हयकण्ठौ-हयकण्ठप्रमाणौ रत्नविशेषौ प्रज्ञप्ता, एवं गजनरकिन्नरकिंपुरुषमहोरगगान्धर्ववृषभकण्ठा अपि वाच्याः, तथा चाह- ॥ 58 ॥ | 'सचे रयणामया' इति, सर्वे रत्नमया इति रत्नविशेषरूपाः 'अच्छा' इत्यादि प्राग्वत्, "तेसि णं तोरणाणं पुरओ दो दो । पुष्फचंगेरीओ पण्णताओ, एवं मल्लचुण्णगंधवत्थाभरणसिद्धत्थगलोमहत्थगचंगेरीओ सबरयणामईओ अच्छाओ जाव Jan Education int o nal For Private Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Jain Education In पडिरुवाओ" इति तेषां तोरणानां पुरतो द्वे द्वे पुष्पचङ्गेय्य प्रज्ञते, एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थक लोमहस्तकचङ्गेय्र्य्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रलमयाः 'अच्छा' इत्यादि प्राग्वत्, "तेसि णं तोरणाणं पुरओ दो दो पुप्फपडलगाई जाव लोमहत्थगपडलगाई सवरयणामयाई अच्छाई जाव पडिब्वाई" एवं पुष्पादिचङ्गेरीवत् । पुष्पादीनामष्टानां पडलकान्यपि द्विद्विसंख्याकानि वाच्यानि, "तेसि णं तोरणाणं पुरओ दो दो सीहासणाई पण्णत्ताई, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते, तहेव जाव पासादीया 4" इति तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनं, 'तेसि णं तोरणाणं पुरओ दो दो रुप्पच्छदा छत्ता पण्णत्ता, ते णं छत्ता वेरुलियविमलदंडा जंबूणयकण्णिया वैरसंधी मुत्ताजालपरिगया अट्ठसहरसवरकंचणसलागा दद्दरमलयसुगंधिसबोज्यसुरहिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा" इति, अत्र व्याख्यातेषां तोरणानां पुरतो द्वे द्वे रूप्यच्छदे - रजतमयाच्छादने छत्रे प्रज्ञते, तानि च छत्राणि वैडूर्यरलमयविमलदण्डानि जाम्बूनदं - सुवर्ण तन्मयी कर्णिका येषां तानि जाम्बूनदकर्णिकानि, तथा वज्रसन्धीनि - वज्ररत्नापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि - अष्टसहस्रसंख्याका वरकाञ्चनशलाका - वरकाञ्चनमय्यः शलाका । येषु तानि अष्टसहस्रवरकांचनशलाकानि, तथा 'दद्दरमलयसुगंधिसबौयसुरहिसीअलच्छाया' इति दर्दर:- चीवरा। वनद्धं कुण्डिकादिभाजनमुखं तेन गालिताः तत्र पक्का वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो wjainelibrary.org
Page #122
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 59 // Jain Education Inter मन्धवास्तस्तस्सर्वेषु ऋतुषु सुरभिः शीतसा च छाया येषा तानि तथा, 'मंगलभत्तिचित्ता' मनानां कास्तिकादीनां अष्टानां भक्त्या-बिच्चिया चित्रं आलेखो येषां तानि तथा, "चंदावारोवा' इति चन्द्राकार:- चन्द्राकृतिः सा उपमा बेषां तानि तथा, चन्द्रमण्डलवत् वृक्षानीति भावः, "तेसि णं तोरणावं पुरंओ दो दो चामराओ पण्णचाओ, ताओ णं चामराओ चंदप्पभवैरवेरुलियणानामणिस्यणख चिवचिचित्क्त्दंडाओ बुहुमरयवदीहवालाओ संखंककुंददगरयामममहि अफेणपुंजसण्णिमासाओ अच्छाओ जाव पडिरूवाओ" तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, सूत्रे चामरशब्दस्य खीत्वं प्राकृतत्त्वात्, तानि च चामराणि 'चंदष्पभवैरवेरलियणाणामजिरवणखचिअदंडाओ' इति चन्द्रशभ :- चन्द्रकान्तो वज्रं वैडूयं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेत्राणि च नानामणिरसानि खचितानि येषु । ईण्डेषु ते तथा, एवंरूपाश्चित्रा - नानाकारा दण्डा येषां चामराणां तानि तथा, सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, तथा 'संखंककुंददगरयामयमहि अफेणपुंजसन्निकासाओ' इति शङ्खः-मतीतः अङ्को रत्नविशेषः 'कुंदे ऽति कुन्दपुष्पं दकरज:- उदककणाः अमृतमथितफेनपुञ्जा:-क्षीरोदजलमथनसमुत्था फेनपुंजास्तेषामिव सनिकाशः - प्रभा येषां तानि तथा, 'अच्छाओ' इत्यादि ग्राग्वत्, "तेसि णं तोरणाणं पुरओ दो दो तेलसमुग्गया पण्णत्ता कोहससुग्गा पससमुग्गा चोअसमुग्गा तगरसमुग्गा एलासमुग्गा हरिआलससुग्गा हिंदुलक्समुग्गा मणोसिलासमुग्गा अंजनसमुम्मा सबरवणामया अच्छा जाब पडिरूवा" तेषां तोरणानां पुरतो द्वौ द्वौ तैलसमुद्रको सुगन्धितैलाधारविशेषौ प्रज्ञप्ती, विजयद्वारवर्णनं सू.8 ॥ 59 ॥ arww.jainelibrary.org
Page #123
--------------------------------------------------------------------------
________________ Jain Education Interru एवं कोष्ठादिसमुद्रका अनि वाच्या, नवरं को--विशेषः -- तमामचादि चोअं-त्वद्यामकं मन्धद्रव्ये अनं सौवीराज्ञ्जनं, अन्त्र सङ्ग्रहणिगाथा- "तेले kor3a को पसे घोष अ तार एला व । हरिजाले हिंगुलए मनोसिका अंजणसमुगो ॥ 1 ॥ " इति एते सर्वेऽपि समुद्रकाः सर्वात्मना रजा इत्यादि शाक्त्, "विजय गं दारे अनुसयं चक्रशयाणं अट्ठसयं भिगझयाणं अट्ठसयं मरुलज्झायाणं अदुसर्व विगन्द्रयाणं अदृक्षयं उत्तन्झायाणं अट्ठसयं पिच्छज्झायाणं अट्ठसथं सौज्झियाणं ब्रहसवं सिंहझवाणं असयं वसहन्झचाणं असयं सेआणं चचियाणवरनामकेऊणं एवामेच । सपुधावरेणं चिजयद्दारे असीयं के सहस्वं भवतित्सिमक्वायं" अत्र व्याख्या- तस्मिन् विजयद्वारे अष्टवातं-- अष्टाधिक शतं चक्रध्वजानां प्रशालेखरूपचिन्होपेतानां ध्वजानां, एवं बृमगरुडबुकच्छचपिच्छकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकम टासमष्टशतं वतव्यं, 'एवामेव tavAvareNa'ti एवामेव-अनेन प्रकारेण सह पूर्व यस्य येन वा सपूर्व सपूर्व च तदपरं च 1 तेन सपूर्वापरेण पूर्वापरसमुदायेनेत्यर्थः, विजयद्वारेऽशीतं अशीत्यधिकं केतुसहस्रं भवतीत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिरिति शेषः, "विजयस्स णं दारस्त्र पुरओ णव भोमा घण्णत्ता, तेसि णं भोमाणं अंतो बहुसमरमणिजा भूमिभागा पण्णत्ता जाव मणीणं फासो, तेसि णं भोमाणं उपिं उल्लोआ पउमलया जाव सामलयाभतिचित्ता जाव सवतवणिज्जमया अच्छा जाव पडिरूबा, तेसि णं भोमाणं बहुमज्झदेसभाए जे से पंचमे भोमे तस्स नं भोमस्स बहुमज्झदेसभाए महं एगे सीहासणे पण्णसे, सीहासणवण्णओ, विजयडूसे जाव अंकुसे जाव दामा चिति"
Page #124
--------------------------------------------------------------------------
________________ विजयद्वारवर्णनं सू.8 श्रीजम्बू- अत्र व्याख्या-विजयस्य द्वारस्य पुरतो नव भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तुर्याङ्गे तु 'विजयस्स णं दारस्स द्वीपशा- एगमेगाए बाहाए णव णव भोमा पण्णत्ता' इति संख्याशब्दस्य पुरतो वीप्सावचनेन उभयबाहासत्कमीलनेनाष्टादशसंन्तिचन्द्री ख्या अङ्कतो भौमानां सम्भाव्यते, तत्त्वं तु सातिशयजनगम्यमिति, तेषां च भौमानां भूमिभागः उल्लोकाश्च पूर्ववद्वक्तव्याः, या वृत्तिः तेषां च भौमानां बहुमध्यदेशभागे यत्पञ्चमं भौमं तस्य बहुमध्यदेशभागे विजयद्वाराधिपविजयदेवयोग्यं सिंहासनं ॥ 6 ॥ प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदृष्यकुम्भारमुक्तादामवर्णनं च प्राग्वत् 'उत्तरपुरच्छिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामाणिअसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ जाणं विजयस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहास णस्स दाहिणपुरच्छिमेणं एत्थ णं विजास्स देवस्स अभितरिआए परिसाए अट्टण्हं देवसाहस्सीणं अट्ट भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणणं एत्थ णं विजयस्स देवस्स मज्झिमियाए परिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणपञ्चच्छिमेणं एत्थ णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पञ्चत्थिमेणं एत्थ णं विजयस्स देवस्स सत्तण्हं अणीआहिवईणं सत्त भद्दासणा पण्णत्ता, तस्स णं सीहासणस्स पुरच्छिमेणं दाहिणणं पञ्चच्छिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलसआयरक्खदेवसाहस्सीणं सोलस भदासणसाहस्सीओ पण्ण ॥ 60 ॥ Jain Education Internal For Private Personel Use Only
Page #125
--------------------------------------------------------------------------
________________ 90992989000000 ताओ, तंजहा-पुरच्छिमेणं चत्तारि साहस्सीओ, एवं चउसुवि जाव उत्तरेणं चत्तारि साहस्सीओ, अवसेसेसु मोमेसु पत्तेयं पत्तेयं सीहासणं सपरिवारं पण्णत्तं" अत्र व्याख्या-तस्य सिंहासनस्य 'avarottareNaM'ti अपरोत्तरस्यां वायव्यकोणे इत्यर्थः, 'uttareNaM'ti उत्तरस्यां दिशि उत्तरपूर्वस्यां च-ईशानकोणे सर्वसङ्कलनया तिसृषु दिक्षु अत्र विजयदेवस्य चतुणां समाने-विजयदेवसदृशे आयुर्घतिविभवादौ भवाः सामानिकास्तेषां 'sAhassINaM'ti प्राकृतत्वाद् दीर्घत्वं स्त्रीत्वं च सहस्राणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य च सिंहासनस्य पूर्वस्यामत्र विजयदेवस्य चतसृणामग्रमहिषीणां, इह 'कृताभिषेका देवी mahiSI'tyucyate, सा च स्वपरिवारभूतानां सर्वासामपि देवीनाममा-प्रधाना, ताश्च ता महिष्यश्च अग्रमहिष्यस्तासामग्रमहिषीणां प्रत्येकमेकैकसहस्रसंख्यदेवीपरिवारसहितानां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणपूर्वस्यामाग्नेय्यां विदिशीत्यर्थः, अत्र विजयस्य देवस्य अभ्यन्तरिकायाः पर्षदः-अभ्यन्तरपपर्दूपाणामष्टानां देवसहस्राणां योग्यान्यष्ट भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयदेवस्य मध्यमिकायाः पर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैरृत्यां विदिशीत्यर्थः, अत्र विजयदेवस्य बाह्यपर्षदो द्वादशानां देवसहस्राणां योग्यानि द्वादश भद्रासनसहस्राणि ॥ प्रज्ञप्तानि, ननु केऽभ्यन्तरमध्यबाह्यपर्षत्का देवाः यैरभ्यन्तरपर्षदादिव्यवहारो भवति?, उच्यते, अभ्यन्तरपर्षका देवा आहूता एव स्वामिनोऽन्तिकमायान्ति न त्वनाहूताः, परमगौरवपात्रत्वात् , मध्यमपर्षत्कास्तु आहूता अपि अनाहूता भीनम्बू, 11 For Private Personal Use Only Vijainelibrary.org
Page #126
--------------------------------------------------------------------------
________________ // 61 // श्रीजम्बू अपि स्वामिनोऽन्तिकमायान्ति, मध्यमप्रतिपत्तिविषयत्वात्, बाह्यपर्षत्काः पुनरनाहूताः स्वामिनोऽन्तिकमायान्ति, द्वीपशा-8 तेषामाकारणलक्षणगौरवानहत्वात् , अथवा यया सहोत्तममतित्वात् पर्यालोच्य विजयदेवः कार्य विदधाति सा गौरवे जम्बूद्वीपन्तिचन्द्री- पर्यालोचनायां चात्यन्तमभ्यन्तराऽस्तीत्यभ्यन्तरिका, यस्याः पुरोऽभ्यन्तरपर्षदा सह पर्यालोच्य दृढीकृतं पदं गुणदो द्वारा0सू.8 या वृत्तिः पकथनतः प्रपञ्चयति सा गौरवे पर्यालोचनायां च मध्यमे भावेऽस्तीति मध्यमिका, यस्याश्च पुरः प्रथमपर्षदा सह पर्या-18 लोचितं द्वितीयपर्षदा संह प्रपञ्चितं पदमाज्ञाप्रधानः सन्निदं विधेयमिदं न विधेयं वेति प्ररूपयति सा गौरवात्पर्यालो-18 |चनाच्च बहिर्भावेऽस्तीति बाह्या, तस्य सिंहासनस्य पश्चिमेन-पश्चिमायां दिशि अत्र विजयस्य देवस्य सप्तानामनीकाधिप-18 तीनां सप्त भद्रासनानि प्रज्ञप्तानि, अथ परिक्षेपान्तरमाह-तस्य सिंहासनस्य पूर्वस्यां दक्षिणस्यां पश्चिमाया उत्तरस्यां । एवं चतसृषु दिक्षु अत्र विजयस्य देवस्य षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश भद्रासनसहस्राणि प्रज्ञप्तानि, तद्यथा-पूर्वस्यां चत्वारि भद्रासनसहस्राणि, एवं चतसृष्वपि दिक्षु यावदुत्तरस्यां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानीति, एतद् व्याख्यानं साम्प्रतदृश्यमानजीवाभिगमसूत्रबहादर्शपाठानुसारि, वृत्तौ तु तस्य सिंहासनस्य सर्वतःसर्वासु दिक्षु समन्ततः-सामस्त्येनेत्यादि व्याख्यानमस्ति, तत्पाठान्तरापेक्षयेति सम्भाव्यते, अवशेषेषु भौमेषु पूर्वापर ॥ 61 ॥ मीलनेनाष्टसङ्ख्यकेषु प्रत्येक प्रत्येक सिंहासनं सपरिवारं सामानिकादिदेवयोग्यभद्रासनरूपपरिवारसहितं प्रज्ञप्तं, 'विज। यस्स णं दारस्स उवरिमागारे सोलसविहेहिं रयणेहिं उवसोभिए, तंजहा-रयणेहिं 1 वैरेहिं 2 वेरुलिएहिं 3 lohia 20000000000000000000000 For Private Jan Education moe.sainelibrary.org Personal use only
Page #127
--------------------------------------------------------------------------
________________ Jain Education क्खेहिं 4 मसारगल्लेहिं 5 हंसग भेहिं 6 पुलएहिं 7 सोगंधिएहिं 8 जोइरसेहिं 9 अंकेहिं 10 अंजणेहिं 11 रयएहि 12 | जायरूवेहिं 13 अंजणपुलएहिं 14 फलिहेहिं 15 रिट्ठेहिं 16" विजयस्य द्वारस्य उपरितन आकार - उत्तरङ्गादिरूपः, | षोडशविधैः रतैरुपशोभितः, तद्यथा - रत्नैः 1 वत्रैः श्वैडूर्यैः 3 लोहिताक्षैः 4 मसारगलैः 5 हंसगर्भैः 6 पुलकैः 7 सौगन्धिकैः 8 ज्योतीरसैः 9 अङ्कैः 10 अञ्जनैः 11 रजतैः 12 जातरूपैः 13 अञ्जनपुलकैः 14 स्फटिकैः 15 रिष्ठैः 16, तत्र रत्नानि सामान्यतः कर्केतनादीनि, वज्रादीनि तु रत्नविशेषाः प्रतीता एव, नवरं रजतं रूप्यं जातरूपं - सुवर्ण, एते अपि रत्ले एवेति, "विजयस्स णं दारस्स उवरिं अट्ठट्ठमंगलगा पण्णत्ता, तंजहा- सोत्थिय सिरिवच्छ जाव दप्पणा सब। रयणामया अच्छा जाव पडिरूवा" 'विजयस्स ण' मित्यादि, विजयस्य द्वारस्योपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्रज्ञप्तानि, 'तद्यथे' त्यादिना तान्येवोपदर्शयति, 'सबरयणामया' इत्यादि प्राग्वत्, "विजयस्स णं दारस्स उपिं बहवे । किण्हचामरज्झया जाव सबरयणामया अच्छा जाव पडिरूवा, विजयस्स णं दारस्स उपिं बहवे छत्ताइछत्ता तहेव" | विजयस्स णं दारस्स उपि बहवे किण्हचामरज्झया" इत्यादि सूत्रपाठः जीवाभिगमसूत्रबह्वादर्शेषु दृष्टत्वाल्लिखितोऽस्ति, स च पूर्ववद् व्याख्येयः, वृत्तौ तु केनापि हेतुना व्याख्यातो नास्तीति, 'से केणट्टेणं भंते । एवं वुच्चै विजए दारे 21, गोयमा ! विजए णं दारे विजए णामं देवे महिड्डिए महज्जुईए महाबले महायसे महासोक्खे पलिओवमठीए परिवसइ, से णं तत्थ चउन्हं सामाणियसाहस्सीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तण्हं अणीयाणं सत्तण्हं jainelibrary.org
Page #128
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 6 ॥ अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दाररस विजयाए अ रायहाणीए अन्नेसिं च बहूणं वक्षस्कारे विजयारायहाणीवत्थवाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे ॥ 4 ॥ जम्बूद्वीपपालेमाणे महयहयनदृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणे विहरडद्वारा सू.8 से तेणटेणं एवं वुच्चै विजए दारे 2"इति, अथ केनार्थेन भदन्त ! एवमुच्यते-विजयद्वारं विजयद्रारमिति ? भग-12 वानाह-गौतम ! विजये द्वारे विजयो नाम प्राकृतत्वादव्ययत्वाद्वा नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थ:प्रवाहतः-अनादिकालसन्ततिपतितेन विजय इति नाम्ना देवो महर्द्धिको-महती ऋद्धिः-भवनपरिवारादिका यस्यासौ । महर्द्धिकः, 'महाद्युतिकः' महती द्युतिः शरीरगता आभरणगता च यस्यासौ महाद्युतिकः, तथा महत् बलं-शारीरः प्राणो यस्य स महाबलः, तथा महत् यशः-ख्यातिर्यस्यासौ महायशाः, तथा 'महेसक्खें' इति महान् ईश इत्याख्या-प्रसिद्धियस्थासौ महेशाख्यः, अथवा ईशनं ईशो भावे घञ्प्रत्ययः ऐश्वर्यमित्यर्थः, 'ईश aizvarya'iti वचनात् , तत ईशं-ऐश्वर्य आत्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति स ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः, क्वचिन्महा-18 | सोक्खे इति पाठः, तत्र महत्सौख्य-प्रभूतसद्वेद्योदयवशाद्यस्य स महासौख्यः, पल्योपमस्थितिकः परिवसति, स च तत्र चतसृणां सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां प्रत्येकमेकैकसहस्रसंख्यपरिवारसहितानां तिसृणामम्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्ख्याकानां पर्षदां, सप्तानीकानां-हयानीकगजानीकरयानी BE For Private Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ IS कपदात्यनीकमहिपानीकगन्धर्वानींकनाव्यानीकरूपाणां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकसहस्राणां विजयख । द्वारस्य विजयायाश्च राजधान्या अन्येषां च बहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यात्मरक्षकेणेव क्रियते तत आह-पौरपत्यं पुरस्य पतिः पुरपतिः तस्य कर्म पौरपत्यं, सर्वेषामग्रेसरत्वमिति भावः, तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि स्वनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव, ततो नायकत्वप्रतिपत्त्यर्थमाह-'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि ॥SI च नायकत्वं पोषकत्वमन्तरेणापि भवति यथा मृगयूथाधिपतेर्मुगस्य, तत आह-भर्तृत्वं-पोषकत्वं, 'डुभृञ् धारणपोषणयो रिति वचनात् , अत एव महत्तरकत्वं, महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति, तत आह-आज्ञया ईश्वरः आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापतिः तस्य कर्म आज्ञेश्वरसेनापत्यं स्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमित्यर्थः कारयन् अन्यैर्नियुक्तैः पुरुषैः पालयन् स्वयमेव, महता 'रवेणेति योगः 'ahaya'tti आख्यानकप्रतिबद्धानि यदिवा अहतानि-अव्याहतानि नित्यानुबन्धानीति भावः, ये नाव्यगीते नाव्यं नृत्यं गीतं-गानं यानि च वादितानि तन्त्रीतलतालत्रुटितानि, तन्त्री-वीणा तलो-हस्ततलस्तालः-क-18 18| शिका त्रुटितानि-शेषतूर्याणि, तथा यश्च घनमृदङ्गो-मेघसदृशध्वनिर्मुरजः पटुना पुरुषेण प्रवादितस्तत एतेषां द्वन्द्वस्तेषां ॥ रवेण-नादेन सहकारिभूतेन दिवि भवान् दिव्यान् अतिप्रधानानिति, तथा भोगार्हाः भोगाः-शब्दादयो भोगभोगाः, अथवा 390000000000000000000000000000 Jan Education in For Private Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ श्रीजम्बू- भोगेभ्य-औदारिककायभावेभ्योऽतिशयिनो भोगा भोगभोगास्तान भुञ्जानः-अनुभवन् विहरति-आस्ते, अत्र व्यत्ययः वक्षस्कारे द्वीपशा-18॥ प्राकृतत्वात् , 'से eeNadveNa'mityAdi, तत एतेनार्थेन गौतम! एवमुच्यते-विजयं द्वारं विजयं द्वारमिति, विजयाभिधान-18 | जम्बूद्वीपन्तिचन्द्री द्वारा0सू.8 देवस्वामिकत्वाद्विजयो देवः स्वामित्वेनास्यास्तीति वा अभ्रादित्वादप्रत्यये विजयमिति भावः, देवस्य विजयाभिधानता या वृत्तिः च यो यः पूर्वद्वाराधिपतिरुत्पद्यते देवः स स तत्सामानिकादिभिर्देवैः विजयो विजय इत्याहूयते, तत्स्थितिप्रतिपादके ॥ 63 ॥ कल्पपुस्तके तथाभिधानात्, "अदुत्तरं च णं गोअमा! विजयस्सणं दारस्स सासए णामधिज्जे पण्णत्ते, जंण कयाइणासि ण कयाइणस्थिण कयाइण भविस्सइ जाव अवढिए णिच्चे विजए दारे" अथापरमपि विजयद्वारनामप्रवृत्ती कारणं गौतम! विजयस्य द्वारस्य विजयमिति नामधेयं शाश्वतम्-अनादिसिद्धं प्रज्ञप्तं, शेष सुगम, एतत्सूत्रं वृत्तावदृष्टव्याख्यानमपि जीवाभिगमसूत्रबहादशेषु दृष्टत्वाल्लिखितमस्तीति । एतेन विजयद्वारवर्णकः उक्तः, अथ राजधानीवर्णको यथा-'कहि ण भंते ! विजयस्त देवस्स विजया णामं रायहाणी पण्णता?, गोयमा! विजयस्सदारस्स पुरथिम तिरिअमसंखिज्जे दीवसमुद्दे इशा वीईवैत्ता अण्णंमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता, एत्थ णं विजयस्स देवस्स विजया णामं रायहाणी ॥ / पण्णत्ता इत्यारभ्य विजए देवे 2'इत्यन्तं सूत्रं ज्ञेयं, अत्र प्रश्नसूत्रं सुगम, निर्वचनसूत्रे विजयद्वारस्य पूर्वस्यां दिशि तिर्य-1 ॥ 3 ॥ ||| गसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्य-अतिक्रम्यात्रान्तरे योऽन्यो जम्बूद्वीपोऽधिकृतद्वीपतुल्याभिधानः, अनेन जम्बूद्वी पानामसङ्ख्येयत्वं सूचयति, तस्मिन् द्वादश योजनसहस्राण्यवगाह्य अत्रान्तरे विजयस्य देवस्य विजया नाम राजधानी प्रज्ञता 0280ccceaeoner Jain Education For P e Persone Use Only Mainelibrary.org
Page #131
--------------------------------------------------------------------------
________________ मयाऽन्यैश्च तीर्थकृद्भिरित्यादि तावद् वाय-यावन्निर्गमनसूत्रे विजयो देवो 2 इति, अत्र च प्रारब्धोऽपि जीवाभिगमोक्तविजयानामराजधानीवर्णकः सामस्त्येन यन्न लिखितस्तद् ग्रन्थविस्तरभयात् वक्ष्यमाणयमकाराजधान्यधिकारे एवंविधवर्णकस्य साक्षाद्विद्यमानत्वेन व्याख्यास्यमानत्वाच्चेति, अत्र प्रस्तुतसूत्रे शेषद्वाराणां सराजधानीकानां स्वरूपकथनायातिदेशमाह-एवं cattArivI'tyAdi, एवं विजयद्वारप्रकारेण चत्वार्यपि जम्बूद्वीपस्य द्वाराणि सराजधानीकानि भणितव्यानि, ननु विजयद्वारस्य वर्णितत्वात् सूत्रे कथं चतुर्दारविषयकोऽतिदेशः समसूत्रि?, उच्यते, अतिदेश्यातिदेशप्रतियोगिनोरत्यन्ततुल्यवर्णकत्वप्रतिपादनार्थ, ततश्च यथा विजयद्वारस्य वर्णकस्तथा वैजयन्तजयन्तापराजितद्वाराणामपि यथा चामीषां त्रयाणां तथा विजयद्वारस्यापि, यथा विजयराजधान्या वर्णकस्तथा बैजयन्ताजयन्तापराजिताराजधानीनामपि यथा च तासां तिसृणां तथा विजयाराजधान्या अपीत्यर्थः सिद्धः, अस्ति चायं न्यायः, 'एगे जिए जिआ paMca'ityAdau तथा दर्शनात् , अमूनि च द्वाराणि पूर्वदिक्तः प्रादक्षिण्येन नामतो ज्ञेयानि, तथाहि-पूर्वस्यां विजयं दक्षिणस्यां वैजयन्तं पश्चिमायां जयन्तं उत्तरस्यामपराजितं चेति, अत्र वैजयन्तादिद्वाराणामपि जीवाभिगमत एव प्रश्न निर्वचनरूपा आलापका वेदितव्याः, तथाहि-कहि णं भंते! जंबुद्दीवस्स दीवस्स वेजयंते णामं दारे पण्णत्ते?, गोअमा! 18| जंबुद्दीवे दीवे मंदरस्स पवयस्स दाहिणेणं पणयालीसं जोअणसहस्साई अबाहाए जंबुद्दीवदीवदाहिणपेरंते लवणसमुद्ददा हिणद्धस्स उत्तरेणं एत्थ णं जंबुद्दीवस्स 2 वेजयंते णामं दारे पण्णत्ते अहजोअणाई उडे उच्चत्तेणं सच्चेव सबा वत्तबया Jain Education Bernation For Private Persone Use Only wivwatinelibrary.org
Page #132
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 64 // Jain Education Inter जाव णिचे, रायहाणी से दाहिणेणं जाव वेजयंते देवे 2' इति, तथा 'कहि णं भंते ! जंबुद्दीवस्स दीवस्स जयंते णामं दारे पण्णत्ते ?, गोअमा ! जंबुद्दीवे दीवे मंदरस्स पवयस्स पञ्चत्थिमेणं पणयालीसं जोअणसहस्साइं अबाहाए जंबुद्दीवपञ्चत्थिमपेरंते लवणसमुद्दपञ्च्चत्थिमद्धस्स पुरत्थिमेणं सीओआए महाणईए उपि एत्थ णं जंबुद्दीवस्स दीवस्स जयंते णामं दारे पण्णत्ते, तं चैव से पमाणं, जयंते देवे, पञ्चत्थिमेणं से रायहाणी जाव जयंते देवे 2" इति, तथा "कहि णं भंते ! जंबुद्दीवस्स 2 अपराजिए णामं दारे पण्णत्ते ?, go0 ! मंदरस्स उत्तरेणं पणयालीसं जोअणसहस्साई अबाहाए जंबुद्दीवे । दीवे उत्तरपेलंते लवणसमुद्दे उत्तरस्स दाहिणेणं एत्थ णं जंबुद्दीवे दीवे अपराइए णामं दारे पण्णत्ते, तं चैव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे 2, चउण्हवि अण्णंमि जंबुद्दीवे' इति, अत्र व्याख्या -क्व भदन्त ! जम्बूद्वीपस्य 2 वैजयन्तं नाम द्वारं प्रज्ञतं 1, भगवानाह - गौतम ! मन्दरस्य दक्षिणेन - दक्षिणस्यां दिशि पश्चचत्वारिंशद्योजन सहस्राण्यबाधया बाधनं बाधा - आक्रमणमिति न बाधा अबाधा - दूरवर्त्तित्वेनानाक्रमणमपान्तरालमित्यर्थः, तथा (या) कृत्वेति गम्यते, अपान्तराले मुक्त्वा इति भावः, जम्बूद्वीपद्वीपदक्षिणपर्यन्ते लवणसमुद्रदक्षिणार्द्धस्योत्तरेण जम्बूद्वीपस्य द्वीपस्य । वैजयन्तं नाम्ना द्वारं प्रज्ञतं, अष्टौ योजनान्यूवोंच्चत्वेनेत्यादिका सैव विजयद्वारसम्बन्धिन्येव सर्वा वक्तव्यता याव - नित्यं वैजयन्तमिति नाम, क्व भदन्त ! वैजयन्तस्य देवस्य वैजयन्तानाम्नी राजधानी इत्यादि सर्व प्राग्वत्, वैजयन्तो देवो वैजयन्तो देव इति, एवं जयन्तापराजितद्वारवतव्यतापि वाच्या, नवरं जयन्तद्वारस्य पश्चिमायां दिशि 1 वक्षस्कारे जम्बूद्वीपद्वारा0sU08 ॥ 64 ॥ Jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________ जयन्ता राजधानी अपराजितद्वारस्य चोत्तरस्यां दिशि अपराजिता राजधानी तिर्यगसंख्येयान द्वीपसमुद्रान् व्यतिव्रज्येति । वाच्यं । सम्पति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुराह जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य केवइए अबाहाए अंतरे पण्णत्ते ?, go0 ! औणासीइं जोअणसहस्साईबावण्णं च जोअणाई देसूर्ण च अद्धजोअणं दारस्स य 2 अबाहाए अंतरे पण्णत्ते, अषणासीइ सहस्सा बावणं चेव जोअणा हुंति । ऊणं च अद्धजोमण दारंतर जंबुद्दीवस्स ॥ 1 ॥ (सूत्रं 9) 'जंबुद्दीवस्स Na'mityAdi, जम्बूद्वीपस्य, णमिति प्राग्वत् , भदन्त !द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य च कियत्किंप्रमाणं 'अवाहाए अंतरेऽत्ति बाधा-परस्परं संश्लेषतः पीडनं न बाधाऽबाधा तयाऽबाधया यदन्तरं व्यवधानमित्यर्थः प्रज्ञप्तं, इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्तमानो दृष्टस्ततस्तद्व्यवच्छेदेन व्यवधानार्थपरिग्रहार्थमबाधाग्रहणं, ॥ ॥ अत्र निर्वचनं भगवानाह-गौतम ! एकोनाशीतिर्योजनसहस्राणि द्विपञ्चाशद्योजनानि देशोनं चार्द्धयोजनं द्वारस्य च द्वारस्य चाबाधया अन्तरं प्रज्ञप्तं, तथाहि-जम्बूद्वीपपरिधिः प्राग्निर्दिष्टो योजनानि तिम्रो लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिक 316227 क्रोशत्रयं 3 अष्टाविंशं धनुःशतं 128 त्रयोदशाङ्गुलानि 13 एकमर्दाङ्गुल 1 मिति, अस्माद् द्वारचतुष्कविस्तारोऽष्टादशयोजनरूपोऽपनीयते, यत एकैकस्य द्वारस्य विस्तारो योजनानि चत्वारि 4 प्रतिद्वार द्वारशाखाद्वयविस्तरश्च क्रोशद्वयं 2, अस्मिंश्च द्वारस्य शाखयोश्च. परिमाणे चतुर्गुणे जातान्यष्टादश योजनानि 18, Jain Education into For Private Persone Use Only ONainelibrary.org
Page #134
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृतिः ॥ 65 ॥ ततस्तदपनयने शेषपरिधिसत्कस्यास्य योजनरूपस्य 316209 चतुर्भागे लब्धानि योजनानि एकोनाशीतिः सहस्राणि वक्षस्कारे ततस्तदप द्विपञ्चाशदधिकानि 79052 कोशश्चैकः 1, तथा परिधिसत्कस्य क्रोशत्रयस्य धनुःकरणे जातानि धनुषां षट् सहस्राणि vijayAdi6.00, एषु च परिधिसत्काष्टाविंशत्यधिकधनुःशतस्य क्षेपे जातानि धनुषामेकषष्टिशतान्यष्टाविंशत्यधिकानि 6128 द्वारान्तरा0 ततोऽस्य चतुर्भिर्भागे लब्धानि पंचदश शतानि द्वात्रिंशदधिकानि 1532, यानि च परिधिसत्कत्रयोदश 13 अङ्गुलानि 8॥ तेषामपि चतुर्भिर्भागे लब्धानि त्रीण्यकुलानि 3, शेषे चैकस्मिन्नङ्गुले यवाः अष्टौ 8 एषु परिधिसत्कयवपञ्चक 5 क्षेपे 8 जातास्त्रयोदश यवाः13 एषां च चतुर्भाइगे लब्धास्त्रयो यवाः 3, शेषे चैकस्मिन् यवे यूकाः अष्टौ 8 आसु परिधिसकैकयूकाक्षेपे जाता नव 9 आसां चतुर्भाइगे लब्धे द्वे यूके 2, शेषस्याल्पत्वान्न विवक्षा, एतच्च सर्व देशोनमेकं गव्यूतमिति जातं पूर्वलब्धगन्यूतेन सह देशोनमर्द्धयोजनमिति, इममेवार्थ 'द्विर्बद्धं subaddha'miti अबद्धसूत्रतो बद्धसूत्रं लाघवरुचिसत्त्वानुग्राहकमिति वा गाथयाऽऽह-'औनासीति, अत्र विभक्तिलोपःप्राकृतत्वात् । अथ चतुर्थप्रश्न एव आकारभावप्रत्यवताररूपे भरतवर्षस्वरूपं जिज्ञासुः पृच्छति कहि णं भंते! जंबुद्दीवे दीवे भरहे णामं वासे पण्णते?, गो चुल्लहिमवंतस्स वासहरपवयस्स दाहिणणं दाहिणलवणसमुदस्स उत्त- 8 ॥ 65 ॥ रेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते, खाणुबहुले कंटकबहुले विसमबहुले दुग्गबहुले पचयबहुले पवायबहुले उज्झरबहुले णिज्झरबुहुले खड्डाबहुले दरिबहुले णईबहुले dahabahule rukkhabahule Jain Education in For Private Personal Use Only M ainelibrary.oro
Page #135
--------------------------------------------------------------------------
________________ Jain Education Int gucchabahule gummabahule लयाबहुले वल्लीबहुले अडवीबहुले सावयबहुले तणबहुले तकरबहुले डिम्बबहुले डमरबहुले दुब्भिक्खबहुले दुक्कालबहुले पासंडबहुले किवणबहुले वणीमगबहुले ईतिबहुले मारिबहुले कुबुट्टिबहुले अणावुट्टिबहुले रायबहुले रोगबहुले संकि बहु अभिक्खणं अभिक्खणं संखोहबहुले पाईणपडीणायए उदीणदाहिणविच्छिष्णे उत्तरओ पलिअंकसंठाणसंठिए दाहिणओ धणुपिठि तिधा लवणसमुदं पुढे गंगासिंधूहिं महाणईहिं वेअड्डेण य पइएण छब्भागपविभत्ते जंबुद्दीवदीवणौयसयभागे पंचछबीसे जोअणसए छञ्च एगूणवीसइभाए जोअणस्स विक्खंभेणं । भरहस्स णं वासस्स बहुमंज्झदेसभाए एत्थ णं वेअड्डे णामं पवए पण्णत्ते, जे णं भरहं वासं दुहा विभयमाणे 2 चिट्ठई, taM0 - दाहिणडभरहं च उत्तरडभरहं च (सूत्रं 10 ) 'कहि णं भंते ऽति प्रच्छकापेक्षया आसन्नत्वेन प्रथमं भरतस्यैव प्रश्नसूत्रं, व भदन्त ! जम्बूद्वीपे द्वीपे भरतं नाम्ना वर्ष प्रज्ञतं ?, भगवानाह - गौतम ! 'चुल्लहिमवंते ऽत्यादि, चुल्लशब्दो देश्यः क्षुल्लपर्यायस्तेन क्षुल्लो-महाहिमवदपेक्षया लघुर्यो हिमवान् वर्षधरपर्वतः क्षेत्र सीमाकारी गिरिविशेषस्तस्य दक्षिणेन दक्षिणस्यां दिशि दाक्षिणात्यलवणसमुद्रस्योत्तरस्यां पौरस्त्यलवणसमुद्रस्य पश्चिमायां पाश्चात्य लवणसमुद्रस्य पूर्वस्यां दिशि अत्रावकाशे भरतं नाम्ना वर्ष प्रज्ञप्तं, किंविशिष्टं तदित्याह - स्थाणवः - कीलका ये छिन्नावशिष्टवनस्पतीनां शुष्कावयवाः टुंठा इति लोकप्रसिद्धाः तैर्बहुलं प्रचुरं व्याप्तमित्यर्थः अथवा स्थाणवो बहुला यत्र तत्तथा, एवं सर्वत्र पदयोजना ज्ञेया, तथा कण्टका-बदर्यादिप्रभवाः विषमं निम्नोन्नतं स्थानं दुग्र्ग-दुर्गमं स्थानं पर्वताः - क्षुद्रगिरयः प्रपाता भृगवो यत्र मुमूर्षवो जना झम्पां ददति अथवा प्रपाता-रात्रिधाट्यः अवझरा-गिरितटादुदकस्याधःपतनानि तान्येव jainelibrary.org
Page #136
--------------------------------------------------------------------------
________________ श्रीजम्बू सदायस्थायीनि मिर्झराः गा:-प्रसिद्धाः दर्यो-गुहाः नद्यो द्रहाश्च प्रतीताः वृक्षाः रूक्षा वा-सहकारादयः गुच्छा-वृन्ता 1वक्षस्कारे द्वीपशाश्रीप्रभृतयः गुल्मा-नवमालिकादयः लताः-पद्मलताद्याः वल्ल्यः-कूष्माण्डीप्रमुखाः, अत्र नदीद्रहवृक्षादिवनस्पतीना । भरतक्षेत्र न्तिचन्द्री वर्णनं सू. या वृत्तिः मशुभानुभावजनितानामेव बाहुल्यं बोध्यं, नतु एकान्तसुषमादिकालभावि तथाविधशुभानुभावजनितानां, तेषां प्रायः मज्ञापककालेऽल्पीयस्त्वात् , अटब्यो-दूरतरजननिवासस्थाना भूमयः श्वापदा-हिंग्रजीवाः स्तेनाः-चौराः तदेव कुर्वन्तीति निरुक्तितस्तस्कराः-सर्वदा चौर्यकारिणः डिम्बानि-स्वदेशोत्थविप्लवा डमराणि-परराजकृतोपद्रवाः दुर्भिक्षं-भि क्षाचराणां भिक्षादुर्लभत्वं, दुष्कालो-धान्यमहार्यतादिना दुष्टः कालः पाखण्डं-पाखण्डिजनोत्थापितमिथ्यावादः कृपणाः ॥ प्रतीताः वनीपका-याचका ईतिः-धान्याद्युपद्रवकारिशलभमूषिकादिः मारिः-मरकः कुत्सिता वृष्टिः कुवृष्टिः कर्षक-13 जनानभिलपणीया वृष्टिरित्यर्थः, अनावृष्टिः-वर्षणाभाव इति राजानः-आधिपत्यकर्तारः तद्बाहुल्यं च प्रजानां पीडा हेतुरिति रोगाः संक्लेशाश्च व्यक्ताः, अभीक्ष्णं 2-पुनः पुनर्दण्डपारुष्यादिना संक्षोभा:-चित्तानवस्थितता प्रज्ञानामिति ःशेषः, इदं च सर्व विशेषणजातं भरतस्य प्रज्ञापकापेक्षया मध्यमकालीनानुभावमेव व्यावर्णितं, तेनोत्तरसूत्रे एकान्तसुष ॥ 66 ॥ मादावस्य बहुसमरमणीयत्वातिस्निग्धत्वादिकमेकान्तदुष्पमादौ निर्वनस्पतिकत्वाराजत्वादिकं च वक्ष्यमाणं न विरुध्यते इति । प्रागेव प्राचीनं, स्वार्थे ईनप्रत्ययः, दिग्विवक्षायां प्राचीनं पूर्वा इत्यर्थः, एवं प्रतीचीनोदीचीने अपि वाच्ये, तेन , पूर्वापरयोर्दिशोरायतं उदीचीदक्षिणयोर्दिशोर्विस्तीर्ण, अथवा प्राचीनप्रतीचीनावयवयोरायतमेवमुत्तरत्राषि, atha tadeva For Private Personel Use Only www.ainelibrary.org
Page #137
--------------------------------------------------------------------------
________________ 18 संस्थानतो विशिनष्टि-उत्तरतः-उत्तरस्यां दिशि पर्यङ्कस्येव संस्थितं-संस्थानं यस्य तत्तथा, दक्षिणतो-दक्षिणस्यां दिशि SI IS आरोपितज्यस्य धनुषः-कोदण्डस्य पृष्ठ-पाश्चात्यभागस्तस्येव संस्थितं-संस्थानं यस्य तत्तथा, अत एवास्य धनुःपृष्ठशर जीवाबाहानां सम्भवः, एषां च स्वरूपं स्वस्वावसरे निरूपयिष्यति, त्रिधा-पूर्वकोटिधनुःपृष्ठापरकोटिभिलवणसमुद्र1 क्रमेण पूर्वदक्षिणापरलवणसमुद्रावयवं स्पृष्टं-धातूनामनेकार्थत्वात् प्राप्तं, ग्रामप्राप्त इत्यादिवत् कर्तरि तप्रत्ययः, आ अयमर्थः-पूर्वकोट्या पूर्वलवणसमुद्रं धनुःपृष्ठेन दक्षिणलवणसमुद्रं अपरकोट्या पश्चिमलवणसमुद्रं संस्पृश्य स्थितमिति, अथेदमेव षट्खण्डविभजनद्वारा विशिनष्टि-गङ्गासिन्धुभ्यां महानदोभ्यां वैताढ्येन च पर्वतेन षट्संख्या भागाः षड्भागा|स्तैर्विभक्तं, अयमर्थः-अनन्तरोदितैत्रिभिर्दक्षिणोत्तरयोः प्रत्येक खण्डत्रयकरणेन भरतस्य षट् खण्डानि कृतानीति । अथ 18॥ यदि जम्बूद्वीपैकदेशभूतं भरतं तर्हि विष्कम्भतः तस्य कतितमे भागे तदित्याह-'जंबुद्दीवेत्यादि, जम्बूद्वीपद्धीपस्य-जम्बू4आद्वीपविष्कम्भस्य नवत्यधिकशततमो यो भागस्तस्मिन् इति, अथ नवत्यधिकशततमभागे कियन्ति योजनानीत्याह-'पञ्च । षड्विंशत्यधिकानि योजनशतानि षट् च योजनस्यैकोनविंशतिभागान् , कोऽर्थः-यादृशैरेकोनविंशतिभागैः समुदि तेओजनं भवति तादृशान् पट् भागान् इति, विष्कम्भेन-विस्तारेण शरापरपर्यायेणेति, अत्राङ्कस्थापना यथा-52618, अयं भावः-जम्बूद्वीपविस्तारस्य लक्षयोजनरूपस्य नवत्यधिकशतेन भागे लब्धं 526 योजनानि एतावानेव च भरतविस्तारः, ननु भाजकराशिर्नवत्यधिकशतरूपः षड्भागास्तु योजनैकोनविंशतिकलारूपा इति विसदृशमिव prati 900000029292929092029290920000 99999999 totke ForPrivate&Personal use Only Owainelibrary.org
Page #138
--------------------------------------------------------------------------
________________ त्य- विक्षस्कारे न्तिचन्द्री श्रीजम्बू भाति, उच्यते, गणितनिपुणानां सर्व सुज्ञानमेव, तथाहि-जम्बूद्वीपव्यासस्य योजनलक्ष 10000. मितस्य नवत्य-॥ द्वीपशा- धिकशतभक्तस्यावशिष्टः षष्टिरूपो राशि गदानासमर्थ इति भाज्यभाजकराश्योर्दशभिरपवर्ते जाता भाज्यराशौ षट् । भरतस्वरूप |भाजकराशौ 19 इति सर्व सुस्थं, ननु नवत्यधिकशतरूपभाजकाङ्कोत्पत्तौ कि बीजमिति !, उच्यते, एको भागो भरतस्य सू. 10 या वृत्तिः द्वौ भागौ हिमवतः, पूर्वक्षेत्रतो द्विगुणत्वात् , चत्वारो हैमवतक्षेत्रस्य, पूर्ववर्षधरतो द्विगुणत्वात् , अष्टौ महाहिमवतः, ॥ 67 ॥ पूर्वक्षेत्रतो द्विगुणत्वात् , षोडश हरिवर्षस्य, पूर्ववर्षधरतो द्विगुणत्वात् , द्वात्रिंशन्निषधस्य, पूर्वक्षेत्रतो द्विगुणत्वात् , 'सर्वे । मिलिताः 63, एते मेरोदक्षिणतस्तथोत्तरतोऽपि 63 विदेहवर्ष तु 64 भागाः, सर्वाग्रेण एतै गर्दक्षिणोत्तरतो जम्बूद्वी-1 पयोजनलक्षं पूरितं भवति, तत एतावान भाजकाङ्कः 190 नवत्यधिकं शतं भागानामिति । अथ यदुक्तं-"गंगासिंधूहि महाणईहिं वेयडेण य पवएणं छब्भागपविभत्ते" इत्यत्र वैताब्यस्य स्वरूपप्ररूपणाय सूत्रमाह-भरहस्स Na'mityAdi, ष्भरतस्य वर्षस्य बहुमध्यदेशभागे वैजयन्तद्वारात् त्रिकलाधिकसाष्टत्रिंशद्विशतयोजनातिक्रमे पञ्चाशद्योजनक्षेत्रखण्डे, अत्र वैताठ्यो नाम पर्वतः प्रज्ञप्तः, यो णमिति प्राग्वत् भरतं वर्ष द्विधा विभजन् 2, समांशतया चक्रवर्त्तिकाले च समस्वामिकतया तथाऽन्यैरपि प्रकारैर्द्वयोरपि तुल्यताद्योतनार्थमि (र्थ विभजनमि) ति । तत्रादावासन्नत्वेन दक्षिणार्द्ध ॥ 67 ॥ भरतं वास्तीति प्रश्नयतिकहि णं भंते! जंबुद्दीवे दीवे दाहिणद्धे भरहे णाम वासे पण्णत्ते ?, गो. ! यद्धस्स पवयस्स दाहिणणं दाहिणलवणसमुदस्स Jan Education or For Private Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ उत्तरेणं पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरत्थिमणं एत्थ णं जंबुद्दीवे दीवे दाहिणद्धभरहे णाम वासे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिए तिहा लवणसमुदं पुढे, गंगासिंधूहिं महाणईहिं तिभागपवि. भत्ते दोण्णि अहतीसे जोअणसए तिण्णि अ एगूणवीसइभागे जोयणस्स विक्खंभेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिलाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पञ्चस्थिमिल्लाए कोडीए पञ्चथिमिल्लं लवणसमुदं पुट्ठा णव जोयणसहस्साई सत्त य अडयाले जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स आयामेणं तीसे धणुपुढे दाहिणेणं णव जोयणसहस्साई सत्तछावढे जोयणसए इक्कं च एगूणवीसइभागे जोयणस्स किंचिविसेसाहि परिक्खेवेणं पण्णत्ते, दाहिणद्धभरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते?, go0! बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहा णामए आलिंगपुक्खरेइ वा जाव णाणाविह पञ्चवण्णेहिं मणीहिं तणेहिं उवसोभिए, तंजहा-कित्तिमेहिं चेव अकित्तिमेहिं चेव, दाहिणद्धभरहे णं भंते ! वासे मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते?, गोयमा! ते णं मणुआ बहुसंघयणा बहुसंठाणा बहूच्चत्तपज्जवा बहुआउपजवा बहूई वासाइं आउं पालेंति, पालित्ता अप्पेगैया णिरयगामी अप्पेगैया तिरियगामी अप्पेगैया मणुयगामी अप्पेगैया देवगामी अप्पेगइआ सिझंति बुझंति मुच्चंति परिणिवायंति सबदुक्खाणमंतं करेंति (सूत्रं 11) 'कहि णं भंते!' इत्यादि, इदं च सूत्रं पूर्वसूत्रेण समगमतया विवृतप्रायं, नवरं अर्द्धचन्द्रसंस्थानसंस्थितत्वं तु दक्षिणभरतार्द्धस्य जम्बूद्वीपपट्टादावालेखदर्शनाद् व्यक्तमेव, तथा त्रिसंख्या भागास्त्रिभागास्तैः प्रविभक्तं, तत्र पौरस्त्यो भागो ||| विवाह अवसोभिए, संजर मणुका वहसंस्थगामी ase Jan Education in For Private Porn Use Only W w .jainelibrary.org
Page #140
--------------------------------------------------------------------------
________________ श्रीजम्बू-18॥ गङ्गया पूर्वसमुद्रं मिलन्त्या कृतः, पाश्चात्यो भागस्तु सिन्ध्वा पश्चिमसमुद्रं मिलम्त्या कृतः, मध्यमभागस्तु गङ्गासिन्धुभ्यां वक्षस्कारे द्वीपशा- कृत इति, द्वे अष्टत्रिंशदधिके योजनशते त्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन, किमुक्तं भवति-षट्कलाधि- दक्षिणंभरन्तिचन्द्री- कषविंशपञ्चशतयोजन 526 भरतविस्ताराद्वैतात्यविस्तारे 50 योजनमिते शोधितेऽवशिष्टं चत्वारि योजनशतानि ताचे सू.11 या वृत्तिः षट्सप्तत्यधिकानि षट् च कलाः 476 I, एतदद्धे द्वे योजनानां शते अष्टत्रिंशदधिके तिस्रश्चापराः कलाः 2383 ॥ 68 ॥ इत्येवंरूपं यथोक्तं मानं भवति, एतेनास्य शरप्ररूपणा कृता, शरविष्कम्भयोरभेदादिति । अथ जीवासूत्रमाह-'तस्स जी-॥ वेत्यादि, तस्य दक्षिणार्द्धभरतस्य जीवेव जीवा-ऋज्वी सर्वान्तिमप्रदेशपतिः, उत्तरेण-उत्तरस्यां मेरुदिशीत्यर्थः, प्राचीने । पूर्वस्यां मतीचीने-अपरस्यां चाऽऽयता-आयामवती द्विधा लवणसमुद्रं स्पृष्टा-छुप्तवती इदमेवार्थ द्योतयति-'पुरस्थिमिलाएं' इति पूर्वया कोट्या-अग्रभागेन पौरस्त्यं लवणसमुद्रावयवं स्पृष्टा पाश्चात्यया कोव्या पाश्चात्यं लवणसमुद्रावयवं स्पृष्टा, नव योजनसहस्राणि अष्टचत्वारिंशानि-अष्टचत्वारिंशदधिकानि सप्त योजनशतानि द्वादश चैकोनविंशतिभा-1 गान् योजनस्यायामेन 974812, यच्च समवायाङ्गसूत्रे-'दाहिणड्डभरहस्स णं जीवा पाईणपडीणायया दुहओ लवणसमुइं पुट्ठा णव जोअणसहस्साई AyAmeNa'mityuktaM तत्सूचामात्रत्वात् सूत्रस्य शेषविवक्षा न कृता, वृत्तिकारेण ॥ 68 ॥ तु अयमवशिष्टराशिरूपो विशेषो गृहीत इति, अत्र सूत्रेऽनुक्तापि जीवानयने करणभावना दयते, तथाहि-जम्बूद्वीपच्यासाद्विवक्षितक्षेत्रेषुः शोध्यते, ततो यज्जातं तत्तेनैवेषुणा गुण्यते, ततः पुनश्चतुर्भिर्गुण्यते, इत्थं ससंस्कारो seseaeeeeeeeeeeeeeeeeeecent Jain Education anal For Private Personal Use Only Hathrary.org
Page #141
--------------------------------------------------------------------------
________________ Jain Education In राशिर्विषक्षितक्षेत्रस्य जीवावर्ग इत्युच्यते, अस्माच्च मूले गृह्यमाणे यलभ्यते तज्जीवाकलामानं, तस्य चैकोनविंशत्या भांगे योजनराशिःः शेषश्च कलाराशिः, तत्र जीवादिपरिज्ञानं चेषुपरिमाणपरिज्ञानाविनाभावि तच्च न परिपूर्णयोजनसंख्याङ्कं किन्तु कलाभिः कृत्वा सातिरेकमिति विवक्षितक्षेत्रा देरिषुः सवर्णनाथं कलीक्रियते, स च कलीकृतादेव जम्बूद्वीपव्यासात् सुखेन शोधनीय इति मण्डलक्षेत्रव्यासोऽपि 1 शून्य 5 रूपः कलीकरणायैकोनविंशत्या गुण्यते, जातः 19 शून्यः 5, ततो दक्षिणभरतार्थेषोः साष्टत्रिंशद्विशतयोजनमितस्य कलीकृतस्य प्रक्षिप्तों परितनकलात्रिकस्य 4525 रूपस्य शोधने जातः 1895475, ततश्च दक्षिणार्द्धषुणा 4525 रूपेण गुण्यते जातः, 8577024375 अयं चतुर्गुणः 34308097500, एष दक्षिण भरतार्द्धस्य जीवावर्गः, एतस्य वर्गमूलानयनेन लब्धाः कलाः 185224, शेषं कलांशाः 167324, छेदराशिरधः 370448, लब्धकलानां 19 भागे योजन 9747 कलाः 12, इयं दक्षिणभरतार्द्धजीवा, एवं वैताढ्यादिजीवास्वपि भाव्यं यावद्दाक्षिणात्यविदेहार्द्धजीवा, एवमुत्तरैरावतार्द्धजीवा यावदुत्तरार्द्ध। विदेहजीवापीति । अथ दक्षिणभरतार्द्धस्य धनुःपृष्ठं निरूपयति -- 'तीसे धणुपट्टे' इत्यादि, तस्याः - अनन्तरोकाया जीवाया दक्षिणतो- दक्षिणस्यां दिशि लवणदिशीत्यर्थः धनुःपृष्ठं अधिकारात् दक्षिणभरतार्द्धस्येति यद्वा प्राकृतत्वालिङ्गव्यत्यये तीसे इति तस्य दक्षिणार्द्धभरतस्येति व्याख्येयं, नव योजनसहस्राणि षट्षष्ट्यधिकानि सप्त च योजनशतानि एकं चैकोनविंशतिभागं योजनस्य किञ्चिद्विशेषाधिकं परिक्षेपेण-परिधिना प्रज्ञतं, अत्र करणभावना यथा jainelibrary.org
Page #142
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 69 // Jain Education Internation विवक्षितेषौ विवक्षितेषुगुणे पुनः षड्गुणे विवक्षितजीवावर्गयुते च यो राशिः स धनुःपृष्ठवर्ग इति व्यपदिश्यते, तस्माच्च वर्गमूले लब्धाना कलानां 19 भागे लब्धं योजनानि, अवशिष्टं कलाः, तथाहि - दक्षिणभरतार्द्धेषुकलाः 4525, अस्य वर्ग: 20475625, अयं षड्गुणः 122853750, अथ दक्षिणभरतार्द्धस्य जीवावर्गः 34308097500, अनयोयुति: 34430951250, धनुःपृष्ठवर्गोऽयं, अस्य वर्गमूले लब्धं कलाः 185555, शेषं कलांशाः 293225, छेदकराशिरधस्तात् 371210, कलानां 19 भागे योजन 9766 कला 1, ये च वर्गमूलावशिष्टाः कलांशास्तद्विवक्षया |च सूत्रकृता कलाया विशेषाधिकत्वमभ्यधायि, आह एवं जीवाकरणेऽपि वर्गमूलावशिष्टकलांशानां सद्भावात् तत्राप्युक्तकलानां साधिकत्वप्रतिपादनं न्यायप्राप्तं कथं नोक्तमिति 1, उच्यते, सूत्रगतेर्वैचित्र्यादविवक्षितत्वात्, 'विवक्षा। प्रधानानि हि सूत्राणीति, एवं वैताढ्यादिधनुः पृष्ठेष्वपि भाव्यं यावद्दाक्षिणात्यविदेहार्द्धधनुः पृष्ठं, एवमुत्तरत उत्तरैरावतार्द्धधनुःपृष्ठं यावदुत्तरार्द्धविदेहधनुःपृष्ठमपीति, अत्र च दक्षिणभरतार्द्धे बाहाया असम्भवः । अथ दक्षिणभरतार्द्धस्वरूपं पृच्छन्निदमाह - 'दाहिणद्धेत्यादि, दक्षिणार्द्ध भरतस्य भगवन् ! कीदृशः आकारस्य - स्वरूपस्य भावा:- पर्याया। स्तेषां प्रत्यवतारः - प्रादुर्भावः प्रज्ञप्तः 1, कीदृशः प्रस्तुतक्षेत्रस्य स्वरूपविशेष इति भावः, भगवानाह - गौतम ! भरतस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः 'से जहाणामए आलिंगपुक्खरेइ वेऽत्यादिको बहुसमत्ववर्णकः सर्वोऽपि ग्राह्यः यावन्नानाविधपञ्चवर्णैः मणिभिस्तृणैश्चोपशोभितः, तद्यथेत्युपदर्शने, किंविशिष्टैर्मणिभिस्तृणैश्च ! - कृत्रिमैः - क्रमेण शिल्पि 1 वक्षस्कारे दक्षिणमरतार्थ सू. 11 ॥ 69 ॥
Page #143
--------------------------------------------------------------------------
________________ Jain Education | कर्षकादिप्रयोगनिष्पन्नैः अकृत्रिमैः क्रमाद्रलखानिसंभूतानुससम्भूतैरुपशोभितो दक्षिणार्द्धभरतस्य भूमिभागः, a। नास्य कर्मभूमित्वमभाणि, अन्यथा हैमवताद्यकर्मभूमिष्वपि इदं विशेषणमकथयिष्यदिति, चकारौ समुच्चयार्थी एवकाराववधारणार्थौ, अथवा चैवेत्यखण्डमव्ययं समुच्चयार्थं, अपिचेत्यादिवत्, ननु अनेन सूत्रेण वक्ष्यमाणेनोत्तरभरतार्द्धवर्णकसूत्रेण च सह 'खाणुबहुले विसमबहुले कंटगबहुले' इत्यादिसामान्यभरतवर्णकसूत्रं विरुध्यति, न चैते सूत्रे । अरकविशेषापेक्षे सामान्यभरतसूत्रं तु प्रज्ञापककालापेक्षमिति न विरोध इति वाच्यं, मणीनां तृणानां च कृत्रिमत्वाकृत्रिमत्व भणनेनानयोरपि प्रज्ञापककालीनत्वस्यैवौचित्यात्, कृत्रिममणितृणानां तत्रैव सम्भवात्, प्रज्ञापककालश्चावसर्पिण्यां तृतीयारकप्रान्तादारभ्य वर्षशतोनदुष्षमारकं यावदिति चेत्, उच्यते, अत्र 'खाणुबहुले विसमबहुले' इत्यादिसूत्रस्य बाहुल्यापेक्षयोक्तत्वेन क्वचिदेशविशेषे पुरुषविशेषस्य पुण्यफलभोगार्थमुपसम्पद्यमानं भूमेर्बहुसमरमणीयत्वादिकं न विरुध्यति, भोजकवैचित्र्ये भोग्यवैचित्र्यस्य नियतत्वात्, अनेनास्यैकान्तशुभैकान्ताशुभमिश्रलक्षणकालत्रयाधार। कत्वमसूचि, एकान्तशुभे हि काले सर्वे क्षेत्रभावाः शुभा एव एकान्ताशुभे हि सर्वे अशुभा एव मिश्रे तु क्वचिच्छुभाः कचिदशुभाः, अत एव पश्चमारकाद् यावद्भूमिभागवर्णकं बहुसमरमणीयत्वादिकमेव सूत्रकारेणाभ्यधायि षष्ठेऽरके तु एकान्ताशुभे न तथेति सर्वं सुस्थं । अथ तत्रैव मनुष्यस्वरूपं पृच्छति - 'दाहिणद्धभरहे ऽत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वच|नसूत्रे भगवानाह - गौतम ! येषां स्वरूपं भवता जिज्ञासितं ते मनुजा बहूनि - वज्रऋषभनाराचादीनि संहननानि - वपुर्द
Page #144
--------------------------------------------------------------------------
________________ 1वक्षस्कारे वैतायखरूपंसू.12 श्रीजम्बू ढीकारकारणास्थिनिचयात्मकानि येषां ते तथा, तथा बहूनि-समचतुरस्रादीनि संस्थानानि-विशिष्टावयवरचनात्मकशरीद्वीपशा- राकृतयो येषां ते तथा, बहवो-नानाविधा उच्चत्वस्य-शरीरोच्छ्यस्य पर्यवा:-पञ्चधनुःशतसप्तहस्तमानादिका विशेषा न्तिचन्द्री- येषां ते तथा बहवः आयुषः-पूर्वकोटिवर्षशतादिकाः पर्यवा-विशेषा येषां ते तथा, बहूनि वर्षाणि आयुः पालयन्ति, या वृत्तिः । शपालयित्वा अपिः संभावनायां एके-केचन निरयगतिगामिनः-नरकगतिगन्तारः एवमप्येकके तिर्यग्गतिगामिनः अप्ले॥7॥ कके मनुजगतिगामिनः अप्येकके देवगतिगामिनः अप्येकके सिद्ध्यन्ति-सकलकर्मक्षयकरणेन निष्ठितार्थीभवन्ति बुद्ध्य न्ते-केवलालोकेन वस्तुतत्त्वं जानन्ति मुच्यन्ते भवोपग्राहिकर्माशेभ्यः परिनिर्वान्ति-कर्मकृततापविरहाच्छीतीभवन्ति, किमुक्तं भवति?-सर्वदुःखानामन्तं कुर्वन्ति, इदं च सर्व स्वरूपकथनं अरकविशेषापेक्षया नानाजीवनपेक्ष्य मन्तव्यं, अन्यथा सुषमासुषमादावनुपपन्नं स्यात् । अथास्य सीमाकारी वैतादयगिरिः कास्तीति पृच्छतिकहि णं भंते! जंबुद्दीवे 2 भरहे वासे वेयद्धे णामं पन्वए पण्णत्ते, गो.उत्तरद्धभरहवासस्स दाहिणेणं दाहिणभरहवासस्स उत्तरेणं पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरथिमेणं एत्थ णं जंबुद्दीवे 2 भरहे वासे वेअद्धे णामं पथए पण्णत्ते, पाईणफ्डीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुहं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्ल लवणसमुदं पुढे पञ्चत्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुदं पुढे, पणवीसं जोयणाई उद्धं उच्चत्तेणं छस्सकोसाई जोमणाई उल्लेहेणं पण्णासं जीजणाई विक्वंभेणं. 50, तस्स बाहा पुरथिमपञ्चत्थिमेणं चचारि अट्ठासीए जोयणसए सोलम य पूर्णवीसरमाणे जोयस अद्धभाग Crecetatoeneata // 7 // Secon Jain Education Inter For Private Personal Use Only Janelibrary.org
Page #145
--------------------------------------------------------------------------
________________ Jain Education In ca आयामेणं पण्णत्ता, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुद्दं पुट्ठा पुरथिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुहं पुट्ठा पत्थमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुहं पुट्ठा दस जोयणसहस्साई सत्त य वीसे जोअणसए दुवालस य एगूणवीसहभागे जोअणस्स आयामेणं तीसे धणुपट्टे दाहिणेणं दस जोअणसहस्साइं सत्त य तेआले जोयणसए पण्णरस य एगूणवीसइभागे जोयणस्स परिक्खेषेणं रुअगसंठाणसंठिए सबरययामए अच्छे संण्हे लट्टे घट्टे मट्ठे णीरए णिम्मले णिप्पंके णिक्कंकडच्छाए सप्पभे समिरीए पासाईए दरसणिज्जे अभिरूवे पडिरूवे । उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि अ वणसंडेहिं सबओ समता संपरिक्खिते । ताओ णं पउमवरवेइयाओ अद्धजोयणं उद्धं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं पायसमियाओ आयामेणं वण्णओ भाणियो । ते णं वणसंडा देसूणाई दो जोअणाई विक्खंभेणं पडमवरवेइयासमगा आयामेणं किन्हा किन्होभासा जाब वण्णओ । वेयद्धस्स णं पवयस्स पुरच्छिमपञ्चच्छिमेणं दो गुहाओ पण्णत्ताओ, उत्तरदाहिणाययाओ पाईणपडीणवित्थिष्णाओ पण्णासं जोअणाई आयामेण दुवालस जोअणाई विक्खंभेणं अट्ठ जोयणाई उद्धं उच्चत्तेणं वैरामयकवाडोहाडिआओ, जमलजुअलकवाडघणदुप्पवेसाओ णिबंधयारतिमिस्साओ ववगयगह चंदसूरणक्खत्तजोइस पहाओ जाव पडिरूवाओ तंजहा - तमिसगुहा चैव खंडप्पवायगुहा चैव, तत्थ णं दो देवा महिद्धीया महज्जुईआ महाबला महायसा महासुक्खा महाणुभागा पलिओवमट्ठिईया परिवर्तति, तंजाकयंमालए चेव णट्टमालए चेव । तेसि णं वणसंडाणं बहुसमरमणिज्जाओ भूमिभागाओ वेअद्धस्स पवयस्स उभओ पासिं दस दस जोअणाई उद्धं उप्पैत्ता एत्थ णं दुवे विजाहरसेढीओ पण्णत्ताओ पाईणपडीणाययाओ उदीणदाहिणविच्छिण्णाओ दस दस जोअजाई विक्खभेणं पयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं वणसंडेहिं संपरिक्खित्ताओ, ताओ णं
Page #146
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः ॥ 71 ॥ पउमवरवेइयाओ अद्धजोअणं उद्धं उच्चणं पञ्च धणुसयाई विक्खंभेणं पवयसमियाओ आयामेणं वण्णओ णेयञ्चो, वणसंडावि पउमवरवेइयासमगा आयामेणं वण्णओ । विज्जाहरसेढीणं भंते! भूमीणं केरिसए आयारभावपडोयारे पण्णत्ते ?, गोअमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहा णाम ए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोमिए, तंजहाकित्तिमेहिं चेव अकित्तिमेहिं चैव तत्थ णं दाहिणिल्लाए विज्जाहरसेढीए गगणवल्लभपामोक्खा पण्णासं विज्जाहरणगरावासा पण्णत्ता, उत्तरिल्लाए विज्जाहरसेढीए रहनेउरचक्वालपामोक्खा सट्ठि विज्जाहरणगरावासा पण्णत्ता, एवामेव सपुचावरेणं दाहिणिल्लाए उत्तरिल्लाए विज्जाहरसेढीए एगं दसुत्तरं विज्जाहरणगरावासस्यं भवतीतिमक्खायं, ते विज्जाहरणगरा रिद्धत्थिमियस मिद्धा पमुइयश्2अणजाणवया जाव पडिरूवा, तेसु णं विज्जाहरणगरेसु विज्जाहररायाणो परिवसंति महयाहिमवंतमलयमंदरमहिंदसारा रायवण्णओ भाणिअसो । विज्जाहरसेढीणं भंते! मणुआणं केरिसए आयारभावपडोयारे पण्णत्ते ! गोयमा ! ते णं मणुआ बहुसंघयणा बहुसंठाणा बहूचत्तपज्जवा बहुआउपज्जवा जाव सङ्घदुक्खाणमंतं करेंति, तासि णं विज्जाहरसेढीणं बहुसमरमणिजाओ भूमिभागाओ अद्धस्स पयस्स उभओ पासिं दस दस जोअणाई उद्धं उप्पैत्ता एत्थ णं दुवे आभिओगसेढीओ पण्णत्ताओ पाईणपडीणाययाओ उदीणदाहिणविच्छिण्णाओ दस दस जोअणाई विक्खंभेणं पइयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि अ वणसंडेहिं संपरिक्खित्ताओ वण्णओ दोहवि पवयसमियाओ आयामेणं, अभिओगसेढीणं भंते! केरिसए आयारभावपडोयारे पण्णत्ते ?, गोअमा ! बहुसमरमणि भूमिभागे पण्णत्ते जाव तणेहिं उबसोभिए वण्णाई जाव वणाणं सद्दोत्ति, तासि णं अभिओगढीणं तत्थ तत्थ देसे तर्हि तहिं जाव वाणमंतरा देवा य देवीओ अ आसयंति सयंति जाव फलवित्तिविसेसं पश्चणुभवमाणा 1वक्षस्कारे वैताढ्य - रूपं सू.12 ॥ 71 ॥ melibrary.org
Page #147
--------------------------------------------------------------------------
________________ विहरंति, तासु णं आमिओगसेढीसु सकस्स देविदस्स देवरणो सोमजमवरुणवेसमणकाइआणं आमिओगाणं देवाणं बहवे भवणा पण्णत्ता, ते णं भवणा बाहिं वट्टा अंतो चौरंसा वण्णओ जाव अच्छरघणसंघविकिण्णा जाव पडिरूवा, तत्थ णं सक्कस्स देविंदस्स देवरण्णो सोमजमवरुणवेसमणकाइआ बहवे आमिओगा देवा महिद्धीआ महज्जुईआ जाव महासुक्खा पलिओवमहीया परिवसंति । तासि णं आभिओगसेढीणं बहुसमरमंणिजाओ भूमिभागाओ वेयड्स्स पचयस्स उभओ पासिं पंच 2 जोयणाई उद्धं उप्पैत्ता, एत्थ णं वेयद्धस्स पञ्चयस्स सिहरतले पण्णत्ते पाईणपडियायए उदीणदाहिणविच्छिण्णे दस जोअणाई विक्खंभेणं पचयसमगे आयामेणं, से णं इक्काए पउमवरवेइयाए इक्केणं वणसंडेणं सवओ समंता संपरिक्खित्ते, पमाणं वण्णगो दोण्हंपि, वेयडस्स णं भंते! पवयस्स सिहरतलस्स केरिसए आगारभावपडोआरे पण्णत्ते?, गोअमा! बहुसमरमणिजे भूमिभागे पण्णत्ते से जहा णाम ए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं मणीहिं उवसोभिए जाव वावीओ पुक्खरिणीओ जाव वाणमंतरा देवा य देवीओ अ आसयंति जाव भुंजमाणा विहरंति, जंबुद्दीवे णं भंते ! दीवे भारहे वासे वेअड्रपथए कह कूडा paM01, go0! णव कूडा paM0, taM0सिद्धाययणकूडे 1 दाहिणड्डभरहकूडे 2 खंडप्पवायगुहाकूडे 3 माणिभहकूडे 4 वेअडकूडे 5 पुण्णभैकूडे 6 तिमिसगुहाकूडे 7 उत्तरभरहकूडे 8 वेसमणकूडे 9 (सूत्रं 12) एएएएएएएएएएएएएएएएएए ऽकहिणं भंते!' इत्यादि, इदं प्रायः पूर्वसूत्रेण समगमकत्वात् कण्ठ्यं, नवरं उत्तरार्द्धभरताद्दक्षिणस्यामित्यादि ॥ दिक्स्वरूपं गुरुजनदर्शितजम्बूद्वीपपट्टादेः ज्ञेयं, तथा पञ्चविंशतियोजनान्यूर्वोच्चत्वेन षट् सक्रोशानि योजनान्युद्धे JainEducationational DAI Hww.jainelibrary.org
Page #148
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 72 ॥ धेन-भूमिप्रवेशेन, मेरुवर्जसमयक्षेत्रवर्तिगिरीणां निजनिजोत्सेधचतुर्थांशेन भूम्यवगाहस्योक्तत्वात् , योजनपञ्चविंशतेश्च- वक्षस्कारे तुर्थाशे एतावत एव लाभात् , तथा पञ्चाशद्योजनानि विष्कम्भेनेति, अत्र प्रस्तावादस्य शरः प्रदश्यते, स चाष्टाशी-1 वैतादयस्वत्यधिके द्वे शते योजनानां कलात्रयं च 2883, अस्य च करणं-दक्षिणभरतार्द्धशरे 2383 इत्येवंरूपे वैताढ्य-श रूपं मू.12 पृथुत्वे पञ्चाशद् 50 योजनरूपे प्रक्षिप्ते यथोक्तं मानं भवति, आह-दक्षिणभरतार्द्धवदस्यापि विष्कम्भ एव शरोऽस्तु, | मैवं, खण्डमण्डलक्षेत्रे आरोपितज्यधनुराकृतिः प्रादुर्भवति, तत्र चायामपरिज्ञानाय जीवा परिक्षेपप्रकर्षपरिज्ञानाय । धनुःपृष्ठं व्यासप्रकर्षपरिज्ञानाय शरः, स च धनुःपृष्ठमध्यमत एवास्य भवति, प्रस्तुतगिरेश्च केवलस्य धनुराकृतेरभावेन धनुःपृष्ठस्याप्यभावात् शरोऽपि न सम्भवति, तेन दक्षिणधनुःपृष्ठेन सहैवास्य धनुःपृष्ठवत्त्वमिति प्राच्यशरमिश्रित एवास्य विष्कम्भः शरो भवति, अन्यथा शरव्यतिरिक्तस्थाने न्यूनाधिकत्वेन प्रकृष्टव्यासप्राप्तेरेवानुपपत्तेरित्यलं प्रसङ्गेन, इदमेव शरकरणं दक्षिणविदेहार्द्ध यावद् बोध्यम्, एवमुत्तरतोऽपि ऐरावतवैताब्यतः प्रारभ्योत्तरविदेहार्द्ध यावदिति । अथास्य बाहे आह-तस्स bAha'tti तस्य-वैताब्यस्य बाहा-दक्षिणोत्तरायता वक्रा आकाशप्रदेशपंक्तिः का 'purathimapacarithameNaM'ti समाहारात् पूर्वपश्चिमयोरेकैका अष्टाशीत्यधिकानि चत्वारि योजनशतानि पोडश caikonviNsh-10॥72|| तिभागान् योजनस्य एकस्यैकोनविंशतिभागस्य चार्ध-अर्धकला, योजनस्याष्टत्रिंशत्तमं भागमित्यर्थः, आयामेन-दैर्येण प्रज्ञता, ऋजुबाहायास्तु पर्वतमध्यवर्तिम्याः पूर्वापरायताया मानं क्षेत्रविचारादिभ्योऽक्सेय, अत्र करणं-वथा gurudha Jain Education interita For Private Persone Use Only
Page #149
--------------------------------------------------------------------------
________________ नुःपृष्ठाल्लघुधनुःपृष्ठं विशोध्य शेषस्यार्धे कृते बाहा, यथा गुरुधनु:पृष्ठं वैताब्यसत्कं कलारूपं 204132, अस्मालधुधनुःपृष्ठं कलारूपं 185555 शोध्यते जातं 18577, अर्द्ध कृते कलाः 9288, तासामेकोनविंशत्या भागे योजनानि 488 कलाः 16 कलाई चेति, एवं यावद्दक्षिणविदेहार्द्धबाहा, एवमुत्तरत ऐरावतवैताब्यबाहा यावदुत्तरविदेहार्द्धबाहा तावदिदं करणं भावनीयं, अथास्य जीवामाह-तस्स जीवेऽत्यादि, तस्य-वैताढयस्य जीवा 'उत्तरेणेऽत्यादि प्राग्वत्, नवरं दश योजनसहस्राणि सप्त च विंशानि-विंशत्यधिकानि योजनशतानि द्वादश चैकोनविंशतिभागान् योजनस्यायामेनेति, अत्र करणभावना यथा-पूर्वोक्तकरणक्रमेण जम्बूद्वीपव्यासः कलारूपः 19 शून्यः 5, अस्माद्वैताड्यशरकलानां 5475 शोधने जातं 1894525, अस्मिन् वैताब्यशर5475गुणे जातं 10372524375, तस्मिन् पुनश्चतुर्गुणे जातं 41490097500, एष वैताब्यजीवावर्गः, अस्य मूले जातं छेदराशिः407382, लब्धं कलाः । 203691, शेषं कलांशाः 74019, लब्धकलानामेकोनविंशत्या भागे लब्धानि योजनानि 10720 कलाः, शेषकलांशानां अर्धाभ्यधिकत्वात् , अर्धाभ्यधिके रूपं देयमिति एककलाक्षेपे जाताः कलाः द्वादशेति 12 अथास्य धनुःपृष्ठमाह-तीसे धणुपुटुं दाहिणेण मिति, गतार्थमेतत् , नवरं दश योजनसहस्राणि सप्त च त्रिचत्वारिंशानि-त्रिचत्वारिंशदधिकानि योजनशतानि पञ्चदश चैकोनविंशतिभागान् योजनस्येति, अत्र करणं यथा वैताढ्येषुः कलारूप:5475, अस्य वर्गः 29975625, अयं षड्गुणः 179853750, वैताढ्यजीवावर्गश्च 41490097500 उभयोमीलने For Private Persone Only haw.jainelibrary.org
Page #150
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 73 // Jain Education Internation | जातं 41669951250 एष वैताढ्यधनुः पृष्ठवर्गः अस्य मूले छेदराशि: 408264 लब्धकलाः 204132 शेषक। लांशाः 77826 लब्धकलानामेकोनविंशत्या भागे लब्धं यथोक्तं मानं 10743, अथ किंविशिष्टोऽसौ वैताढ्य । इत्याह- 'रुअगे' त्यादि, रुचकं - ग्रीवाभरणभेदः तत्संस्थानसंस्थितः सर्वात्मना रजतमयः 'अच्छे' त्यादिपदकदम्बकं प्राग्वत्, उभयोः पार्श्वयोर्दक्षिणतः उत्तरतश्च द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सर्वतः समन्तात् संपरिक्षिप्तः अत्र यत्पद्मवरवेदिकाद्वयं तत्पूर्वापरतो जगत्या रुद्धत्वान्निरवकाशत्वेनैकीभवनासम्भवात्, अन्यथा 'सबओ समंता संपरिक्खित्ते ऽति वचनेनैकैव स्यादिति, 'ताओ णमिति, सर्व गतार्थं, नवरं पर्वतसमिका आयामेन, वैताढ्यसमाना आयामेनेत्यर्थः, अथैतद्गतगुहाद्वयप्ररूपणायाह - ' वेयद्धस्स णमित्यादि, वैताढ्यस्य पर्वतस्य 'puracchimapacacchimeNaM'ti, अत्र सूत्रे पूर्वस्या दिशः पूज्यत्वात् आर्षत्वाद्वा पुरच्छिमेतिशब्दस्य प्रानिपातेऽपि पश्चिमायां पूर्वस्यामिति व्याख्येयं, अत्र ग्रन्थे ग्रन्थान्तरे च पश्चिमायां तमिस्रगुहायाः पूर्वस्यां च खण्डप्रपातगुहायाः अभिधानात्, द्वे गुहे प्रज्ञप्ते, प्राकृतशैल्या च बहुवचनं, उत्तरदक्षिणयोरायते, एतावता य एव वैताढ्यस्य विष्कम्भः स एवानयोरायाम इति भावः, प्राचीनप्रतीचीनविस्तीर्णे इत्याद्यर्थतो व्यक्तं, अत्र च उमाखातिवाचककृतजम्बूद्वीपसमासप्रकरणे गुहाया विजयद्वारप्रमाणद्वारेतिविशेषणदर्शनात् चतुर्योजनविस्तृतद्वारा इत्यपि विशेषणं ज्ञेयं, वज्रमयकपाटाभ्यामवघाटिते, आच्छादिते इत्यर्थः एते च द्वे अपि चक्रवर्त्तिकालवर्ज दक्षिणपार्श्वे उत्तरपार्श्वे च प्रत्येकं सदा 1वक्षस्कारे वैताढ्यवंर्णनं सू.12 ॥ 73 ॥
Page #151
--------------------------------------------------------------------------
________________ सम्मीलितवज्रमयकपाटयुगले स्यातां, अत एव यमलानि-समस्थितानि युगलानि-द्वयरूपाणि घनानि-निश्छिद्राणि कपाटानि तैः दुष्प्रवेशे, तथा नित्यं अन्धकारतमिन, द्वौ तुल्याए~ प्रकर्षपराविति प्रकृष्टान्धकारं ययोस्ते तथा, विशे-| | षणद्वारा अत्रार्थे हेतुमाह-व्यपगतं ग्रहचन्द्रसूर्यनक्षत्राणां ज्योतिर्यतः स एतादृशः पन्था ययोस्ते तथा, अथवा व्यप|गता ग्रहादीनां ज्योतिषश्च-अग्नेः प्रभा ययोस्ते तथा यावत्प्रतिरूपे, अत्र यावत्करणात् 'पासाईया' इत्यादि विशेषण-1॥ त्रयं 'अच्छाओ' इत्यादीनि वा विशेषणानि यथासम्भवं ज्ञेयानि, ते गुहे नामतो दर्शयति, तद्यथा-'तमिस्रा गुहा चैव खण्डप्रपाता गुहा चैव' चैवशब्दौ द्वयोस्तुल्यकक्षताद्योतनाऔ~, तेन पश्चिमभागवर्तिनी तमिस्रा पूर्वभागवर्तिनी खण्डप्रपाता, इमे द्वे अपि समस्वरूपे वेदितव्ये इति, 'तत्थ Na'mityAdi, सर्वमेतद् विजयदेवसमगमकमिति व्याख्यातप्रायं, नवरं कृतमालकस्तमिस्राधिपतिः नृत्तमालकः खण्डप्रपाताधिपतिरिति । अथात्र श्रेणिप्ररूपणायाह-'तेसिणं । vaNasaMDANa'mityAdi, तयोर्वताब्योभयपार्श्ववर्तिनोभूमिगतयोर्वनखण्डयोर्बहुसमरमणीयाद् भूमिभागादूर्व वैताब्य-MS । गिरेरुभयोः पार्श्वयोर्दश दश योजनान्युत्पत्य-गत्वा अत्र द्वे विद्याधरश्रेण्यौ-विद्याधराणामाश्रयभूते प्रज्ञप्ते, एका ॥ दक्षिणभागे एका चोत्तरभागे इत्यर्थः, प्रागपरायते उदग्दक्षिणविस्तीर्णे, उभे अपि विष्कम्भेन दश 2 योजनानि, अत एव प्रथममेखलायां वैताब्यविष्कम्भस्त्रिंशद्योजनानि, पर्वतसमिके आयामेन, वैताब्यवदिमे अपि पूर्वापरोदधिस्पृष्टे इत्यर्थः, तथा प्रत्येकमुभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां संपरिक्षिप्ते, evame Jan Education For Private Person Use Only wop.jainelibrary.org
Page #152
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 74 // Jain Education Int कैकस्यां श्रेण्यां द्वे पद्मवरवेदिके द्वे च वनखण्डे इत्युभयोः श्रेण्योर्मीलने चतस्रः पद्मवर वेदिकाश्चत्वारि वनखण्डानीति " ज्ञेयं, संवादी चायमर्थः श्रीमलयगिरिकृतबृहत् क्षेत्रसमासवृत्त्या, तथा च तत्रोक्तम् - " एकैका च श्रेणिरुभयपार्श्ववर्त्तिभ्यां वैताढ्यप्रमाणायामाभ्यां द्वाभ्यां 2 पद्मवरवेदिकाभ्यां द्वाभ्यां 2 वनखण्डाभ्यां समन्ततः parikSipte"ti, शेषं सूत्रं गतार्थमिति, अथ तयोः श्रेण्योः स्वरूपं पृच्छति - ' विजाहरे' त्यादि गतार्थं, नवरं अत्र बहुष्वादर्शेषु 'नाणामणिपंचवण्णेहिं मणीहिं' इति पाठो न दृश्यते, परं राजप्रश्नीयसूत्र वृत्त्योईष्टत्वात् सङ्गतत्वाच्च 'नाणाविहपंचवण्णेहिं मणीहिं तणेहिं' इति पाठो लिखितोऽस्तीति बोध्यं, अधोभयश्रेण्योर्नगरसङ्ख्यामाह - ' तत्थ णं दाहिणिल्लाए' इत्यादि, तत्र। तयोः श्रेण्योर्मध्ये दक्षिणस्यां विद्याधरश्रेण्यां गगनवल्लभप्रमुखाः पंचाशद्विद्याधरनगरावासाः प्रज्ञप्ताः, 'व्याख्यातो विशेषप्रतिपत्तिरिति तेन नगरावासा राजधानीरूपा ज्ञेयाः, स्वस्वदेशप्रतिबद्धाः, यदाह - "ते' दसयोजणपिहुले हिं सेढीसु जम्मुत्तरासु सजणवया । गिरिवरदीहासु कमा खयरपुरा पण्ण सट्ठी या ॥ 1 ॥ " इति, उत्तरस्यां विद्याधरश्रेण्यां । रथनूपुरचक्रवालप्रमुखाः षष्टिर्विद्याधरनगरावासाः प्रज्ञप्ताः, दक्षिणश्रेणेः सकाशादस्या अधिकदीर्घत्वात्, ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनुपूरचक्रवालं उत्तरश्रेण्यां गगनवल्लभमुक्कं तत्त्वं तु सातिशयश्रुतधरगम्यं, अनयोर्मुख्यता च श्रेण्यधिपराजधानीत्वेनेति, 'एवमेवेत्युक्तन्यायेनैव सह पूर्वेण यदपरं तत् सपूर्वापरं संख्यानं तेन दक्षिणस्या1 तानि दशयोजनपृथक्त्वयोः श्रेण्योर्याम्येतरयोः सजनपदानि । गिरिवरदीर्घयोः क्रमात् खचरपुराणि पंचाशत् षष्टिः ॥ 1 ॥ 9 वक्षस्कारे वैतान्यवर्णनं सू. 12 ॥ 74 ॥ Mainelibrary.org
Page #153
--------------------------------------------------------------------------
________________ मुत्तरस्यां च विद्याधरश्रेण्यामेकं दशोत्तरं विद्याधरनगरावासशतं भवतीति आख्यातं मया अन्यैश्च तीर्थकरैरिति,श्रेणिद्धयगतपंचाशत्षष्टिसङ्कलने यथोक्तसंख्याभवनादेषां च दशोत्तरशतसंख्यानगराणां नामानि श्रीहेमाचार्यकृतश्रीऋषभदेवचरित्रादवगन्तव्यानीति, 'ते विजाहरेत्यादि, तानि विद्याधरनगराणि ऋद्धानि-भवनादिभिवृद्धिमुपगतानि स्तिमितानि-निर्भयत्वेन स्थिराणि समृद्धानि-धनधान्यादियुक्तानि ततः पदत्रयस्य कर्मधारयः, तथा प्रमुदिता-हृष्टाः प्रमोदवस्तूनां सद्भावाजना-नगरीवास्तव्यलोका जानपदाश्च-जनपदभवास्तत्रायाताः सन्तो येषु तानि तथा, यावत्करणात् सर्वोऽपि प्रथमोपाङ्गगतश्चम्पावर्णको ग्राह्यः(सू.1), स च विस्तरभयान्नेह लिख्यते, अथ कियत्पर्यन्तः स ग्राह्य इत्याह-'प डिरूवाऽइति प्रतिरूपाणि-प्रतिविशिष्टं-असाधारणं रूपं-आकारो येषां तानि तथा तेषु, णमिति प्राग्वत् , विद्याध्र्॥ नगरेषु विद्याधरराजानः परिवसन्ति, अत्र समासान्तविधेरनित्यत्वान्नादन्तता, कथंभूतास्ते इत्याह-महाहिमवान्। हैमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः मलयः-पर्वतविशेषः सुप्रतीतो मन्दरो-मेरुः माहेन्द्रः-पर्वतविशेषः, शको वाते इव साराः-प्रधानाः, रायवण्णओ भाणियघोत्ति, अत्रापि सर्वः प्रथमोपाङ्गगतो राजवर्णको भणितव्य (सू.6) इति 'विजाहरसेढी णमिति सूत्रं गतार्थ, अथात्रैव वर्तमानामाभियोगश्रेणिं निरूपयति-'तासि (सु) Na'mityAdi, तयोर्विद्याधरश्रेण्योर्बहुसमरमणीयाद्भूमिभागाद् वैताब्यस्य पर्वतस्योभयोः पार्श्वयोर्दश दश योजनान्यूर्ध्वमुत्पत्य अत्र 8 द्वे A-समन्तात् आभिमुख्येन युज्यन्ते-प्रेष्यकर्मणि व्यापार्यन्ते इत्याभियोग्याः-शकलोकपालप्रेष्यकर्मकारिणो essaekseeeeeeeeeeeeeeeee Jan Education in For Private Personal Use Only Odiainelibrary.org
Page #154
--------------------------------------------------------------------------
________________ श्रीजम्बू ||| व्यन्तरविशेषास्तेषामावासभूते श्रेण्यौ-आभियोग्यश्रेण्यौ प्रज्ञप्ते, शेषं गतार्थ, नवरं 'वण्णओ doNhavi'tti द्वयोरपि द्वीपशा- जात्यपेक्षया पद्मवरवेदिकावनखण्डयोर्वर्णको वाच्य इति शेषः, तथा 'पवयसमियाओ AyAmeNaM'ti पर्वतसमिका-18| वैताब्यवन्तिचन्द्रीश्चतस्रोऽपि पद्मवरवेदिका आयामेन-दैर्येण, अत्र तत्सम्बन्धानि वनखण्डान्यपि पर्वतसमान्यायामेनेति बोध्यं, 4 ॥ णेनं सू.12 या वृत्तिः । "आभिओगेऽत्यादि, प्रागधस्तनसूत्रे जगती पद्मवरवेदिका समभूभागमणितृणवर्णादिकं व्यन्तरदेवदेवीक्रीडादिकं च 8 ॥ 75 ॥ येनैव गमेन व्यावर्णितं स एवात्र गम इति न पुनर्व्याख्यायते, 'तासि Na'mityAdi, तासु आभियोग्यश्रेणिषु शक्रस्य आसनविशेषस्याधिष्ठाता शक्रस्तस्य दक्षिणा लोकाधिपतेरित्यर्थः, देवेन्द्रस्य-देवानां मध्ये परमैश्वर्ययुक्तस्य देवराज्ञःदेवेषु कान्त्यादिगुणैरधिकं राजमानस्य सोमः-पूर्वदिक्पालो यमो-दक्षिणदिक्पालो वरुणः-पश्चिमदिक्पालो वैश्रमणः-उत्तरदिपालस्तेषां कायो-निकाय आश्रयणीयत्वेन येषां ते तथा तेषां, शक्रसम्बन्धिसोमादिदिक्पालपरिवारभूतानामित्यर्थः, आभियोग्यानां देवानां बहूनि भवनानि प्रज्ञप्तानि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, णमिति प्राग्वत्, भर्वनानि बहिर्वृत्तानि-बहिर्वृत्ताकाराणि अन्तः चतुरस्राणि-समचतुरस्राणि 'वण्णओऽत्ति अत्र भवनानां । वर्णको वाच्यः, स च किंपर्यन्त इत्याह-'जाव accharagaNasaMghavikiNNa'tti, ततोऽपि कियत्पर्यन्त इत्याह-'जाव पडिरूवत्ति,स च प्रज्ञापनास्थानाख्य(सू.46)द्वितीयपदोक्तः, यथा-'अहे पुक्खरकण्णिआसंठाणसंठिया उक्किण्णंतरविउलग-1 भीरखायपरिहा पागारद्यालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसुंढिपरिवारिआ औज्झा सयाजया ॥ 75 Jan Education in Inal For Private & Personal use only w inelibrary.org
Page #155
--------------------------------------------------------------------------
________________ सयागुत्ता अडयालकोटगरइआ अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिआ लाउल्लोइअमहिआ गोसीससरसरत्तचंदणदद्दर(दिण्ण)पंचंगुलितला उवचिअचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगंधुदुआभिरामा सुगंधवरगंधिआ गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिवतुडियसद्दसंपणदिआ सबरयणामया । अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया णिम्मला णिप्पंका णिकंकडच्छाया सप्पहा समरीइआ सौज्जोआ पासादीया दरिसणिज्जा अभिरूवा paDirUva'tti, अत्र व्याख्या-अधस्तनभागे पुष्करकर्णिकासंस्थानसंस्थितानि तथा उत्कीर्णमिवोत्कीर्ण अतीव व्यक्तमित्यर्थः उत्कीर्णमन्तरं यासां खातपरिखाणां ता उत्कीर्णान्तराः, किमुक्तं भवति ?-खातानां च । परिखाणां च स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति उत्कीर्णान्तराः, विपुला-विस्तीर्णा गम्भी-18 रा-अलब्धमध्यभागाः खातपरिखा येषां भवनानां परितस्तानि तथा, खातपरिखाणामयं विशेषः-परिखा उपरि विशाला अधः सङ्कचिता खातं तूभयत्रापि सममिति, तथा प्राकारेषु-वप्रेषु प्रतिभवनं अट्टालका:-प्रकारस्योपरिवाश्रयविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसम्भवात् , तोरणानिप्रतोलीद्वारेषु प्रसिद्धानि प्रतिद्वाराणि-मूलद्वारापान्तरालवर्तिलघुद्वाराणि एतद्रूपा देशभागा-देशविशेषा येषु तानि तथा, यन्त्राणि नानाविधानि शतन्यो-महायष्टयो महाशिला वा या उपरिष्टात् पातिताः सत्यः पुरुषाणां शतानि Aviainelibrary.org Jain Education a For Private & Personal use only l
Page #156
--------------------------------------------------------------------------
________________ श्रीजम्बू-18 नन्तीति, मुसलानि-प्रतीतानि मुषण्व्यः-शस्त्रविशेषास्तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोध्यानि-18| वक्षस्कारे द्वीपशा- पर्योद्धमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीति वैताब्यवन्तिचन्द्राभावः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिः सर्वतो निरन्तरपरिवारिततया परेषामसहमानानां मनाग र्णनं सू.12 या वृत्तिः पि प्रवेशासम्भवात् , तथा अष्टचत्वारिंशद्भेदभिन्नविच्छित्तिकलिताः कोष्ठका:-अपवरका रचिताः-स्वयमेव रचना प्राप्ता ॥ 76 ॥ येषु तानि तथा, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः, तथा अष्टचत्वारिंशद्भेदभिन्नविच्छित्तयः कृता वन माला येषु तानि तथा, अन्ये त्वभिदधति-अडयाल इति देशीशब्दः प्रशंसावाची, ततोऽयमर्थः-प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि शिवानि-सदा मङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैः दण्डैः कृत्वोपरक्षितानि, सर्वतः समन्ततोऽपरक्षितानि, तथा लाइअमिव लाइअं-छगणादिना भूमेरुपलेपनमिव 'उल्लोइआ' उल्लोइयमिव उल्लोइअं च सेटिकादिना कुड्यादिषु धवलनमिव ताभ्यां महितानीव-पूजितानीव, तथा SI गोशीर्षेण-चन्दनविशेषेण सरसेन-रक्तचन्दनेन च दईरेण-बहलेन दर्दराभिधानाद्रिजातश्रीखण्डेन वा दत्ता:-न्यस्ताः पञ्चाङ्गुलयस्तला-हस्तका येषु तानि तथा, उपचिता-निवेशिता वंदनकलशा-माङ्गल्यघटा येषु तानि तथा, वन्दन IS ॥ 76 ॥ घटैः-माङ्गल्यकलशैः सुकृतानि-सुष्टु कृतानि शोभनानीत्यर्थः यानि तोरणानि तानि प्रतिद्वारदेशभाग-द्वारदेशभागे2 येषु तानि तथा, देशभागाश्च देशा एव, तथा आसक्तो भूमौ लग उत्सक्तश्च-उपरि लग्नो विपुल:-अतिविस्तीणों वृत्तः JanEducation into For Private Personal use only
Page #157
--------------------------------------------------------------------------
________________ Jain Education Inte अतिनिचिततया वर्चुलो वग्घारिअत्ति- प्रलम्बितो माल्यदामकलापः- पुष्पमालासमूहो येषु तानि तथा, पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः - करप्रेरिताः पुष्पपुञ्जास्तैर्य उपचार: - पूजा भूमेस्तेन कलितानि, 'कालागरु' इत्यादि विशेषणत्रयं प्राग्वत्, अप्सरोगणानां संघः - समुदायः तेन सम्यग् - रमणीयतया विकीर्णानि - व्याप्तानि, तथा दिव्यानां त्रुटितानां। आतोद्यानां ये शब्दास्तैः सम्यक् - श्रोतृमनोहारितया प्रकर्षेण - सर्वकालं नदितानि - शब्दवन्ति 'सवरयणामया' इत्यादि पदानि प्राग्वत्, 'तत्थ ण' मित्यादि, गतार्थमेतत् । अथ वैताढ्यस्य शिखरतलमाह - 'तासि ण' मित्यादि, तयो:| अभियोग्य श्रेण्योर्बहुसमरमणीयाद्भूमिभागाद्वैतान्यस्य पर्वतस्योभयोः पार्श्वयोः पञ्च पञ्च योजनान्यूर्द्धमुत्पत्य- गत्वा । अत्रान्तरे वैताढ्यस्य पर्वतस्य शिखरतलं प्रज्ञप्तं, 'पाईणे' त्यादि प्राग्वत्, तच्च शिखरतलं एकया पद्मवरवेदिकया तत्परिवेष्टकभूतेन चैकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तं, अयं भावः - यथा जगती मध्यभागे पद्मवर वेदिकै कैव । जगतीं दिक्षु विदिक्षु वेष्टयित्वा स्थिता तथेयमपि सर्वतः शिखरतलं पर्यन्ते वेष्टयित्वा स्थिता, परमेषा आयतचतुरस्राकारशिखरतलसंस्थितत्वेनाय तचतुरस्रा बोद्धव्या, अत एवैकसंख्याका, तत्परतो बहिर्वर्त्ति वनखण्डमप्येकं, न तु वैताढ्य - | मूलगतपद्मवर वेदिकावने इव दक्षिणोत्तरविभागेन द्वयरूपे इति, श्रीमलयगिरिपादास्तु क्षेत्रविचार बृहद्वृत्तौ " तन्मध्ये । पद्मवर वेदिको भयपार्श्वयोर्वनखण्डा" वित्याहुः, प्रमाणं- विष्कम्भायामविषयं, वर्णकश्च द्वयोरपि पद्मवरवेदिकावनखण्डयोः, प्राग्वद्भणितव्य इत्यध्याहार्यं, अथ शिखरतलस्य स्वरूपं पृच्छति - 'वेअद्धस्स ण' मित्यादि, एतत्सर्वं जगतीगत jainelibrary.org
Page #158
--------------------------------------------------------------------------
________________ वक्षस्कारे सिद्धायतनवर्णनं सू. 13 श्रीजम्बू- 1 पद्मवरवेदिकाया वनखण्डभूमिभागवद् व्याख्येयं, अथास्य कूटवक्तव्यता पृच्छति-'जंबुद्दीवे ऽमित्यादि, जम्बूद्वीपे द्वीपशा- णमिति वाक्यालङ्कारे भदन्त! द्वीपे भरते वर्षे वैताढ्यपर्वते कति कूटानि प्रज्ञप्तानि ?, भगवानाह-गौतम! नव कून्तिचन्द्री टानि प्रज्ञप्तानि, तद्यथा-सिद्धानि-शाश्वतानि सिद्धानां वा-शाश्वतीनामहत्प्रतिमानामायतनं-स्थानं सिद्धायतनं तदा-1 या वृत्तिः धारभूतं कूटं सिद्धायतनकूट, दक्षिणार्द्धभरतनाम्ना देवस्य निवासभूतं कूटं दक्षिणार्द्धभरतकूट, ख्न्न्द्द्प्र्पात्गुहाधिप्दे॥77॥ वनिवासभूतं कूटं खण्डप्रपातगुहाकूट, माणिभद्रनाम्नो देवस्य निवासभूतं कूटं माणिभद्रकूट, वैतादयनान्नो देवस्य निवासभूतं कूटं वैताब्यकूट, पूर्णभद्रनाम्नो देवस्य निवासभूतं कूटं पूर्णभद्रकूट, अन्यत्र माणिभद्रकूटादनन्तरं पूर्ण भद्रकूटं दृश्यते, तमिस्रगुहाधिपदेवस्य निवासभूतं कूटं तमिस्रगुहाकूट, उत्तरार्द्धभरतनानो देवस्य निवासभूतं कूट ॥ उत्तरार्द्धभरतकूट, वैश्रमणलोकपालनिवासभूतं कूटं वैश्रमणकूट, सर्वत्र मध्यपदलोपी स्मास्ः। अथ 'यथोद्देशं निर्देश' इति प्रथमसिद्धायतनकूटस्थानप्रश्नमाह कहिणं भंते! जंबुद्दीवे दीवे भारहे वासे वेअद्धपवए सिद्धायतणकूडे णामं कूडे पण्णत्ते?, go0 ! पुरच्छिमलवणसमुहस्स पञ्चच्छिमेणं दाहिणद्धभरहकूडस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे भारहे वासे वेअद्धे पवए सिद्धायतणकूडे णामं कूडे पण्णत्ते, छ सकोसाई जोअणाई उद्धं उच्चत्तेणं मूले छ सकोसाई जोअणाई विक्खंभेणं मज्झे देसूणाई पंच जोअणाई विखंभेणं उवरि साइरेगाई तिण्णि जोअणाई विक्खंभेणं मूले देसूणाई बाबीसं जोअणाई परिक्वेवणं मझे देसूणाई पण्णरस जोअणाई परिक्खेवणं uvari 500020209999002929 Jain Education For Private Personal use only Enabrary.org
Page #159
--------------------------------------------------------------------------
________________ sAiregAI Nava जोअणाई परिक्खेवेणं, मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए, सबरयणामए अच्छे सच्छे जाव पडिवे । से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समता संपरिखित्ते, पमाणं वण्णओ दोहंपि, सिद्धायतणकूडस्स णं उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव वाणमंतरा देवा य जाव विहति । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे सिद्धाययणे पण्णत्ते कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उद्धं उच्चत्तेणं अणेगखंभसयसन्निविट्ठे खंभुग्गयसुकयव इरवेइआतोरणवररइअसालभंजिअसुसिलिडविसिट्ठलट्ठसंठिअपसत्थवेरुलिअविमलखंभे णाणामणिरयणखचिअउज्जल बहुसम सुविभत्तभूमिभागे ईहामिगाउसभतुरगणरम गर विहगवालगकिन्नररुरुसरभचमरकुंजरवणलयजावपडमलयभत्तिचित्ते कंचणमणिरयणथूमियाए णाणाविहपंच0 वण्णओ घंटापडागपरिमंडिअग्गसिहरे धवले मरीइकवयं विणिम्मुअंते लाउल्लोइअमहिए जाव सया, तस्स णं सिद्धायतणस्स तिदिसिं तओ द्वारा पण्णत्ता, ते णं द्वारा पंचधणुसयाई उद्धं उच्चत्तेणं अद्धाइज्जाई धणुसयाई विक्खंभेणं तावैयं चेव पवेसेणं सेआवरकणगधूभिआगा दारवण्णओ जाव वणमाला, तस्स णं सिद्धाययणस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेइ वा जाव तस्स णं सिद्धाययणस्स णं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे देवच्छंदए पण्णत्ते पंचधणुसयाई आयामविक्खंभेणं साइरेगाई पंच धणुसयाई उद्धं उच्चत्तेणं सबरयणामए, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सहेप्पमाणमित्ताणं संनिक्खित्तं चिट्ठइ एवं जाव धूवकडुच्छुगा । ( सूत्रम् 13 ) 'कहि 'मित्यादि कण्ठ्यम्, नवरं दक्षिणार्द्धभरतकूटं ह्यस्मात्पश्चिमदिग्वत्तीति ततः पूर्वेणेति तच्चोच्चत्वादिना
Page #160
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH 11 12 11 Jain Education Inte कियत्प्रमाणमित्याह - 'छ सकोसाई' इत्यादि, सक्रोशानि षड् योजनान्यूवोंच्चत्वेन मूले सक्रोशानि षट् योजनानि विष्कम्भेन मध्ये देशोनानि पञ्च योजनानि, सपादक्रोशन्यूनानि पञ्च योजनानीत्यर्थः, विष्कम्भेन, उपरि सातिरेकाणि त्रीणि योजनानि, अर्द्धकोशाधिकानि त्रीणि योजनानीत्यर्थः, विष्कम्भेनेति, अथास्य शिखरादधोगमनेन विवक्षितस्थाने पृथुत्वज्ञानाय करणमुच्यते - शिखरादवपत्य यावद्योजनादिकमतिक्रान्तं तावत्प्रमाणे योजनादिके द्विकेन भक्ते कूटोत्सेधा। र्द्धयुक्ते च यज्जायते तदिष्टस्थाने विष्कम्भः, तथाहि - शिखरात् किल त्रीणि योजनानि क्रोशार्द्धाधिकान्यवतीर्णः, ततो योजनत्रयस्य क्रोशार्द्धाधिकस्य द्विकेन भागे लब्धाः षट् क्रोशाः क्रोशस्य च पादः, कूटोत्सेधश्च सक्रोशानि षड् योजनानि, अस्यार्द्ध योजनत्रयी क्रोशार्द्धाधिका, अस्मिंश्च पूर्वराशौ प्रक्षिप्ते जातानि सपादक्रोशोनानि पञ्च योजनानि, इयान् मध्यदेशे विष्कम्भः एवमन्यत्रापि प्रदेशे भावनीयं । तथा मूलादूर्ध्वगमने इष्टस्थाने विष्कम्भपरिज्ञानाय करणमिदं - मूलादतिक्रान्तयोजनादिके द्विकेन भक्ते लब्धं मूलव्यासाच्छोध्यतेऽवशिष्टमिष्टस्थाने विष्कम्भः, तथाहि - मूलात् त्रीणि योजनानि शार्द्धाधिकानि ऊर्ध्वं गतः, अस्य द्विकेन भागे लब्धाः 6 क्रोशाः क्रोशस्य च पादः, एतावान् मूलव्यासात् शोध्यते, शेषं पञ्च योजनानि सपादक्रोशोनानि, इयान् मध्यभागे विष्कम्भः, एवमन्यत्रापि प्रदेशे भाव्यं, इमे चारोहावरोहकरणे शेषेषु वैताढ्यकूटेषु पञ्चशतिकेषु हिमवदादिकूटेषु सहस्राङ्केषु च हरिस्सहादिकूटेषु अष्टयोजनिकेषु च ऋषभकूटेष्ववतारणीये, वाचनान्तरोकमानापेक्षया तु ऋषभकूटेषु करणं जगतीवदिति । अस्य च 1 वक्षस्कारे । सिद्धायतनवर्णनं सू. 13 ॥ 78 ॥ jainelibrary.org
Page #161
--------------------------------------------------------------------------
________________ श्री जम्बू. 14 | पद्मवरंवेदिकादिवर्णनायाह -- ' से ण' मित्यादि व्यक्तं, अथ सिद्धायतनकूटस्योपरि भूभागवर्णनायाह - 'सिद्धायतण' | इत्यादि प्राग्वत्, अथात्र जिनगृहवर्णनायाह - 'तस्स ण' मित्यादि, तस्य - बहुसमरमणीयस्य भूमिभागस्य बहुमध्य। देशभागे अत्र महदेकं सिद्धानां - शाश्वतीनामर्हत्प्रतिमानामायतनं स्थानं चैत्यमित्यर्थः प्रज्ञप्तं क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमूवोच्चत्वेन, देशश्चात्र षष्ट्यधिकपञ्चशतधनूरूप इति, यत उक्तं वीरंजयसेहरेत्यादिक्षेत्रविचा। रस्य वृत्तौ - 'ताणुवरि चेहरा दहदेवीभवणतुलपरिमाणा' इत्यस्या गाथाया व्याख्याने "तेषां वैताढ्यकूटानामुपरि चैत्यगृहाणि द्रहदेवीभवनतुल्यपरिमाणानि वर्त्तन्ते, यथा श्रीगृहं क्रोशैकदीर्घं क्रोशार्द्धविस्तारं चत्वारिंशदधिकचतुर्दशशतधनुरुच्च "मिति, तथा अनेकेषु स्तम्भशतेषु संनिविष्टं, तदाधारकत्वेन स्थितमित्यर्थः, तथा स्तम्भेषु उगता - संस्थिता. सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः ततः पदद्वयस्य कर्मधारयः, तादृशी वज्रवेदिका - द्वारशुण्डिकोपरि व। ज्ररलमयी वेदिका तोरणं च स्तम्भोद्गतसुकृतं यत्र तत्तथा, तथा वराः - प्रधाना रतिदा-नयनमनःसुखकारिण्यः सालभंजिका येषु ते तथा मुश्लिष्टं सम्बद्धं विशिष्टं प्रधानं लष्टं - मनोज्ञं संस्थितं संस्थानं येषां ते तथा ततः पदद्वयकर्मधारये तादृशाः प्रशस्ताः - प्रशंसास्पदीभूता वैडूर्यविमलस्तम्भा यत्र तत्तथा ततः पूर्वपदेन कर्मधारयः, तथा नानाम। णिरत्नानि खचितानि यत्र स नानामणिरत्नखचितः, निष्ठान्तस्य परनिपातः भार्यादिदर्शनात्, तादृश उज्वलो -निर्मलो बहुसमः - अत्यन्तसमः सुविभको भूमिभागो यत्र तत्तथा, 'ईहामिगे' त्यादि प्राग्वत् व्याख्येयं, नवरं मरीचिकवचं - किर wjainelibrary.org
Page #162
--------------------------------------------------------------------------
________________ CCCRA श्रीजम्बू AO द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 79 ॥ एएएएएएएएएअचे णजालपरिक्षेपं विनिर्मखत्, तथा लाइदं नाम यजूमेओमयादिना उपलेपनं उल्लोइ-कुख्यानां मालस्य च सेविका-सा दिभिः समष्टीकरणं लाउल्लोइ ताभ्यामिव महितं-पूजितं लाउल्लोइअमहिअं, यथा गोमयादिनोपपलिप्तं सेटिकादिनामिडायन 18 वक्षस्कारे च धवलीकतं यद गृहादि सश्रीकं भवति तथेदमपीति भावः, तथा 'जावझया' इति अत्र यावत्करणात वक्ष्य- नकूटवणेन माणयमिकाराजधानीप्रकरणगतसिद्धान्यतनवर्णकेऽतिदिष्टः सुधमोसभागमो वाच्यो, यावत्सिद्धायतनोपरि ध्वजा सू.30 उपवर्णिता भवन्ति, यद्यप्यत्र यावत्पदग्राह्ये द्वारवर्णकप्रतिमावर्णकधूपकडुच्छादिकं सर्वमन्तर्भवति तथापि स्थानाशून्यतार्थ किश्चित् सूत्रे दर्शयति-तस्स णं सिद्धायतणस्स' इत्यादि, तस्य-सिद्धायतनस्य तिसृणां दिशां समाहार-31 विदिक् तस्मिन् , अनुस्वारः प्राकृतत्वात् , पूर्वदक्षिणोत्तरविभागेषु त्रीणि द्वाराणि प्रज्ञप्तानि, तानि द्वाराणि पञ्चधनु:शतान्यूर्वोच्चत्वेन अर्धतृतीयानि धनुःशतानि विष्कम्भेन, तावन्मात्रमेव प्रवेशेन, अर्द्धतृतीयानि धनु शतानीत्यर्थः, 'सेआ वरकणगथूभिआगा' इतिपदोपलक्षितो द्वारवर्णको मन्तव्यो विजयद्वारवद् यावद्धनमालावर्णनम् । अत्रैव भूभागवर्णनायाह-'तस्स म' मित्यादि सुगम, सिद्धाययणस्स' इत्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको देवच्छन्दको-देवोपवेशस्थानं प्रज्ञप्तः, अत्रानुक्तापि आयामविष्कम्भाभ्यां देवच्छन्दकसमाना ॥ 79 ॥ उच्चस्त्वेन तु तदर्द्धमाना मणिपीठिका सम्भाव्यते, अन्यत्र राजप्रश्नीयादिषु देवच्छन्दकाधिकारे तथाविधमणिपी। ठिकाया दर्शनात् यथा सूर्याभविमाने ऽतस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पण्णता M Jain Education w For Private Personal Use Only a l .jainelibrary.org MOI
Page #163
--------------------------------------------------------------------------
________________ सोलसजोषणाई आयामविक्खंभेणं अट्ट जोअणाई उच्चत्तण ति, तथा विजयाराजधान्यामपि तस्स णं सिद्धाययणस्स बहुमज्झदेसभाए, एत्थ णं महं एगा मणिपेढिआ पण्णत्ता दो जोअणाई आयामविक्खंभेणं जोअणं बाहल्लेणं सबमणि18| मया अच्छा जाव पडिरूवा' इति, स च देवच्छन्दकः पञ्चधनुःशतान्यायामविष्कम्भाभ्यां सातिरेकाणि साधिकानि पञ्चधनुःशतान्यूर्वोच्चत्वेन सर्वात्मना रत्नमयः, तत्र देवच्छन्दकेऽष्टशतं-अष्टोत्तरं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां-जिनोत्सेधः-तीर्थकरशरीरोच्छ्रायः, तस्य च प्रमाणं उत्कृष्टतः पञ्चधनुःशतात्मकं जघन्यतः सप्तहस्तात्मक इह च पञ्चधनु शतात्मकं गृह्यते, तदेव मात्रा-प्रमाणं यासां तास्तथा तासां, तथा जगत्स्वाभाव्यात् , देवच्छन्दकस्य चतुर्दिआ प्रत्येकं सप्तविंशतिभावेन सन्निक्षिप्तं तिष्ठति, ननु पद्मवरवेदिकादय इव शाश्वतभावरूपा जिनप्रतिमा भवन्तु, परं प्रतिष्ठितत्वाभावेन तासामाराध्यत्वं कथमिति चेत्, उच्यते, शाश्वतभावा इव शाश्वतभावधर्मा अपि सहजसिद्धा एव भवन्ति, तेन शाश्वतप्रतिमा इव शाश्वतप्रतिमाधर्मा अपि प्रतिष्ठितत्वाराध्यत्वादयः सहजसिद्धा एवेति, किण्॥ 1तत्र जिनोत्सेधो जघन्यतः सप्त हस्ताः उत्कर्षतः पञ्च धनुःशतानि, परमिह तिर्यग्लोकवर्तित्वेन पञ्चधनुःशतानामित्यर्थः, यदुक्तं "तत्थुस्सेहंगुलओ सत्तकरा उद्दलोआहलोए । सासयपडिमा बंदे पणधणुसयमाण तिरिलोए ॥ 1 ॥ " इति, यत्तु राजप्रश्नीयोपांगवृत्तौ सूर्याभविमाने जिनप्रतिमानामुत्सेधमधिकृत्य इह तु पंचधनुःशतानि संभाव्यन्ते इति भणितं तत्र सूक्ष्मदृशां पर्यालोचनायाः संभावनाया अपि संभावनैव विजृम्भते, पर्यालोचनात्वेव-देवानां भवधारणीयशरीरेण ॥ ताहातिमानां पूजाकरणादावसंगतमिवाभाति, न चैवं तिर्यग्लोकेऽपि समान, यतो देवानां वैक्रियशरीरेण मनुजानां च भरतादिकारितजिनप्रतिमापूजने तदुचितप्रमाणवतैव शरीरेण नासंगतिगन्धोऽपि, (उभयत्रापि वैक्रियकृतिरस्त्येव, तिर्यग्लोके विद्याधराणां सातिशयत्वान क्षतिः) (हीर. वृत्तौ) S9999999999 / Jain Education international For Private Personal Use Only law.jainelibrary.org
Page #164
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 80 // Jain Education In | प्रतिष्ठापनान्तर विचारण :, ततः शाश्वतप्रतिमासु सहजसिद्ध मेवाराध्यत्वमिति न किञ्चिदनुपपन्नमिति, अत्र प्रतिमानां उत्सेधाङ्गुलमानेन पञ्चधनुः शतप्रमाणानां प्रमाणाङ्गुलमानेन पश्चधनुः शतायामविष्कम्भे देवच्छन्दकेऽनवकाशचिन्ता न । विधेयेति, अत्र प्रतिमावर्णकसूत्रं एवं - 'जाव धूवकडुच्छुगा' इति सूत्रेण सूचितं जीवाभिगमाद्युक्तमवसेयं taccedam'tAsi णं जिणपडिमाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-तवणिज्जमया हत्थतलपायतला अंकामयाई णक्खाई अंतोलो हियक्खपडिसेगाई कणगामया पाया कणगामया गुप्फा कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामईओ गायलट्ठीओ रिट्ठामए मंसू तवणिज्जमईओ णाभीओ रिट्ठामईओ रोमराईओ तवणिज्जमया चुच्चुआ तवणिज्जमया सिरिवच्छा कणगमईओ बाहाओ कणगामईओ गीवाओ सिलप्पवालमया उट्ठा फलिहामया दंता तवणिज्जमईओ जीहाओ तवणिज्जमया तालुआ कणगमईओ णासिगाओ अंतोलोहिअक्खपडिसेगाओ । अंकामयाई अच्छीणि अंतोलोहिअक्खपडिसेगाई पुलगामईओ दिट्ठीओ रिट्ठामईओ तारगाओ रिट्ठामयाई अच्छि - पत्ताई रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ णिडालपट्टियाओ बैरामईओ सीसघडीओ तवणिज्जमईओ केसंतकेसभूमिओ रिट्ठामया उवरिमुद्धया, तासि णं जिणपरिमाणं - पिट्ठओ पत्तेयं 2 छत्तधारपडिमा पण्णत्ता, ताओ णं छत्तधारपडिमाओ हिमरयय कुंदिंदुष्पगासाई सकोरंटमलदामाई धवलाई आयवताई सलीलं ओहारेमाणीओ चिट्ठति, तासि णं जिणपडिमाणं उभओपासिं पचेअं 2 दो दो चामरधारपडिमाओ 1 वक्षस्कारे सिद्धायतनकूटवर्णनं सू. 30 ॥ 80 ॥ jainelibrary.org
Page #165
--------------------------------------------------------------------------
________________ पण्णत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवइरवेरुलियणाणामणिकणगरयणखइअमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिल्लियाओ संखंककुंददगरयमयमहिअफेणपुंजसन्निकासाओ सुहुमरययदीहवालाओ धवलाओ चामराओ सलील धारेमाणीओ चिट्ठति, तासि णं जिणपडिमाणं पुरओ दो दो णागपडिमाओ दो दो जक्खपडिमाओ दो दो भूअपडिमाओ दो दो कुंडधारपडिमाओ विणओणयाओ पायवडियाओ पंजलिउडाओ समिक्खित्ताओ चिट्ठति सबरयणामईओ अच्छाओ सहाओ लण्हाओ घट्ठाओ महाओ नीरयाओ निप्पंकाओ जाव पडिरूवाओ, तत्थ णं जिणपडिमाणं पुरओ अट्ठसयं घंटाणं अट्ठसयं वंदणकलसाणं एवं भिंगाराणं आयंसगाणं थालाणं पाईणं सुपैटगाणं मणोगुलिआणं वातकरगाणं चिचाणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणं" तास जिनप्रतिमानामयमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथातपनीयमयानि हस्ततलपादतलानि तथा कनकमयाः पादाः तथा कनकमया गुल्फाः अङ्कमया:-अङ्करत्नमया अन्त। लोहिताख्यरलप्रतिसेका नखाः, कनकमय्यो जङ्घाः, कनकमयानि जानूनि, कनकमया ऊरवः, कनकमय्यो गात्रयष्टयः, तपनीयमया नाभयः रिष्ठरत्नमय्यो रोमराजयः, तपनीयमयाश्चञ्चुकाः-स्तनाग्रभागाः, तपनीयमयाः श्रीवत्साः, तथा कनकमय्यो बाहाः, तथा कनकमय्यो ग्रीवा रिष्ठरत्नमयानि श्मश्रुणि शिलाप्रवालमया-विद्रुममयां ओष्ठा स्फटिकमया दन्ताः तपनीयमय्यो जिह्वाः तपनीयमयानि तालुकानि कनकमय्यो नासिका अन्तर्लोहिताक्षरत्नप्रतिसेका अङ्कमया aseaa Jain Education in lol For Private Personal use only Alainelibrary.org IN
Page #166
--------------------------------------------------------------------------
________________ श्रीजम्यू-18 न्यक्षीणि अन्तर्लोहिताक्षप्रतिसेकानि, रिष्ठरलमग्योऽक्षिमध्यगतास्तारिकाः रिटरसमयान्यक्षिपत्राणि नेत्ररोमाणि रिटर 1वक्षस्कारे द्वीपशा लमय्यो भ्रवः कनकमयाः कपोलाः कनकमया श्रवणाः कनकमय्योललाटपट्टिका: बनमय्यः शीर्षपतिका तपनीयमयः सिद्धायतन्तिचन्द्री- | केशान्तकेशभूमयः, केशान्तभूमयः केशभूमयश्चेति भावः, रिष्ठरसमया उपरि मूर्खजा:-केशार, ननु केशरहितशीर्ष-18 नकूटवर्णनं या वृचिः मुखाना भावजिनानां प्रतिरूपकत्वेन सद्भावस्थापना, जिनानां कुतः शकूर्चादिसम्भवः । , उच्यते, भावजिनानामपि सू. 30 ॥ 81 ॥ अवस्थितकेशादिप्रतिपादनस्य सिद्धान्तसिद्धत्वात्, यदुक्तं श्रीसमकायाञ्जतिशवाधिकारे-"अवढिअकेसमंसुरोमणहे" इति, तथा औपपातिकोपाङ्गे-'अवढिअसुविभत्तचित्तमंसू' इति, अवस्थितत्वं देवमाहात्म्यतः पूर्वोत्पन्नानां केशादीनां तथैवावस्थानं न तु सर्वथाऽभावत्वं, इत्यमेव शोभातिरेकदर्शनं पुरुषत्वप्रतिपषिच, तेन प्रस्तुते न तत्प्रतिरूपताव्याघातः, नन्वेवं सति अर्चनकेन किमालम्ब्य तेषां श्रामण्यावस्था भावनीयेति चेत् 1, उच्यते, परिकर्मितरिष्ठमणिमयतथाविधाल्पकेशादिरमणीयमुखादिस्वरूपमिति, यत्तु श्रीतपागच्छनायकश्रीदेवेन्द्रसूरिशिष्यश्रीधर्मघोषसूरिपादर्भाग्यवृत्तौ भगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्था सुज्ञानैवेत्यभिदधे तदवर्द्धिष्णुत्वेनाल्पत्वेन चाभास |विवक्षणात् श्रामण्यावस्थाया अप्रतिवन्धकत्वाचेति न किमप्यनुपपर्ण, तासां जिनप्रतिमानां पृष्ठत एकैका छनधार प्रतिमा प्रज्ञता, ताश्च छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशानि सकोरण्टमास्यदामानि धवलानि आतपत्राणि-छत्राणि सलीलं धारयन्त्यस्तिष्ठन्ति, तासां जिनप्रतिमानामुभयोः पार्श्वयोः प्रत्येकं देदे चामरधारमतिमे प्रशंदे, ताश्च चामर 0200000 sa For Private Personel Use Only Jain Education AMw.jainelibrary.org
Page #167
--------------------------------------------------------------------------
________________ धारप्रतिमाः चन्द्रप्रभा-चन्द्रकान्तो वज्र-हीरकमणिः वैडूर्य च-प्रतीतं तानि शेषाणि च नानामणिरतानि खचितानि येषु दण्डेषु ते तथा, एवंरूपा महार्हस्य-महार्घस्य तपनीयस्य सत्का उज्ज्वला विचित्रा दण्डा येषु तानि तथा, 'चिल्लियाओ' इत्यादि प्राग्वत्, नवरं 'चामराओऽत्ति प्राकृतत्वात् स्त्रीत्वं चामराणि सलीलं धारयन्त्यो-वीजयन्त्यो वीजयन्त्यस्तिष्ठन्ति, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्डधारप्रतिमेआज्ञाधारप्रतिमे, विनयावनते पादपतिते प्राञ्जलिपुटे सन्निक्षिः तिष्ठतः, ताश्च 'सबरयणामईओ' इत्यादि प्राग्वत्, 'तत्थ ण' मित्यादि, तस्मिन् देवच्छन्दके जिनप्रतिमानां पुरतोऽष्टशतं घण्टानां अष्टशतं वन्दनकलशानां-माङ्गल्य-18| घटानां अष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठकानामष्टशतं मनोगुलिकानां-पीठिकाविशेषरूपाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डकानामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं गन्धर्वकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणामष्टशतं चूर्णचङ्गेरीणामष्टशतं गंधचङ्गेरीणामसतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थकचङ्गेरीणामष्टशतं लोमहस्तकचङ्गेरीणां लोमहस्तका-मयूरपिच्छपुननिका अष्टशतं पुष्पपटलकानामष्टशतं माल्यपटलकानां मुत्कलानि पुष्पाणि प्रथितानि माल्यानि अष्टशतं चूर्णपटलकानामेवं गन्धवस्त्राभरणसिद्धार्थकलोमहस्तकपटलकानामपि प्रत्येक प्रत्येकमष्टशतं द्रष्टव्यं, अष्टशतं सिंहासनानामहात Jain Education a l For Private Porn Use Only
Page #168
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया चिः 1वक्षस्कारे दक्षिणार्थ ॥ 82 ॥ छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्गकानामष्टशतं कोष्ठसमुद्गकानामष्टशतं चोअकसमुद्गकानामष्टशतं तगरसमुद्रकानामष्टशतमेलासमुद्कानामष्टशतं हरितालसमुद्गकानामष्टशतं हिंगुलकसमुद्गकानामष्टशतं मनःशिलासमुद्कानामटशतमञ्जनसमुद्कानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अष्टशतं ध्वजानां, अत्र सङ्घहणीगाथे-'वंदणकलसा भिंगारगा य आयंसगा य थाला य । पाईओ सुपइट्ठा मणगुलिया वायकरगा y॥1॥चित्ता रयणकरंडय हयगयनरकंठगा य च्ण्गेरी। पडलगसीहासणछत्त चामरासमुगयझया य ॥ 2 ॥ अष्टशतं धूपकडुच्छुकानां सन्निक्षिप्तं तिष्ठति । उक्ता सिद्धायतनकूटवक्तव्यता, अथ दक्षिणार्द्धभरतकूटस्वरूपं पृच्छन्नाह कहि णं भंते ! वेअड्डे पधए दाहिणभरहकूडे णामं कूडे पण्णत्ते?, गो. खंडप्पवायकूडस्स पुरच्छिमेणं सिद्धाययणकूडस्स पञ्चच्छिमेणं एत्थ णं वेअड्डपावए दाहिणड्डभरहकूडे णामं कूडे पण्णत्ते, सिद्धाययणकूडप्पमाणसरिसे जाव तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायडिंसए पण्णत्ते, कोसं u8 उच्चत्तेणं अद्धकोसं विक्खंभेणं अब्भुग्गयमूसियपहसिए जाव पासाईए 4, तस्स णं पासायवडंसगस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिआ पण्णत्ता, पंच धणुसयाई आयामक्खिंभेणं अड्डाइज्जाहिं धणुसयाई बाहल्लेणं सधमणिमई, तीसे णं मणिपेढिआए उप्पिं सिंहासणं पण्णत्तं, सपरिवार भाणियचं, से केणढणं भंते ! एवं बुधह-दाहिणडभरहकूडे 21, go0 ! दाहिणड्डभरहकूडे ण दाहिणड्डभरहे णाम देवे महिद्दीए जाव पलिओवमहिईए परिवसइ, सेणं तत्थ चउण्हं सामाणिअसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं Jain Education For Private Personal Use Only Hinalibrary.org
Page #169
--------------------------------------------------------------------------
________________ अणियाहिवईणं सोलसण्हं अयारक्खदेवसाहस्सीणं दाहिणड्डभरहकूडस्स दाहिणड्डाए रायहाणीए अण्णेसि बहूणं देवाण य देवीण य जाब विहरै । / कहि णं भंते ! दाहिणभरहकूडस्स देवस्स दाहिणड्डा णामं रायहाणी पण्णत्ता !, go0! मंदरस्स पचतस्स दक्खिणेणं तिरियमसंखेजदीवसमुद्दे वीईवैत्ता अयणं जंबुद्दीवे दीवे दक्खिणेणं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं दाहिणदृभरहकूडस्स देवस्स दाहिणड्डभरहा णामं रायहाणी भाणिअवा जहा विजयस्स देवस्स, एवं सबकूडा णेयचा जाव वेसमणकूडे परोप्परं पुरच्छिमपञ्चत्थिमेणं, इमेसिं 'वण्णावासे गाहा-'मझे वेअड्डस्स उ कणयमया तिण्णि होति कूडा उ । सेसा पञ्चयकूडा सवे रयणामया होति ॥ 1 ॥ माणिभद्दकूडे 1 वेअडकूडे 2 पुण्णभद्दकूडे 3 एए तिणि कूडा कणगामया सेसा छप्पि रयणमया, दोहं विसरिसणामया देवा कयमालए चेव गट्टमालए चेव, सेसाणं छहं सरिसणामया-जण्णामया य कूडा तन्नामा खलु हवंति ते देवा । पलिओवमहिईया हवंति पत्तेअपत्तेयं ॥ 1 ॥ रायहाणीओ जंबुद्दीवे दीवे मंदरस्स पबयस्स दाहिणेणं तिरिसं असंखेजदीवसमुद्दे वीईवैत्ता अण्णंमि जंबुद्दीवे दीवे बारस.जोअणसहस्साइं ओगाहित्ता, एत्थ णं रायहाणीओ भाणिअवाओ विजयरायहाणीसरिसयाओ ( सूत्रं 14) 'कहिण' मित्यादि, अत्र सर्वापि पदयोजना सुगमा, नवरं प्रासादावतंसकः क्रोशमूर्दोच्चत्वेनार्द्धकोश विष्कम्भेन, अत्र सूत्रेऽनुक्कमप्यर्द्धक्रोशमायामेनेति बोध्यं, 'सेसेसु अ पासाया कोसुच्चा अद्धकोसपिहुदीहा' इत्यादिश्रीसोमतिलक। सूरिकृतसिरिनिलयमितिक्षेत्रविचारवचनात्, श्रीउमाखातिकृते जम्बूद्वीपसमासे तु प्रासादावतंसकः क्रोशार्द्धक्रोशदै. For Private Personel Use Only Visinelibrary.org
Page #170
--------------------------------------------------------------------------
________________ श्रीजम्यू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 83 ॥ यविस्तारः किश्चिन्यूनतदुच्छ्रयः उक्तोऽस्तीति, 'अब्भुग्गयमूसिअ' इत्यादि प्राग्वत् , अथ तत्र यदस्ति तदाह-'तस्स ण'- 1वक्षस्कारे मित्यादि सुगम, नवरं 'saparivAraM'ti दक्षिणार्द्धभरतकूटाधिपसामानिकादिदेवयोग्यभद्रासनसहितमिति, अथ प्र्स्तुत्कू-॥4॥ दक्षिणार्धटनामान्वर्थ पृच्छति-से keNaTeNa'mityAdi, सर्व चैतत्सूत्रं विजयद्वारनामान्वर्थसूचकसूत्रवत्परिभावनीयं, नवरं दक्षि-18 कूटादिवणा या इति पदैकदेशे पदसमुदायोपचारात् पाठान्तरानुसाराद्वा दक्षिणार्द्धभरताया राजधान्या इति, अत्र सूत्रेऽदृश्य-8 र्णनं सू.30 मानमपि से teNaDhaNa'mityAdi सूत्रं स्वयं ज्ञेयं, तथा च दक्षिणार्द्धभरतकूटनामा देवः स्वामित्वेनास्यास्तीत्यभ्रादित्वादप्रत्यये दक्षिणार्द्धभरतकूटमिति, अथास्य राजधानी कास्तीति पृच्छति-'kahiNa'mityAdi व्यक्तं, अथापरकूटवक्तव्यता । दक्षिणार्द्धभरतकूटातिदेशेनाह-'एवं सच' इत्यादि, एवं-दक्षिणार्द्धभरतकूटन्यायेन सर्वकूटानि तृतीयखण्डप्रपातगुहाकूटादीनि नेतव्यानि-बुद्धिपथं प्रापणीयानि यावन्नवमं वैश्रमणकूट, 'परोप्पति परस्परं 'puracchimapaJcatthimeNaM'ti पूर्वापरेण, अयमर्थः-पूर्व पूर्व पूर्वस्या उत्तरमुत्तरमपरस्यां, पूर्वापरविभागस्यापेक्षिकत्वात् , 'इमर्सि' इत्यादि, एषां कूटानां वर्णकव्यासे-वर्णकविस्तारे इमा-वक्ष्यमाणा गाथा, 'इमा से' इति पाठे तु से इति बचनस्य व्यत्ययात् तेषां कूटानां । वर्णावासे इमा गाथेति योजनीयं, 'मझे वेअहस्स u' इत्यादि, तुशब्दो विशेष स च व्यवहितसम्बन्धः, तेन वैताव्यस्य मध्ये तु चतुर्थपञ्चमषष्ठरूपाणि त्रीणि कूटानि कनकमयानि भवन्ति, सूत्रे स्त्रीलिङ्गनिर्देशः प्राकृतत्वात, शेषाणि पर्वत-15 कूटानि वैताब्यवर्षधरमेरुप्रभृतिगिरिकूटानि 'व्याख्यातो vizeSapratipatti'riti हरिस्सहहरिकूटबलकूटवर्जितानि रझिमया Jain Education For Private Personel Use Only h w.jainelibrary.org
Page #171
--------------------------------------------------------------------------
________________ Jain Education In ni ज्ञातव्यानि यत्त्वत्र वैताढ्यप्रकरणे सर्वपर्वतगतकूटज्ञापनं तत्सर्वेषामेकवर्णकत्वेन लाघवार्थ, तथा वैताढ्यस्येत्यत्र जात्यपेक्षयैकवचनं तेन सर्वेषामपि वैताढ्यानां भरतैरावतमहाविदेहविजयगतानां नवसु कूटेषु सर्वमध्यमानि श्रीणि त्रीणि कूटानि कनकमयानि ज्ञातव्यानि, एतदेव वैताढ्ये व्यक्त्या दर्शयति- ' माणिभद्द' इत्यादि, द्वयोः कूटयोर्विसंह शनामकी देवी स्वामिनौ, तद्यथा - कृतमालकश्चैव नृत्तमालकश्चैव तमिस्रगुहाकूटस्य कृतमालः स्वामी खण्डप्रपातगुहाकूटस्य नृत्तमालः स्वामी, शेषाणां षण्णां कूटानां सहकू - कूटनामसदृशं नाम येषां ते सहग्नामका देवाः स्वामिनः, यथा दक्षिणार्ध भरतकूटस्य दक्षिणार्द्ध भरतकूटनामा देवः स्वामी, एवमन्येषामपि भावना कार्या, एनमेवार्थं सविशेषं गाथबास्से - यन्नामकानि कूटानि तन्नामानः खलुर्निश्चये भवन्ति देवाः पल्योपमस्थितिका भवन्ति, प्रत्येकं 2 प्रतिकूटमि त्यर्थः, एतेनाष्टानां कूटानां स्वामिन उक्ताः, सिद्धायतनकूटे तु सिद्धायतनस्यैव मुख्यत्वेनं तत्स्वामिदेवानभिधानमिति, ननु दक्षिणार्द्ध भरतकूटानां स्वसदृशनामकदेवाश्रयभूतत्वात् नामान्वर्थः सङ्गच्छते, यथा दक्षिणार्द्ध भरतमाम देवस्वामिकत्वादुपचारेण दक्षिणार्द्ध भरतनामा देवः स्वामित्वेनास्यास्तीति अनादित्वादप्रत्यये वा दक्षिणार्द्ध भरतं, एवमन्येष्वपि, परं खण्डप्रपात गुहाकूटतमिस्रगुहाकूटयोः स कथं 1, तत्स्वामिनोत्तमालकृतमालयोर्विसदृशनामकत्वात् न च खण्डप्रपातगुहाया उपरिवर्त्ति कूटं खण्डप्रपातगुहाकूटमित्यादिरेवान्वर्थोऽस्त्विति वाय, अत्र सूत्रे दक्षिणार्ज भरतकूटवत् शेषकूटानामतिदेशात् बृहत्क्षेत्रसमासवृत्तौ "एवं शेषकूटान्यपि स्वस्वाधिपतियोगतः प्रवृत्तान्यवसेयानी" ति श्रीमलयगि
Page #172
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशाः न्तिचन्द्री प्यन्वयामित्युओति, जयराज ॥ 84 ॥ रिसूरिभिरुतत्वाच्चेति चेत्, उच्यते, खण्डप्रपातगुहाधिपस्य कूट खण्डप्रपातगुहाकूट, तमिस्रगुहाधिपस्य कूटं तमिस्र- 1 वक्षस्कारे 18 वैताब्बोचगुहाकूटमिति स्वामिनो यौगिकनामान्तरापेक्षया अत्राप्यन्वर्थो घटत एव, यदुक्तं तैरेव तत्र-"तृतीये कूटे खण्डप्रपात । रभरतव0 गुहाधिपतिर्देव आधिपत्यं परिपालयति तेन तत् खण्डप्रपातगुहाकूटमित्युच्यते" इति न किमप्यनुपपन्नं, अथ तृती सू.31-32 यादिकूटाधिपतीनां राजधान्यः क्व सन्तीति प्रश्नसूचकं सूत्रमाह-रायहाणीओऽत्ति, अत्र निर्वचनसूत्रम्, 'जंबुद्दीवे दीवें' इत्यादि, जंबूद्वीपे द्वीपे इत्यादि सर्व व्यक्तम् , नवरं खण्डप्रपातगुहाधिपतेर्देवस्य राजधानी खण्डप्रपातगुहाभिधाना माणिभद्रस्य माणिभद्रेत्यादि, सर्वाणि चोक्तवक्ष्यमाणानि कूटानि एकैकवनखण्डपद्मवरवेदिकायुतानि मन्तव्यानि । से फेणतुणं भंते ! एवं वुचै वेअड्डे पधए वेअड्डे पचए?, गोयमा! वेअड्डे णं पवए भरहं वासं दुहा विभयमाणे 2 चिट्ठइ, तंजहादाहिणभरहं च उत्तरैभरहं च, वेअडगिरिकुमारे अ इत्थ देवे महिड्डीए जाव पलिओवमट्ठीए परिवसइ, से तेणटेणं गोयमा ! एवं वुचै-वेअड्डे पचए 2, अदुत्तरं च णं गोअमा! वेयदृस्स पबयस्स सासए णामधेजे पण्णत्ते जंण कयाइ ण आसि ण कयाइ ण अत्थि ण कयाइ ण भविस्सइ भुविं च भवै अ भविस्सइ अधुवे णिअए सासए अक्खए अबए अवट्ठिए णिच्चे (सूत्रं 15) कहि णं ॥ 84 ॥ भंते ! जंबुद्दीवे दीवे उत्तरडभरहे णामं वासे पण्णत्ते ?, गोअमा! चुलहिमवंतस्स वासहरपवयस्स दाहिणे णं वेअडस्स पचयस्स उत्तरेणं पुरच्छिमलवणसमुहस्स पञ्चच्छिमेणं पञ्चच्छिमलवणसमुहस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे उत्तरडभरहे णामं वासे 4 For Private Jain Education M Personal Use Only ainelibrary.org.
Page #173
--------------------------------------------------------------------------
________________ ण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठिए दुहा लवणसमुदं पुढे पुरच्छिमिल्लाए कोडीए पुरच्छिमिलं लवणसमुई पुढे पञ्चच्छिमिल्लाए जाव पुढे गंगासिंधूहिं महाणईहिं तिभागपविभत्ते दोणि अद्वतीसे जोअणसए तिष्णि अ एगूणवीसहभागे जोअणस्स विक्खंभेणं, तस्स बाहा पुरच्छिमपञ्चच्छिमेणं अट्ठारस बाणौए जोअणसए सत्त य एगूणवीसइभागे जोअणस्स अद्धभागं च आयामेणं तस्स जीवा उत्तरेणं पाइणपडीणायया दुहा लवणसमुई पुट्ठा तहेव जाव चोइस जोअणसहस्साई चत्तारि अ एकहत्तरे जोअणसए छच एगूणवीसइभाए जोअणस्स किंचिविसेसूणे आयामेणं पण्णत्ता, तीसे धणुपट्टे दाहिणेणं चोरस जोअणसहस्साई पंच अट्ठावीसे जोअणसए एक्कारस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं । उत्तरड्डभरहस्स गं भंते ! वासस्स केरिसए आयारपडोयारे पण्णत्ते !, गोअमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहा णामए आलिंगपुक्खरेइ वा जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव, उत्तरडभरहे णं भंते ! वासे मणुआणं केरिसए आयारभावपडोयारे पण्णत्ते !, गोअमा! ते णं मणुआ बहुसंघयणा जाव अप्पेगइआ सिझंति जाव सबदुक्खाणमंतं करेंति (सूत्र 16) अथ वैताढ्यनाम्नो निरुक्तं पृच्छति-से keNaTeNa'mityAdi, अत्र प्रश्नसूत्रं प्राग्वत् , उत्तरसूत्रे तु वैताब्यः पर्वतः, णमिति ॥ प्राग्वत् , भारतं वर्ष-भरतक्षेत्रं द्विधा विभजन 2 तिष्ठति, तद्यथा-दक्षिणार्द्धभरतं च उत्तरार्द्धभरतं च, तेन भरत-18 |क्षेत्रस्य द्वे अर्द्ध करोतीति वैताब्यः पृषोदरादित्वादूपसिद्धिः, अथ प्रकारान्तरेण नामान्वर्थमाह-अथ च वैतान्यगिरिकुमारोऽत्र देवो महर्द्धिको यावत्करणात् 'महजुई' इत्यादिपदसङ्ग्रहः पल्योपमस्थितिकः परिवसति, तेन वैताब्य iti tottaractetneeseel zrIjambU. 15 For Private Person Use Only
Page #174
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH 11 64 11 Jain Education Inte | नामाम्वर्थो विजयद्वारवंद् ज्ञेयः, सदृशनामकस्वामिकत्वात्, 'अदुत्तरं च ण' मित्यादि प्राग्वत् । अथोत्तरार्द्ध भरतवर्ष कास्तीति प्रश्नसूत्रमाह - 'कहि ण' मित्यादि, दक्षिणार्द्धभरतसमगमकत्वेन व्यक्तं, नवरं 'paliaMka'tti पर्यङ्कवत् संस्थितंसंस्थानं यस्य तत्तथा, द्वे शते अष्टत्रिंशदधिके त्रीकोनविंशतिभागान् योजनस्य विष्कम्भेनेति, अस्य शरस्तु प्राच्यशरसहित स्वक्षेत्र विस्तारो योजनतः 526-6, कलास्तु 10000 / अथास्य बाहें आह - ' तस्स बाहा' इत्यादि, तस्योत्तरार्द्ध भरतस्य बाहा - पूर्वोक्तस्वरूपा पूर्वापरयोर्दिशोरेकैका अष्टादश योजनशतानि द्विनवतियोजनाधिकानि सप्त चैकोनविंशतिभागान् योजनस्य अर्द्धभागं चैकोनविंशतितमभागस्य, योजनस्याष्टत्रिंशत्तमभागमित्यर्थः, अत्र करणं यथा- गुरु धनुःपृष्ठ कलारूपं 276042 अस्मात् 204131 कलारूपं लघु धनुःपृष्ठं शोध्यते, जातं 71911, अर्द्ध कृते जातं कला 35955 कलार्द्धं च, तासां योजनानि 1892 कलाः 7 कलार्द्ध चेति एतचैकैकस्मिन् पार्श्वे बाहाया आयाममानं । अथास्य जीवामाह - 'तस्स जीवा उत्तरे णमित्यादि, तस्य जीवा- प्रागुक्तस्वरूपा उत्तरेण-क्षुद्रहिमवद्भिरिदिशि प्राचीनप्रतीचीनायता द्विधा लवणसमुद्रं स्पृष्टा तथैव-दक्षिणार्द्ध भरतजीवासूत्रवदेव 'जाव' त्ति 'पच्चत्थिमिलं लवणसमुद्दे पुढे ऽति पर्यन्तं सूत्रं ज्ञेयमिति भावः, 'चौदस' त्ति चतुर्दश योजनसहस्राणि चत्वारि चैकसप्तत्यधिकानि योजनशतानि षट् चैकोनविंशतिभागान् योजनस्य किञ्चिद्विशेषोनान् आयामेन प्रज्ञप्ता, अत्र करणं यथा- कलीकृतों जम्बूद्वीपव्यासः 19 शून्य 5, इषूनितः 189 शून्य 4, इषुगुणः 189 शून्यः 8, चतुर्गुणः 756 शून्य 8, एष उत्तरभरतार्द्धजीवावर्ग:, अस्य 1वक्षस्कारे वैताढ्यनिरुक्तिः उत्त रभरतव. सू. 16 ॥ 85 ॥ jainelibrary.org
Page #175
--------------------------------------------------------------------------
________________ वगमूल लब्धाः कलाः 274954, शष कलाशाः 297884 छेदः 549908 लब्धकलानां 19 भागे योजन 14471 5 उद्धरितैः शेषकलांशैर्मध्ये प्रक्षिप्तैः षष्ठी कला किश्चिद्विशेषोना विवक्षितेति । अथास्य धनु पृष्ठमाह-'तीसे इत्यादि, तस्या-उत्तरार्द्धभरतजीवाया दक्षिणपाधैं धनुःपृष्ठं अर्थादुत्तरार्द्धभरतस्य चतुर्दश योजनसहस्राणि पश्च शतान्यष्टा॥ विंशत्यधिकानि एकादश चैकोनविंशतिभागान् योजनस्य परिक्षेपेण-परिधिना प्रज्ञप्तमिति शेषः, अत्र करणं यथा-1 | उत्तरार्द्धभरतस्य कलीकृत इषुः 10000, अस्य वर्गः1 शून्य 8, स च षड्गुणः 6 शून्य 8, सोऽप्युत्तरार्द्धभरतजीवावर्गेण 75600000000 इत्येवंरूपेण मिश्रितो जातः 762 शून्य 8,एष उत्तरार्द्धभरतस्य जीवावर्गः, अस्य मूले लब्धाः कलाः 276043, शेषं कलांशाः 262151, छेदराशिः 552026, कलानामेकोनविंशत्या भागे 145283, अत्र शेषांशानामविवक्षितत्वान्नैकादशकलानां साधिकत्वसूचा, अत्र दक्षिणार्द्धभरतादिक्षेत्रसम्बन्धिशरादिचतुष्कस्य सुखेन । परिज्ञानाय यन्त्रकस्थापना यथाक्षेत्र... शर0 बाहा. जीवा. धनुःपृष्ठं दक्षिणभरतार्द्ध 238 योजनभागः 9738 योज0 9766 योजनभागः वैताढ्यपर्वतः 288 योजनभागः 488 योज06 10720 योज013 10743 योजनभागः15 उत्तरभरतार्द्ध 526 योजनभागः 1892 योज0 14471 योज0 15528 योज्ञ्भाग्ः। eeeekke s qdmmm awarjainelibrary.org Jain Education a l
Page #176
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 17 एषा च शरादीनां करणविधिः प्रसङ्गतोऽत्र दर्शितः, अतः परमुत्तरत्र क्षुद्रहिमवदादिसूत्रेषु स न दर्शयिष्यते विस्त- श्वक्षस्कारे शारभयात्, तजिज्ञासुना तु क्षेत्रविचारवृत्तितो ज्ञेय इति । अथोत्तरार्द्धभरतस्वरूपं पृच्छति-उत्तरभरहस्स Na'mityAdi । ऋषमकूटाव्यकं, अत्रैव मनुष्यस्वरूपं पृच्छति-'उत्तरड्डभरहेऽइत्यादि, इदमपि प्राग्वत्, यावदेके केचन सर्वदुःखानामन्तं कुर्वन्तीति । नन्वत्रत्यमनुष्याणामहदाद्यभावेन मुक्त्यङ्गभूतधर्मश्रवणाद्यभावात् कथं मुक्त्यवाप्तिसूत्रमौचित्यमञ्चति इति चेत् ?, उच्यते, चक्रवर्तिकाले अप्रावृतगुहायावस्थानेन (स्वयं गमनात्) गच्छदागच्छद्दक्षिणार्द्धभरतवासिसाध्वादिभ्यो वाऽन्यदाऽपि विद्याधरश्रमणादिभ्यो वा जातिस्मरणादिना वा मुक्त्यगावाप्तेर्मुक्त्यवाप्तिसूत्रमुचितमेवेति । अथैतत्क्षेत्रवर्तिऋषभकूटं वास्तीति pRcchati'kahi णं भंते ! जंबुद्दीवे दीवे उत्तरबृभरहे वासे उसभकूडे णाम पवए पण्णत्ते ?, गोअमा ! गंगाकुंडस्स पञ्चत्थिमेणं सिंधुकुंडस्स पुरच्छिमेणं चुल्लहिमवंतस्स वासहरपब्वयस्स दाहिणिल्ले णितंबे, एत्थ णं जंबुद्दीवे दीवे उत्तरड्डभरहे वासे उसहकूडे णाम पवए पण्णत्ते, अट्ठ जोअणाई उर्दू उच्चत्तेणं, दो जोयणाई उलेहेणं, मूले अट्ठ जोअणाई विक्खंभेणं मज्झे छ जोअणाई विक्खंभेणं 1 यद्यप्युत्तरभरतार्द्धक्षेत्रे तीर्थदाद्यभावेन अनार्यदेशोत्पन्नत्वेन च तत्रत्यानां मनुजानां धर्मप्राप्तिसामध्यभावः तथापि चैत्यनमस्कारादिप्रयोजनवशेन तत्रगताना विद्याधरादिसाधूनां जिनप्रतिमानां च दर्शनतः कर्मणां क्षयोपशमवैचित्र्यात् आईकुमारादय इव जातजातिस्मृतयः चक्रवादिकाले च तत्रोत्पन्ना अपीह तीर्थकृदादिसमीपे धर्मश्रवणादिनाध्याप्तबोधयः तथाविधभव्यत्वपरिपाकवशेनावाप्तकेवलझानास्तत्रापि सिध्यंति यावनिर्वान्ति नात्र किंचिद्बाधक, च चानार्यदेशोत्यमत्वमेव तत्र बाधकमिति वाच्यं, आर्द्रकुमारादेश्चक्रवर्तिस्त्रीणां च सम्यक्त्वादिप्राप्तिश्रुतेस्तस्याबाधकत्वात् । (श्रीहीर* वृत्ती.) ॥ 86 Jain Education Inte For Private Personel Use Only ainelibrary.org
Page #177
--------------------------------------------------------------------------
________________ उवरि चत्तारि जोअणाई विक्खंभेणं, मूले साइरेगाई पणवीसं जोअणाई परिक्खेवेणं मज्झे साइरेगाई अट्ठारस जोअणाई परिक्वेवेणं उवरिं साइरेगाई दुवालस जोअणाइं परिक्खेवेणं, पाठान्तरं-मूले बारस जोअणाई विक्खंभेणं मझे अट्ठ जोअणाई विक्वं. भेणं उप्पिं चत्तारि जोअणाई विक्खंभेणं मूले साइरेगाई सत्तत्तीसं जोअणाई परिक्खेवणं मझे साइरेगाइं पणवीसं जोअणाई परिक्खेवेणं उप्पिं साइरेगाई बारस जोअणाई परिक्खेवेणं, मूले विच्छिण्णे मज्झे संक्खित्वे उप्पिं तणुए गोपुच्छसंठाणसंठिए सबजंबूणयामए अच्छे सण्हे जाव पडिरूवे, से णं एगाए पउमवरवेइआए तहेव जाव भवर्ण कोसं आयामेणं अद्धकोसं विक्खंभेणं देसऊणं कोसं उर्दू उच्चत्तेणं, अहो तहेव, उप्पलाणि पउमाणि जाव उसमे अ एत्थ देवे महिड्डीए जाव दाहिणणं रायहाणी तहेव मंदरस्स पवयस्स जहा विजयस्स अविसेसियं (सूत्रं 17) 'कहिं Na'mityAdi, क भदन्त! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाना पर्वतः प्रज्ञप्तः 1, भगवानाहह॥ गौतम ! गङ्गाकुण्डस्य यत्र हिमवतो गङ्गा निपतति तद्गङ्गाकुण्डं तस्य पश्चिमायां, यत्र तु सिन्धुर्निपतति तत् । / सिन्धुकुण्डं तस्य पूर्वस्यां, क्षुल्लहिमवतो वर्षधरस्य दाक्षिणात्यनितम्बे, सामीपकसप्तम्या नितम्बासने इत्यर्थः,8 अत्र प्रदेशे जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाना पर्वतः प्रज्ञप्तः, अष्टयोजनान्यूर्वोच्चत्वेन द्वे योजने उद्वेधेन-भूमिप्रवेशेन, उच्चत्वचतुर्थाशस्य भूम्यवगाढत्वात् , अष्टानां चतुर्थाशे द्वयोरेव लाभात्, मूलमध्यान्तेषु क्रमादष्ट षट् चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायामेनापि, समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति, तथा मूलमध्यान्तेषु पंचविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य Jain Education in For Private Personal Use Only Plainelibrary.org
Page #178
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH 1120 11 Jain Education In पाठान्तरं वाचनाभेदस्तद्गतपरिमाणान्तरमाह-मूले द्वादश योजनानि विष्कम्भेन मध्येस्ष्ट योजनानि चिष्क्रम्भेन उपरि चत्वारि योजनानि विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोकं सुबोधं । अत्राह परः - एकस्य वस्तुनो विष्कम्भादिपरिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतरनिर्णयः 1, यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादि पुनस्तत्रैवास्य द्वादशादियोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषां क्षायिकज्ञानवतामेकमेव मतं मूलतः, पश्चात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः, यदुक्तं श्रीमलयगिरिसूरिभिज्योतिष्करण्डकवृत्तौ - " इह स्कन्दिलाचार्यप्रवृ ( तिप) सौ दुष्पमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्ती द्वयोः संघमेलापकोऽभवत्, तद्यथा-एको वलभ्यामेको मथुरायां तत्र च सूत्रार्थसंघटने परस्परं वाचनाभेदो जातः, विस्मृतयोर्हि सूत्रार्थयोः स्मृत्वा 2 संघटने भवत्यवश्यं वाचनाभेद" इत्यादि, ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः द्वयोः । पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिषिष्टमतिभिः प्रचचनाशातनाभीरुभिः पुण्यपुरुषैरिति न काचिदनुपपत्तिः, किन सैद्धान्तिकशिरोमणि पूज्य श्रीजिन भद्रगणिक्षमाश्रमणप्रणीतक्षेत्रसमाससूत्रे उत्तरमतमेव दर्शितं यथा - ' सबेवि । उ सहकूडा उषिद्धा अट्ठजोयणे हुंति । बारस अट्ठ अ चौरो मूले मझुवरि विच्छिण्णा ॥ 1 ॥ " "मूले विच्छिण्ण' | इत्यादि शेषवर्णकः प्राग्वत् । अथास्य पद्मवरवेदिकाद्याह - ' से णं एगाए' इत्यादि, स ऋषभकूटाद्रिरेकया पद्मवर 1 वक्षस्कारे ऋषभकूटाधिकारः सू. 17 ॥ 87 ॥
Page #179
--------------------------------------------------------------------------
________________ Jain Education In बेदिकया सथैवेति-यथा सिद्धायतन कूटवर्णकः प्रागुक्तस्तथाऽत्रापि वक्तव्य इत्यर्थः कियत्पर्यन्त इत्याह- यावद्भवनंऋषभाख्यदेवस्थानं, स चायं 'एगेण य वणसंडेण सबओ समता संपरिक्खित्ते, उसहकूडस्स णं उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा णामए आलिंगपुक्खरेइ वा जाव वाणमंतरा जाव विहरंति, तस्स णं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभागे महं एगे भवणे पण्णत्ते' इति, अत्र व्याख्या पूर्ववत् भवनमानं साक्षादेव सूत्रे दर्शयति-क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशं चत्वारिंशदधिकचतुर्दश धनुःशत रूपमूलत्वेन यद्यपि भवनमायामापेक्षया किंश्चिन्यूनोच्छ्रायमानं भवति प्रासादस्तु आयामद्विगुणोच्छ्राय इति श्रीज्ञाताधमकथाङ्गवृत्त्यादौ भवनप्रासादयोर्विशेषो दृश्यते तथाप्यत्र तयोरेकार्थकत्वं ज्ञेयं, श्रीमलयगिरिसूरिभिः क्षेत्रसमासवृत्ती "एतेषां ऋषभकूटानामुपरि प्रत्येकमेकैकः प्रासादावतंसकः, ते च प्रासादाः प्रत्येकमेकं क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमुञ्चत्वेने" त्यत्रो भव। मतुल्यप्रमाणतया ऋषभकूटेषु प्रासादानामभिधानादिति, अर्थो नामान्वर्थ ऋषभकूटस्य तथैवेति यथा जीवाभिगमादौ यमकादीनां पर्वतानामुक्तस्तथात्रापि औचित्येन वक्तव्यः, तदभिलापसूत्रं तु 'उप्पलाणी' त्यादिना सूचितं तदनुसारेणेदं 'से केणद्वेणं भंते ! एवं बुच्चै - उसहकूडपवए 2 1, गोअमा ! उसहकूडपवए खुड्डासु खुड्डियासु बावीसु पुक्खरिणीसु जांव बिलपंतीसु बहूई उप्पलाई पउमाई जाव सहस्सपत्ताई उसहकूडप्पभाई उ सहकूडवण्णाभाई' इति, अत्र व्याख्याप्रश्नसूत्रं सुगमं, उत्तरसूत्रे ऋषभकूटपर्वते क्षुहासु क्षुल्लिकासु वापीषु पुष्करिणीषु यावद्विलपङ्क्षुइ बहून्युत्पलानि पद्मानि jainelibrary.org
Page #180
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 88 // Jain Education Int यावत् सहस्रपत्राणि ऋषभकूटप्रभाणि - ऋषभकूटाकाराणि ऋषभकूटवर्णानि तथा ऋषभकूटवर्णस्येव आभा - प्रतिभासो येषां तानि ऋषभकूटवर्णाभानि ततस्तानि तद्राकारत्वात् तद्वर्णत्वात् तद्वर्णसादृश्याश्च ऋषभकूटानीति प्रसिद्धानि, तद्योगादेषपर्वतोऽपि ऋषभकूटः, उभयेषामपि नानामनादिकालप्रवृत्तोऽयं व्यवहार इति नेतरेतराश्रयदोषप्रसङ्गः, एवमन्यत्रापि परिभावनीयं, प्रकारान्तरेणापि नामनिमित्तमाह- 'उसमे a' इत्यादि, ऋषभश्चात्र देवो महर्द्धिकः, अत्र यावत्करणात् 'महज्जुईए जाव उसहकूडस्स उसहाए रायहाणीए अण्णेसिं च बहूणं देवाण य देवीण य आहेवचं जाव दिबाई भोगभोगाईं भुंजमाणे विहरै, से एएणद्वेणं एवं बुम्बै उसहकूडपवए 2' इति पर्यन्तः सूत्रपाठो ज्ञेयः, | अत्र व्याख्या प्राग्वत् । 'दाहिणे णं' इत्यादि, राजधानी ऋषभदेवस्य ऋषभा नाम्नी मन्दरस्य पर्वतस्य दक्षिणतस्तथैव वाच्या यथा विजयदेवस्य प्रागुक्ता, अविशेषितं विशेषरहितं क्रियाविशेषणमेतत् अस्या विजयायाः राजधान्याश्च नामतोऽन्तरं न त्वस्मिन् वर्णके इति भावः ॥ इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानाइदंयुगीननराधिप। तिचक्रवर्त्तिसमानश्री अकञ्च रसुरत्राणप्रदत्तपाण्मासिकसर्वजन्तुजाता भयदानशत्रु अयादिकर मोचन स्फुरन्मानप्रदानप्रभृ|तिबहुमानसाम्प्रतविजयमान श्रीमत्तपागच्छाधिराज श्री हीर विजयसूरीश्वरपदपद्मोपासनाप्रवण महोपाध्याय श्री सकलचन्द्रगणिशिष्योपाध्याय श्री शान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमञ्जूषानायां भरत क्षेत्रखरूपनिरूपको नाम प्रथमो वक्षस्कारः ॥ 1 ॥ ग्रंथाग्रं 3168/25 1 वक्षस्कारे ऋषमकूटाविकारः सू. 17 ॥ 88 ॥ Jainelibrary.org
Page #181
--------------------------------------------------------------------------
________________ __ अथ द्वितीयो वक्षस्कारः जंबुद्दीवे णं भंते ! दीवे भारहे वासे कतिविहे काले पण्णत्ते ?, go0 ! दुविहे काले पण्णत्ते, तंजहा-ओसप्पिणिकाले अ उस्सप्पिणिकाले a, ओसप्पिणिकाले णं भंते ! कतिविहे पण्णत्ते ?, गो.!, छविहे पण्णत्ते, taM0-सुसमसुसमकाले 1 सुसमाकाले 2 सुसमदुस्समकाले 3 दुस्समसुसमाकाले 4 दुस्समाकाले 5 दुस्समदुस्समाकाले 6, उस्सप्पिणिकाले णं भंते ! कतिविहे paM0 !, go0 1 छबिहे पण्णत्ते, taM0-दुस्समदुस्समाकाले 1 जाव सुसमसुसमाकाले 6 / एगमेगस्स णं भंते ! मुहुत्तस्स केवैया उस्सासद्धा विआहिआ ?, गोअमा! असंखिजाणं समयाणं समुदयसमीसमागमेणं सा एगा आवलिअत्ति वुचै संखिज्जाओ आवलिआओ ऊसासो संखिज्जाओ आवलिआओ नीसासो ऽहट्ठस्स अणवगल्लस्स, णिरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति । वुई ॥ 1 ॥ सत्त पाणूई से थोवे, सत्त थोवाई से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्तेत्ति आहिए ॥ 2 ॥ तिणि सहस्सा सत्त य. सयाई तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सहिं अणतनाणीहि ॥ 3 ॥ एएणं मुहुत्तप्पमाणेणं तीसं मुहुचा अहोरत्तो पण्णरस अहोरत्ता पक्खो दो पक्खा मासो दो मासा उऊ तिण्णि उऊ अयणे दो अयणा संवच्छरे पंचसंवच्छरिए जुगे वीस जुगाई वाससए दस वाससयाई वाससहस्से सयं वाससहस्साणं वाससयसहस्से चौरासीइं वाससयसहस्साइं से एगे पुवंगे चौरासीई पुवंगसयसहस्साई से एगे पुवे एवं विगुणं बिगुणं अवं तुडिए 2 अडडे 2 अववे 2 हूहुए 2 uppale 2 paume 2 NaliNe 2 atthaNiure 2 aue 2 naue 2 paue 2 चूलिया 2 सीसपहेलिए 2 जाव चौरासीइं सीसपहेलिअंगसयसहस्साई . सा एगा सीसपहेलिया एताव ताव गणिए एताव ताव गणिअस्स विसए तेण परं ओवमिए । (सूत्रं 18) .. . Jain Education Inter For Private Personal Use Only D ainelibrary.org
Page #182
--------------------------------------------------------------------------
________________ एए श्रीजम्मू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 89 ॥ अथ क्षेत्राण्यवस्थितानवस्थितकालभेदेन द्विधा जानन्नप्यत्र साक्षादवसर्पतः शुभान् भावान् वीक्ष्य पारिशेष्यात वक्षस्कारे संभाग्यमानमनवस्थितकालं हृदि निधाय पृच्छति-'जंबुद्दीवे गं भंते' इत्यादि, जम्बूद्वीपे द्वीपे मरतवर्षे भगवन् । समयादि। कतिविधः कालः प्रज्ञप्तः 1, भगवानाह-गौतम ! द्विविधः कालः प्रज्ञप्तः, तद्यथा-अवसर्पति हीयमानारकतयाऽवस-18 शीर्षप्रहेलि कान्तव. यति वा-क्रमेणायुःशरीरादिभावान् हापयतीत्यवसर्पिणी स चासौ कालश्च 2, प्रज्ञापकापेक्षया चास्या आदावुपन्यासः,8 क्षेत्रेषु भरतस्येव, उत्सर्पति-वर्द्धते आरकापेक्षया वर्द्धयति (वा) क्रमेणायुरादीन भावानित्युत्सर्पिणी स चासौ कालश्च 2,18 |चकारद्वयं द्वयोरपि समानारकतासमानपरिमाणतादिज्ञापनार्थ, तदेव प्रश्नयति-'अवसर्पिणीकालः कतिविधः प्रज्ञप्तः,8 गौतम! षड्विधः प्रज्ञप्तः, तद्यथा सुष्टु-शोभनाः समाः-वर्षाणि यस्यां सा सुषमा 'निःसुवेः समसूते' (श्रीसि. 12-3 -48रिति षत्वं सुषमा चासौ सुषमा च सुषमसुषमा-द्वयोः समानार्थयोः प्रकृष्टार्थवाचकत्वादत्यन्तसुषमा, एकान्तसुख-8 रूपोऽस्या एव प्रथमारक इत्यर्थः, स चासौ कालश्चेति, द्वितीयः सुषमाकालः, तृतीयः सुषमदुष्पमा, दुष्टशः समा अस्यामिति दुष्षमा, सुषमा चासौ दुष्पमा च सुषमदुष्पमा सुषमानुभावबहुलाऽल्पदुष्षमानुभावेत्यर्थः, चतुर्थों दुष्षमसुषमा। दुष्षमा चासौ सुषमा च दुष्षमसुषमा, दुष्षमानुभावबहुलाऽल्पसुषमानुभावेत्यर्थः, पञ्चमो दुषमा षष्ठो दुष्पमदुप्पमाकालः ॥ ॥ 89 ॥ निरुक्तं तु सुषमसुषमावत् , एवमुत्सप्पिणीसूत्रमपि भाव्यं, परं पडपि काला व्यत्ययेन भाव्याः, यश्चावसर्पिण्या षष्ठः कालो दुष्षमदुष्षमाख्यः स एवात्र प्रथमो यावत् सुषमसुषमाकालः षष्ठ इति । अथ द्विविधस्यापि कालस्य परिमाणं । Jain Education Intel For Private sPersonal use Only
Page #183
--------------------------------------------------------------------------
________________ जिज्ञासुस्तन्मूलभूतकालविशेषप्रश्नायोपक्रमते- एगमेगेऽइत्यादि, एकैकस्य मुहूर्तस्य भगवन् ! कियत्य उच्छासाद्धा उच्छासप्रमितकालविशेषा व्याख्याताः, एकस्मिन् मुहूर्ते कियन्त उच्छासा भवन्ति, उच्छासशब्देनात्रोपलक्षणशत्वादुच्छासनिःश्वासाः समुदिता गृह्यन्ते, अत्रोत्तरम्-असङ्ख्येयानां समयप्रसिद्धपटशाटिकापाटनदृष्टान्तप्रज्ञापनीयस्व रूपाणां परमनिकृष्टकालविशेषाणां समयानां समुदया-वृन्दानि तेषां याः समितयो-मीलनानि तासां समागमः-संयोग एकीभवनं तेन यत्कालमानं भवतीति गम्यते सा एका जघन्ययुक्तासङ्ख्यातकसमयप्रमाणा आवलिका इति संज्ञया । प्रोच्यते जिनैरिति शेषः, यद्यप्यसांव्यवहारिकत्वेन समयावलिके उपेक्ष्य प्रश्नसूत्रे मुहूर्तोंच्छासादिपृच्छा तथापि । केवलिप्रज्ञायाः यावदवधिपर्यन्तं धावनादुच्छासादीनां तन्निरूपणाधीननिरूपणत्वाचाचार्यस्य तयोर्निरूपणं युक्तिमशादिति, नन्वेतदुत्प्लवमानमण्डूकैर्गोकलिञ्जभरणं यतः पूर्वसमयसद्भावे उत्तरसमयस्यानुत्पन्नत्वेनोत्तरसमयसद्भावे पूर्वसमयस्य विनष्टत्वेन किमिह समुदयसमितिसमागमः सङ्गच्छते येनासङ्ख्याततत्पिण्डात्मकता आवलिकादीनां प्रोच्यते , अयं हि समुदयादिधर्मो विमात्रस्निग्धरूक्षपुद्गलादीनां न कालस्येति, सत्यं, यं यं कालविशेष प्ररूपयितुकामेन प्रज्ञा पकपुरुषविशेषेण यावन्तो यावन्तः समया एकज्ञानविषयीकृतास्तावन्तस्ते समुदयसमितिसमागता उपचर्यन्ते, अत KevAyamaupAdhikaH कालो न वास्तव इति न काचिदनुपपत्तिः, सङ्ख्येया आवलिका उच्छास:-अन्तर्मुखः पचन सङ्क्वेया आवलिका निःश्वासो-बहिर्मुखः पवनः, सङ्ख्येयत्वोपपत्तिश्चैवम्-षट्पश्चाशदधिकशतद्वयेनावलिकानामेकं bhula 000000000000000 eeeeeeeee Jain Educationpational For Pate Persone Use Only aore.jainelibrary.org
Page #184
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 9 ॥ कभवग्रहणं भवति, तानि च सप्तदश सातिरेकाणि उच्छासनिःश्वासकाल इति । अथ यादृशैरुच्छासमवर्तमान 2 वक्षस्कारे स्यात् तथाऽऽह-दृष्टस्य-पुष्टधातोरनवकल्पस्य-जरसाऽनभिभूतस्य निरुपक्लिष्टस्य-व्याधिना प्राक् साम्प्रतं वाऽनभिभू-III । समयादितस्य मनुष्यादेरेकः उच्छासेन युक्तो निःश्वासः उच्छासनिःश्वासो य इति गम्यते एष प्राण इत्युच्यते, धातुहानिज शीषप्रहेलि कान्तव. रादिभिरस्वस्थस्य जन्तोरुच्छासनिःश्वासस्त्वरितादिस्वरूपतया न स्वभावस्थो भवत्यतो हृष्टादिविशेषणग्रहणं, सप्त प्राणाः सूत्रे च उत्वं क्लीवत्वं च प्राकृतत्वात् , उच्छासनिःश्वासा ये इति गम्यते स स्तोक इत्युच्यते, एवं सप्त स्तोका । ये स लवः, लवानां सप्तसप्तत्या एषः-अधिकृतो यजिज्ञासया तव सम्प्रति प्रश्नावतार इत्यर्थः, मुहूर्त इत्याख्यातः, |अथ सप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्तमेवोच्छ्राससङ्ख्यया विशेषतो निरूपयितुमाह-तिण्णि' इत्यादि, | अस्या भावार्थोऽयं-सप्तभिरुच्छासैः स्तोकः, ते च लवे सप्त, ततो लवः सप्तभिर्गुणितो जाता एकोनपञ्चाशत् , मुहूर्ते च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशद्गुणितेति जातं मुहूर्ते उच्छासाना मानं, अत्राप्युपलक्षणत्वादुःच्छासनिःश्वासानां समुदितानां मानं ज्ञेयं, सर्वैरनन्तज्ञानिभिरित्यनेन सर्वेषां जिनानामेकवाक्यताज्ञापनेन सदृशज्ञानित्वं सूचितं, न तु साम्मत्यदर्शनं कृतं, तस्य विश्वासमूलकत्वेन श्रद्धालुं प्रत्यसम्भाव्यमानत्वात् , अथ यदर्थ मुहूर्तादिप्रश्नस्तान ॥ 90 ॥ मानविशेषान् प्रज्ञापयन् द्विविधकालपरिमाणज्ञापनायोपक्रमते-'एएणं muhutta'ityAdi, एतेन-अनन्तरोदितेन मुहूर्त्तप्रमाणेन त्रिंशन्मुहूर्चा अहोरात्रः पञ्चदशाहोरात्राः पक्षः द्वौ पक्षी मासः द्वौ मासौ ऋतुः त्रय ऋतवोऽयन द्वे अयने संव Jan Education For Private Personel Use Only IGNw.jainelibrary.org
Page #185
--------------------------------------------------------------------------
________________ सरः पञ्चसंवत्सरिकं युगं विंशतिर्युगानि वर्षशतं, विंशतः पञ्चगुणितायाः शतत्वात् , दश वर्षशतानि वर्षाणां सहस्रं, शतं वर्षसहस्राणां वर्षशतसहस्रं लक्षमित्यर्थः, चतुरशीतिः वर्षशतसहस्राणि यानीति गम्यते तदेकं पूर्वाङ्गं, अतः परं लक्षाणां चतुरशीत्या गुणकारसंख्यास्थानानां सप्तविंशतिसंख्यानां (सद्भाव), तथाहि-चतुरशीतिः पूर्वाङ्गशतसह वाणि यानीति गम्यते तदेकं पूर्व, पूर्वाङ्गालक्षाणां चतुरशीत्या गुणितं पूर्व भवतीति भावः, तद्वर्षमानं चैतत्-"पुवस्स 18| उ परिमाणं सयरिं खलु हुंति कोद्दिल्क्खाओ। छप्पण्णं च सहस्सा बोद्धबा वासकोडीणं ॥ 1 ॥ " स्थापना 7056-181 0000000000 एवमिति-पूर्वाङ्गपूर्वन्यायेन संख्यास्थानमुत्तरोत्तरं त्रुटिताङ्गं त्रुटितमित्यादि तदङ्गतल्लक्षणभेदाभ्यां |द्विगुणं 2-द्विसंख्याङ्क 2 ज्ञातव्यं, अयमाशयः-सूत्रे एकत्वेन निर्दिश्यमानानि 13 संख्यास्थानानि लाघवधानसूत्रे एएसेएएएएएएएएएसोब कत्करोतिअतेएएएएएएएएए 1 विगुणं विगुणं-प्रधानं प्रधानं यथोत्तरं प्रकर्षवद्यथा स्यात्तथा, क्रियाविशेषणं, यथा पूर्वाज्ञापेक्षया पूर्व प्रधान तथा पूर्वापेक्षया त्रुटिताझं प्रधानं तदपेक्षया त्रुटितमित्यादि यावच्छीर्षप्रहेलिका सर्वप्रधानं बहुतरपदार्थविषयत्वात्, यद्वा विगुण-गुणरहितमनादिसिद्धसंकेतमात्रवशादेव विवक्षितसंख्याभिधायकं न पुननयोदशषोडेशसपादशतादिवगुणनिष्पन्नं, तथा च यथा पूर्वाझं पूर्व च तथा त्रुटितादिपदकदम्बकमपि ज्ञातव्यं, वीप्सा, त्रुटितादिपदानामपि बहुखात् प्रत्यवतारकल्पत्वेऽपि सान्वर्थलाभावाच, ननु अंगं तावत्कारणं तथ कार्यसापेक्षमिति, पूर्वस्यांग-कारणं पूर्वानमिति निरुक्त्या, पूर्वानस्य चतुरशीतिलक्षगुणकारेणैव पूर्वसंख्याया जायमानखात् सान्वर्धतेति चेत्, मैवं, पूर्वपदस्यैव सान्वर्थताया अभावे कथं तत्कारणस्य सान्वर्थतेख्याकूतात्, केचित्तु विगुणं विगुणमिति पाठमभ्युपगम्य ॥ द्विगुणं द्विगुणं-द्विभेदं द्विभेदमिति वदंति, तेषां इदमाकूतं यथा-पूर्वाङ्गं पूर्व चेति द्वौ भेदौ तथा त्रुटितादिध्वपि त्रुटितानं त्रुटितमिति द्वौ भेदो वक्तव्यौ यावच्छीर्षप्रहेलिकांगं शीर्षप्रहेलिका चेति, परमेतत्पांठावलोकने यतनीयमिति । (हीर0 वृत्ती) भीनम्बू.16 Jan Education in T ww.jainelibrary.org
Page #186
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 91 // Jain Education Im णेत्थमाह, न चेदं सूत्रं एषां द्विगुणकार भ्रमजनकं भाव्यं, चतुरशीतिगुणकारस्यानन्तरमेवोक्तत्वात्, अथैषा शब्दसंस्कारमात्रं त्रुटिताङ्गं त्रुटितं 1 अडडाङ्गं 1 अडर्ड 2 अववाङ्गं अववं 3 हुहुकाझं इहुकं 4 उत्पलाङ्ग उत्पलं 5 पद्मा पद्मं 6 नलिनाङ्गं नलिनं 7 अर्थनिपूराङ्गं अर्थनिपूरं 8 अयुताङ्गं अयुतं 9 नयुताङ्गं नयुतं 10 प्रयुताङ्गं प्रयुतं 11 चूलि - का चूलिकं 12 शीर्षप्रहेलिकाङ्गं यावच्चतुरशीतिशीर्षप्रहेलिकाङ्गशतसहस्राणि यानि सा एका शीर्षप्रहेलिका 13, अस्याः स्थापना यथा 7582632530.7301024115.7973569975.6968962189.6684808018.3296 1 बलभीवाचनानुगतस्तु ज्योतिष्करंडेऽन्यथाऽपि दृश्यते, तथाहि पूर्वानं 1 पूर्व 2 लतानं 3 लता 4 महालतांगं 5 महालता 6 नलिनाङ्गं 7 नलिनं 8 महानलिनांगं 9 महान लिनं 10 पद्मांगं 11 पद्मं 12 महापद्मानं 13 महापद्म 14 कमलांगं 15 कमलं 16 महाकमलांगं 17 महाकमलं 18 कुमुदांगं 19 कुमुदं । 20 महाकुमुदांगं 21 महाकुमुदं 22 त्रुटितानं 23 त्रुटितं 24 महात्रुटितांगं 25 महात्रुटितं 26 अटटांगं 27, अटटं 28 महाअटटांगं 20 महाभटटं 30 ऊहांगं 31 कहं 32 महोहांगं 33 महोहं 34 शीर्षप्रहेलिका 35 शीर्षप्रहेलिका 36 चेति, न चात्र सम्मोहः कर्तव्यः, दुर्भिक्षादिदोषेण श्रुतद्दान्या यस्य यादृशं स्मृतिगोचरीभूतं तेन तथा सम्मतीकृत्य लिखितं, तब लिखनमेकं मथुरायामपरं च वलभ्यामिति यदुक्तं ज्योतिष्करंडवृत्तावेव "इह स्कंदिलाचार्यप्रवृत्ती दुष्षमानुभावतो दुर्भिक्षप्रवृत्या साधूनां पठनगणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः संघयो मेंलापकोऽभवत्, तद्यथा-एको वलभ्यां एको मथुरायां, तत्र सूत्रार्थसंघटने परस्परं वाचनाभेदो जातः, विस्मृतयोहिं सूत्रार्थयोः स्मृत्वा 2 संघटने भवत्यवश्यं वाचनाभेदों' इति न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकमिदानीं वर्तमानं माथुरवाचनानुगतं, ज्योतिष्करंडसूत्रकर्ता त्वाचार्यो वालभ्यः, तत इदं संख्यास्थानप्रतिपादनं वालभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसंख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति, तथाऽनुयोगद्वारे प्रयुतनयुतयोः परावृत्तिरप्यस्तीति । ( हीर0 वृत्तौ ) वक्षस्कारे समयादि प्ररूपणा सू. 18 ॥ 91 ॥ vjainelibrary.org
Page #187
--------------------------------------------------------------------------
________________ // इति चतुःपश्चाशदङ्काः अग्रे च चत्वारिंशं शून्यशतं, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यक स्थानानि भवन्ति, इदं च माथुरवाचनानुगतानुयोगद्वारादिसंवादिसंख्यास्थानप्रतिपादन ज्योतिष्करण्डप्रकीर्णकेन सह विसंवदति, परं न विचिकित्सितव्यं, वालभ्यवाचनानुगतत्वात् तस्य, भवति हि वाचनाभेदे सूत्रपाठभेद इति, तत्सं॥ वादिशीर्षप्रहेलिकाङ्कस्थापना त्वेवंरूपा ज्ञेया यथा-1875517955.0112595419.0096998134.39770 // 8 // 79746.5494261977.7774765725.7345718681.6. इति सप्ततिरङ्का अग्रे चाशीत्यधिकं शून्यशतं, तदेवं ज्योतिष्करण्डोक्तशीर्षप्रहेलिकायां पञ्चाशदधिकशतद्वयसंख्यान्यङ्कस्थानानि भवन्ति, अत्र तत्त्वं केवलिनो विदन्तीति, अनेन चैतावता कालमानेन केषांचिद्रत्नप्रभानारकाणां भवनपतिव्यन्तराणां सुषमदुष्षमारकसंभविनां नरतिरश्चां च यथासम्भवमायूंषि मीयन्ते, एतस्माच्च परतोऽपि सर्षपचतुष्पल्यप्ररूपणागम्यः संख्येयः कालोऽस्ति, किन्त्वनतिशायिनामसंव्यवहार्यत्वान्नेहोक्तः, एतदेवाह-एतावद्-इयन्मात्रं तावदिति प्रक्रमार्थे कालगणितं, समयतः प्रभृति शीर्षप्रहेलिकापर्यन्तं संख्यास्थानमित्यर्थः, एतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणो गणितस्य विषयो-गणितगोचर आयु:स्थित्यादिकालः, कुत इत्याह-ततः परं-शीर्षप्रहेलिकातः परं उपमया निवृत्तमौपमिक, उपमामन्तरेण यत्कालप्रमाणमनतिशायिना ग्रहीतुं न शक्यते तदोपमिकमिति भावः, सूत्रे च तृतीया पञ्चम्यर्थे प्राकृतत्वात् । तदेव प्रष्टुमाह से किं तं उवमिए !, 2 दुविहे पण्णत्ते, तंजहा-पलिओवमे असागरोवमे a, से किं तं पलिओवमे?, पलिओवमस्स परूवणं करिस्सामि, Jain Educationa inal For Private Personal Use Only brww.jainelibrary.org
Page #188
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 92 // Jain Education Inte परमाणू दुचिहे पण्णत्ते, तंजहा - सुहुमे अ वावहारिए a, अणंताणं सुहुमपरमाणुपुग्गलाणं समुदयसमीसमागमेणं वावहारि परमाणू णिष्फज्जह तत्थ णो सत्थं कमै - 'सत्येण सुतिक्खेणवि छेत्तुं मित्तुं च जं किर ण सक्का । तं परमाणु सिद्धा वयंति AI. पमाणाणं ॥ 1 ॥ वावहारिअपरमाणूणं समुदयसमीसमागमेणं सा एगा उस्सण्हसहिआइ वा सव्हिसहिआइ वा उद्धरेणूइ वा तसरेणूइ वा रहरेणूइ वा वालग्गेइ वा लिक्खाइ वा जूआइ वा जनमज्झे वा उस्सेहंगुले इ वा, अट्ठ उस्सण्डसण्डिआओ सा एगा सण्हसण्डिया अट्ठ सण्ड्सण्हिआओ सा एगा उद्धरेणू अट्ठ उद्धरेन सा एगा तसरेणू अट्ठ तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणूओ से एगे देवकुरूत्तरकुराण मणुस्साणं वालो अट्ठ देवकुरूत्तरकुराण मनुस्साण वाळग्गा से एगे हरिवासरम्भयवासाण मणुस्साणं वालग्गे एवं हेमवयहेरण्णवयाण मणुस्साणं पुवविदेह अवर विदेहाणं मणुस्साण वालग्गा सा एगा लिक्खा अट्ठ लिक्खाओ सा एगा जूआ अट्ठ जुआओ से एगे जवमज्झे अट्ठ जवमन्झा से एगे अंगुले एतेणं अंगुलप्पमाणेणं छ अंगुलाई पाओ बारस अंगुलाइ विहृत्थी चडवीसं अंगुलाईरयणी अड्डयालीसं अंगुलाई कुच्छी छण्णउइ अंगुलाई से एगे अक्खेइ वा दंडेइ वा धणूइ वा जुगेह वा मुसलेइ वा णालिओ व एतेणं धणुप्पमाणेणं दो धणुसहस्साई गाउअं चत्तारि गाउआई जोअणं, एएणं जोअणप्पमाणेणं जे पल्ले जोअणं आयांमविक्खंभेणं जोयणं उड्डूं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिअबेहियतेहिअ उक्कोसेणं सत्तर तपरूढाणं संमट्ठे सणिचिए भरिए वालग्गकोडीणं । ते णं वालग्गा णो कुत्थेज्जा णो परिविद्धंसेज्जा, णो अग्गी रहेजा, णो वाए हरेज्जा, णो पूइत्ताए हबमागच्छेज्जा, तओ णं वाससए 2 एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे णीरए पिल्लेवें णिट्ठिए भवै से तं पलिओ में । एएसिं पलाणं कोडाकोडी हवेज्ज दसगुणिआ । तं सागरोवमस्स उ एगस्स भवे परीमाणं ॥ 1 ॥ एएणं सागरोवमप्पमाणेणं चत्तारि वक्षस्कारे पल्योपम प्ररूपणा सू. 19 ॥ 92 ॥ Jainelibrary.org
Page #189
--------------------------------------------------------------------------
________________ Jain Education In सागरोवमकोडाकोडीओ कालो सुसमसुसमा 1 तिण्णि सागरोवमकोडाकोडीओ कालो सुसमा 2 दो सागरोवमकोडाकोडीओ कालो सुसमदुस्समा 3 एगा सागरोवमकोडाकोडी बायालीसाए वाससहस्सेहिं ऊणिआ कालो दुस्समसुसमा 4 एकवीसं वाससहस्साई कालो दुस्समा 5 एक्कवीसं वाससहस्साई कालो दुस्समदुस्समा 6, पुणरवि उस्सप्पिणीए एकवीसं वाससहस्साइं कालो दुस्समदुरसमा 1 एवं पडिलोमं णेअवं जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा 6, दससागरोवमकोडाकोडीओ कालो ओसप्पिणी दससागरोवमकोडाकोडीओ कालो उस्सप्पिणी वीसं सागरोवमकोडाकोडीओ कालो ओसप्पिणीउस्सप्पिणी । ( सूत्रं 19) 'से किं तं ओमिए ?' इत्यादि, अथ किं तदौपमिकं ?, अत्रोत्तरं -औपमिकं द्विविधं प्रज्ञप्तं, अनेन विधेयनिर्देश। स्तेन न पौनरुक्त्याशङ्का, पल्येन वक्ष्यमाणस्वरूपेणोपमा यस्य तत्तथा, दुर्लभपारत्वात् सागरेण समुद्रेणोपमा यस्य तत्तथा, उभयत्र चकारद्वयं तुल्यकक्षताद्योतनार्थं, तुल्यकक्षता चोभयोरप्यसंख्येयकालत्वसूचनार्थं, अथ किं तत् पल्योपमं 1, आचार्यस्तु पल्योपमप्ररूपणां करिष्यामीति, अनेन च क्रियारम्भसूचकवचनेन शिष्यस्य मनःप्रसत्तिः कृता । भवति, अन्यथा 'परमाणू दुविहे' इत्यादिप्रक्रियाक्रमेण दूरसाध्यां पल्योपमप्ररूपणां प्रति सन्दिहानः शिष्यो'| नादृतो भवेदिति, गुरोः शिष्यं प्रति वाचनादानेऽयमेव हि विधिः, यतः- "धम्ममइएहिं ऐसुंदरेहिं कारणगुणोवणीएहिं । पल्हायंतो अ मणं सीसं चोएइ आयरिओ ॥ 1 ॥ " [ धर्ममयैरतिसुन्दरैः उपनीत्तकारणगुणैः प्रह्लादयंश्च मनः शिष्यं । नुदति आचार्यः ॥ 1 ॥ ] परमाणुद्विविधः प्रज्ञतः, तद्यथा-सूक्ष्मश्च व्यावहारिकश्च शस्त्राद्यविषयत्वादिको धर्म
Page #190
--------------------------------------------------------------------------
________________ श्रीजम्बू-10 उभयोरपीति समानकक्षताद्योतनार्थ प्रत्येकं चकारः, तत्र सूक्ष्मस्य 'कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति प्र्मान्नुः। 2वक्षस्कारे द्वीपशा-18 एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ 1 ॥ " इत्यादिलक्षणलक्षितस्यात्यन्तपरमनिकृष्टतालक्षणं स्व्रूप्म्तिरिच्याप्र्। | पल्योपमन्तिचन्द्री प्ररूपणा वैशेषिकं रूपं न प्रतिपादनीयमस्तीति तं संस्थाप्यापरं स्वरूपतो निरूपयति-अनन्तानां सूक्ष्मपरमाणुरूपपुद्गलानां या वृत्तिः सम्बन्धिनो ये समुदया:-त्रिचतुरादिमेलकास्तेषां याः समितयो-बहूनि मीलमानि तासां स्माग्म्न्-स्ण्योगेनैकीभावे॥93॥ नेतियावत् व्यावहारिकः परमाणुरेको निष्पद्यते, इदमुक्तं भवति-निश्चयनयो हि निर्विभागं सूक्ष्मं पुद्गलं परमाणुमि च्छति, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धलेव व्यपदिशन्ति, व्यवहारनयस्तु तदनेकसङ्घातनिष्पक्षोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलभावाप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ nishcytH। ॥ स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिकः परमाणुरुक्तः, अयं च स्कन्धत्वात् काष्ठवत् छेदादिविषयो भवतीति वादिनं । प्रत्याह-तत्र शखं न कामति-न सञ्चरति, असिक्षुरादिधारामाप्तोऽपिस न छियेत न च भिद्यतेत्यर्थः, यधनन्तैः परमा-| णुभिनिष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तस्यानन्तभेदत्वात्तावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान शस्त्रच्छेदादिविषयतामासादयतीति भावः, एतेनाग्निदाह्यता जलार्द्रता गङ्गाप्रतिश्रोतोविहन्यमानता जलकोथादिकं ॥ 93 ॥ सर्वमपि निरस्तं मन्तव्यं, सर्वेषामपि तेषां शस्त्रत्वाविशेषात्, अत्रार्थे प्रमाणमाह-शस्त्रेण सुतीक्ष्णेनापि छेत्तुं-खड्गादिना द्विधा कर्तुं भेत्तुं-अनेकधा विदारयितुं सूच्यादिना वस्त्रादिवद्वा सच्छिद्रं कर्तुं, वा विकल्पे, यं-पुद्गलादिविशेष । cesercepoeaeesecedeseedeedees Jan Education For Private Persone Use Only row.jainelibrary.org
Page #191
--------------------------------------------------------------------------
________________ Jain Education Im | kileti nizcaye na शक्ताः, केऽपि पुरुषा इति शेषः, तं व्यावहारिकपरमाणु सिद्धा इव सिद्धा भगवन्तोऽर्हन्त उत्पन्न। केवलज्ञाना न तु सिद्धाः सिद्धिगताः, तेषां वचनयोगासम्भवादिति, आदिं - प्रथमं प्रमाणानां - वक्ष्यमाणोत् श्लक्ष्णश्लक्ष्णिकादीनामिति, एतेन श्रद्धालून् प्रति आगमप्रमाणमभिहितं, तर्कानुसारिणः प्रति प्रयोगः - अणुपरिमाणं क्वचिद्विश्रान्तं तरतमशब्दवाच्यत्वात् महत्परिमाणवत्, यत्र च विश्रान्तं स परमाणुः, विपक्षे वस्तुनः स्थूलताऽपि नोपपद्यते, न च । व्यणुकादि नार्थान्तरमिति वाच्यं, स च सिद्ध्यन् परमनिकृष्टो निरंश एव सिद्ध्येत्, अन्यथाऽनवस्था सर्षपसुमेर्वोस्तुल्यपरिमाणापत्तिश्च ततः सिद्धः परमाणुः, ननु सिद्ध्यतु सः सूक्ष्मत्वाच्च न चक्षुराविगम्यः, परं यदनन्तैः सूक्ष्मैः परमाशुभिरेको व्यावहारिकः परमाणुरारभ्यते स चक्षुराद्यगोचरः शस्त्रच्छेदाद्यगोचरश्चेति तन्मन्दं, उच्यते, द्विविधो हि पुद्गलपरिणामः - सूक्ष्मो बादरश्च तंत्र सूक्ष्मपरिणामपरिणतानां पुद्गलानामनिन्द्रियकत्वमगुरुलघुपर्यायवत्त्वं शस्त्रच्छेदाद्यविषयत्वमित्यादयो धर्मा भवन्ति, तेन न काप्यनुपपत्तिः, श्रूयते चागमे पुद्गलानामेवं सूक्ष्मत्वासूक्ष्मत्वपरिणामो यथा द्विप्रदेशिकः स्कन्धः एकस्मिन्नभः प्रदेशे माति स एव च द्वयोरपि मातीति संकोचविकाशकृतो भेदः, दृश्यते च । लोकेऽपि पिञ्जितरुतपुञ्जलोहपिण्डयोः परिमाणभेदः, इत्यलं विस्तरेणेति, अथ प्रमाणान्तरलक्षणार्थमाह- अनन्तानां व्यावहारिकपरमाणूनां समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सैका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव । श्लक्ष्णश्लक्ष्णिका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णलक्ष्णिका उच्छलक्ष्णश्लक्ष्णिका, इतिरुपदशने वा उत्तरापेक्षया wjainelibrary.org
Page #192
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 94 // Jain Education In samuccaye, एवं श्लक्ष्णश्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यं एते च श्लक्ष्णश्लक्ष्णिकादयोऽङ्गुलान्ताः प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुकत्वं न व्यभिचरन्त्यतः निर्विशेषितमप्युक्तं - 'सण्हसहिआइ वेऽत्यादि, प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वेन स्थौल्यादूर्ध्वरेण्वपेक्षया त्वष्टभागप्रमाणत्वात् श्लक्ष्णश्लक्ष्णकेत्युच्यते, स्वतः परतो वा ऊर्ध्वाध स्तिर्यकूचलनधम्मों जालप्रविष्टसूर्यप्रभाभिव्यङ्गयो रेणुरूर्ध्वरेणुः त्रस्यति - पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः रथगमनात् रेणुः रथरेणुः वालाग्रलिक्षादयः प्रतीताः, देवकुरूत्तरकुरुहरिवर्षरम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया यावत्पूर्वविदेहापरविदेहाश्रयमनुष्याणामष्टौ वालाग्राणि एका लिक्षा, ता अष्ट यूका, अष्टौ यूका एक यवमध्यं, अष्टौ यवमध्यानि एकमङ्गुलं, एतेनाङ्गुलप्रमाणेनेति न तु न्यूनाधिकतया, षडङ्गुलानि पादः - पादस्य मध्यतलप्रदेशः, पादैकदेशत्वात् पादः, अथवा पादो हस्व चतुर्थांशः, द्वादशाङ्गुलानि वितस्ति: सुखावबोधार्थमेवमुपन्यासः, लाघवार्थं तु द्वौ पादौ वितस्तिरिति पर्यवसितोऽर्थः, अन्यथा पादसंज्ञाया नैरर्थ क्यापत्तिः, एवमग्रेऽपि चतुर्विंशतिरङ्गुलानि रलिरिति सामयिकी परिभाषा, नामकोशादौ तु 'बद्धमुष्टिर्हस्तो रलि' रिति, अष्टचत्वारिंशदङ्गुलानि कुक्षिः, षण्णवतिरङ्गुलानि एकोऽक्ष इति वा शकटावयवविशेषः दण्ड इति वा धनुरिति वा युगमिति वा- वोढस्कन्धकाष्ठं मुसलमिति वा नालिका इति वा यष्टिविशेषः, अत्र व धनुषोपयोगः, संज्ञान्तराणि तु प्रसङ्गतोऽत्र लिखितानि अन्यन्त्रोपयोगीनीति, एतेन धनुःप्रमाणेन द्वे धनुःसहस्रे गव्यूतं, चत्वारि गव्यूतानि योजनं, एतेन योजन - 2वक्षस्कारे परयोपमप्ररूपणा सूं. 19 ॥ 94 ॥
Page #193
--------------------------------------------------------------------------
________________ Jain Education In प्रमाणेन यः पल्यो - धान्याश्रयविशेषः स इव सर्वत्र समत्वात्, लुप्तोपमाकः शब्द इति, योजनमायामविष्कम्भाभ्यां । समवृत्तत्वात् प्रत्येकमुत्सेधाङ्गुलनिष्पन्नयोजनं योजनमूर्ध्वोच्चत्वेन तद्योजनं त्रिगुणं सविशेषं परिरयेण, वृत्तपरिधेः किञ्चिन्न्यूनषड्भागाधिकत्रिगुणत्वात् स पल्य 'एगाहिअबेहिअ' चि षष्ठीबहुवचनलोपादेकाहिकव्याहि कत्र्याहिकाणामुत्कर्षतः सप्तरात्रप्ररूढाना - सप्तदिवसोद्गत पर्यन्तानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाह्रा यावत्प्रमाणा वालाग्रकोटय उत्तिष्टन्ति ता एकाहिक्यः, द्वाभ्यां तु यास्ता व्याहिक्याः, त्रिभिस्तु त्र्याहिक्यः, कथंभूत् इत्याह- 'संमृष्ट' आकर्णपूरितः 'सन्निचितः प्रचयविशेषान्निबिडीकृतः वालानामग्रकोटयः - प्रकृष्टा विभागा इत्यर्थः, यद्वा वालाग्रकोटीनामिति वालेषु - विदेहनरवालाद्यपेक्षया सूक्ष्मत्वादिलक्षणोपेततयाऽप्राणि-श्रेष्ठानि वालाप्राणि, कुरुनररोमाणि तेषां कोटयः अनेकाः - कोटाकोटिप्रमुखाः सङ्ख्याः "स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्" इत्यादिवत् । तथा वालाग्रकोटीनामिति तृतीयार्थे षष्ठी यथा माषाणां भृतः कोष्ठ इति, तेन वालाग्रकोटीभिर्भूत इति सुखावबोधाऽक्षरयोजना कार्या इंति, वालाग्रसङ्ख्यानयनोपायस्त्वयं - देवकुरूत्तरकुरुनर वालाग्रतोऽष्टगुणं हरिवर्षरम्यकनरवालाग्र मिति, यत्रैकं हरिवर्षरम्यकनरवालाग्रं तत्र कुरुनरवालाग्राण्यष्ट तिष्ठन्ति, यत्र चैकं हैमवत हैरण्यवतनरवालानं तत्र कुरुनरवालाग्राणि चतुःषष्टिः, एवं विदेहनरवालाग्रे 512 लिक्षायां : 4096 यूकायां 32768 यवमध्ये 262144 अङ्गुलेङ्कतः 2097152, अत्राङ्गुलमुत्सेधाङ्गुलं ग्राह्यं, आत्माङ्गुलस्यानियतत्वात् प्रमाणाङ्गुलस्यातिमात्रत्वात्, atra sarvatra w.jainelibrary.org
Page #194
--------------------------------------------------------------------------
________________ श्रीजम्मू द्वीपशा न्तिचन्द्री पूर्वप्रमाणापेक्षयोत्तरोत्तरप्रमाणस्याष्टाष्टगुणकारेणेयं सङ्ख्या समुत्तिष्ठति, अथायं राशिश्चतुर्विशतिगुणो हस्तः चतुर्विश- 2वक्षस्कारे । त्यङ्गुलमानत्वादस्य, स चैवं 50331648 नामतः पञ्च कोटयस्त्रीणि लक्षाणि एकत्रिंशत्सहस्राणि पट् शतान्यष्टच- पल्योपम त्वारिंशदधिकानि, एष राशिश्चतुर्गुणो धनुषि, चतुर्हस्तमानत्वादस्य, अङ्कतः 201326592 नामतो विंशतिः कोटव- प्ररूपणा या वृतिः स्त्रयोदश लक्षाणि षड्विंशतिः सहस्राणि पश्च शतानि द्विनवत्यधिकानि, अयं द्विसहस्रगुणः क्रोशे, द्विसहस्रमानवादस्य, . 19 ॥ 95 ॥ 18 | अङ्कतो यथा-402653184000 नामतः चत्वारिंशत्सहस्राणि द्वे शते पञ्चषष्ट्यधिके कोटीनां एकत्रिंशल्लक्षाणि चतुरशीतिः सहस्राणि, पुनरयं राशिश्चतुर्गुणो योजने, चतुःक्रोशप्रमाणत्वादस्य, अङ्कत1610612736000नामतः एक लक्षमेकषष्टिः सहस्राण्येकषष्ट्यधिकानि कोटीनां तथा सप्तविंशतिर्लक्षाणि षट्त्रिंशत्सहस्राणि, शुचीगणनयैवेदं गणितं बोध्यं, अयं शूचीराशिरनेनैव गुणितः प्रतरसमचतुरस्त्रयोजने,शूच्या शूचीगुणिताया एव प्रतरत्वात् , अङ्कतः 259407338|536540569600...नामतो यथा पञ्चविंशतिः शतानि चतुर्नवत्यधिकानि कोटाकोटिकोटीनां तथा सप्त लक्षाणि त्रयस्त्रिंशत्सहस्राण्यष्ट शतानि त्रिपश्चाशदधिकानि कोटाकोटीनां तथा पञ्चषष्टिलक्षाणि चत्वारिंशत्सहस्राणि पश्च शतान्येकोनसप्तत्यधिकानि कोटीनां तथा पष्टिलक्षाणि, अयं राशिभूयः पूर्वराशिना गुणितो घनरूपो रोमराशिः स्यात् , तथाहि-18 ॥ 15 ॥ अङ्कतः 4178047632588158427784544256000000000नामतः एकचत्वारिंशत्कोटयोऽष्टसप्ततिर्लक्षाणि । चत्वारि सहस्राणि सप्त शतानि त्रिषष्ट्यधिकानि कोटाकोटिकोटाकोटीनां तथा पञ्चविंशतिर्लक्षाण्यष्टाशीतिः सहस्राण्येकं kA Jain Education For Private Personal Use Only Ajainelibrary.org
Page #195
--------------------------------------------------------------------------
________________ एएएएएएएएएएएएएएएएएए शतमष्टपञ्चाशदधिक कोटाकोटिकोटीनां तथा द्विचत्वारिंशल्लक्षाणि सप्तसप्ततिः सहस्राण्यष्ट शतानि पञ्चचत्वारिंशदधिकानि कोटाकोटीनां तथा. चतुश्चत्वारिंशल्लक्षाणि पश्चविंशतिः सहस्राणि षट् शतानि कोटीनामिति, अयं च राशिः समचतुरस्रघनयोजनप्रमितपल्यगतः समवृत्तघनयोजनप्रमितपल्यगतराश्यपेक्षया कियद्भागाम्यधिकस्तेनाधिकभागपातनार्थ सौकुमार्याय स्थूलोपायमाह-अनन्तरोक्तराशेश्चतुर्विशत्या 24 भागे हृते लब्धं 174085318024506901157689344000000000 अयं चैकोनविंशत्या 19 गुणितः समवृत्तघनयोजनपल्यगतो राशिर्भवतीति, स चाङ्कतो यथा 333075210424555,25421995091535000000000 अयमर्थः-यादृशैश्चतुर्विशत्या भागैः समचतुरस्रघनयोजनप्रमितपल्यगतो रोमराशिर्भवति तादृशैरेकोनविंशत्या भागैः समवृत्तधनयोजनममितपस्यगतो राशिर्भवति, ननु चतुविशत्या भागहरणमेकोनविंशत्या गुणनं च किमर्थ', उच्यते, एकयोजनप्रमाणवृत्तक्षेत्रस्य करणरीस्यागतं योजनत्रयमेकश्च योजनषड्भागः 3 सवर्णने च जातं 19 एतच्च वृत्तपल्यपरिधिक्षेत्र, अनेन सह समचतुरस्रपल्यपरिषिक्षेत्रं चतुर्योजनरूपं गुण्यते, स्थापना यथा- अनयोः 11 समच्छेदे 21 लाघवार्थ द्वयोरपि छेदापनयने जातं 19-24 | किमुक्तं भवति-समचतुरस्रपरिधिक्षेत्रात् वृत्तपरिधिक्षेत्रं स्थूलवृत्त्या पश्चभागन्यूनमिति तत्करणार्थोऽयमुपक्रम इति, स्थूलवृत्तिश्च योजनषड्भागस्य किश्चिदधिकतया अविवक्षणात्, अथ प्रकृतं प्रस्तुमः-'ते णमिति प्राग्वत्, तानि वालाग्राणि न कुश्येयुः-प्रचयविशेषाच्छुषिराभावाद्वायोरसम्भवाच नासारतां गच्छेयुरित्यर्थः, अतो न परिविध्वंसेरन्-19 Jain Education in For Private Personel Use Only VUjainelibrary.org
Page #196
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा एएएएएएसे कतिपयपरिशाटनमण्यङ्गीकृत्य न विध्वंसं गच्छेयुः अर्थवशाद्विभक्तिपरिणाम इति, तानि नाग्निदहेत् न वायुरपहरेदतीव za2 वक्षस्कारे |निचितत्वादग्निपवनावपि तत्र न क्रमेते इत्यर्थः, तानि च न पूतितया-पूतिभावं कदाचिदागच्छेयुः, न कदाचिहुर्ग-1 पल्योपमन्तिचन्द्री प्ररूपणा धितां प्राप्नुयुरित्यर्थः, अथ केतिकर्त्तव्यता ?, तामेवाह-ततस्तेभ्यो वालाग्रेभ्योऽथवा 'तत' इति तथाविधपल्यभरया वृत्तिः विघपल्यभर- सू. 19 णानन्तरं वर्षशते 2 एकैक वालाग्रमपहृत्य कालो मीयेत इति शेषः, ततश्च यावता कालेन स पल्यः क्स्सीन्नो-बालाप्र्क्॥96॥ पणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत्, तथा (नीरजाः)-निर्गतरजःकल्पसूक्ष्मवालानोऽपकृष्टधाम्यरजःको ष्ठागारवत् , निर्लेपोऽत्यन्तसंश्लेषात्तन्मयतागतवालाग्रलेपापहारादपनीतधान्यलेपकोष्ठागारवत् , निष्ठितोऽपनेतव्यद्रव्यापनयनमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत् , एकार्थिका वा एते शब्दा अत्यन्त विशुद्धिप्रतिपादनपराः, वाचनान्तरे दृश्यमानं चान्यदपि पदमुक्तानुसारतो व्याख्येयं, तदेतत्पल्योपममिति, इदं च पल्यगतवालाग्राणां आ सङ्ख्येयैरेव वर्षेस्तदपहारसम्भवात् संख्येयवर्षकोटाकोटीमानं बादरपल्योपमं ज्ञेयं, न चानेनात्र वक्ष्यमाणसुषमसुषमादि कालमानादावधिकारः, परं सूक्ष्मपल्योपमस्वरूपसुखप्रतिपत्तये प्ररूपितमिति ज्ञायते, तेन पूर्वोक्कमेकैकवालाग्रमसंख्येयखण्डीकृत्य भृतस्योत्सेधाजलयोजनप्रमाणायामविष्कम्भावगाहस्य पल्यस्य वर्षशते 2 एकैकवालाग्रापहारेण सकलवालाप्रखण्डनिर्लेपनाकालरूपमसङ्येयवर्षकोटीकोटीप्रमाणं सूक्ष्मपल्योपम, विचित्राकृतिराचार्यस्येति सूत्रकारेणानुक्तमपि स्वयं ज्ञेयं, तेनैव च प्रस्तुतोपयोगः, अन्यथाऽनुयोगद्वारादिभिः सह विरोधप्रसङ्गादिति सर्व सुस्थं, एवमग्रे सागरोपमेऽपि Jain Education intele For Paws Persone Only wrow.dainelibrary.org.
Page #197
--------------------------------------------------------------------------
________________ zrIjambU. 17 Jain Educatio ज्ञेयं, अथ सागरोपमस्वरूपं गाथापद्येनाह - 'एएसिं पलाण' मित्यादि, एतेषामनन्तरोदितानां पत्यानामिति पदैकदेशे । पदसमुदायोपचारात् पल्योपमानां या दशगुणिता कोटाकोटिर्भवेत् तत्सागरोपमस्यैकस्य भवेत् परिमाणमिति, प्रायः सर्व कण्ठ्यं, नवरमेतेन सागरोपमप्रमाणेन न न्यूनाधिकेनेत्यर्थः चतस्रः सागरोपमकोटाकोव्यः कालः सुषमसुषमाप्राग्व्यावर्णितान्वर्था, अयमर्थः - चतुः सागरोपमकोटाकोटीलक्षणः कालः प्रथम आरक इत्युच्यते, 'बायालीस 'त्ति या च । सागरोपमकोटाकोट्येका द्विचत्वारिंशत्सहस्रैरूनैवोनिका असौ कालश्चतुर्थोऽरकः, सा दुष्पमासत्कैरेकविंशतिसहस्रैर्दुष्षमदुष्पमासत्कैरेकविंशतिसहस्रैश्च वर्षाणां पूरणीया, तेन पूर्णा कोटाकोव्येका भवति, अवसर्पिणीकालस्य दशसागरकोटाकोटी पूरिका भवतीत्यर्थः, एवं प्रतिलोममिति - पश्चानुपूर्व्या ज्ञेयं, अवसर्पिणीयुक्ता उत्सर्पिणी अवसर्पिणीउत्सर्पिणी कालचक्रमित्यर्थः । उक्तं भरते कालस्वरूपं, अथ काले भरतस्वरूपं पृच्छन्नाह - तत्राप्यवसर्पिण्या वर्त्तमानत्वेनादौ सुषमसुषमायां प्रश्नः जंबुद्दीवे णं भंते दीवे भरहे वासे इमीसे उस्सप्पिणीए सुसमसुसमाए समाए उत्तकट्ठपत्ताए भरहस्स वासस्स केरिसए आयारभाव - पडोयारे होत्या ?, go0 ! बहुसमरमणिज्जे भूमिभागे होत्था से जहाणामए आलिंगपुक्खरेइ वा जाव णाणामणिपंचवण्णेहिं तणेहि य मणीहि य उवसोभिए, तंजहा - किण्हेहिं जाव सुक्किलेहिं, एवं वण्णो गंधो फासो सदो अ तणाण य मणीण य भाणिअड्डो, जाव तत्थ णं बहवे मणुस्सा मणुस्सीओ अ आसयंति सयंति चिद्वंति णिसीअंति तुअट्टंति हसति रमंति ललंति, तीसे णं समाए भरहे
Page #198
--------------------------------------------------------------------------
________________ श्रीजम्यूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 97 ॥ 2वक्षस्कारे सुषमसुषमाधिकार: सू. 19 वासे बहवे उद्दाला कुद्दाला मुहाला कयमाला णट्टमाला दंतमाला नागमाला सिंगमाला संखमाला सेअमाला णामं दुमगणा पण्णता, कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो जाव बीअमंतो पत्तेहि अ पुष्फेहि अ फलेहि अ उच्छण्णपडिच्छण्णा सिरीए अईव 2 उबसोमेमाणा चिट्ठति, तीसे णं समाए भरहे वासे तत्थ तत्थ बहवे भेरुतालवणाई हेरुतालवणाई मेरुतालवणाई पभयालवणाई सालवणाई सरलवणाई सत्तिवण्णवण्णाई पूअफलिवणाई खजूरीवणाई णालिएरीवणाई कुसविकुसविसुद्धरुक्खमूलाई जाव चिट्ठति, तीसे णं समाए भरहे वासे तत्थ तत्थ बहवे सेरिआगुम्मा णोमालिआगुम्मा कोरंटयगुम्मा बंधुजीवगगुम्मा मणोजगुम्मा बीअगुम्मा बाणगुम्मा कणैरगुम्मा कुजायगुम्मा सिंदुवारगुम्मा मोग्गरगुम्मा जूहिआगुम्मा मल्लिआगुम्मा वासंतिआगुम्मा वत्थुलगुम्मा कत्थुलगुस्मा सेवालगुम्मा अगत्थिगुम्मा मगदंतिआगुम्मा चंपकगुम्मा जातीगुम्मा णवणीइआगुम्मा कुंदगुम्मा महाजाइगुम्मा रम्मा महामेहणिकुरंबभूआ दसद्धवणं कुसुमं कुसुमेति जे णं भरहे वासे बहुसमरमणिजं भूमिभागंवायविधुअग्गसाला मुक्कपुष्फपुंजोवयारकलिअं करंति, तीसे गं समाए भरहे वासे तत्थ तहिं तहिं बहुईओ पउमलयाओ जाव सामलयाओ णिचं कुसुमिआओ जाव लयावण्णओ, तीसे गं समाए भरहे वासे तत्थ 2 तहिं 2 बहुइओ वणराइओ पण्णत्ताओ किण्हाओ किण्होभासाओ जाव मणोहराओ रयमत्तगछप्पयकोरगभिंगारगकोंडलगजीवंजीवगनंदीमुहकविलपिंगलक्खगकारंडवचक्कवायगकलहंसहससारसाणेगसौणगणमिहुणविअरिआओ सहुणैयमहुरसरणाइआओ संपिंडिअ0 णाणाविहगुच्छ0 वावीपुक्खरणीदीहिआसु असुणि0 विचित्त0 अन्भि0 साउन्त0 णिरोगक0 सबौअपुष्फफलसमिद्धाओ पिंडिमजावपासादीआओ 4, ( सूत्रं 19) ॥ 97 ॥ Jain Education Interio For Private Personal Use Only V inelibrary.org
Page #199
--------------------------------------------------------------------------
________________ Jain Education Inte जम्बूद्वीपे भदन्त ! द्वीपे भरतक्षेत्रेऽस्यामवसर्पिण्या सम्प्रति या वर्त्तमानेति शेषः, सुषमसुषमानाच्या समाया कालबिभागलक्षणायां अरके इत्यर्थः, किंलक्षणायामित्याह - उत्तमकाष्ठां प्रकृष्टावस्थां प्राप्तायां, क्वचिदुत्तमट्ठपत्ताए इति पाठस्तत्रोत्तमा तत्कालापेक्षयोत्कृष्टानर्थान्-वर्णादीन् प्राप्ता उत्तमार्थप्राप्ता तस्यां भरतस्य वर्षस्य कीदृश आकार भावप्रत्यवतारः 'hotya'tti अभवत् ?, सर्वमन्यत् प्राग्व्याख्यातार्थं, नवरमत्र मनुष्योपभोगाधिकारे शयनमुभयथापि सङ्गच्छते निद्रासहितरहितत्व भेदात् अथ सविशेषमनुजिघृक्षुणा गुरुणाऽपृष्टमपि शिष्यायोपदेष्टव्यमिति प्रश्नपद्धतिरहितं । प्रथमारकानुभावजनितभरतभूमिसौभाग्यसूचकं सूत्रचतुर्द्दश कमाह - 'तीसे ण' मित्यादि, तस्यां समायां भरतवर्षे बहव उद्दालाः कोदालाः मोद्दालाः कृतमालाः नृत्तमालाः दन्तमालाः नागमालाः शृङ्गमालाः शङ्खमालाः श्वेतमाला नाम डुमगणा- दुमजातिविशेषसमूहाः प्रज्ञप्तास्तीर्थकरगणधरैः हे श्रमण ! हे आयुष्मन् !, ते च कथंभूता इत्याह- कुशा:दर्भा विकुशा-बल्वजादयस्तृणविशेषा स्तैर्विशुद्धं - रहितं वृक्षमूलं - तदधोभागो येषां ते तथा, इह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते यथा शाखामूलमित्यादि ततः सकलवृक्षसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलमन्तः कन्दमन्त इति पदद्वयं यावत्पदसङ्ग्राह्यं च जगतीवनगततरुगणवद् व्याख्येयं, पत्रैश्च पुष्पैश्च फलैश्च अवच्छन्नप्रतिच्छन्ना इति प्राग्वत् श्रिया अतीवोपशोभमानास्तिष्ठन्ति - वर्त्तन्ते इति भावः, 'सीसे णं समाए' इत्यादि, तस्यां समायां बहूनि सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, भेरुतालादयो वृक्षविशेषाः, क्वचित्प्रभवालवणा इति पाठस्तत्र पभवाला:- तरुविशेषाः
Page #200
--------------------------------------------------------------------------
________________ गुल्माः वासंतिक नवनीतिकागुल्मायदेशविशेषतो shriijmbu-॥ साल:-सर्जः सरलो-देवदारुः सप्तपर्णः प्रतीतस्तेषां वनानि पूगफली-क्रमुकतरुः खर्जूरीनालिकेयौं प्रतीते तासांवक्षस्कारे द्वीपशा-18| वनानि शेष प्राग्वत्, 'तीसे गं' इत्यादि, तस्यां समायां बहवः सेरिकागुल्मा नवमालिकागुल्माः कोरण्टकगुल्माः बन्धु- सुषमसुषन्तिचन्द्री । जीवकगुल्माः यत्पुष्पाणि मध्याहे विकसन्ति, मनोऽवद्यगुल्माः बीअकगुल्माः बाणगुल्माः करवीरगुल्माः कुब्जगुल्माःमाधिकारः या वृत्तिः सिंदुवारगुल्माः [जातिगुल्माः] मुद्गरगुल्माः यूथिकागुल्माः मल्लिकागुल्माः वासंतिकगुल्माः वस्तुलगुल्माः कस्तुलगुल्माः सू.19 ॥ 98 ॥ सेवालगुल्माः अगस्त्यगुल्माः (मगदन्तिकागुल्माः) चम्पकगुल्माः जातिगुल्माः नवनीतिकागुल्माः कुन्दगुल्मा महाजातिगुल्माः, गुल्मा नाम इस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, एषां च केचित्प्रतीताः केचिद्देशविशेषतोऽवंगन्तव्याः, रम्याः महामेघनिकुरम्बभूताः दशार्द्धवर्ण-पञ्चवर्ण कुसुम-जातावेकवचनं कुसुमसमूहं कुसुमयन्तिउमादयन्तीति भावः, ये णमिति प्राग्वत् भरते वर्षे इति षष्ठीसप्तम्योरर्थ प्रत्यभेदागरतस्य वर्षस्य बहुसमरमणीयं भूमिभागं वातविधुता-वायुकम्पिता या अग्रशालास्ताभिर्मुक्तो यः पुष्पपुञ्जः स एवोपचार:-पूजा तेन कलितं-युक्तं कुर्वन्तीति । तीसे ऽमित्यादि, सर्वमेतत् प्राग्वत्, अथात्रैव वनश्रेणिवर्णनायाह-'तीसे ऽमित्यादि, तत्र तत्र देशे तस्य तस्य देशस्य तत्र 2 प्रदेशे बढ्यो वनराजयः प्रज्ञप्ताः, इहैकानेकजातीयानां वृक्षाणां पतयो वनराजयः, ततः meen पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थतेति न पौनरुक्त्यं, ताश्च कृष्णाः कृष्णावभासा इत्यादि विशेषणजातं प्राग्वत् यावन्मनोहारिण्यः, यावत्पदसङ्ग्रहश्चायं-'णीलाओ णीलोभासाओ हरिआओ हरिओभासाओ सीआओ सीओभासाओ णिद्धाओ Jan Education For Private Personal Use Only Pww.painelibrary.org
Page #201
--------------------------------------------------------------------------
________________ सेएएएएएएएएएएएएएएएएद् आणिद्धोभासाओ तिवाओ तिबोभासाओ किण्हाओ किण्हच्छायाओ णीलाओ णीलच्छायाओ हरिआओ हरिअच्छायाओ सीआओ सीअच्छायाओ णिद्धाओ णिद्धच्छायाओ तिवाओ तिबच्छायाओ घणकडिअडच्छायाओ वाचनान्तरे घणकडिअकडच्छायाओ महामेहणिकुरंबभूयाओ रम्माओ' इति, इदं च सूत्रं प्राक् पद्मवरवेदिकावनवर्णनाधिकारे लिखितमपि यत्पुनलिखितं तदतिदेशदर्शितानां सूत्रे साक्षाद्दर्शितानां च वनवर्णकविशेषणपदानां विभागज्ञापनार्थमिति, सूत्रे कानिचिदेकदेशग्रहणेन कानिचित्सर्वग्रहणेन कानिचित्क्रमेण कानिचिदुत्क्रमेण साक्षाल्लिखितानि सन्ति, तेन मा भूद्वाचयितणां व्यामोह इति. सम्यक्पाठज्ञापनाय वृत्तौ पुनर्लिख्यते,-'रयमत्तछप्पयकोरगभिंगारकोंडलगजीवंजीवगनंदीमुहकविलपिंगलक्खगकारंडवचक्कवायकलहंससारसाणेगसौणगणमिहुणविअरिआओ सहुण्णइअमहुसरणादिआओ संपिडिअत्ति-संपिंडिअदरियभमरमहुकरपहकरपरिलिंतमत्तच्छप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजंतदेसभागाओ, णाणाविहगुच्छत्ति-णाणाविहगुच्छगुम्ममंडवगसोहिआओ, वावीपुक्खरिणीदीहिआसु अ सुणित्ति-वावीपुक्खरिणीदीहिआसु अ सुणिवेसिअरम्मजालघरयाओ विचित्तत्ति-विचित्तसुहकेउभूआओ अभितत्ति-अम्भितरपुप्फफलाओ बाहिरपत्तोच्छण्णाओ पत्तेहि अ पुप्फेहि अ उच्छण्णपरिच्छण्णाओ साउत्ति-साउफलाओ णिरोगकत्ति-णिरोगयाओ, सबौअपुष्फफलसमिद्धाओ पिंडिमत्ति-पिंडिमनीहारिमं सुगंधिं सुहसुरभि मणहरं च महया गंधद्धणि मुअंतीओ जाव पासादीआओ इति, व्याख्या प्राग्वत् , नवरं रतमत्ताः-सुरतोन्मादिनो ये षट्पदाद्या जीवा इत्यादि, एवमेव हि सूत्रकाराः पदैकांश Jain Education Inti al For Private Personal Use Only N w.jainelibrary.org
Page #202
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA puciH // 99 // Jain Education Int ग्रहणतः 'एवं जाव तहेव इच्चाइ वण्णओ सेसं जहा' इत्यादिपदाभिव्यङ्ग्यैरतिदेशैर्दर्शितविवक्षणीयवाच्याः सूत्रे लाघवं दर्शयंति, यत उक्तं निशीथभाग्ये षोडशोदेशके - " कत्थइ देसग्गहणं कत्थइ भण्णंति निरवसेसाई । उक्कमकमजुत्ताइं । कारणवसओ निरुत्ताई ॥ 1 ॥ [ कुत्रचिद्देशग्रहणं कुत्रचित् भण्यन्ते निरवशेषाणि । उक्रमक्रमयुक्तानि कारणवशतो निरुक्तानि ॥ 1 ॥ ] अथात्र वृक्षाधिकारात् कल्पद्रुमखरूपमाह तीसे णं समाए भरहे वासे तत्थ तत्थ तर्हि तहिं मत्तंगाणामं दुमगणा पण्णत्ता, जहा से चंदप्पभा जाव छण्णपडिच्छणा चिट्ठति, एवं जाव अणिगणाणामं दुमगणा पण्णत्ता ( सूत्रं0 20 ) 'तीसे ण' मित्यादि, तस्यां समायां भरते वर्षे तत्र तत्र देशे - तस्मिन् 2 प्रदेशे मत्तं मदस्तस्याङ्गं - कारणं मदिरारूपं येषु ते मसाङ्गा नाम द्रुमगणाः प्रज्ञताः, कीदृशास्ते इत्याह-यथा ते चन्द्रप्रभादयो मद्यविधयो बहुप्रकाराः, सूत्रे चैकवचनं प्राकृतत्वात् यावच्छन्नप्रतिच्छन्नास्तिष्ठन्तीति, एवं यावदनग्ना नाम द्रुमगणाः प्रज्ञप्ता इति, अत्र सर्वो यावच्छब्दाभ्यां सूचितो मत्ताङ्गादिद्रुमवर्णको जीवाभिगमोपाङ्गानुसारेण भावनीयः, स चायं 'जहा से चंदप्पभामणिसिलागवरसीधुवरवारुणिसुजायपत्तपुप्फफलचो अणिज्जास सारब हुदवजुत्तिसंभारकालसंधिआसवा महुमेरगरिट्ठाभदुद्धजातिपसशतल्लगसताउ खज्जूरिमुद्दि आसार काविसायणसुपक्कखोअरसवरसुरा वण्णगंधरसफरिसजुत्ता बलवीरिअपरिणामा मज्जविही बहुप्पगारा तहेव ते मसंगावि दुमगणा अणेगबहुविविहवीससापरिणयाए मज्जविहीए उववेया फलेहिं पुण्णा वीसंदंति 2वक्षस्कारे कल्पद्रुमा धिकारः सू. 20 ॥ 99 ॥ jainelibrary.org
Page #203
--------------------------------------------------------------------------
________________ Jain Education Intek | kusavikusavisuddha रुक्खमूला जाव छन्नपडिच्छन्ना सिरीइ अईव उवसोभेमाणा2चिती' ति अत्र व्याख्या - इदं च संकेतवाक्यं अपरेष्वपि व्याख्यास्यमानकल्पद्रुमसूत्रेषु बोध्यं, चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा मणिशिलाकेव मणिशिलाका वरं च तत्सीधु व 2 वरा चासौ वारुणी च वरवारुणी तथा सुजातानां सुपरिपाकागतानां पुष्पानां फलानां चोयस्य- गन्धद्रव्यस्य यो निर्यासो-रसस्तेन साराः तथा बहूनां द्रव्याणामुपबृंहणकानां युक्तयो-मीलनानि तासां सम्भार:प्राभूत्यं येषु ते तथा काले- स्वस्वोचिते सन्धितदङ्गभूतानां द्रव्याणां सन्धानं योजनमित्यर्थः तस्माज्जायन्ते इति कालसन्धिजाः, एवंविधाश्च ते आसवाः, किमुक्तं भवति ? - पत्रादिवासकद्रव्यभेदादनेकप्रकारो ह्यासवः पत्रासवादिरनेन निर्दिष्टो भवतीति, ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, मधुमेरको मद्यविशेषौ रिष्ठाभा - रिष्ठरत्नवर्णाभा या शास्त्रान्तरे जम्बूफलकलिकेति प्रसिद्धा दुग्धजातिः - आस्वादतः क्षीरसदृशी प्रसन्ना - सुराविशेषः तल्लकोऽपि सुराविशेषः शतायुर्नाम या शतवारं शोधितापि स्वस्वरूपं न जहाति सारशब्दस्य प्रत्येकं योजनात् खर्जूरसारनिष्पन्न आसवविशेषः खर्जूरसारः, मृद्वीका - द्राक्षा तत्सारनिष्पन्न आसवो मृद्वीकासारः कपिशायनं मद्यविशेषः सुपक्कः - परिपाकागतो यः । क्षोदरसः - इक्षुरसस्तन्निष्पन्ना वरसुरा, एते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो वा यथास्वरूपं वेदितव्याः, कथंभूता एते मद्यविशेषा इत्याह-वर्णेन प्रस्तावादतिशायिना एवं गन्धेन रसेन स्पर्शेन च युक्ता - सहिता बलहेतवो वीर्यपरिणामा येषां ते तथा बहवः प्रकारा जातिभेदेन येषां ते बहुप्रकाराः, तथैवेतिपदं jainelibrary.org
Page #204
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRtiH // 100 // Jain Education Inter भिन्नक्रमेण योजनात्, तथास्वरूपेणैव न त्वन्यादृशेन मद्यविधिना - मद्यप्रकारेणोपपेतास्ते मत्ताङ्गा अपि द्रुमगणा इति भावः, अन्यथा दृष्टान्तयोजना न सम्यग्भवतीति, किंविशिष्टेन मद्यविधिनेत्याह- अनेको व्यक्तिभेदाद्वहु-प्रभूतं यथा स्यात् तथा विविधो जातिभेदतो नानाविध इति भावः, स च केनापि कल्पपालादिना निष्पादितोऽपि सम्भाव्यते तत आह-विस्रसया-स्वभावेन तथाविधक्षेत्रादिसामग्रीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादित इति, तत पदत्रयस्य पदद्वय 2 मीलनेन कर्मधारयः, सूत्रे च स्त्रीत्वनिर्देशः प्राकृतत्वात्, ते च मद्यविधिनोपपेता न तालादिवृक्षा इवाङ्कुरादिषु किन्तु फलादिषु तथा चाह - फलेषु पूर्णाः मद्यविधिभिरिति गम्यं, सप्तम्यर्थे तृतीया प्राकृतत्वात्, विष्यंदन्ति - श्रवन्ति सामर्थ्यात्तानेवानन्त रोदितान् मद्यविधीन् क्वचिद्विसट्ठन्तीति पाठः, तत्र विकसन्तीति व्याख्येयं, किमुक्तं भवति 1-तेषां फलानि परिपाकागतमद्यविधिभिः पूर्णानि स्फुटित्वा 2 तान् मद्यविधीन् मुञ्चन्तीति भावः, शेषं तथैव । अथ द्वितीयकल्पवृक्षजातिस्वरूपमाख्यातुमाह- 'तीसे णं समाए तत्थ 2 तहिं 2 बहवे भिंगंगाणाम दुमगणा पण्णत्ता समणाउसो ! जहा से वारगघडगकलसकरगकक्करिपायं चणिउदकवद्धणिसुपइट्ठगविट्ठरपारीचसकभिंगा|रकरोडिसरगपत्तीथालणल्लगचवलिआवमददगवारग विचित्तवट्टगमणिवदृगसुत्तिचारुपीणयाकंचणमणिरयणभत्तिचित्ता । भायणविही य बहुप्पगारा तहेव ते भिंगंगावि दुमगणा अणेगबहुविहवीससापरिणयाए भायणविहीए उववेआ फलेहिं । पुण्णाविव विसद्वंती 'ति तस्यां समायां तत्रेत्यादि प्राग्वत् भृतं भरणं पूरणमित्यर्थः तत्राङ्गानि - कारणानि, न हि भरण 2वक्षस्कारे कल्पद्रुमा घिकारः सू. 20 ॥ 100 ॥ sinelibrary.org
Page #205
--------------------------------------------------------------------------
________________ Jain Education Inte क्रिया भरणीयं भाजनं वा विना भवतीति तत्सम्पादकत्वात् वृक्षा अपि भृताङ्गाः 'प्राकृतत्वाच्च भिंगंगा उच्यन्ते, यथा । ते वारको - मरुदेशप्रसिद्धनामा माङ्गल्यघटः घटको-लघुर्घटः कलशो - महाघटः करकः प्रतीतः कर्करी- स एव विशेषः पांदकाञ्चनिका- पादधावनयोग्या काञ्चनमयी पात्री उदङ्को - येनोदकमुदच्यते वार्द्धानी - ग ंतिका, यद्यपि नामकोशे करककर्करीवार्द्धानीनां न कश्चिद्विशेषस्तथापीह संस्थानादिकृतो विशेषो लोकतोऽवसेय इति, सुप्रतिष्ठकः - पुष्पपात्रविशेषः पारी - स्नेहभाण्डं चषकः - सुरापानपात्रं भृङ्गारः - कनकालुषा सरको - मदिरापात्रं पात्रीस्थाले प्रसिद्धे दकवारके - जलघटः, | विचित्राणि - विविधविचित्रोपेतानि वृत्तकानि - भोजनक्षणोपयोगीनि घृतादिपात्राणि तान्येव मणिप्रधानानि वृत्तकानि । मणिवृत्तकानि शुक्ति:- चन्दनाद्याधारभूता शेषा विष्टरकरोडिनल्लकच पलितावमदचारुपीनका लोकतो विशिष्टसम्प्रदायाद्वाऽवगम्याः, काञ्चनमणिरलानां भक्तयो - विच्छित्तयस्ताभिश्चित्रा भाजनविधयो - भाजनप्रकारा बहुप्रकारा एकैकस्मिन् । विधाववान्तरानेकभेदभावात् तथैवेति पूर्ववत् ते भृताङ्गा अपि द्रुमगणा 'अणेगेऽति पूर्ववत् भाजनविधिनोपपेताः फलैः पूर्णा इव विकसन्ति, अयमर्थ:-- तेषां भाजनविधयः फलानीव शोभन्ते, अथवा इवशब्दस्य भिन्नक्रमेण योजना, तेन । फलैः पूर्णा भाजन विधिना वोपपन्ना दृश्यन्ते इति । अथ तृतीय कल्पवृक्षस्वरूपमाह - 'तीसे णं समाए तत्थ तत्थ देसे तहिं । | 2 बहवे तुडिअंगा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से आलिंगमुइंगपणवपडहदद्दरगकरडिडिंडिमभंभाहोरम्भ। कणियखरमुहिमुगुंदसंखिअपिरलीवश्च कपरिवाइणिवंस वेणुघोसविवंचिमहतिकच्छभिरिगिसिगिआतल तालकंस तालसुसं पड wjainelibrary.org
Page #206
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRtiH // 101 // Jain Education Inte त्ता आतोज्जविही मिउणगंधबसमयकुसलेहिं फंदिआ तिट्टाणकरणसुद्धा तहेव ते तुडिअंगावि दुमगणा अबेगबहुविविहवी। ससापरिणयाएं ततविततघणझुसिराए आतोज्जविहीए उववेआ फलेहिं पुण्णाविव विसद्वंति, कुसविकुसजाव चिट्ठतीतिं, यथा ते आलिङ्गो नाम यो वादकेन मुरज आलिय वाद्यते, हृदि धृत्वा वाद्यत इत्यर्थः, मृदङ्गो-लघुमईलः पणवो-भाण्डपटहो लघुपटहो वा पटहः स्पष्टः दद्देरिको यस्य चतुर्भिश्चरणैरवस्थानं भुवि स गोधाचर्मावनद्धो वाद्यविशेषः करटी। सुप्रसिद्धा डिण्डिमः- प्रथमप्रस्तावनासूचकः पणवविशेषः भंभा-ढक्का निःस्वानानीति सम्प्रदायः, होरंभा - महाढक्का । महानिः स्वानानीत्यर्थः क्वणिता- काचिद्वीणा खरमुखी - काहला मुकुन्दो - मुरजविशेषो योऽतिलीनं प्रायो वाद्यते शङ्खिकालघुशङ्खरूपा तस्याः स्वरो मनाक् तीक्ष्णो भवति न तु शङ्खस्येवातिगम्भीरः पिरलीवच्चको तृणरूपवाद्यविशेषौ परिवादिनी- सप्ततन्त्री वीणा वंशः - प्रतीतः वेणुः - वंशविशेषः सुघोषा - वीणाविशेषः विपंचीति-तन्त्री वीणा - महती शततन्त्रिका सा कच्छपी - भारती वीणा रिगिसिगिका-घर्ष्यमाणवादित्रविशेष इति श्राद्धविधिवृत्तौ एते कथंभूता इति ?, तलेहस्तपुढं तालाः कांस्यतालाश्च प्रतीताः एतैः सुसंप्रयुक्ताः - सुष्ठु अतिशयेन सम्यग् - यथोक्तनीत्या प्रयुक्ताः - सम्बद्धाः, यद्यपि हस्तपुढं न कश्चित्तूर्यविशेषस्तथापि तदुत्थितशब्दप्रतिकृतिः शब्दो लक्ष्यते, एतादृशा आतोद्यविधयः- तूर्यप्रकाराः निपुणं यथा भवति एवं गन्धर्वसमये - नाव्यसमये कुशलास्तैः स्पन्दिता - व्यापारिता इति मावः पुनः किंविशिष्टा इत्याह- त्रिषु - आदिमध्यावसानेषु स्थानेषु करणेन क्रियया यथोक्तवादनक्रियया शुद्धा - अवदाता न पुनरस्थानव्यापार 2वक्षस्कार कल्पद्रुमा धिकारः सू. 20 ॥ 101 ॥ jainelibrary.org
Page #207
--------------------------------------------------------------------------
________________ Jain Education Im | णरूपदक्षेषलेशेनापि कलङ्किताः ते त्रुटिताङ्गा अपि द्रुमगणास्तथैव - तथाप्रकारेण न त्वन्यादृशेन ततं - वीणादिकं विततंपटहादिकं धनं - कांस्यतालादिकं शुषिरं - वंशादिकं एतद्रूपेण सामान्यतश्चतुर्विधेन आतोद्यविधिनोमेपताः, शेषं प्राग्वत् । अथ चतुर्थकल्पवृक्षस्वरूपमाह - 'तीसे णं समाए तत्थ तत्थ देसे तर्हि 2 बहवे दीवसिंहाणामं दुमगणा पण्णत्ता समणाउसो !, जहा से संझाविरागसमए नवनिहिवइणो दीविआचक्कवालविंदे पभूयवट्टिपलित्तणेहे घणिउज्ज लिए तिमिरमद्दए कणगनिगरकुसुमिअपालिआतगवणप्पगासे कंचणमणिरयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाहिं दीविआहिं सहसा |पज्जा लिउस्सप्पिअनिद्धते अदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउज्जो अचिलिआहिं जालुज्जलयहसिआभिरामाहिं सोभमाणा तहेव ते दीवसिहावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोअविहीए उबवेआ फलेहिं । पुण्णा कुसविकुस जाव चिट्टंती' ति, तस्यां समायां दीपशिखा इव दीपशिखास्तत्कार्यकारित्वात्, अन्यथा व्याघातकालत्वेन । तत्राग्नेरभावाद्दीपशिखानामप्यसम्भवात्, योजना प्राग्वत्, यथा तत्सन्ध्यारूपो उपरमसमयवर्त्तित्वेन मन्दो रागस्तत्समये तदवसरे नवनिधिपतेश्चक्रवर्त्तिन इव हस्वा दीपा दीपिकास्तासां चक्रवालं - सर्वतः परिमण्डलरूपं वृन्दं कीदृगित्याहप्रभूता- भूयस्यः स्थूरा वा वर्त्तयो - दशा यस्य तत्तथा पर्याप्तः - परिपूर्णः स्नेहः - तैलादिरूपो यस्य तत् तथा घनं - अत्यर्थ। मुज्वलितं अत एव तिमिरमर्द्दकं, पुनः किंविशिष्टमित्याह - कनकनिकरः- सुवर्णराशिः कुसुमितं च तत्पारिजातकवनं च - पुष्पितसुरतरुविशेषवनं ततो द्वन्द्वस्तद्वत्प्रकाशः - प्रभा आकारो यस्य तत्तथा, एतावता समुदायविशेषणमुक्तमिदानीं Jainelibrary.org
Page #208
--------------------------------------------------------------------------
________________ श्रीजम्बू- समुदायसमुदायिनोः कथंचित् भेद इति ख्यापयन समुदायविशेषणमेव विवक्षुः समुदायिविशेषणान्याह-लोकेऽपि ॥ 2 वक्षस्कारे द्वीपशा- वतारो भवन्ति 'यदियं जन्ययात्रा महर्द्धिकजनैराकीर्णेति 'कंचणेऽत्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथंभू कल्पद्रुमान्तिचन्द्री-18 धिकारः ताभिदीपिकाभिरत आह-काञ्चनमणिरत्नमयाः विमला:-स्वाभाविकागन्तुकमलरहिता महाहा-महोत्सवाहोः तपनीयंया वृत्तिः सू.20 सुवर्णविशेषस्तेनोज्वला-दीप्ताः विचित्रा-विचित्रवर्णा दण्डाः यासां तास्तथा ताभिः सहसा-एककालं प्रज्वालिताश्च ॥ 102 ॥ ता उत्सर्पिताश्च vaya'tsarpaNena तथा स्निग्धं-मनोहरं तेजो यासां तास्तथा, दीप्यमानो रजन्यां भास्वान् विमलोऽत्र धूल्याद्यपगमेन ग्रहगणो-ग्रहसमूहस्तेन समा प्रभा यासां तास्तथा ताभिः, ततः पदद्वय 2 मीलनेन कर्मधारयः, तथा वितिमिराः कराः यस्यासौ वितिमिरकरो-निरन्धकारकिरणः स चासौ सूरश्च तस्येव यः प्रसृत उद्योतः-प्रभासमूहस्तेन चिल्लिआहिंति-देशीपदमेतत् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुज्वलं प्रहसितं-हासस्तेनाभिरामा-रमणीयास्ताभिः, अत एव शोभमानं, तथैव ते दीपशिखा अपि द्रुमगणा अनेकबहुविविधविनसापरिणतेनोद्योतविधिनोपपेताः, यथा दीपशिखा रात्रौ गृहान्तरुद्योतन्ते दिवा वा गृहादौ तद्वदेते द्रुमा इत्याशयः, एवं च वक्ष्यमाणज्योतिषिकाख्यद्रुमेभ्यो विशेषः कृतो भवतीति, शेष प्राग्वत् । अथ पञ्चमकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ 2 बहवे जोइसिआ ॥ 102 ॥ णामं दुमगणा पण्णत्ता समणाउसो ! जहा से ऐरुग्गयसरयसूरमण्डलपडतौक्कासहस्सदिप्पंतविज्जुजलहुअवहणिभूमजलिअणिदंतधोअतत्ततवणिजकिंसुआसोअजासुअणकुसुमविमौलिअपुंजमणिरयणकिरणजञ्चहिंगुलयणिगररूवाइरेगरूवा Reme Jan Education Intallonal For Private Porn Use Only
Page #209
--------------------------------------------------------------------------
________________ | तहेव ते जोइसिआवि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोअविहीए उववेया सुहलेसा मंदलेसा मंदायवलेसा । कूडा इव ठाणहिआ अन्नोन्नसमोगाढाहिं लेसाहिं साए पहाए ते पएसे सवओ समंता ओहासेंति उज्जोअंति पभा। संति कुसुम जाव चिटुंतीति, अत्र व्याख्या-तस्यां समायां 'तत्थेऽत्यादि पूर्ववत्, ज्योतिषिका नाम दुमगणाः प्रज्ञप्ता । इत्यन्वययोजना, नामान्वर्थस्त्वयं-ज्योतींषि-ज्योतिष्का देवास्त एव ज्योतिषिकाः, अत्र मतान्तरेण स्वार्थे इकप्रत्ययः, | 'उणादयोऽव्युत्पन्नानि nAmAnI'tyavyutpattipakSAzrayaNAdisupratyayAntatvAbhAvAdikAralopAbhAvazca सम्भाव्यते, जीवा-| | भिगमवृत्ती ज्योतिषिका इति संस्कारदर्शनातू, तत्रापि प्रधानाप्रधानयोः प्रधानस्यैव ग्रहणं, तेन अत्र ज्योतिषिक|शब्देन सूर्यों गृह्यते, तत्सदृशप्रकाशकारित्वेन वृक्षा अपि ज्योतिषिकाः, 'ज्योतिर्वहिदिनेशयोः' इति वचनाद्वा ज्योति: शब्दः सूर्यवाचको वहिवाचको वा, शेष स्वार्थिकप्रत्ययादिकं तथैव. ते च किंविशिष्टा इत्याह-यथा ते ऽअचिरेत्या|दिना 'हुतवह' इत्यन्तेन सम्बन्धः, अचिरोद्गतं शरत्सूर्यमण्डलं, यथा वा पतदुल्कासहस्रं प्रसिद्धं, यथा वा दीप्य माना विद्युत् यथा वा उद्गता ज्वाला यस्य स उज्ज्वालः, तथा निर्दूमो-धूमरहितो ज्वलितो-दीप्तो हुतवहो-दहनः, / सूत्रे पदोपन्यासव्यत्ययः प्राकृतत्वात् , ततः सर्वेषामेषां द्वन्द्वः, एते च कथंभूता इत्याह-निमातं-नितरामग्निसंयोगेन ॥4 18| (शोधितमल) यद्धौत-शोधितं तप्तं च तपनीयं, ये च किंशुकाशोकजपाकुसुमानां विमुकुलिताना-विकसितानां पुञ्जा ये 8 ॥ [च मणिरत्नकिरणाः यश्च जात्यहिङ्गलकनिकरस्तद्पेभ्योऽतिरेकेण-अतिशयेन यथायोगं वर्णतः प्रभया च रूप-स्वरूपं । श्रीजम्बू. 18 Jain Education For Private Personel Use Only
Page #210
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 103 ॥ येषां ते तथा, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिषिका अपि दुमगणा अनेकबहुविविधविनसापरिणते 18 वक्षस्कारे नोद्योतविधिनोपपेता यावत्तिष्ठन्तीति सण्टङ्कः, ननु यदि सूर्यमण्डलादिषत्ते प्रकाशकास्वर्हि तद्वत्ते दुनिरीक्ष्यत्वतीव्रत्व- कल्पवृक्षाजङ्गमत्वादिधर्मोपेता अपि भवन्तीत्साह-सुखा-सुखकारिणी लेश्या-तेजो येषां ते तथा अत एवं मन्दलेश्यास्तथा मन्दा- vi0सू.21 तपस्य लेश्या-जनितप्रकाशस्य लेश्या येषां ते तथा, सूर्यानलाद्यातपस्य तेजो यथा दुस्सहं न तथा तेषामित्यर्थः, तथा कूटानीव-पर्वतादिशृङ्गाणीव स्थानस्थिता:-स्थिरा इति, समयक्षेत्रबहिवर्तिज्योतिष्का इव तेऽवभासयन्तीति भावा, तथाऽन्योऽन्यं-परस्परं समवगाढाभिर्लेश्याभिः सहिता इति शेषः, किमुक्तं भवति ?-यत्र विवक्षिता ज्योतिषिकाख्यतरुलेश्या अवगाढा तत्रान्यस्य लेश्याऽवगाढा यत्रान्यतरुलेश्या अवगाढा तत्र विवक्षिततरुलेश्या अवगाहा इति, 'साए पभाएऽइत्यादि, 'pabhAsantI'tyantaM सूत्रं विजयद्वारतोरणसम्बन्धिरत्नकरण्डकवर्णने व्याख्यातमिति, 'कुशविकुशेऽत्यादि पूर्ववत्, एषां च बहुव्यापी दीपशिखावृक्षप्रकाशापेक्षया तीव्रश्च प्रकाशो भवतीति पूर्वेभ्यो विशेषः । अथ षष्ठकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ 2 बहवे चित्तंगा णामं दुमगणा पण्णत्ता समणाउसो !, जहा से पेच्छाघरे। विचित्ते रम्मे वरकुसुमदाममालुजले भासंतमुक्तपुप्फपुंजोवयारकलिए विरल्लिअविचित्तमल्लसिरिसमुदयप्पगन्भे गंठिम-31 वेडिमपूरिमसंघाइमेण मल्लेणं छेअसिप्पिविभागरइएणं सवओ चेव समणुबद्धे पविरललंबंतविप्पइट्टपंचवण्णेहिं कुसुमदामेहिं सोभमाणे वणमालकयग्गए चेव दिप्पमाणे, तहेव ते चित्तंगावि दुमगणा अणेगबहुविविहवीससापरिणयाए Jain Education in For Private Hamw.jainelibrary.org a Personel Use Only
Page #211
--------------------------------------------------------------------------
________________ Jain Education In मल्लविहीए उववेआ कुसविकुसजाव चिट्ठन्ती' ति, तस्यां समायामित्यादि प्राग्वत्, नवरं 'चित्तंगा' इति चित्रस्य अनेकप्रकारस्य विवक्षाप्राधान्यान्माल्यस्य अंगं - कारणं तत्सम्पादकत्वाद्वृक्षा अपि चित्राङ्गाः, यथा तत्प्रेक्षागृहं विचित्रं - नानाचित्रोपेतमत एव रम्यं रमयति द्रष्टृणां मनांसीति बाहुलकात् कर्त्तरि यप्रत्ययः, किंविशिष्ट इत्याह-वरकुसुमदानां मालाःश्रेणयस्ताभिरुज्वलं देदीप्यमानत्वात्, तथा भास्वान् - विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपु+ झोपचारस्तेन कलितं, तथा विरल्लितानि 'समूयी विस्तारे' इत्यस्य 'तमेस्तडतडतडप विरला' इत्यनेन विरल्लादेशे कृते कप्रत्यये च विरल्लितानि - विरलीकृतानि विचित्राणि यानि माल्यानि - प्रथितपुष्पमालास्तेषां यः श्रीसमुदयः - शोभानकर्षस्तेन प्रगल्भं-अतीव परिपुष्टं, तथा ग्रंथिमं यत्सूत्रेण प्रथितं वेष्टिमं यत् पुष्पमुकुटमिवोपर्युपरि शिखराकृत्या मालास्थापनं पूरिमं-यलघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सङ्घातिमं यत्पुष्पं पुष्पेण परस्परनालप्रवेशेन संयोज्यते, ततः समाहारद्वन्द्वे एवंविधेन माल्येन छेकशिल्पिना-परमदक्षिणकलावता विभागरचितेन - विभक्तिपूर्वकं कृतेन यद्यत्र योग्यं प्रन्थिमादि तत्र तेन सर्वतः सर्वासु दिक्षु समनुबद्धं, तथा प्रविरलैर्लम्बमानैः, तत्र प्रविरलत्वं मनागप्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनायाह - विकृष्टेः - बृहदन्तरालैः पश्चवर्णैः, ततः कर्मधारयः, कुसुमदामभिः शोभमानं, वनमालावन्दनमाला कुसाऽग्रे - अग्रभागे यस्य तस्था, तथाभूतं सद्दीप्यमानं, तथैव चित्राङ्गा अपि नाम द्रुमगणा अनेक बहुविध। विविधविकासापरिणतेन माल्यविधिनोपपेताः, 'कुसविकुसविसुद्धमूला' इत्यादि प्राग्वत् । अथ सप्तमकल्पवृक्षस्वरूप
Page #212
--------------------------------------------------------------------------
________________ वक्षस्कारे कल्पवृक्षावि0मू.20 श्रीजम्बू माह-'तीसे णं समाए तत्थ 2 बहवे तहिं 2 चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो! जहा से सुगंधवरकमलसालिद्वीपशा- तंदुलविसिट्ठणिरुवहयदुद्धरद्धे सारयघयगुडखंडमहुमेलिए ऐरसे परमण्णे होजा उत्तमवण्णगंधमंते अहवा रणो चक्क न्तिचन्द्री- 18 वहिस्स होज णिउणेहिं सूवपुरिसेहिं सजिए चौकप्पसेअसित्ते इव ओदणे कलमसालिणिवत्तिए विष्पमुक्के सबष्फमिउ- या वृत्तिः विसयसगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णदव्वुवक्खडे susakkhae vnnnngNdhrsphrisjuttblviiriapri||104|| णामे इंदिअबलपुट्ठिविवद्धणे खुप्पिवासामहणे पहाणंगुलकढिअखंडमच्छंडिघौवणीएव मोअगे सण्हसमीगन्भे हवेज । | परमेट्ठगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अणेगबहुविहविविहवीससापरिणयाए भोअणविहीए उववेआ कुसविकुस जाव ciTuMtI'ti, तस्यां समायामित्यादि योजना प्राग्वत्, नवरं चित्रो-मधुरादिभेदभिन्नत्वेनानेकप्रकार आस्वादयि। तृणामाश्चर्यकारी वा रसो येषां ते तथा, यथावत्परमान्नं-पायसं भवेदिति सम्बन्धः, किंविशिष्टमित्याह-ये सुगन्धाःप्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वादत्रेदरूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति, वरा:-प्रधाना दोषरहितक्षेत्रकालादिसामग्रीसम्पादितात्मलाभा इति भावः, कलमशाले-शालिविशेषस्य तन्दुला-निस्त्वचितकणाः यच्च S। विशिष्टं-विशिष्टगवादिसम्बन्धि निरुपहतमिति-पाकादिभिरविनाशितं दुग्धं तै राद्धं-पक्कं, परमकलमशालिभिः परम-1 दुग्धेन च यथोचितमात्रपाकेन निष्पादितमित्यर्थः, तथा शारदघृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितं यत्र ॥ तत्तथा, क्तान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत्, यथा वा राज्ञश्च-| ccccceeeeeeeee Secrese 104 // Jain Education For Private & Personal use only wainelibrary.org
Page #213
--------------------------------------------------------------------------
________________ क्रवर्तिनः ओदन इव भवेदित्यन्वयः, निपुणैः सूपपुरुषैः-सूपकारैः सजितो-निष्पादितः चत्वारः कल्पा यंत्र स चासो सेकश्च चतुष्कल्पसेकस्तेन सिक्तः, रसवतीशास्त्राभिज्ञा हि ओदनेषु सौकुमार्योत्पादनाय सेकविषयांश्चतुरः कल्पान् । विदधति, स च ओदनः किंविशिष्ट ? इत्याह-कलमशालिनिर्वर्तितः कलमशालिमय इत्यर्थः, विपक्को-विशिष्टपरिपाकमागतः सबाष्पानि-बाष्पं मुञ्चन्ति मृदुनि-कोमलानि चतुष्कल्पसेकादिना परिकर्मितत्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि-पूर्णानि सित्थानि यत्र स तथा, अनेकानि शालनकानि-पुष्पफलप्रभृतीनि प्रसिद्धानि तैः संयुक्तः, अथवा मोदक इव भवेदिति, किंविशिष्ट? इत्याह-परिपूर्णानि-समस्तानि द्रव्याणि-एलाप्रभृतीलि. उपस्कूतानि-नियुक्तानि यत्र स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात् , सुसंस्कृतो-यथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः वर्णगन्धरसस्पर्शाः सामर्थ्यादतिशायिनस्तैर्युक्ता बलवीर्यहेतवश्च परिणामा आयतिकाले यस्य स तथा, 81 अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैश्चोपेता इति भावः तत्र बलं-शारीरं वीर्य-आन्तरोत्साहः, तथा इन्द्रियाणां चक्षुरादीनां बलं-स्वस्वविषयग्रहणपाटवं तस्य पुष्टि:-अतिशायी पोषस्तां वर्द्धयति, नन्द्यादित्वादनः, तथा क्षुत्पिपा18 सामथन इति व्यक्तं, तथा प्रधानः कथितो-निष्पक्को गुडस्तादृशं वा खण्ड तादृशी वा मत्स्यण्डी-खण्डशकरा तादृशं 4 वा घृतं तान्युपनीतानि-योजितानि यस्मिन् स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, तथा shlkssyaa-सूक्स्स्मा। 18॥ निर्वस्त्रगालितत्वेन समिता-गोधूमं चूर्ण तद्गर्भ:-तन्मूलदलनिष्पन्न इति भावः, परमेष्टक-अत्यन्तवल्लभं tadupayogi Jain Education For Private Personel Use Only M ainelibrary.org
Page #214
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः ॥ 105 ॥ 2वक्षस्कारे द्रव्यं तेन संयुक्तः, एतव्यक्ति: सम्प्रदायगम्या, तथैव ते चित्ररसा अपि द्रुमगणाः अनेकबहुविधविविधविलासापरिणतेन भोजनविधिनोपपेता इत्यादि प्राग्वत् । अथाष्टमकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ 2 बहवे मणिअंगा गामं दुम कल्पवृक्षागणा पण्णत्ता समणाउसो !, जहा से हारद्वहारवेढणयमौडकुंडलवा मुत्सहेमजालमणिजालकण गजालगसुरागौचित्रक- ghi0सू.20 | डगखुइयएकाबलिकंठ सुत्तगमगरि औरत्थगेविज्जसोणिमुत्तगचूलामणिकणगतिलगकुलगसिद्धस्थयकण्णवालिससिसूरजसह। चकगतलभंगयतुडिअहत्थमालगहरिसयकेजरवलयपालंच अंगुलिज्जगवलंक्खदीणारमालि आकंचिमेहरुकलावपयरगपारि। हेरगपायजालघंटिआखिंखिणिरयणोरुजाल खुड्डि अवरथेऊरचरुणमालि आकणमणिगतमाकिभाकंचनमणिरयणभचिचित्ता तहेव ते मणिअंगावि दुमगणा अणेगजावभूसणविहीए उनसेआ जाब citI'ti तस्यां समायामित्यादि शाम्यत्, मणिमयानि आभरणान्याधेये आधारोपचारात्मभीनि सान्येवाङ्गानि - अत्रयवा येषां ते सव्यङ्गत भूषणसम्पादका इत्यर्थः, | यथा ते हार:- अष्टादशसरिकः अर्द्धहारो-नवसरिकः बेष्टनकः - कर्णाभरणविशेषः मुकुटकुण्डले व्यते वायोचक हेक । जालं- सच्छिद्रसुवर्णालङ्कारविशेषः एवं मणिजालकनकजालके अपि, परं कनकजासत्व हेमजासतो भेदो कि, सूत्रकं - वैकक्षककृतं सुवर्णसूत्रं उचितकटकानि-योग्यवलयामि क्षुद्रकं - अङ्गुलीयकविशेषः एकावली -विचित्रमणिक। कृता एकसरिका च कण्ठसूत्रं प्रसिद्धं मकरिका-मकराकार आभरणविशेषः सरस्यं हृदयाभरणविशेषः शैवेयं-प्रीवामरजविशेषः, अन सामान्यविवक्षया मैत्रेयमिति जीवाभिगमवृत्त्यनुसारेणोकं, अन्यथा हेमव्याकरणादावलङ्कारविवक्षायां नवरं Jain Education Intern // 105 //
Page #215
--------------------------------------------------------------------------
________________ Jain Education In maiveyakamiti स्वात् एवमन्यत्रापि तत्सद्वृत्त्यनुसारेण ज्ञेयं, श्रोणिसूत्रक-कटिसूत्रकं बूडामणिर्नाम सकसपरससा नरामरेन्द्रमौलिस्थायी अमङ्गलामयप्रमुखदोपहृत् परममङ्गलभूत आभरणविशेषः कनकतिलकं ललाटाभरणं पुष्यकंपुष्पाकृति लखाटाभरणं सिद्धार्थकं सर्पपप्रमाणस्वर्णकणरचितसुवर्णमणिकमयं कर्णवाली - कणोंपरितनविभ्रत्नमूक्यविशेषः शशिसूर्यषुषभाः स्वर्णमयचन्द्रकादिरूपा आभरणविशेषाः चक्रकं-चक्राकारः शिरोभूषणविशेषः तखभङ्गकं त्रुटिकानि च बाह्राभरणानि, अनयोर्विशेषस्तु आकारकृतः, हस्तमालकं हर्षकं केयूरं-अङ्गदं पूर्वस्माचाकृतिकृतो विशेषः, वयं-कङ्कणं प्रालम्बं- शुम्बनकं अङ्गुलीयके मुद्रिका वलक्षं रूढिगम्बं दीनारमालिका चन्द्रमालिका सूर्यमालिका - दीनाराचाकृतिमणिकमालाः काञ्चीमेखलाकलापा:-- खीकव्याभरणविशेषाः, विशेषश्चैषां रूटिनम्यः प्रतर- वृत्तप्रसस्त आमरव्यविशेषः पारिहार्य-वलयविशेषः पादेषु जालाकृतयो घण्टिका - घर्षरिकाः किङ्किण्यः-शुद्रघण्टिकाः श्वोरुजालं। रामचं जङ्घायाः प्रलम्बमानं सङ्कलकं सम्भाव्यते भुद्रिका वराणि नूपुराणि व्यक्तानि चरणमालिका- संस्थानविशेषकृतं पादाभरणं लोके पागड इति प्रसिद्धं, कनकनिगड : - निगडाकारः पादाभरणविशेषः सौवर्णः सम्भाव्यते, (डोके) म कलां इति प्रसिद्धानि, एतेषां मालिका-श्रेणिः, अत्र च व्याख्यातव्यतिरिक्तं भूषणस्वरूपं लोकतो गये, इत्यादिका भूषणविधयो-मण्डनप्रकाराः बहुप्रकारा अवान्तरभेदात्, ते च किंविशिष्टा इत्याह- काञ्चनमणिरसभक्तिचित्रा इति व्यक्तं तथैव च तथा प्रकारेण भूषणविधिनोपपेतास्ते मण्यङ्गा इति तात्पर्यार्थः, शेषं प्राग्वत् । अथ नवमकल्पवृक्ष
Page #216
--------------------------------------------------------------------------
________________ श्रीजम्बूस्वरूपमाह-तीसे णं समाए तत्थ 2 बहवे गेहागारा णामं दुमगणा पण्णत्ता समणाउसो!, जहा से पागारहाल 4aa वक्षस्कारे द्वीपशा- यचरिअदारगोपुरपासायागासतलमंडवएगसालगबिसालगतिसालगचउसालगगम्भघरमोहणघरवलभीहरचित्तमालयघर- कश्पवृक्षा । भत्तिघरवट्टतंसचौरंसणंदिआवत्तसंठिआ पंडुरतलमुंडमालहम्मियं अहवणं धवलहराद्धमागहविन्भमसेलद्धसेलसंठिअ- vi0सू.20 या वृचिः कूडागारसुविहिअकोढगाणेगघरसरणलेणआवणा विडंगजालविंदणिजूहापवरगचंदसालिआरूवविभत्तिकलिआ भ्व्न्न्॥106॥ विही बहुविकप्पा तहेव ते गेहागारावि दुमगणा अणेगबहुविह विविहवीससापरिणयाए सुहारुहणसुहोत्ताराए सुहणिक्खमणपवेसाए ददरसोपाणपंतिकलिआए पैरिकसुहविहाराए मणोणुकुलाए भवणविहीए उववेआ जाव ciTuMtI'ti, तस्यां । | समायामित्यादि प्राग्वत्, गेहाकारा नाम दुमगणाः प्रज्ञप्ताः, यथा ते प्राकारो-वप्रः अहालक:-प्राकारोपरिवत्याश्रयईष्। विशेषः चरिका-नगरप्राकारान्तरालेऽष्टहस्तप्रमाणो मार्गः द्वारं व्यक्तं, गोपुरं-पुरद्वारं प्रासादो-नरेन्द्राश्रयः आकाश-18| तलं-कटाद्यच्छन्नकुट्टिमं मण्डपः-छायाद्यर्थ पटादिमय आश्रयविशेषः एकशालकद्विशालकत्रिशालकचतुःशालकादीनि । भवनानि, नवरं गर्भगृहं-सर्वतोवर्तिगृहान्तरं अभ्यन्तरगृहमित्यर्थः, अन्यथोत्तरत्र वक्ष्यमाणेनापवरकेण पौनरुत्यं । स्यात् , मोहनगृह-सुरतगृहं, वल्लभी-छदिराधारस्तत्प्रधानं गृहं, चित्रशालगृह-चित्रकर्मवद् गृह मालकगृह-द्वितीयभू-18| ॥ 10 ॥ [मिकाद्युपरिवर्ति गृहं भक्ति-विच्छित्तिस्तत्प्रधानं गृहं वृत्तं-वर्तलाकारं त्र्यम्न-त्रिकोणं चतुरनं-चतुष्कोणं नन्द्यावत्ते:प्रासादविशेषस्तद्वत्संस्थितानि नन्द्यावर्त्ताकाराणि गृहाणि पश्चात् द्वन्द्वः, पाण्डुरतलं-सुधामयतलं मुण्डमालहः Jain Education For Private Personel Use Only
Page #217
--------------------------------------------------------------------------
________________ H| उपर्यनाच्छादितशिखरादिभागरहितं हर्म्य, अथवा णमिति प्राग्वत्, धवलगृहं-सौधं अर्द्धमागधविभ्रमाणि-गृहवि-18 शेषाः शैलसंस्थितानि-पर्वताकाराणि गृहाणि अर्द्धशैलसंस्थितानि तथैव कुटाकारेण-शिखराकृत्याऽऽध्यानि सुविधिकोष्ठकानि-सुसूत्रणापूर्वकरचितोपरितनभागविशेषा अनेकानि गृहाणि सामान्यतः शरणानि-तृणमयानि लयनानि-पर्वतनिकुट्टितगृहाणि आपणा-हट्टाः इत्यादिका भवनविधयो-वास्तुप्रकारा बहुविकल्पा इत्यन्वयः, कथम्भूता इत्याह। विटण्क:-कपोतपाली जालवृन्दः-गवाक्षसमूहःनि!हो-द्वारोपरितनपार्श्वविनिर्गतदारु अपवरकःप्रतीतः चन्द्रशालिकाशिरोगृहं, एवंरूपाभिर्विभक्तिभिः कलिताः, तथैव भवनविधिनोपपेतास्ते गेहाकारा अपि दुमगणास्तिष्ठन्तीति सम्बन्धः, | किंविशिष्टेन विधिनेत्याह-सुखेनारोहणं-ऊर्ध्वगमनं सुखेनावतार:-अधस्तादवतरणं यस्य स तथा सुखेन निष्क्रमणं। निर्गमः प्रवेशश्च यत्र स तथा, कथमुक्तस्वरूपमित्याह-दर्दरसोपानपद्धिकलितेन, अत्र हेतौ तृतीया, तथा प्रतिरिके-16 | एकान्ते सुखो विहारः अवस्थानशयनादिरूपो यत्र स तथा मनोऽनुकूलेनेति व्यकं, शेषं प्राग्वत् । अथ दशमकल्पवृक्ष-118 स्वरूपमाह-तीसे णं समाए तत्थ तत्थ बहवे अणिगणा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से आईणगखोम-1181 तणुलकंबलदुगूलकोसेजकालमिगपट्टांसुअचीणांसुअपट्टा आभरणचित्तसण्हगकल्लाणगभिंगणीलकजलबहुवण्णरत्तपी-18 असुकिल्लसक्कयमिगलोमहेमप्परल्लगावरुत्तरसिंधूसभदामिलवंगकलिंगनलिणतंतुमयभत्तिचित्ता वत्थविही बहुप्पगारा! पधरपट्टणुग्गया वण्णरागकलिआ तहेव ते अणिगणावि दुमगणा अणेगबहुविहविविहवीससापरिणयाए वत्थविहीए uvave Jain Education in o ral For Private & Personal use only W ww.jainelibrary.org
Page #218
--------------------------------------------------------------------------
________________ श्रीजम्मू आ कुसविकुसजाव चिह्रतीति वाक्ययोजना पूर्ववत्, नामार्थस्तु विचित्रवखदायित्वात् न विद्यन्ते नमारतत्काली वश्वकारे द्वीपशा नजना येभ्यतेऽननाः, यच प्राकनेषु बहुषु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शेषु आयाणा इति श्यते स लिपिप्रमादः सम्भाव्यते, कल्पवृक्षान्तिचन्द्री प्रस्तुतसूत्रालापकविस्तारोपदर्शके जीवाभिगमे एतादृशख पाठस्यादर्शनात, आजिनक-धर्ममय बर्वशीर्म-सामान्यतः vi0सू.20 या वृचिः कासिक अतसीमयमित्यन्ये, तनु:-शरीरं सुखस्पर्शतया लाति-अनुगृहातीति तनुल-सनुसुलादि कम्मला सीतः ॥ 107 ॥ तणुअकम्बल इति पाठे तु तन्तुकः-सूक्ष्मोर्णाकम्बलः दुकूल-गौरविषयविशिष्टं काआसिकं अपवा दुकूलो-वृक्षविशेषतस्य वस्कं गृहीत्वा उदूषले जलेन सह कुदृयित्वा बुसीकृस्य च ब्यूयते यत्तद् दुकूलं कौशेर्य-सरितन्तुनिष्प कालमापहःकालमृगचर्म अंशुकधीनांशुकानि नानादेशेषु प्रसिद्धानि दुकूलविशेषरूपाणि, पूर्वोकस्व वस्कस्य वाम्बम्बम्सरहारिभिनिष्पाद्यन्ते सूक्ष्मान्तराणि भवन्ति तानि चीनांशुकानि वा पहानि-पट्टसूत्रनिष्पनानि आमरणचित्राणि-विचित्राणि आभरणविचित्राणि श्लक्ष्णानि-सूक्ष्मतन्तनिष्पनानि कल्याणकानि-परमवस्खलक्षणोपेतानि भूज-कीटविमरवा नीलं तथा कजलवर्ण बहुवर्ण-विचित्रवर्ण रक्त पीतं शुक्ल संस्कृत-परिकर्मित यन्मृगलोम हेम च तदात्मकं कनकारसन्छुरितत्वादिधर्मयोगात् रल्लक:-कम्बलविशेषो जीणादिः पश्चात् द्वन्दः, एते च कथंभूता इत्याह-अपर-पत्रिमदे ॥ 107 ॥ उत्तर:-उत्तरदेशः सिन्धुः-देशविशेषः उसभत्ति-सम्प्रदायगम्यं द्रविडवंगकलिङ्गा देशविशेषाः एतेषां सम्बम्पिमत-13 वासदेशोत्पन्नत्वेन ये ते तथा नलिनतन्तवः-सूक्ष्मतन्तवतन्मय्यो या भकयो-विच्छित्तयो विशिष्टरचनास्तामिति ॥ NR माजलक्षणोपेतानि उत्तरवत्वादिधर्मयोगात् रावण रकं पोतं zukla sa Jain Education Intel For Private Personal Use Only nelibrary.org
Page #219
--------------------------------------------------------------------------
________________ स इत्यादिका वस्तविधयो बहुप्रकारा भवेयुर्वरपत्तनं-तत्तत्प्रसिद्धं पत्तनं तस्मादुद्गता-विनिर्गता विविधैर्वणः-विविधै । रागैर्मञ्जिष्ठारागादिभिः कलितास्तथैव तेऽननका अपि दुमगणा अर्नेकबहुविधविविधविनतापरिणतेन वखाविधिनोफ्पेता इत्यादि, अत्र चाधिकारे जीवाभिगमसूत्रादर्श कचित् 2किश्चिदधिकपदमपि दृश्यते तत्तु वृत्तावव्याख्यातं स्वयं पयों माधावत्रतापरणतन वतावाचनाल लोच्यमानमपि च नार्थप्रदमिति न लिखितं, तेन तत् सम्प्रदायादवगन्तव्यं, तमन्तरेण सम्यक् पाठशुद्धेरपि कर्तुमशक्यत्वादिति । उकं सुषमसुषमायां कल्पद्रुमखरूपं, अथ तत्कालभाविमनुजखरूपं पृच्छन्नादतीसे गं भंते ! समाए भरहे वासे मणुआणं केरिसए आयारभाषवडोयारे पण्णसे, mo0 सेमपुष्पा सुमाइटिसमाचारला जाव लक्षणवंजणगुणोषवेमा सुजाथसुक्मितसंगर्यमा पासादीआ जाव पडिलवा । तीसे में मेले समाए मारे कासे मनु केदि सए आपारपडोआरे पण्णचे !, mo0! तामोणे मणुईओ सुजायसवंगसुंदरीको पहाणमहिलाहिं असा प्रवासिया माणमौया सुकुमालकुम्मसंठिअविसिहचलणा उज्जुमापीवरसुसाहयंगुलीओ अम्मुण्णयलगतालिमणिपुलाम रोमाहिक वहट्ठसंठिआजहण्णपसत्वलक्षणाकोप्पजंघजुअलाओ सुणिम्मिअसुगूढसुजण्णुमंडलसुबद्धतीमो कालीसमाइरेकसंठिबानिया सुकुमालमौअमंसलाविरलसमसहिअसुजायवट्टपीवरणिरतरोल अहावयवीश्वपटसंठियवसत्वविक्षिण्णपिछलसोणी वयणायक माणदुगुणिअविसालमसलसुबद्धजहणवरधारिणीओ बजविराइअपसत्थलक्खणनिरोदरतिवलिभवलिमत्तणुणजमझिमाओ गुणसमसहिअजवतणुकसिणणिद्वआइजलडहसुजाथसुविभत्तकंतसोभतरुइलरमणिज्जरोमराई गंगावतपयाहिणायत्ततरंगभंगररविकिरणतक मुवि त्णे मणुईओ सुजायलय ललितवसुइणियालयणिया Jain Education relation For Private Personel Use Only Saw.jainelibrary.org
Page #220
--------------------------------------------------------------------------
________________ 2 वक्षस्कारे कल्पवृक्षावि0सू.20 श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 10 ॥ णबोहिअआकोसायतपउमगंभीरविअडणाभा अणुब्भडपसत्थपीणकुच्छीओ सण्णयपासाओ संगयपासाओ सुजायपासाओ मिअमाइअपीणरइअपासाओ अकरंडुअकणगरुअगणिम्मलसुजायणिरुवह्यगायलट्ठीओ कंचणकलसप्पमाणसमसहिअलढचुचुआमेलगजमलजुअलवट्टिआब्भुण्णयपीणरइअयपीवरपओहराओ भुअंगाणुपुवतणुअगोपुच्छवट्टसंहिअणमिअआइन्जललिअवाहा तंबणहाओ मंसलग्गहत्थाओ पीवरकोमलवरंगुलीआओ णिद्धपाणिरेहा रविससिसंखचक्षसोत्थियसुविभत्तसुविरइअपाणिलेहाओ पीणुण्णयकरकक्खवत्थिप्पएसा पडिपुण्णगलकपोला चौरंगुलसुप्पमाणकंबुवरसरिसगीवाओ मंसलसंठिअपसत्वहणुगाओ दाडिमपुष्फप्पगासपीवरपलंबकुंचिअवराधराओ सुंदरुत्तरोट्ठाओ दहिदगरयचंदकुंदवासंतिमौलधवलाच्छिदविमलदसणाओ रत्तुप्पलपत्तमौअसुकुमालतालुजीहाओ कणवीरमौलकुडिलाब्भुग्गयौज्जुतुंगणासाओ सारयणवकमलकुमुअकुवलयविमलदलणिअरसरिसलक्खणपसत्थाजिम्हकंतणयणा पत्तलधवलायतआतंवलोअणाओ आणामिअचावरुइलकिण्हब्भराइसंगयसुजायभुमगाओ अल्लीणपमाणजुत्तसवणा सुसवणाओ पीणमट्टगंडलेहाओ चौरंसपसत्थसमणिडालाओ कोमुईरयणिअरविमलपडिपुण्णसोमवयणा छत्तुण्णयौत्तमंगाओ अकविलसुसिणिद्धसुगंधदीहसिरयाओ छत्त 1 ज्झय 2 जूअ 3 थूम 4 दामणि 5 कमंडलु 6 कलस 7 वावि 8 सोत्थिअ 9 पडाग 10 जव 11 मच्छ 12 कुम्म 13 रहवर 14 मगरज्झय 15 अंक 16 थाल 17 अंकुस 18 अट्ठावय 19 सुपइट्ठग 20 मयूर 21 siriamisea 22 तोरण 23 मेइणि 24 उदहि 25 वरभवण 26 गिरि 27 वरआयंस 28 सलीलगय 29 उसभ 30 सीह 31 चामर 32 उत्तमपसत्थबत्तीसलक्खणधरीओ हंससरिसगईओ कोइलमहुरगिरसुस्सराओ कंता सबस्स अणुमयाओ ववगयवलिपलिअवंगदुषण्णवाहिदोहगसोगमुक्का उच्चत्तेण य णराण थोवूणमुस्सिआओ सभावसिंगारचारुवेसा संगयगयहसिय 1 ॥ 18 ॥ Jain Education For Private Personel Use Only H ainelibrary.org
Page #221
--------------------------------------------------------------------------
________________ भणिअचिट्ठिअविलाससंलावणिउणजुत्तोवयारकुसला सुंदरथणजहणवयणकरचलणणयणलावण्णरूवजोषणविलासकलिआ णंदणवणविवरचारिणीउब अच्छराओ भरहवासमाणुसच्छराओ अच्छेरगपेच्छणिज्जाओ पासाईआओ जाव पडिरूवाओ, ते णं मणुआ ओहस्सरा हंसस्सरा कोंचस्सरा णंदिस्सरा गंदिघोसा सीहस्सरा सीहघोसा सुसरा सूसरणिग्घोसा छायायवोज्जोविअंगमंगा बजरिसहनारायसंघयणा समचौरसंठाणसंठिआ छविणिरातका अणुलोमवाउवेगा कंकग्गहणी कवोयपरिणामा सौणिपोसपिटुंतरोरुपरिणया छद्धणुसहस्समूसिआ, तेसि णं मणुआणं बे छप्पण्णा पिट्ठकरंडकसया पण्णत्ता समणाउसो!, पउमुप्पलगन्धसरिसणीसाससुरमिवयणा, ते णं मणुआ पगईउवसंता पगईपयणुकोहमाणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दगा विणीआ अप्पिच्छा असणिहिसंचया विडिमंतरपरिवसणा जहिच्छिअकामकामिणो (सूत्रं 21) 'तीसे णं भंते!' इत्यादि, तस्यां समायां भदन्त ! भरतवर्षे मनजानां प्रक्रमाद् युग्मिनां कीदृशक आकार्भाव्प्र्त्य्ण्-11॥ ॥ वतारः प्रज्ञप्तः, भगवानाह-गौतम! ते मनुजाः सुप्रतिष्ठिताः-सत्प्रतिष्ठानवन्तः सङ्गतनिवेशा इत्यर्थः, कूर्मवत्-18 कच्छपवदुन्नतत्वेन चारवश्चरणा येषां ते तथा, ननु 'मानवा मौलितो वा, देवाश्चरणतः puna'riti कविसमयान्मनुजजन्मिनां युग्मिनां पादादारभ्य वर्णनं कथं युक्तिमदिति, उच्यते. वरेण्यपुण्यप्रकृतिकत्वेन ते देवत्वेनेवाभिमता इति ॥ न काचिदनुपपत्तिरिति, अत्र यावच्छब्दसङ्ग्राह्य मुद्धसिरया इत्यन्तं, जीवाभिगमादिप्रसिद्धं सूत्रं चैतत् 'रत्तुप्पलपत्तमौअसुकुमालकोमलतला णगणगरमगरसागरचकंकहरंकलक्खणंकिअचलणा अणुपुबसुसाहयंगुलीया उण्णयतणुतंब श्रीजम्यू. 19 For Private Personel Use Only
Page #222
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा वक्षस्कार युग्मिखरूपंसू. 21 न्तिचन्द्री- या वृतिः ॥ 109 ॥ पिडणक्खा संठिअसुसिलिट्ठगूढगुप्फा एणीकुरुविंदावत्तवट्टाणुपुवजंघा समुग्गनिमग्मगूढजाणू गयससणसुजायसणि- भोर वरवारणमत्ततल्लविक्कमविलासिअगई पमुइअवरतुरगसीहवरवट्टिअकडी वरतुरगसुजायगुज्झदेसा आइण्णहउब - निरुवलेवा साहयसोणंदमुसलदप्पणणिगरिअवरकणगच्छरुसरिसवरवैरवलिअमझा [झसविहगसुजापपीणकुच्छी] झसोअरा सुइकरणा गंगावेसपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहिअआकोसायंतपउमगंभीरविअडणाभा उज्जुअसमसंहिअजच्चतणुकसिणणिद्धआदेजलडहसूमालमौअरमणिज्जरोमराई संणयपासा संगबपासा सुंदरपासा सुजायपासा मिअमाइअपीणरइअपासा अकरंडुअकणगहागणिम्मलसुजायणिरुवहयदेहधारी पसत्यवचीसलक्खणधरा कणगसिलायलजलपसत्थसमतलउवइअविच्छिण्णपिहुलवच्छा सिरिवच्छंकिअवच्छा जुअसण्णिभपीणरइअपीवरपउडसंठिअसुसिलिट्ठ-1 विसिद्धघणथिरसुबद्धसंधिपुरवरवरफलिहवहिअभुजा भुजगीसरविउलभोगआयाणफलिहउच्छूढदीहबाह्न रत्ततलोवैअमौ-| अमंसलसुजायपसत्थलक्खणाच्छिद्दजालपाणी पीवरकोमलवरंगुलीआ आयंबतलिणसुइरुइलणिद्धणक्खा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्रपाणिलेहा दिसासोवत्थियपाणिलेहा चंदसूरसंखचक्कदिसासोवत्थिअपाणिलेहा अणेगवरलक्खणुत्तमपसत्थसुइरइअपाणिलेहा वरमहिसवराहसीहसहुलौसहणगवरपडिपुण्णविपुलखंधा चौरंगुलमुप्पमाणकंबुवरसरिसगीवा मंसलसंठिअपसत्थसहलविपुलहणुआ अवटिअसुविभत्तचित्तमंसू ओअविअसिलपवालबिंबफलसष्णिभाधरोहा पंडुरससिसगलविमलणिम्मलसंखगोखीरफेणकुंददगरयमुणालिआधवलदंतसेही अखंडदंता अफुङिमदंता डेचेचेचेएएएएएएटरटन्टर ॥ 10 ॥ a Jain Education Intex For Private & Personal use only inlibrary.org
Page #223
--------------------------------------------------------------------------
________________ मिलमुमआ अवैधणा घणमिचिशसभूमी सामलिलोचापयाहिणायत्तभवति यथा पृष्टमगार नगरमा सजायदंता अविरलदंता एगदंतसेढीष अणेगदंता हुअवहणिद्धंतधोअतत्ततवणिजरत्ततलतालुजीहा गरुलावतौजूनगणासा अवदालिअपोंडरीकणयणा कोआसियषवलपत्सलच्छा आणामिअचावरुइलकिण्हन्भराइसंठिअसंगयआययसुजायतणुकसिणणिद्धभुमा अल्लीणपमाणजुत्तसवणां सुस्सवणा पीणमंसलकवोलदेसभागा णिवणसमलट्ठमढचंदखसमणि-॥ | लाडा उडवैपडिपुण्णसोमवयणा घणणिचिअसुबद्धलक्खणुण्णयकूडागारणिभपिंडिअग्गसिरा छत्तागारुत्तमंगदेसा दारिमपुप्फपगासतवणिजसरिसणिम्मलसुजायकेसंतभूमी सामलिबोंडघणणिचिअच्छोडिअमिउविसयपसत्थसहमलक्खणसुगं-18 धसंदरभुअमोअगभिंगणीलकज्जलपहट्ठभमरगणणिद्धणिकुरबणिचिअपयाहिणावत्तमुद्धसिरया' इति, अत्र व्याख्या-रक्त-IN लोहितमुत्पलपत्रवन्मृदुक-माईवगुणोपेतमकर्कशमित्यर्थः तचासुकुमारमपि सम्भवति यथा घृष्टमूटपापाणप्रतिमा तत आह-सुकुमालेभ्योऽपि-शिरीषकुसुमादिभ्योऽपि कोमलं-सुकुमालं तलं-पादतलं येषां ते तथा, नगो-गिरिः नगरमक। रसागरचक्राणि स्पष्टानि अङ्कधरः-चन्द्रः अङ्क:-तस्यैव लाञ्छनं यल्लोके मृगादिव्यपदेशं लभते, एवंरूपैर्लक्षणैरुतवस्त्वा9 कारपरिणताभी रेखाभिरङ्किताश्चलना येषां ते तथा, पूर्वस्या अनु लघव इति गम्यते अनुपूर्वाः, किमुक्तं भवति :पूर्वस्याः पूर्वस्याः उत्तरोत्तरा नखं नखेन हीनाः 'णहं णहेण हीणाओ' इति सामुद्रिकशास्त्रवचनात्, अथवा आनुपू-19 येण-परिपाव्या वर्द्धमाना हीयमाना वा इति गम्यते, सुसंहता-अविरला अमुल्यः-पादानावयवा येषां ते तथा, अत्रानुपूर्वेणेति विशेषणग्रहणात् पादाङ्गलीग्रहणं, तासामेव नखं नखेन हीनत्वात्, उन्नता-मध्ये तुङ्गास्तनवा-प्रतलास्ता-ASI Jan Education For Pa per Use Only
Page #224
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 110 // Jain Education Inte bA - रक्ताः स्निग्धाः - स्निग्धकान्तिमन्तो नखाः पादगता इति सामर्थ्यलभ्यं तद्वर्णनाधिकारात् येषां ते तथा, णक्खेत्यत्र द्वित्वं सेवादित्वात्, संस्थितौ - सम्यक् स्वप्रमाणतया स्थितौ सुश्लिष्टौ - सुघनौ सुस्थिरावित्यर्थः गूढौ-गुप्तौ मांसल - त्वादनुपलक्ष्यौ गुल्फौ - घुटिको येषां ते तथा, एणी-हरिणी तस्या इह जङ्घा ग्राह्या, कुरुविन्दः - तृणविशेषः वर्त्त च। सूत्रवलनकं एतानीव वृत्ते वर्त्तले आनुपूर्व्येण - क्रमेण ऊर्ध्वं स्थूले स्थूलतरे इति शेषः जङ्घे येषां ते तथा, औपपातिकवृत्तौ तु अन्ये त्वाहुः एण्यः - स्नायवः कुरुविन्दः - कुटिलका भिधानो रोगविशेषस्ताभिस्त्यते इत्यपि व्याख्यातमस्ति, वृत्तेत्यादि तथैव, समुद्रः - समुद्रकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निम गूढे - मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा, क्वचित्समुग्ग [णिभग्ग ] गूढजाणू इति पाठस्तत्र समुद्रकस्येव - पक्षिविशेषस्येव निसर्गतो गूढे -स्वभावतो मांसलत्वादनुन्नते न तु शोफादिविकारतः शेषं तथैव, गजस्य - हस्तिनः श्वसनः - शुण्डादण्डः सुजातः - सुनिष्पास्तस्य सन्निभा ऊरुर्येषां ते तथा, सुजातशब्दस्य विशेषणस्य परनिपातः प्राकृतत्वात्, मत्तो वरः - प्रधानो भद्रजातीयत्वाद्वारणो-हस्ती तस्य विक्रमः - चंक्रमणं तद्वद्विलासिता - विलासः सञ्जातोऽस्या इति तारकादित्वादितप्रत्ययः विलासवती गतिः - गमनं येषां ते तथा, अत्रापि मत्तशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात्, प्रमुदितो रोगाद्यभावेनातिपुष्टो यौवनप्राप्त इति गम्यते एवंविधो यो वरतुरगः सिंहवरश्च तद्वद्वर्त्तिता - वृत्ता कटीर्येषां ते तथा, वरतुरगस्येव सुजातः सुगुप्तत्वेन निष्पन्नो गुह्यदेशो येषां ते तथा, आकीर्णहय इव-जात्याश्व इव निरुपलेपाः - निरुपलेपशरीराः, 2वक्षस्कारे युग्मिस्वरू पं सू. 21 ॥ 110 ॥ Jainelibrary.org
Page #225
--------------------------------------------------------------------------
________________ Jain Education In जात्याश्वो हि मूत्राद्यनुपलिप्तगात्रो भवतीति, संहृतसौनन्दं नाम ऊर्ध्वकृतमुलूखलाकृतिकाष्ठं तच्च मध्ये तनु उभयोः पार्श्वयोर्बृहत् अथवा संहृतं सङ्क्षिप्तमध्यं सौनन्दं - रामायुधं मुसलविशेष एव मुसलं सामान्यतः दर्पणशब्देनेहावयवे समुदायोपचाराद्दर्पणगण्डो गृह्यते तथा निगरितं - सारीकृतं वरकनकं तस्य त्सरुः-खड्गादिमुष्टिस्तैः सदृशं तेषामिवेत्यर्थः, तथा वरवज्रस्येव - सौधर्मेन्द्रायुधस्येव क्षामो वलितो - वलयः संजाता अस्येति वलितो - वलित्रयोपेतो मध्योमध्यभागो येषां ते तथा झषस्येव अनन्तरोक्तस्येवोदरं येषां ते तथा, शुचीनि - पवित्राणि निरुपले पानीति भावः, करणानि - चक्षुरादीनीन्द्रियाणि येषां ते तथा, अत्र च 'पम्हविअडणाभा' इति पदं क्वचिद्वाचनान्तरे प्रसिद्धमपि उत्तरपदेन मा पुनरुक्ताभासो भूयादिति न व्याख्यातं, गङ्गाया आवर्त्तकः- पयसां भ्रमः स इव प्रदक्षिणावर्त्ता न तु वामावर्त्ता तरङ्गा इव तरङ्गाः तिस्रो वलयस्ताभिर्भङ्गुरा-भुग्ना रविकिरणैः तरुणैः- अभिनवैर्बोधितं - उन्निद्रीकृतं सत् आकोशायमानं विकचीभवदित्यर्थः पद्मं तद्वद् गम्भीरा विकटा - विशाला नाभिर्येषां ते तथा, विशेषणस्य परनिपातः प्राग्वत्, | अस्माच्च निर्देशादनाम्यपि समासान्तः, ऋजुका - अवक्रा समा न क्वापि दन्तुरा संहिता - सन्ततिरूपेण स्थिता न त्वपान्तरालव्यवच्छिन्ना सुजाता-सुजन्मा न तु कालादिवैगुण्यतो दुर्जन्मा, अत एव जात्या-प्रधाना तन्वी न तु स्थूरा । कृष्णा न तु मर्कटवर्णा स्निग्धा - चिकणा आदेया- दर्शनपथमुपगता सती पुनः पुनराकांक्षणीया, उक्तमेव विशेषणद्वारेण समर्थयते - लडहा - सलवणिमा अत आदेया सुकुमारमद्वी-अतिकोमला रमणीया - रम्या रोमराजिर्येषां ते तथा, ww.jainelibrary.org
Page #226
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnvicandrI - yA vRtiH // 111 // Jain Education In | samyak अधोऽधः क्रमेण नते पार्श्वे येषां ते तथा, सङ्गते - देहप्रमाणोचिते पार्श्वे येषां ते तथा, अत एव सुन्दरपार्श्वाः सुजातपार्श्व इति पदद्वयं व्यक्त, तथा मिते- परिमिते मात्रिके - मात्रोपेते एकार्थपदद्वययोगादतीव मात्रान्विते नोचितप्रमाणान्यूनाधिके पीने - उपचिते रतिदे पार्श्वे येषां ते तथा, अविद्यमानं -मांसलत्वेनानुपलक्ष्यमाणं करण्डकं - पृष्ठवंशास्थिकं यस्य देहस्य सोऽकरण्डुकः, अत्राल्पत्वेनाभावविवक्षणादेवं निर्देशः, अनुदरा कन्येत्यादिवत्, अथवा अकरण्डुकमिवेति व्याख्येयं, कनकस्येव रुचको - रुचिर्यस्य स (तथा) निर्मल:- स्वाभाविकागन्तुकमलरहितः सुजातो- बीजाधानादारभ्य जन्मदोषरहितः निरुपद्रवो-ज्वरादिदंशाद्युपद्रवरहितः एवंविधो यो देहस्तं धारयन्तीत्येवंशीलाः, तथा कनक। शिलातलवदुज्वलं प्रशस्तं समतलं -अविषमं उपचितं- मांसलं विस्तीर्णमूर्ध्वाधोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षः - उरो येषां ते तथा, श्रीवच्छो- लाञ्छनविशेषस्तेनाङ्कितं वक्षो येषां ते तथा, युगसन्निभौ - वृत्तत्वेनायतत्वेन च यूपतुल्यौ पीनौ - मांसल रतिदौ - पश्यतां सुभगौ पीवरप्रकोष्ठकौ - अकृशकलाचिकौ, तथा संस्थिताः - संस्थानविशेषवन्तः सुलिष्टाःसुघनाः विशिष्टाः- प्रधानाः घना - निविडाः स्थिरा - नातिश्लथाः सुबद्धाः - स्नायुभिः सुष्ठु बद्धाः सन्धयः- अस्थिसम्धानानि ययोस्ती तथा पुरवरपरिघवत्- महानगरार्गलावद्वर्त्तितौ-वृत्तौ भुजी येषां ते तथा, ततः पदद्वयद्वयमीलनेन कर्मधारयः, पुनर्वाहुमेवायामतो विशिनष्टि-भुजगेश्वरो - भुजगराजस्तस्य विपुलो यो भोगः- शरीरं तथा आदीवतेद्वारस्थगनार्थं गृह्यत इत्यादानः स चासौ परिघः - अर्गला 'ucchUDha'tti स्वस्थानादवक्षिप्तो निष्काशितो द्वारपृष्ठभागे 2वक्षस्कारे । युग्मिस्वरूसू. 21 ॥ 111 ॥ ww.jainelibrary.org
Page #227
--------------------------------------------------------------------------
________________ | दत्त इत्यर्थः, विशेषणव्यस्तता चार्षत्वात् , ततः पूर्वपदेन कर्मधारयः, तद्वदीघौं बाहू येषा ते तथा, न चात्रानन्तरीशकविशेषणेन पौनरुक्त्यमाशङ्कनीयं, अत्रायामतादर्शनाय प्रस्तुतविशेषणस्य विशिष्य दर्शनात् , रकतली-अरुणावधो-18 भागौ उपचितौ-उन्नती औपयिकी वा-उचितौ अवपतितौ वा-क्रमेण हीयमानोपचयौ मृदुको मांसलौ सुजाताविति पदत्रयं प्राग्वत् , प्रशस्तलक्षणौ अच्छिद्रजालौ-अविरलाङ्गुलिसमुदायौ पाणी-हस्तौ वेषां ते तथा, पीवरकोमलवरंगुलीआ इति व्यक्तं, आताम्रा-ईषद्रतास्तलीनाः-प्रतलाः शुचयः-पवित्रा रुचिरा-मनोज्ञाः स्निग्धा-अरूक्षा नखा येषां ते । तथा, नखशब्दे द्विर्भावस्तु प्राग्वत्, चन्द्र इव चन्द्राकारा पाणिरेखा येषां ते तथा, एवमन्यान्यपि त्रीणि पदानि दिसासोवत्थिति दिक्सौवस्तिको-दिमोक्षकः दिक्प्रधानः स्वस्तिको दक्षिणावर्तः स्वस्तिक इस्यन्ये स पाणी रेखा येषां ते तथा, एतदेवानन्तरोक्तविशेषणपश्चकं तत्पशस्तताप्रकर्षप्रतिपादनाय संग्रहवचनेनाह-चंदसूरेति गतार्थ, ननु इयन्त्येव लक्षणानि तेषां शरीरस्थानीत्याह-अनेकैः-प्रभूतैर्वरैः-प्रधानैर्लक्षणैरुत्तमाः-प्रशंसास्पदीभूताः शुचय:पवित्राः रचिताः स्वकर्मणा निष्पादिताः पाणिरेखा येषां ते तथा, वरमहिषः-प्रधानसैरिमः वराहो-वनसूकरः सिंहःकेसरी शार्दूलो-व्याघ्रः ऋषभो-गौः नागबरः-प्रधानगजः एषामिव प्रतिपूर्णः स्वप्रमाणेनाहीनो विपुलो-विस्तीर्णः स्कन्धः-अंसदेशो येषां ते तथा, चतुरङ्गलं-स्वाङ्गापेक्षया चतुरङ्गुलप्रमितं सुष्टु-शोभनं प्रमाणं यस्याः सा तथा, कम्बुवरसदृशी-उन्नततया वलित्रययोगेन च प्रधानशङ्कसन्निभा ग्रीवा येषां ते तथा, विवेकविलासे तु प्रतिमाथा एकादशा Jan Education intel For Private Persone Use Only Jainelibrary.org
Page #228
--------------------------------------------------------------------------
________________ श्रीजम्बू-18ङ्गस्थानसङ्ख्यायां 'चतुःपञ्च चतुर्वह्नि' इति श्लोके ग्रीवायाख्यङ्गुलं मानमिति, मांसलं-पुष्टं तथा संस्थितं-संस्थानं तेन 8 वक्षस्कारे द्वीपशा- प्रशस्तं-सङ्कुचितं कमलाकारत्वात् शार्दूलस्येव-व्याघ्रस्येव विपुलं-विस्तीर्ण हनुकं येषां ते तथा, अवस्थितानि-अवधि-18 युग्मिखरून्तिचन्द्रीष्णूनि सुविभक्तानि-परस्परं शोभमानविभागानि न तु पुनर्मरुजाताभीरस्येव व्यादानमात्रलक्ष्यवदनविवरस्य कूर्चके-18| | पं.सू. 21 या धृतिः शपुञ्जा इव पुजीभूतानि चित्राणि-अतिरम्यतयाऽद्भुतानि श्मश्रुणि-कूर्चकेशा येषां ते तथा, श्मश्रृणामभावे पण्डभा-18 ॥ 11 ॥ वप्रतिपत्तिः हीयमानत्वे चैन्द्रलुप्तिकत्ववार्द्धकप्रतिपत्तिः वर्द्धमानत्वे च संस्कारकजनाभावाद्गहनभूतानि तानि स्युरि त्यवस्थितत्वं, 'उअवित्ति परिकर्मितं यच्छिलारूपं प्रवालं आयतविद्रुमखण्डमित्यर्थः, न तु मणिकादिरूपं, तस्यैतदुपमानानुपपत्तेः बिम्बफलं-पक्कगोल्हाफलं तयोः सन्निभो रक्ततयोन्नतमध्यतया अधरोष्ठः-अधस्तनो दन्तच्छदो येषां । ते तथा, पाण्डुरं यच्छशिशकलं-चन्द्रमण्डलखण्डं अकलङ्कश्चन्द्रमण्डलभाग इत्यर्थः विमलानां मध्ये निर्मलश्च यः shngkho। गोक्षीरफेनश्च प्रतीतः कुन्दं च-कुन्दकुसुमं दकरजश्च-वाताहतजलकणः मृणालिका च-पद्मिनीमूलं तद्वद्धवला दन्तश्रेणी-दशनपतिर्येषां ते तथा, अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-अजर्जरदन्ताः अत एव । सुजातदन्ताः-जन्मदोषरहितदन्ता अविरलदन्ता-निरन्तरालदन्ताः, एकाकारा दन्तश्रेणिर्येषां ते तथा त इव परस्प। रानुपलक्ष्यमाणदन्तविभागत्वात्. अनेके-द्वात्रिंशद्दन्ता येषां ते तथा, एवं नाम तेऽविरलदन्ता यथाऽनेकदन्ता अपि SI सन्तः एकाकारपतय इव लक्ष्यन्ते इति भावः, हुतवहेन-अग्निना निर्मात-निर्दग्धं सत् धौत-शोधितमलं तप्तं 2 ॥ Jain Education ine mal For Private Personal use only LO w.jainelibrary.org
Page #229
--------------------------------------------------------------------------
________________ Jain Education In सतापं तपनीयं - सुवर्णविशेषस्तद्वद्रततलं -लोहितरूपं तालु च - काकुदं जिह्वा च - रसना येषा ते तथा, गरुडस्येव - पक्षिराजस्येवायता - दीर्घा ऋज्वी सरला तुङ्गा-उन्नता न तु मुद्गलजातीयस्येव चिपिटा नासा-नासिका येषां ते तथा, अवदालितरविकरैर्विकासितं यत्पुण्डरीकं श्वेतं पद्मं तद्वन्नयने येषां ते तथा, 'kosAia'tti 'विकासे: को आसविसट्टा' (श्रीसि0 93) वित्यनेन कोआसिते - विकसिते धवले च क्वचिदेशे पत्रले - पक्ष्मवती अक्षिणी-नेत्रे येषां ते तथा, आनामितं - ईषनामितमारोपितमिति भावः यश्चापं - धनुस्तद्वदुचिरे - संस्थानविशेषभावतो रमणीये कृष्णा राजीव संस्थिते सङ्गते - यथोप्रमाणोपपन्ने आयते - दीर्घे सुजाते- सुनिष्पन्ने तनू-तनुके श्लक्ष्णपरिमितवालपंक्त्यात्मकत्वात् कृष्णे - कालिमोपेते स्निग्धच्छाये भ्रुवौ येषां ते तथा, आलीनी - मस्तकभित्तौ किञ्चिलग्नौ न तु टप्परौ प्रमाणयुक्तौ - स्वप्रमाणोपेती श्रवणी - कर्णौ येषां ते तथा अत एव सुश्रवणा इति स्पष्टं, अथवा सुष्ठु श्रवणं - शब्दोपलम्भो येषां ते तथा, पीनौ-पुष्टौ यतो मांस। लौ - उपचितौ कपोललक्षणी देशभागौ - मुखावयवो येषां ते तथा, निर्व्रणं-विस्फोटकादिशतरहितं समं - अविषमं लष्टं। मनोज्ञं मृष्टं-मसृणं चन्द्रार्द्धसमं - अष्टमीचन्द्रसदृशं ललाटं येषां ते तथा, सूत्रे निलाडेति प्राकृतलक्षणवशात्, प्रतिपूर्णः - पौर्णमासीय उडुपतिः - चन्द्रः स इव सोमं - सश्रीकं वदनं येषां ते तथा, पदव्यत्यये प्राक्तन एव हेतुः, घनवद्। अयोधनवन्निचितं - निविडं सुबद्धं-सुष्ठु स्नायुनद्धं लक्षणोन्नतं - प्रशस्तलक्षणं कूटस्य - गिरिशिखिरस्याकारेण निर्भ-सदृशं । पिण्डिकेव - पाषाणपिण्डिकेव वर्त्तलत्वेन पिण्डिकायमानमग्रशिरः- उष्णीपलक्षणं येषां ते तथा, छत्राकारः - छत्रसदृश
Page #230
--------------------------------------------------------------------------
________________ न्तिचन्द्री सत्तमाङ्गरूपो देशो येषां ते तथा, दाडिमपुष्पस्य प्रकाशेन-अरुणिम्ना तया तपनीयेन च सदृशी निर्मला सुजाता केशा 2वक्षस्कारे द्वीपशा-18 म्से बालसमीपे केशभूमिः-केशोत्पत्तिस्थानभूता मस्तकत्वर येषां ते सथा, तथा शाल्मल्या-वृक्षविशेषस्य पद्बोण्ड- युग्मिखरूफलं तद्वद् धना-निचिता अतिशयेन निबिडाः, छोटिता अपि युग्मिनां परिज्ञानाभावेन केशपाशाकरणात् परं छोटिता है। पंसू. 21 या वृचिः अपि तथा स्वभावेन शाल्मलीबोडाकारवद्धना निचिता एवावतिष्ठन्ते तेनैतद्विशेषणोपादानं, तथा मृदया-अखराः ॥ 113 ॥ विशदा-निर्मलाः प्रशस्ताः-प्रशंसास्पदीभूताः सूक्ष्माः-श्लक्ष्णाः लक्षणं विद्यते येषां ते लक्षणा:-लक्षणयन्तः अभ्रा दित्वादप्रत्ययः सुगन्धाः-परमगन्धोपेताः अत एव सुन्दरास्तथा भुजमोचको-रक्षविशेषः भृङ्गो-नीलकीट:, अस्य 8 ग्रहणं तु मीलकृष्णयोरैक्यात् , नीलो-मरकतमणिः कज्जलं-प्रतीतं प्रहृष्ट-पुष्टः अमरगणः, स चात्यन्तकालिमोपेतः स्यादिति, ते इव स्निग्धाः निकुरम्बभूताः सन्तो निचिता न तु विकीर्णाः सन्तः संकुश्चित्ताः ईषत्कुटिला:-कुण्डलीभूता इत्यर्थः, प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा-याला येषां ते तथा, इत्येतत्पर्यन्तमतिदेशसूत्रं, अथ मूलसूत्रममुश्रियते लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणा:-क्षान्त्यादयस्तैरुपपेताः, सुजातं पूर्ववत् , अविभक्त15 अङ्गप्रत्यङ्गानां यथोक्तवैविक्त्यसद्भावात् सङ्गतं-प्रमाणोपपन्नं, न तु षडङ्गुलिकादिवन्यूनाधिकमहं-देहो वेषां ते ॥ 11 ॥ तथा, प्रासादीया इति पदचतुष्कं गतार्थमिति । अथ युगलधर्मे समानेऽपि मा भूत्पंक्तिभेद इति युग्मिरूपं pRcchati'tIse ण' मित्यादि, तस्यां भदन्त! समायां भरते वर्षे मनुजीनां प्रस्तावाद् युग्मिनीनां कीदृश आकारभावप्रत्यवतार Jain Education For Private Personale Only w inelibrary.org
Page #231
--------------------------------------------------------------------------
________________ प्रज्ञप्तः?, 'गौतमे स्यादि प्राग्वत् , ता मनुज्यः सुजातानि-यथोक्तप्रमाणोपपेतया शोभनजन्मानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यास ताः, अत एव सुन्दर्यश्च-सुन्दराकाराः, अत्र पदद्वय 2 स्य कर्मधारयः, तथा प्रधाना ये महिलागुणाःस्त्रीगुणाः प्रियंवदत्वखभर्तृचित्तानुवर्तकत्वप्रभृतयस्तैर्युकाः, अनेनानन्तरोक्तविशेषणद्वयेन सामान्यतो वर्णने कृतेऽपि तासां तद्भणी च प्राचीनदानफलोद्भावनाय विशिष्य वर्णयति-अतिकान्तौ-अतिरम्यौ तत एव विशिष्टस्वप्रमाणीस्वशरीरानुसारिप्रमाणौन न्यूनाधिकमात्रावित्यर्थः, अथवा विसर्पन्तापपि-सञ्चरन्तावपि मृदूनां मध्ये सुकुमाली कर्मसंस्थिती-उन्नतत्वेन कच्छपसंस्थानी विशिष्टौ-मनोज्ञौ चलनौ-पादौ यासां तास्तथा, ऋजव:-सरलाः मृदवःकीमलाः पीवरा:-अदृश्यमानत्राय्वादिसन्धिकत्वेनोपचिताः सुसंहताः-सुश्लिष्टा निर्विचाला इत्यर्थः, अङ्कल्यः-पादा अलयोयासी तास्तथा, अभ्युनता-उन्नता रतिदाः-सुखदा द्रष्टणां अथवा मृगरमणादन्यत्राप्यनुषंगलोपवादिमताश्रईष्यणाद्रनिता इव लाक्षारसेन तलिनाः-प्रतलास्ताम्रा-ईषद्रक्ताः शुचय:-पवित्राः स्निग्धाः-चिकणा नखा यासां तास्तथा, णक्खेत्यत्र द्विषिः प्राग्वत्, रोमरहितं-निर्लोमकं वृत्तं-वर्तुलं लष्टसंस्थित-मनोज्ञसंस्थानं, क्रमेणोद्धे स्थूरं स्थूरतरमिति भावः, अजघन्यानि-उत्कृष्टानि प्रशस्तानि लक्षणानि यत्र सत्तथा, एतादृशं अकोप्यं-अद्वेष्यमतिसुभगत्वेन जंघायुगलं यास तास्तथा, सुष्ठ नितरां मिते-परिमाणोपेते सुगूढे-अनुपलक्ष्ये ये जानुमण्डले तयोः सुबद्धौ दृढस्नायुकत्वाद् सन्धी-सन्धाने यासां तास्तथा, कदलीस्तम्भादतिरेकेण-अतिशयेन संखितं-संस्थानं ययोस्ते निर्बणे-विस्फो लियो यासा तास्तथा, अमलना:-प्रतलास्ताचा-ईपद्रकालसंस्थित-manojasasa Jain Education For Pres Personal use only
Page #232
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 11 ॥ टकाविशताहिन सकमारमदके अत्यर्थकोमले मासले-मांसपूर्णे न तु काकजंघावहुर्बले अविरले-परस्परासन्ने समे 82 वक्षस्कारे प्रमाणतस्तुल्ये सहिके-क्षमे सुजाते-सुनिष्पन्ने वृत्ते-वतुले पीवरे-सोपचये निरन्तरे-परस्परनिर्विशेष ऊरू-सक्थिनी युग्मिखरू पसू. 21 यासां तास्तथा. वीतिः-विगतेतिको धुणाद्यक्षत इति भावः एवंविधोऽष्टापदो-द्यूतफलकं, विशेषणव्यत्ययः प्राकृत-1॥ त्वात् , तद्वत् प्रष्ठसंस्थिता-प्रधानसंस्थाना प्रशस्ता विस्तीर्णपृथुला-अतिविपुला श्रोणि:-कटेरग्रभागो यासां तास्तथा. वदनायामप्रमाणस्य मुखदीर्घत्वस्य च द्वादशाङ्गुलप्रमाणस्य तस्माद् द्विगुणं चतुर्विशत्यङ्गलं विस्तीर्ण मांसलं-पुष्टं सुबद्धं-अश्लथं जघनवरं-प्रधानकटीपूर्वभागं धारयन्तीत्येवंशीलाः, अत्रापि विशेषणस्य परनिपातः प्राग्वत्, वज्रवद्विराजितं क्षामत्वेन तथा प्रशस्तलक्षणं सामुद्रिकप्रशस्तगुणोपेतं निरुदरं-विकृतोदररहितं अथवा निरुदर-अल्पत्वेनाभा-18| वविवक्षणात् तिस्रो वलयो यत्र तत्रिवलिकं तथा बलितं-सञ्जातबलं न च क्षामत्वेन दुर्बलमाशङ्कनीयं, तनु-कृशं नतं-ननं तनुनतमीपन्नम्रमित्यर्थः, ईदृशं मध्यं यासांतास्तथा, स्वार्थे कप्रत्ययः, ऋजुकानां-अवक्राणां समानां-तुल्यानां न क्वापि दन्तुराणां संहितानां संततानां न त्वपान्तराले व्यवच्छिन्नानां जात्यानां-स्वभावजानां प्रधानानां वा तनूनांसूक्ष्माणां कृष्णानां कालानां न तु मर्कटवर्णानां स्निग्धानां सतेजस्कानां आदेयानां-दृष्टिसुभगानां 'लडहत्ति ललि-18 तानां सुजातानां-सुनिष्पन्नानां सुविभक्तानां-सुविविक्कानां कान्तानां-कमनीयानां अत एव शोभमानानां रुचिररमणीयानां-अतिमनोहराणां रोम्णां राजिः-आवलीर्यासां तास्तथा, गङ्गावत्तेतिपदं प्राग्वत्, अनुटो-अनुस्बणी prazastau Jain Educationaei For Private Personel Use Only O w ainelibrary.org.
Page #233
--------------------------------------------------------------------------
________________ धापीनी कुक्षी यासां तास्तथा, सनतपादिविशेषणानि प्राग्वत् , काञ्चनकलशयोरिव प्रमाणं ययोस्तौ तथा, समौ-परस्परं तुल्यौ नैको हीनो न एकोऽधिक इति भाव सहितौ-संहतो अनयोरन्तराले मृणालसूत्रमपिन प्रवेचं लभते इति भाव्ः। सुजाती-जन्मदोपरहितौलष्टचूचुकामेलकी-मनोज्ञस्तनमुखशेखरी यमलौ-समश्रेणीको युगलौ-युगलरूपी बार्तितो-वृत्ती । अभ्युन्नती-पत्युरभिमुखमुन्नतौ पीनां-पुष्टां रतिं पत्युदत इति पीनरतिदौ पीवरौ-पुष्टौ पयोधरौ यासां तास्तथा, भुजङ्गवदानुपूर्येण-क्रमेणाधोऽधोभागे इत्यर्थः तनुको अत एव गोपुच्छवद्वत्तौ समौ-परस्परं तुल्यौ सेहिती-मधकायापेक्षयाऽविरलौ नतो-नम्रौ स्कन्धदेशस्य नतत्वात आदेयौ-अतिसुभगतयोपादेयौ तलिनो-मनोज्ञपेशाकलिनी वाहू यासां तास्तथा, तापनखा इति व्यकं, मांसलावग्रहस्ती-हखाग्रभागौ यास तास्तथा, पीवरेति प्राम्पत्, स्निग्धपाणरेखा इति व्यकं, रविशशिशचक्रवस्तिका एव सुविभक्का:-सप्रकटाः सुविरचिता:-सुनिर्मिता पाणिरेखा बाकी तास्तथा, पीना-उपचितावयवा उन्नता-अभ्युन्नता: कक्षावक्षोबस्तिप्रदेशा-भुजमूलहृदयगुह्यप्रदेशा यासा तात्या, का परिपूणो गलकपोला यासां तास्तथा, चौरजन्लेति पूर्ववत्, मांसलेति व्यक्तं दाडिमपुष्पप्रकाशो रक इत्यर्थः पावर:कास्पचितः, प्रलम्बः-ओष्ठापेक्षया पिल्लम्बमानः कुञ्चिता-आकृञ्चितो मनाग्वलित इत्यर्थः वरः-प्रधानोऽधर:-अधस्तनदकाशनच्छदोयासांतास्तथा, सुन्दरोत्तरोष्ठा इति कण्यम् , दषिप्रतीतं दगरज-उदककणचन्द्रप्रतीतः कुंछ-कुन्दकुमुर्म वासहस्तीमुकुलं-वनस्पतिविशेषकलिका तद्वद्धवला जम्बूद्वीपप्रजमिप्रथव्याकरणाचादाक्रोऽपि धवलशब्दो जीवामियम श्रीजम्बू. 2.10 Jan Education in NL For Private Personal use only SEjainelibrary.org
Page #234
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा न्तिचन्दी 18वद्वका सतीतदेव नीलं एषा यासां तास्तथा ति पुनस्तद्विशेषतास्तथा, 'आणापाली यासा तास यासां तास्तथाषण । ॥ 115 ॥ वृत्तौ दर्शनाल्लिखितोऽस्ति अच्छिद्रा-अविरला विमला-निर्मला दशना-दन्ता यास तास्तथा, रक्कोत्पलवद्रक्तं मृदुसु-18| वक्षस्कारे कुमारं-अतिकोमलं तालु जिह्वा च यासांतास्तथा, करवीरकलिकावत् नासापुटद्वयस्य यथोक्तप्रमाणतया संवृताकारतया युग्मिखरूवाऽकुटिला-अवक्रा सती अभ्युद्गता-5द्वयमध्यतो विनिर्गता अत एव ऋज्वी-सरला सती तुङ्गा-उच्चा नतु गवादि |पं सू. 21, शृङ्गवद्वका सती तुङ्गेत्यर्थः, एवंविधा नासा यासां तास्तथा, शरदि भवं शारदं नवं कमल-रविबोध्यं कुमुदं-चन्द्र। बोध्यं कुवलयं-तदेव नीलं एषां यो दलनिकरः-पत्रसमूहस्तत्सदृशे लक्षणप्रशस्ते अजि -अमन्दे भद्रभावतया निर्वि कारचपले इत्यर्थः, कान्ते नयने यासां तास्तथा, एतेन तदीयदृशामनञ्जितसुभगत्वमायतत्वं सहजचपलत्वं चाह, शास्त्रीणामङ्गे हि नयनसौभाग्यमेव परमशृङ्गाराङ्गामिति पुनस्तद्विशेषणेन ता विशिनष्टि-पत्रले-पक्ष्मवती न तु रोगविशेपाद्गतरोमके क्वचिद्धवले कर्णान्तवर्तिनी क्वचित्ताम्रलोचने यासां तास्तथा, "आणामित्ति 'allINa'vizeSaNe प्राग्वत्, पीना मांसलतया नतु कूपाकारा मृष्टा-शुद्धा न तु श्यामच्छायापन्ना गण्डलेखा-कपोलपाली यासांतास्तथा, चतुषु अनेषुकोणेषु दक्षिणोत्तरयोः प्रत्येकमूर्दाधोभागरूपेषु प्रशस्तमहीनाधिकलक्षणत्वात् समम्-अविषमं ललाटं यासां तास्तथा, कोमुदी-कार्तिकीपौर्णिमा तस्या रजनिकरः-चन्द्रस्तद्वद्विमल प्रतिपूर्णम्-अहीनं सौम्यं-अक्रूरं न तु बककान्तानामिव भीषणं ॥ 115 ॥ वदनं यासां तास्तथा, छत्रोन्नतोत्तमाङ्गा इति प्रतीतं, अकपिला-श्यामाः सुस्निग्धाः-तैलाभावादभ्यङ्गनिरपेक्षतया निसर्ग-18 चिक्कणाःसुगन्धा दीर्घा न तु पुरुषकेशा इव निकुरम्बभूताः नापि धम्मिल्लादिपरिणाममापन्नाः संयमविज्ञानाभावात् शिरोजा Jan Education into For Private Personal use only .
Page #235
--------------------------------------------------------------------------
________________ यासां तास्तथा, छत्रं 1 ध्वजः 2 यूपः-स्तम्भविशेषः 3 स्तूपः-पीठं 4 दामिणित्ति-रूढिगम्यं 5 कमण्डलु:-तापसपानीयपात्रं 6 कलशः 7 वापी 8 स्वस्तिकः 9 पताका 10 यवो 11 मत्स्यः 12 कूर्मः 13 रथवरः 14 मकरध्वजः-काम। देवस्तत्संसूचकं सूचनीये सूचकोपचाराल्लक्षणमिति, तच्च सर्वकालमविधवत्वादिसूचकं 15 अङ्क:-चन्द्रबिम्बान्तवत्ती श्यामावयवः, क्वचिदङ्कस्थाने शुकैति दृश्यते 16 स्थालं 17 अङ्कुशः 18 अष्टापदं-द्यूतफलकं 19 सुप्रतिष्ठकंस्थापनकं 20 मयूरः 21 श्रियोऽभिषेको-लक्ष्म्या अभिषेकः 22 तोरणं 23 मेदिनी 24 उदधिः 25 वरभवनं-प्रधानगृहं 26 गिरि 27 वरादर्शो-वरदर्पणः 28 सलीलगजो-लीलावान् गजः 29 ऋषभो-गौः 30सिंहः 31 चामरं 32 एतान्युत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशास्त्रेषु प्रशंसास्पदीभूतानि द्वात्रिंशल्लक्षणानि धरन्ति यास्तास्तथा, हंसस्य । सदृशी गतिर्यासां तास्तथा कोकिलाया आरमञ्जरीसंस्कृतत्वेन पञ्चमस्वरोद्वारमयी या मधुरा गीस्तद्वत् सुष्ठ-शोभनः स्वरो यासां तास्तथा, कान्ताः-कमनीयाः सर्वस्य तत्प्रत्यासन्नवर्सिनो लोकस्यानुमता:-सम्मता न कस्यापि मनागपि द्वेष्या इति भावः, वलिः-शैथिल्यसमुद्भवश्चर्मविकारः पलितं-पाण्डुरः कचः व्यपगतानि वलिपलितानि याभ्यस्तास्तथा, तथा विरुद्धमङ्गं व्यङ्ग-विकारवानवयवः दुर्वर्णो-दुष्टशरीरच्छविः व्याधिदौर्भाग्यशोकाः प्रतीताः तैर्मुक्काः, पश्चाद्विशेषणद्वयकर्मधारयः, उच्चत्वेन च नराणां स्वभणां स्तोकोनं यथा स्यात्तथोच्छ्रिताः किञ्चिन्यूननिगव्यूतोच्छ्रया इत्यर्थः, न हि ऐदंयुगीनमनुष्यपत्य इव स्वभर्तुः समोच्चत्वा अधिकोच्चत्वा वा भवेयुः, किमुक्तं भवति ?-यथा हि सम्प्रति पुरुषस्य 202900000003892000000000 Jain Education in For Private & Personal use only ONEvjainelibrary.org
Page #236
--------------------------------------------------------------------------
________________ श्रीजम्बू हान्यूनोचवाया भार्याया योगों लोके उपहासपात्रं स्यात् न तथा तेषां मनुष्याणामिति, तथा स्वभावत एव शृङ्गाररूप-18 |वक्षस्कारे द्वीपशा- बाला-प्रधानो वेषो यासां तास्तथा, प्रायो निर्विकारमनस्कत्वेनादृष्टपूर्वकत्वेन च तासां सीमन्तोन्नयनाचउपाधिकशृङ्गा-18| युग्मिखरून्तिचन्द्री- राभावात् , सङ्गतं-उचितं गतं-गमनं हंसीगमनवत् हसितं-हसनं कपोलविकाशि प्रेमसन्दर्शि च भणितं-भणनं गम्भीरं पंसू. 21 या वृतिः दर्पकोद्दीपि च चेष्टनं-सकाममङ्गप्रत्यङ्गोपाङ्गदर्शनादि विलासो-नेत्रचेष्टा संलाप:-पत्या सह सकामं स्वहृदयप्रत्यर्पणक्षम ॥ 116 ॥ | परस्परं सम्भाषणं तत्र निपुणाः, तथा युक्ताः-सङ्गता ये उपचारा-लोकव्यवहारास्तेषु कुशलाः, ततः पदद्वयस्य कर्मधा । रयः, एवंविधविशेषणाश्च स्वपतिं प्रति द्रष्टव्या नतु परपुरुषं प्रति, तथाविधकालस्वभावात् प्रतनुकामतया परपुरुष प्रति तासामभिलापासम्भवात् , एवं च युग्मिपुरुषाणामपि परखीः प्रति नाभिलाष इति प्रतिपत्तव्यं, नम्वेवं सति ॥ प्रथमभगवतः सुनन्दापाणिग्रहणं कथमुचितं? मृतेऽपि पुसि तस्याः परसम्बन्धित्वाविरोधात्, उच्यते, मा बेहि निषिद्धविरुद्धाचरणस्य भगवतः श्रवणाश्रव्यमेनमपवाद, कन्यावस्थाया एव तस्या भगवता पाणिग्रहणकरणात्, यत:-"पढमो अकालमजू तहिं तालफलेण दारओं फो। कण्णा य कुलगरेणं सिहे गहिआ उसभपत्ती ॥ 1 ॥ " [प्रथमोऽकाल-I मृत्युतत्र तालफलेन दारकः प्र्ह्त्ः। शिष्टे च कन्या कुलकरण गृहीता ऋषभपली (भविष्यतीति ) ॥ 1 ॥ ] एवं तर्हि 8 ॥ 16 ॥ सहजाताया: सुमङ्गलायाः पाणिग्रहणं कथं ?, सत्वं, तदानीन्तनलोकाचीर्णत्वेन तदानीं तस्या अविरुद्धत्वादिति, पूर्वोकमेवार्थ सम्पिब्याह-सुंदरेऽत्यादि व्यकमेव, नवरं जघनं-पूर्वकदीभागः, लावण्यं-आकारस्य स्पृहणीयता विलास: एवंविधविशेषणाश्च स्वता, एवं च युग्मिपुरुषाणासि तस्याः परसम्बग्भिगवता पाणिग्रहण भवणाश्रव्यमेनमय कुलगरे भपक्षी (' 20902030wonsar - Jain Education For Private Personel Use Only - intainelibrary.org
Page #237
--------------------------------------------------------------------------
________________ बीणां चेष्टाविशेषः, आह च-"स्थानासनगमनानां हस्तभूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्थात् ॥ 1 ॥ " नन्दनवनं-मेरोद्धितीयवनं तस्य विवरं-अवकाशो वृक्षरहितभूभागस्तत्र चारिण्य इवाप्सरसो-देव्यः भरतवर्षे मानुषरूपा अप्सरसः आश्चर्य-अद्भुतमित्ति प्रेक्षणीयाः प्रासादीया इत्यादि। सम्पति स्त्रीपुंससाधारण्येन तत्कालभाविमनुष्यस्वरूपं विवक्षुरिदमाह-'ते णं मणुआ' इत्यादि, ते सुषमसुषमाभाविनो मनुष्याः ओघ:-प्रवाही स्वरो येषां ते तथा, हंसस्येव मधुरः स्वरो येषां ते तथा, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते तथा, नन्दीद्वादशविधतूर्यसमुदयस्तस्या इव शब्दान्तरतिरोधायी स्वरो येषां ते तथा, नन्द्या इव घोषः-अनुनादो येषां ते तथा, | सिंहस्येव बलिष्टः स्वरो येषां ते तथा, एवं सिंहघोषाः; उक्तविशेषणानां विशेषणद्वारा हेतुमाचष्टे-सुखराः सुस्वरनि। पोषाः, छायया-प्रभया घोतितान्यङ्गानि-अवयवा यस्य तदेवंविधमङ्ग-शरीरं येषां ते तथा, मकारोऽलाक्षणिका, | वज्रऋषभनाराचं नाम सर्वोत्कृष्टमाद्यं संहननं येषां ते तथा, समचतुरनं संस्थानं-सर्वोत्कृष्ट आकृतिविशेषस्तेन संस्थिताः, उपांत्वचि निरातङ्काः-नीरोगाः दद्वकुष्ठकिलासादित्वग्दोषरहितवपुष इत्यर्थः, अथवा छवित्ति छविमन्तः, छविच्छविमतोरभेदोपचाराद् दीर्घत्वेन मतुब्लोपाद्वा, यथा मरीचिरित्यत्र मलयगिरीयावश्यकवृत्ती, उदात्तवर्णसुकुमारत्वचा युक्का इत्यर्थः, पश्चान्निरातङ्कपदेन कर्मधारयः, अनुलोमः-अनुकूलो वायुवेगः-शरीरान्तर्वती वातजवो येषां ते तथा, कपोतस्य ॥ इव गुल्मरहितोदरमध्यप्रदेशाः, सति गुल्मे प्रतिकूलो वायुवेगो भवतीति भावः, कङ्क:-पक्षिविशेषस्तस्येव ग्रहणी-गुदाशया Jain Education in For Private Personal Use Only Do
Page #238
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 117 // Jain Education Inte | नीरोगवर्चस्कतया येषां ते तथा, कपोतस्येव - पक्षिविशेषस्येव परिणाम: - आहारपरिपाको येषां ते तथा, कपोतस्य हि । जाठराग्निः पाषाणलवानपि जरयतीति लौकिकश्रुतिः एवं तेषामप्यत्याहारग्रहणेऽपि न जातुचिदजीर्णदोषादयः, शंकुनेरिव-पक्षिण इव पुरीषोत्सर्गे निर्लेपतया पोस:- अपानदेशो येषां ते तथा, 'पुस उत्सर्गे' पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तेः, | तथा पृष्ठ-शरीरपृष्ठभागः अन्तरे- पृष्ठोदरयोरन्तराले पार्श्वे इत्यर्थः ऊरू च- सक्थिनी इति द्वन्द्वः, एतानि परिणतानि। परिनिष्ठिततां गतानि येषां ते तथा, कान्तस्य परनिपातः सुखादिदर्शनात्, ततः पदद्वयस्य 2 कर्मधारयः, यथोचित। परिणामेन तानि सञ्जातानीत्यर्थः, षड्धनुःसहस्रोच्छ्रिताः, अत्रापि मकारोऽलाक्षणिकः, उत्सेधाङ्गुलतस्त्रिगव्यूतप्रमाणकाया इत्यर्थः यच्च युग्मिनीनां किश्चिदूनत्रिगव्यूतप्रमाणोच्चत्वमुक्तं तदल्पतया न विवक्षितमिति भावः । अथ तेषां वपुषि पृष्ठकरण्डकसङ्ख्यामाह - 'तेसि ण' मित्यादि, तेषां मनुष्याणां द्वे षट्पञ्चाशदधिके पृष्ठकरण्डुकशते पाठान्तरेण पृष्ठकरण्डकशते वा प्रज्ञते, पृष्ठकरण्डुकानि च - पृष्ठवंशवर्युन्नताः अस्थिखण्डाः पंशुलिका इत्यर्थः, हे श्रमणेत्यादि प्राग्वत्, पुनस्तानेव विशिनष्टि - 'पउमुप्पल' इत्यादि, ते णमिति पूर्ववत् मनुजाः पद्मं - कमलमुत्पलं- नीलोत्पलं अथवा पद्मपद्मकाभिधानं गन्धद्रव्यं उत्पलं- कुष्ठं तयोर्गन्धेन- परिमलेन सदृशः - समो यो निःश्वासस्तेन सुरभिगन्धि वदनं येषां । ते तथा, प्रकृत्या - स्वभावेनोपशान्ता नतु क्रूराः प्रकृत्या प्रतनवः - अतिमन्दीभूताः क्रोधमानमायालोमा येषां ते तथा, अत एव मृदु- मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन सम्पन्नाः न तु कपटमार्दवोपेताः, आलीना - गुरुज 2वक्षस्कारे प्रथमारक नरव0 sU0 21 ॥ 117 // jainelibrary.org
Page #239
--------------------------------------------------------------------------
________________ नमाश्रिता अनुशासनेऽपि न गुरुषु द्वेषमापद्यन्ते इत्याशयः अथवा A-समन्तात् सर्वासु क्रियासु लीना-गुप्ता नोल्व बेष्टाकारिण इत्यर्थः, भद्रका:-कल्याणभागिनः, भद्रगा वा-भद्रहस्तिगतयः, विनीता-बृहत्पुरुषविनयकरणशीला अथवा विनीता इव-विजितेन्द्रिया इव, अल्पेच्छा-मणिकनकादिप्रतिबन्धरहिताः अत एव न विद्यते सन्निधिः-पर्युबतखाद्यादेः संचयो-धारणं येषां ते तथा, विटपान्तरेषु-शाखान्तरेषु प्रासादाद्याकृतिषु परिवसन-आकालमावासो येषां तथा, यथेप्सितान् कामान्-शब्दादीन् कामयन्ते-अर्थान् भुञ्जते इत्येवंशीला येते तथा इति, अत्र च जीवामिग-15 मादिषु युग्मिवर्णनाधिकारे आहारार्थप्रश्नोत्तरसूत्रं दृश्यते, अत्र च कालदोषेण त्रुटितं सम्भाव्यते, अत्रैवोत्तरत्र द्वितीयतीयारकवर्णकसूत्रे आहारार्थसूत्रस्य साक्षाद् दृश्यमानत्वादिति, तेनात्र स्थानाशून्यार्थ जीवाभिगमादिभ्यो लिख्यतेतेसि गंभंते ? मणुआणं केवैकालस्स आहारडे समुप्पज्जइ !, गोअमा! अट्ठमभत्तस्स आहारट्टे समुप्पज्जइ, पुढवीपुप्फफलाहारा णं ते. भणुआ पण्णत्ता समणाउसो!, तीसे णं भंते.! पुढवीए केरिसए आसाए पण्णत्ते, गो.! से जहाणामए गुलेइ वा खंडेह वा सकराइवा मच्छंडिआइ वा पप्पडमोअए इ वा मिसेइ वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाइ वा महाविजयाइ वा आकासिआइ वा आदसिआइ वा आगासफलोवमाइ वा उग्गाइ वा अणोवमाइ वा इमेए अज्झोववणाए, भवे एआरूवे !, णो इणमहे समढे, साणं पुढवी इत्तो इद्वतरिआ वेव जाव मणामतरिआ चेव आसाएणं पण्णत्ता । तेसि णं भंते ! पुप्फफलाणं केरिसए आसाए पण्णत्ते !, गोअमा ! से जहा गामए रण्णो चाउरंतचक्कवट्टिस्स कल्लाणे भोअणजाए सयसहस्सनिप्फन्ने वण्णेणुववेए जाव फासेणं उववेए आसायणिजे विसाय dava Jain Education in For Private Porn Use Only IMMriainelibrary.org
Page #240
--------------------------------------------------------------------------
________________ श्रीजम्यूद्वीपशाम्तिचन्द्रीया वृत्तिः एएए ॥ 118 ॥ णिजे दिप्पणिजे दप्पणिज्जे मयणिजे विग्धणिज्जे] बिहणिजे सधिदिअगायपल्हायणिज्जे, भवे एआरूवे, णो इणमढे समढे, तेसिणं ॥ श्ववस्कारे पुष्फफलाणं एत्तो इहतराए चेव जाव आसाए पण्णत्ते ( सूत्रं 22) प्रथमारकतेषां भदन्त ! मनुजानां kevaikAlassa'tti सप्तम्यर्थे षष्ठी कियति काले गते भूय आहारार्थः समुत्पद्यते-आहार- |नराहारव0 लक्षणं प्रयोजनमुपतिष्ठते 1, भगवानाह-हे गौतम! अष्टमभक्तस्य, अत्रापि सप्तम्यर्थे षष्ठी, अष्टमभक्तेऽतिक्रान्ते आहा सू. 22 रार्थः समुत्पद्यते इति, यद्यपि सरसाहारित्वेनैतावत्कालं तेषां क्षुद्वेदनीयोदयाभावात् स्वत एवाभक्तार्थता न निर्जरार्थ । तपः तथाप्यभक्तार्थत्वसाधादष्टमभक्त इति, अष्टमभक्तं चोपवासत्रयस्य संज्ञा इति, अथैते यदाहारयन्ति tadAha'puDhavIpupphe'tyAdi, पृथिवी-भूमिः फलानि च-कल्पतरूणामाहारो येषां ते तथा, एवंविधास्ते मनुजाःप्रज्ञप्ताः हे श्रमणेत्यादि पूर्ववत् । अथानयोराहारयोर्मध्ये पृथिवीस्वरूपं पृच्छन्नाह-'tIseNa'mityAdi, तस्याः पृथिव्याः कीदृश आस्वादः प्रज्ञप्तो, यो युगलधर्मिणामनन्तरपूर्वसूत्रे आहारत्वेनोक्त इत्यध्याहार्य,भगवानाह-गौतम! तद्यथा नाम ए इत्यादि प्राग्वत्, गुड:-इक्षुरसक्वाथ इति, इतिवाशब्दौ प्राग्वत्, खण्ड-गुडविकारः शर्करा-काशादिप्रभवा मत्संडिका-खण्डशर्कराः पुष्पोत्तरापनोत्तरे शर्कराभेदावेव, अन्ये तु पर्पटमोदकादयः खाद्यविशेषा लोकतोऽवसेयाः, एषां मधुरद्रव्यविशेषाणां स्वामिना निर्दिष्टेषु नामसु एतादृशरसा पृथिवी भवेत् कदाचिदिति विकल्पारूढमतिर्गौतम आह-भवेदेतद्रूषः पृथिव्या आस्वादः, स्वाम्याह-गौतम । नायमर्थः समर्थः, सा पृथिवी इतो-गुडशर्करादेरिष्टतरिका एव, स्वार्थे कप्रत्ययः, ॥ 11 Jain Education in For Private Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Jain Education In यावत्करणात्कान्ततरिका चैव प्रियतरिका चैवेति परिग्रहः, मनआपतरिका एव आस्वादेन प्रज्ञप्ता इति, अथ पुष्पफलानामावादं पृच्छन्नाह - 'तेसि ण' मित्यादि, तेषां - पुष्पफलानां कल्पद्रुसम्बन्धिनां कीदृशः - क आस्वादः प्रज्ञप्तो, यानि । पूर्वसूत्रे युग्मिनामाहारत्वेन व्याख्यातानीति गम्यं, भगवानाह - गौतम ! तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधीशोऽपि स्यादत आह- चतुर्व्वन्तेषु समुद्रत्रयहिमवत्परिच्छिन्नेषु चक्रेण वर्त्तितुं शीलमस्येति चतुरन्तचक्रवर्त्ती, 'अतः समृद्ध्यादौ वे' (श्रीसि0 8-1-44) त्यनेन दीर्घत्वं, अनेन वासुदेवतो व्यावृत्तिः कृता, तस्य कल्याणं- एकान्तसुखावहं भोजन जातं - भोजनविशेषः शतसहस्रनिष्पन्नं- लक्षव्ययनिष्पन्नं, वर्णेनातिशायिनेति गम्यते, अन्यथा सामान्यभो। जनस्यापि वर्णमात्रवत्ता सम्भवत्येवेति किमाधिक्यवर्णनं 1, उपपेतं युक्तं, यावदतिशायिना स्पर्शेनोपपेतं यावत् । गन्धेन रसेन चातिशायिनोपपेतं, आस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तद्रसमधिकृत्य दीपनीयं - अभिवृद्धिकरं । दीपयति जठराग्निमिति दीपनीयं, बाहुलकात्कर्त्तर्यनीयप्रत्ययः, एवं दर्पणीयमुत्साहवृद्धिहेतुत्वात्, मदनीयं - मन्मथजनकत्वात् बृंहणीयं धातुपचयकारित्वात् सर्वाणि इन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्रप्रह्लादनीयं वैशद्यहेतुत्वात्तेषां एवमुक्तो गौतम आह-भगवन् ! भवेदेतद्रूपस्तेषां पुष्पफलानामास्वादः 1, भगवानाह - गौतम ! नायमर्थः । समर्थ:, तेषां पुष्पफलानामितः - चक्रवर्त्तिभोजनादिष्टतरकादिरेवास्वादः, अत्र कल्याणभोजने सम्प्रदाय एवं - चक्रवर्त्तिसम्बन्धिनीनां पुंड्रेक्षुचारिणीनामनातङ्कानां गवां लक्षस्याद्धार्द्धक्रमण पीतगोक्षीरस्य पर्यन्ते यावदेकस्याः गोः सम्बन्धि vw.jainelibrary.org
Page #242
--------------------------------------------------------------------------
________________ 2वक्षस्कारे प्रथमारकेनरावासा दिव. मू. 23-24 श्रीजम्बू-10 यत् क्षीरं तद्राद्धकलमशालिपरमान्नरूपमनेकसंस्कारकद्रव्यसम्मिश्रं कल्याणभोजनमिति प्रसिद्धं, चक्रिणं स्त्रीरत्तं च द्वीपशा- विना अन्यस्य भोक्तुर्दुर्जरं महदुन्मादकं चेति ॥ अथैते उक्तस्वरूपमाहारमाहार्य व वसन्तीति पृच्छतिन्तिचन्द्री तेणं भंते ! मणुया तमाहारमाहारेत्ता कहिं वसहिं उवेंति !, गोअमा रुक्खगेहालया णं ते मणुआ पण्णता समणाउसो!, तेसि णं या वृत्तिः भंते ! रुक्खाणं केरिसए आयारभावपडोआरे पण्णत्ते?, गोअमा ! कूडागारसंठिआ पेच्छाच्छ्त्त्झ्य्थूभ्तोर्न्न्गोच्र्वेइआचोप्फाल्ग्॥119॥8 अट्टालगपासायहम्मिअगवक्खवालग्गपोइआवलभीघरसंठिआ अस्थण्णे इत्थ बहवे वरभवणविसिट्ठसंठाणसंठिआ दुमगणा सुहसीअलच्छाया पण्णचा समणाउसो! (सूत्रं 23) अस्थि णं भंते तीसे समाए भरहे वासे गेहाइ वा गेहावणाइ वा, गोअमा! णो इणद्वे समट्टे, रुक्खगेहालया णं ते मणुआ पण्णत्ता समणाउसो!, अस्थि णं भंते ! तीसे समाए भरहे वासे गामाइ वा जाव संणिवेसाह वा.. गोयमा! णो इणट्टे समहे, जहिच्छिअकामगामिणो णं ते मणुआ पण्णत्ता, अत्थि णं भंते ! असीइ वा मसीइ वा किसीइ वा वणिएत्ति वा पणिएत्ति वा वाणिज्जेइ वा!, णो इणढे समढे, ववगयासिमसिकिसिवणिअपणिअवाणिज्जा णं ते मणुआ पण्णत्ता समणाउसो!, अस्थि णं भंते ! हिरण्णेइ वा सुवण्णेइ वा कंसेइ वा दूसेइ वा मणिमोत्तिअसंखसिलप्पवालरत्तरयणसावइज्जेइ वा !, हंता भत्थि, णो चेव णं तेसिं मणुआणं परिभोगत्ताए ह्ब्माग्च्छि। अत्थि णं भंते! भरहे रायाइवा जुवराया इ वा ईसरतलवरमाडंबिअकोडुंबिअइन्भसेहिसेणावइसत्यवाहाइ वा !, गोयमा ! णो इणढे समढे, ववगयइड्डिसक्कारा गं ते मणुआ, अत्वि णं भंते ! भरहे वासे दासेइ वा पेसेइ वा सिस्सेइ व भयगेइ वा भाइल्लएइ वा कम्मयरएइ वा?, णो इणढे समढे, ववगयआभिओगा णं ते मणुआ पण्णत्ता समणाउसो !, अत्थि णं भंते.! तीसे समाए भरहे वासे मायाइ वा पियाइ वा भाय0 भगिणि0 भजा0 पुत्त0 धूआ0 सुण्हाइवा !, हंता ॥ 119 ॥ Jain Education Inter For Private O Personal Use Only w.jainelibrary.org
Page #243
--------------------------------------------------------------------------
________________ अत्थि, णो चेव णं तित्वे पेम्मबंधणे समुप्पज्जइ, अत्थि णं भंते ! भरहे वासे अरीइ वा वेरिएइ वा घायएइ वा वहएइ वा पडिणीयए वा पञ्चामित्तेइ वा!, णो इणढे समढे, ववगयवेराणुसया णं ते मणुआ पण्णत्ता समणाउसो!, अत्थि णं भंते ! भरहे वासे मित्ताइ वा वयंसाइवा णायएइ वा संघाडिएइ वा सहाइवा सुहीइ वा संगएइति वा !, हंता अत्थि, णो चेव णं तेसिं मणुआणं तिथे रागबंधणे समुप्पज्जइ, अत्थि णं भंते ! भरहे वासे आवाहाइ वा वीवाहाइ वा जण्णाइ वा सद्धाइ वा थालीपागाइ वा मितपिंडनिवेदणाइ वा !, णो इणहे समहे, वयगयआवाहवीवाहजण्णसुद्धथालीपाकमितपिंडनिवेदणा णं ते मणुआ पण्णत्ता समणाउसो !, अत्थि णं भंते ! भरहे वासे इंदमहाति वा खंद0 णाग0 जक्ख0 भूअ0 अगड0 तडाग0 दह0 णदि0 रुक्ख0 पश्वय0 थूभ0 चेइयमहाइ वा !, णो इणढे समहे, ववगयमहिमा णं ते मणुआ paM0, अस्थि णं भंते ! भरहे वासे णडपेच्छाइ वा णट्ट0 जल्ल0 मल्ल मुट्ठिअ0 लंबग0 कहग0 पवग0 लासगपेच्छाइ वा !, णो इणढे समढे, ववगयकौहल्ला णं ते मणुआ पण्णत्ता समणाउसो!, अत्थि णं भंते ! भरहे वासे सगडाइ वा रहाइ वा जाणाइ वा जुग्ग0 गिल्लि थिल्लि0 sI0 संदमाणिआइ वा ! णो इणढे समढे, पायचारविहारा णं ते मणुआ paM0 समणाउसो!, अत्थि णं भंते ! भरहे वासे गावीइ वा महिसीइ वा अयाइ वा एलगाइ वा !, हंता अत्थि, णो चेव णं तेसिं मणुआणं परिभोगत्ताए हवमागच्छंति, अत्थि णं भंते ! भरहे वासे आसाइ वा हत्थि0 उट्ट0 गोण0 गवय0 aya0 एलग0 पसय0 mia0 वराह0 रुरु0 सरभ0 चमर0 कुरंगगोकण्णमाइआ ?, हंता अस्थि, णो चेव णं तेसिं परिभोगत्ताए हबमागच्छंति, . अत्थि णं भंते ! भरहे वासे सीहाइ वा वग्याइ वा विगदीविगाच्छतरच्छसिआलबिडालसुणगकोकंतियकोलसुणगाइ वा !, हंता अत्थि, णो चेवणं तेसिं मणुआणं आबाहं वा वाबाहं वा छविच्छेअंवा उप्पायेंति, पगइभद्दया णं ते सावयगणा paM0समणांउसो!, atthi Jain Education For PrivatesPersonal use Only O ww.jainelibrary.org
Page #244
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 120 // Jain Education In णं भंते! भरहे वासे सालीति वा वीहि गोहूमजवजवजवाइ वा कलममसूरमुग्गमास तिलकुलत्थणिप्फावआलिसंद्गायसि कुसुंभ को वकंगुवरगरालगसणसरिसवमूलगबीआइ वा ?, हंता अस्थि, णो चेव णं तेसिं मणुआणं परिभोगत्ताए हबमागच्छंति, अस्थि णं भंते ! भर बासे गड्डा वा दरीओवायपवायविसमविज्जलाइ वा !, णो इणट्ठे समट्ठे, भरहे वाले बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ vA0, अत्थि णं भंते! भरहे वासे खाणूइ वा कंटगतणयकयवराइ वा पत्तकयवराइ वा ?, णो इणट्ठे समट्ठे, ववगयखाणुकंटगतणकयवरपत्तकयवरा णं सा समा पण्णत्ता, अत्थि णं भंते! भरहे वासे डंसाइ वा मसगाइ वा जूआइ वा लिक्खाइ वा ढिकुणाइ बा पिआइ वा, ?, णो इणट्ठे समट्ठे, ववगयडंसमसगजूअलिक्खर्दिकुणपिसुआ उवद्दवविरहिआ णं सा समा पण्णत्ता, अस्थि णं भंते! भरहे अद्दीइ वा अयगराइ वा ?, हंता अस्थि, णो चेव णं तेसिं मणुआणं आवाहं वा जाव पगइभद्दया णं ते वालगगणा पण्णत्ता, अस्थि णं भंते ! भरहे डिंबाइ वा डमराइ वा कलहबोलखारवैरमहाजुद्धाइ वा महासंगामाइ वा महासत्यपडणाइ वा महापुरिसपडणार बा!, गोयमा ! णो इणट्टे समट्ठे, ववगयवेराणुबंधा णं ते मणुआ पण्णत्ता !, अत्थि णं भंते ! भरहे वासे दुग्भूआणि वा कुलरोगाइ वा गामरोगाइ वा मंडळरोगाइ वा पोट्ट0 सीसवेअणाइ वा कण्णोद्वाच्छिणहदंतवेअणाइ वा कासाइ वा सासाइ वा सोसाइ वा दाहाइ वा अरिसाइ वा अजीरगाइ वा दओदराइ वा पंडुरोगाइ वा भगंदराइ वा एगाहिआइ वा बेआहिआइ वा तेआहिआइ वा चउत्थाहिआइ वा इंदुग्गहाइ वा धणुग्गद्दाइ वा खंदग्गहाइ वा कुमारग्गद्दाइ वा जक्खग्गद्दाइ वा भूअग्गहाइ वा मच्छसूलाइ वा हिअयसूलाई वा पोट्ट0 कुच्छि0 जोणिसूलाइ वा गाममारीइ वा जाव सण्णिवेसमारीइ वा पाणिक्खया जणक्खया कुलक्खया वसणन्भूअमणारिआ !, गोयमा ! णो इणट्ठे समट्ठे, ववगयरोगायंका णं ते मणुआ पण्णत्ता समणाउसो ! (सूत्रं 24 ) | 2वक्षस्कारे प्रथमारके नरावासा दिव. सू. 23-24 ॥ 120 ॥ ww.jainelibrary.org
Page #245
--------------------------------------------------------------------------
________________ RAI 'ते ण' मित्यादि, ते भदन्त ! मनुजास्तमनन्तरोदितस्वरूपमाहारमाहार्य व वसतौ-कस्मिन्नुपाश्रये उपयन्ति-उपग च्छन्ति ?, भगवानाह-गौतम ! वृक्षरूपाणि गृहाणि आलया-आश्रया येषां ते तथा एवंविधास्ते मनुजाः प्रज्ञप्ताः, हे श्रमणेत्यादि पूर्ववत् , अथैते गेहाकारा वृक्षाः किंस्वरूपा इति पृच्छति-तेसि णं भंते ! rukkhANa'mityAdi प्रश्नसूत्रपदयोजना सुलभा, आकारभावप्रत्यवतारः प्राग्वत् , भगवानाह-गौतम! ते वृक्षाः कूट-शिखरं तदाकारसंस्थिताः, प्रेक्षा इति पदैकदेशे पदसमुदायोपचारात् प्रेक्षागृहं-नाट्यगृहं, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति संस्थित शब्दः सर्वत्र योज्यः, तेन प्रेक्षागृहसंस्थिता इति व्याख्येयं प्रेक्षागृहाकारेण संस्थानवन्त इत्यर्थः, एवं छत्रध्वजतोरण-18 ॥ स्तूपगोपुरवेदिकाचोप्फालाट्टालकप्रासादहर्म्यगवाक्षवालाग्रपोतिकावलभीगृहसंस्थिताः, तत्र छत्राद्याः प्रतीताः, गो पुरं-पुरद्वारं वेदिका-उपवेशनयोग्या भूमिः चोप्फालं नाम मत्तवारणं अट्टालक:-प्राग्वत् प्रासादो-देवतानां राज्ञों वा ॥ गृहं उच्छ्रयबहुलो वा प्रासादः ते चोभयेऽपि पर्यन्तशिखराः हम्य-शिखररहितं धनवतां भवनं गवाक्षः-स्पष्टः वालाग्रपोतिका नाम जलस्योपरि प्रासादः बलभी-छदिराधारस्तत्प्रधानं गृहं, अत्रायमाशयः केचिद्वृक्षाः कूटसंस्थितास्तदन्ये प्रेक्षागृहसंस्थितास्तदपरे छत्रसंस्थिता, एवं सर्वत्र भाव्यं, अन्ये तु अत्र-सुषमसुषमाया भरतवर्षे बहवो वरभवनं-18 सामान्यतो विशिष्टगृहं तस्येव यद्विशिष्टं संस्थानं तेन संस्थिताः शभा शीतला छाया येषां ते तथा एवंविधा दुमगणाः प्रज्ञप्ताः, हे श्रमणेत्यादि पूर्ववत्, प्राग्गेहाकारकल्पमस्वरूपवर्णके उक्तेऽपि एते परमपुण्यप्रकृतिका युग्मिन एषु सौन्द श्रीजन्यू. 21 For Private Personel Use Only
Page #246
--------------------------------------------------------------------------
________________ Seee SESee श्रीजम्यू-18श्रियेष्वाश्रयेषु वसन्तीति ज्ञापनार्थ पुनस्तद्वर्णेकसूत्रारम्भः सार्थक इति , ननु तदा गृहाणि न सन्ति', सन्त्यपि वा वक्षस्कारे द्वीपशा गृहाणि धान्यवन्न तेषामुपभोगायायान्तीत्याशङ्कमानः पृच्छति-'अत्थि णमित्यादि, अस्तीत्यस्य त्यादिप्रतिरूपकाव्य- प्रथमारके न्तिचन्द्री 18| यस्य वचनत्रयसदृशरूपत्वेन सन्तीति व्याख्येयं, सन्ति भदन्त ! तस्यां समायां भरतवर्षे गेहानि वा प्रतीतानि गेहेषु नरावासाया वृत्तिः आयतनानि आपतनानि वा-उपभोगार्थमागमनानि, उत्तरसूत्रं तु प्राग्वत्, एतेन तदा मनुष्यादिप्रयोगजन्यगृहा- दिव.स. ॥ 121 ॥ भावस्तत एव तेषामुपभोगार्थ तत्रापतनाभावश्चोक्त इति, 'अत्थि णं भंते ! तीसे' इत्यादि, उक्तवक्ष्यमाणेषु एषु युग्मि 123-24 सूत्रेषु प्रश्नोत्तरालापकयोर्वाक्ययोर्योजना प्राग्वत् , नवरं ग्रामा वृत्त्यावृताः कराणां गम्या वा यावत्करणानगरादिपरिग्रहः, तत्र नगराणि चतुर्गोपुरोद्भासीनि न विद्यते करो येषु तानि नकराणि वा-कररहितानि, नखादिनिपातनापसिद्धिः, निगमाः-प्रभूतवणिग्वर्गावासाः,प्रांसुप्राकारनिबद्धानि क्वचिन्नद्यद्रिवेष्टितानि वाखेटानि, क्षुल्लकप्राकारवेष्टितानि अभितः पर्वतावृतानि वा कर्बटानि, अर्द्धतृतीयगव्यूतान्तामरहितानि ग्रामपञ्चशत्युपजीव्यानि वा मडम्बानि, पत्तनानि जलस्थलपथयुक्तानि रत्नयोनिभूतानि वा, सिन्धुवेलावलयितानि द्रोणमुखानि, आकरा:-हिरण्याकरादयः, आश्रमाः-तापसाश्रयाः, सम्बाधाः-शैलशृङ्गस्थायिनो निवासाः यात्रासमागतप्रभूतजननिवेशावा, राजधान्यो यत्र नगरे पत्तने अन्यत्र वा स्वयंराजा वसति, सन्निवेशा-यत्र सार्थकटकादेरावासा भवन्ति ?, अनोत्तरं-नायमर्थः समर्थः, अत्रार्थे विशेषणद्वारा हेतुमाह-यथेप्सितं-इच्छामनतिक्रम्य काम-अत्यर्थ गामिनो-गमनशीलास्ते मनुजाः, अत्रात्यर्थकथनेन तेषां सर्वदापि स्वा एएएएएए JainEducation in For Private Personal Use Only VMw.jainelibrary.org
Page #247
--------------------------------------------------------------------------
________________ तन्त्र्यमुक्तं, ग्रामनगरादिव्यवस्थायांतु नियताश्रयत्वेन तेषामिच्छानिरोधः स्यात्, जीवाभिगमे तु 'झेच्छिअकाम्गामिन्नो'| | इत्यस्य स्थाने 'जं नेच्छिअकामंगामिणो' इति पाठः, तत्रायमर्थः-यद्-यस्मान्नेप्सितकामगामिनः न इच्छित-इच्छाविषयीकृतंनेच्छितं, नायं नकिन्तु नशब्द इत्यनादेशाभावः, यथा 'नके द्वेषस्य पर्याया' इत्यत्र, नेच्छितं-इच्छाया अविषयीकृतं काम-वेच्छया गच्छन्तीत्येवंशीला नेच्छितकामगामिनस्ते मनुजा इति, यद्यपि गृहसूत्रेणैवार्थापत्त्या ग्रामाद्यभावः सूचि-18 तस्तथाप्यव्युत्पन्नविनेयजनव्युत्पत्त्यर्थमेतत्सूत्रोपन्यासः, 'अत्थि णमित्यादि, अत्रासि:-खगः यमुपजीव्य जनः सुख|त्तिको भवति यद्वा साहचर्यलक्षणया असिशब्देन अत्र अस्युपलक्षिताः पुरुषा गृह्यन्ते, एवमग्रेतनविशेषणेष्वपि यथायोग ज्ञेय, मषी यदुपजीवनेन लेखककला, कृषिः-कर्षणं वणिक्-पण्याजीवः पणितं-क्रयाणकं वाणिज्य-सत्यानुतमर्पणग्रहणा|दिषु न्यूनाधिकाद्यर्पणमित्यर्थः 1, नायमर्थः समर्थः, यतस्ते व्यपगतानि असिमपीकृषिवणिक्पणितवाणिज्यानि येभ्यस्ते तथा मनुजाः प्रज्ञप्ता इति। 'अस्थि Na'mityAdi, हिरण्यं-रूप्यमघटितसुवर्ण वा सुवर्ण-घटितं कांस्य-प्रतीतं दृष्यंवस्त्रजातिः मणि:-चन्द्रकान्तादिः मौक्तिक-व्यक्तं शो-दक्षिणावर्त्तादिः शिला-गन्धपेषणादिका प्रवालं-प्रतीतं रतरत्नानि-पद्मरागादीनि स्वापतेयं-रजतसुवर्णादिद्रव्यं, ननु यदि हिरण्यं रूप्यं तदा रूप्यखानी तत्सम्भवः यदि चाघटितसुवर्ण तदा सुवर्णखानी परं घटितं सुवर्ण तथा तानपुसंयोगजं कांस्यं तथा तन्तुसन्तानसम्भवं दुष्यं तत्र कथं सम्भवेयुः ?, शिल्पिप्रयोगजन्यत्वात् तेषां, न च तान्यत्रातीतोत्सर्पिणीसत्कनिधानगतानि सम्भवंतीति वाच्यं, Jan Education inel For P ate Personal use only O w .jainelibrary.org
Page #248
--------------------------------------------------------------------------
________________ श्रीजम्बू- सादिसपर्यवसितप्रयोगबन्धस्यासङ्ख्येयकालस्थितेरसम्भवात् ,एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्थाकथनप्रसङ्गात् , उच्यते, वक्षस्कारे द्वीपशा-8 संहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात् तानि सम्भवन्तीति सम्भाव्यते, इहोत्तरं-हन्तेति वाक्यारम्भे कोमलामन्त्रणे वा, प्रथमारके न्तिचन्द्री- अस्ति हिरण्यादिकमिति शेषः, नैव तेषां मनुजानां परिभोग्यतया हवमिति-कदाचिदागच्छति, 'अस्थि ण' मित्यादि. ॥ नरावासाया वृत्तिः अस्ति राजा इति वा चक्रवर्त्यादि युवराजो (वा) राज्याह इतियावत् ईश्वरो-भोगिकादिः अणिमाद्यष्टविधैश्वर्ययुक्तो वा दिव. सू. 18|23-24 ॥ 122 // तलवरः-सन्तुष्टनरपंतिप्रदत्तसौवर्णपट्टालङ्कृतशिरस्कचौरादिशुद्ध्यधिकारी माडम्बिकः-पूर्वोक्तमडम्बाधिपः कौटुम्बिकः कतिपयकुटुम्बप्रभुः इभ्यो-yadvya'nicayAntarito हस्त्यपि न दृश्यते, इभो-हस्ती तत्प्रमाणं द्रव्यमहतीति निरुक्ता-18 दिभ्यः, श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टालङ्कृतशिराः पुरज्येष्ठो वणिविशेषः, सेनापतिः-यदायत्ता नृपेण चतुरङ्गसेना। कृता भवति, सार्थवाहो-योगणिमादि क्रयाणकं गृहीत्वा देशान्तरं गच्छन् सहचारिणामध्वसहायो भवति?, अत्रोत्तरम्नायमर्थः समर्थः, व्यपगता ऋद्धिर्विभवैश्वयं सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा, 'अत्थि णमित्यादि, दास-आमरणं क्रयक्रीतः गृहदासीपुत्रो वा प्रेष्यः-प्रेषणा) जनो दूतादिः शिष्य-उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः, भृतको-नियतकालमवधिं कृत्वा वेतनेन कर्मकरणाय धृतः दुष्कालादौ निश्रितो वा, भागिको-द्वितीयाधंशग्राही, कर्म-18 ॥ 122 ॥ करः-छगणपुञ्जाद्यपनेता, अत्राह-नायमर्थः समर्थः, यतस्ते मनुजा व्यपगतमाभियोग्य-आभियोगिकं कर्म येभ्यस्ते तथा, अत्राभियोग्यशब्दात् कर्मणि यप्रत्यये "व्यञ्जनात् पञ्चामान्तस्थायाः स्वरूपे वा" (श्रीसिद्धहै0a0) इत्यनेनैकस्य यकारस्य For Private sPersonal use only SMw.jainelibrary.org Jain Education in
Page #249
--------------------------------------------------------------------------
________________ Jain Education Inte lopa iti / 'atthi Na' मित्यादि, माता या प्रसूते पिता यो बीजं निषिक्तवान् भ्राता यः सहजातो भगिनी सहजाता भार्या - भोग्या जन्यः पुत्रः जन्या स्त्री दुहिता स्नुषा-पुत्रवधूः, अत्र भगवानाह - हन्तेत्यादि, नैव चः पुनरर्थे तेषा मनुजानां तीव्रं - उत्कटं प्रेमरूपं बन्धनं समुत्पद्यते, तथाविधक्षेत्रस्वभावात् प्रतनुप्रेमबन्धास्ते युग्मिन इति, ननु चतुर्षु कुटुम्बमनुष्येषु स्नुषासम्बन्धो यथा आपेक्षिकस्तथा भ्रातृव्यभागिनेयादिसम्बन्धः कथं न सम्भवी ?, उच्यते, कुबेरदत्त। कुबेरदत्तास्वकभाववत् सोऽप्युपलक्षणाद् ग्राह्यः परं स्फुटव्यवहारत्वेनेम एव सम्बन्धाः, 'अत्थि ण' मित्यादि, अरि:| सामान्यतः शत्रुः वैरिको - जातिनिबद्धवैरोपेतः घातको - योऽन्येन घातयति वधकः - स्वयं हन्ता व्यथको वा-चपेटादिना ताडकः प्रत्यनीकः - कार्योपघातकः प्रत्यमित्रो - यः पूर्वं मित्रं भूत्वा पश्चादमित्रो जातः अमित्रसहायो वा 1, इहाचार्यः -नायमिति, यतो व्यपगतो वैरजन्योऽनुशयः - पश्चात्तापो येभ्यस्ते तथा, वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते इति । 'अत्थि ण' मित्यादि, अत्र मित्रं - स्नेहास्पदं वयस्यः - समानवयाः गाढतरस्नेहास्पदं ज्ञातकः - स्वज्ञातीयः यद्वा ज्ञातक:| संवासादिना ज्ञातः सहजपरिचित इत्यर्थः सङ्घाटिकः - सहचारी सखा - समानखादनपानो गाढंतमस्नेहास्पदं सुहृद्। मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च साङ्गतिकः - सङ्गतिमात्रघटितः, इन्तेत्यादि पूर्ववत्, न चैव तेषां मनुजानां तीव्रं रागरूपं बन्धनं समुत्पद्यते । 'अत्थि ण' मित्यादि, अत्र चाह - आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाहो - विवाहात् पूर्वं ताम्बूलदानोत्सवः विवाहः - परिणायनं यज्ञः - प्रतिदिवसं स्वस्वेष्टदेवतापूजा श्राद्धं पितृक्रिया lainelibrary.org
Page #250
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 123 // Jain Education Inte | स्थालीपाकः - सम्प्रदायगम्यः मृतपिण्डनिवेदनानि - मृतेभ्यः स्मशाने तृतीयनवमादिषु दिनेषु पिण्डनिवेदनानि - पिण्डसम - र्पणानि 1, अत्रोत्तरं - नायमर्थः समर्थः, व्यपगतावाहविवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः । 'अत्थि णमित्यादि, इन्द्रः प्रतीतस्तस्य महः - प्रतिनियतदिवसभावी उत्सवः, एवमग्रेऽपि, स्कन्दः - कार्त्तिकेयः नागो - भवनपतिविशेषः यक्षभूतौ - व्यन्तरविशेषौ 'agaDa'tti अवटः - कूपः तडागः - सरः द्रहनदीरूक्षपर्वताः प्रतीताः स्तूपः- पीठविशेषः चैत्यं व- इष्टदेवतायतनं, अत्राह - व्यपगतमहिमानस्ते मनुजाः प्रज्ञताः । 'अत्थि ण' मित्यादि, नटा - नाटयितारः तेषां । प्रेक्षा- प्रेक्षणकं कौतुकदर्शनोत्सुकजनमेलकः, एवमग्रेऽपि, नृत्यन्ति स्म नृत्ताः - कर्त्तरि कः प्रत्ययः नृत्तविधायिनः जल्लावरत्राखेलका H मला - भुजयुद्धकारिण मौष्टिका - मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बका - विदूषकाः मुखविकारादिभि|र्जनानां हास्योत्पादकाः कथकाः - सरसकथाकथनेन श्रोतृरसोत्पत्तिकारकाः प्लवका - ये झम्पादिभिर्गर्त्तादिकमुत्प्लवन्ते गर्त्तादिलङ्घनकारिणः इत्यर्थः अथवा तरन्ति नद्यादिकं ये इति लासका - ये रासकान् ददति तेषां प्रेक्षा, उपलक्षणादाख्यायक प्रेक्षादिग्रहः, अत्रोत्तरं - नायमर्थः समर्थः, यतो व्यपगतकुतूहलास्ते मनुजाः प्रज्ञप्ताः । 'अत्थि ण' मित्यादि, अत्र शकटानि प्रतीतानि रथाः - क्रीडारथादयः यायन्ते - गम्यन्ते एभिरिति व्युत्पत्त्या यानानि - उक्तवक्ष्यमाणातिरिकानि गन्त्र्यादीनि युग्यं - पुरुषोत्क्षिप्तमाकाशयानं जम्पानमित्यर्थः 'gilli'tti पुरुषद्वयोत्क्षिप्ता डोलिका 'thilli'tti । वेसरादिद्वय विनिर्मितो यानविशेषः शिबिका-प्रतीता स्यन्दमानिका - पुरुषायामप्रमाणः शिबिकाविशेषः, अत्र प्रतिवचः 2वक्षस्कारे प्रथमारके - नरावासा दिव. सू. 23-24 ॥ 123 ॥ jainelibrary.org
Page #251
--------------------------------------------------------------------------
________________ नायमित्यादि, पादचारेण न तु शकटादिचारेण विहारो-विचरण येषां ते तथा मनुजा इत्यादि। 'अस्थि Na'mityAdi. अत्र गोमहिष्यजाः स्पष्टाः, एडका-उरभ्री, आह-'नो चेवेत्यादि न च तेषां मनुष्याणां परिभोग्यतया कदाचिदागच्छन्ति, नैतासां दुग्धादि तेस्सामुप्भोग्य्मितियाव्त्। 'अस्थि Na'mityAdi, अनाश्वाः हस्तिनः उष्ट्राः प्रतीताः गोणा-गावः गवयो|वनगः अजैडको स्पष्टौ प्रश्नया-द्विखुरा आटव्यपशुविशेषाः मृगवराही व्यक्तौ रुरवो-मृगविशेषाः शरभा-अष्टापदाः चमरा-अरण्यगवो यासांपुच्छकेशाचामरतया भवन्ति शबरा-येषामनेकशाखे शृङ्गे भवतः कुरङ्गगोकर्णी मृगभेदौशृङ्गव र्णादिविशेषाश्च सामर्थ्यगम्याः, अत्रोत्तरम्-हन्तेति कोमलामन्त्रणे, सन्ति, न चैव तेषां प्रथमसमाभाविनां मनुष्याणां । य्थास्म्भ्व्मारोह्न्नादिकार्येपूप्युज्य्न्ते। अथ नाखरप्रश्नसूत्रमाह-'atthiNa'mityAdi, अत्र सिंहाः-केसरिणः व्याघ्राःप्रतीताः वृका-ईहामृगाः द्वीपिन:-चित्रकाः रुक्षा-अच्छभल्लाः तरक्षवो-मृगादनाः शृगाला व्यक्ताः बिडाला-मार्जाराः शुनकाः-श्वानः कोकन्तिका-लोमटका ये रात्री को को इत्येवं रवन्ति कोलशुनका-महाशूकराः, अत्रोत्तरम्-सन्ति, परं नैव तेषां मनुजानां आवाधां वा-ईषद्बाधां व्यावाधावा-विशेषेणाबाधां छविच्छेदं वा-चर्मकर्त्तनं उत्पादयन्ति, यतः प्रकृतिभद्रकास्ते श्वापदगणाःप्रज्ञप्ता अत्थिणमित्यादि,अत्र शालयः-कलमादिविशेषाः व्रीहयः-सामान्यतः गोधूमयवौ प्रतीतौ यवयवा-यवविशेषाः 'kala'tti कलायास्त्रिपुटाख्या वृत्तचणका वा मसूरा-मालवादिदेशप्रसिद्धा धान्यविशेषा मुद्गमाषतिलाः कुलत्थाः-चपलकतुल्याश्चिपिटा भवन्ति निष्पावा-बल्लाः 'AlisaMdaga'tti चपलकाः अलसी-धान्यं Jain Education nae inbrary.org
Page #252
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 124 // Jain Education Int yasya तैलं अलसीतैलमिति प्रतीतं 'kusuMbha'tti लट्टाकाणाः यत्पुष्पैर्वस्त्रादिरागः समुत्पाद्यते कोद्रवाः - प्रतीताः कङ्गवःपीततण्डुलाः 'baraga'tti बरट्टी धान्यविशेषः सपादलक्षादिषु प्रसिद्धः रालकः - कविशेष एव स चायं ( विशेषः ) बृहच्छिराः कङ्गुरल्पशिरा रालकः, शणं-त्वक्प्रधाननालो धान्यविशेषः सर्षपाः प्रतीताः मूलकं- शाकविशेषः तस्य बीजानि, प्राकृतत्वात् ककारलोपसन्धिभ्यां निष्पत्तिः, अत्रोत्तरम् - सन्ति, न च तेषां मनुजानां परिभोग्यतया कदाचि - दायान्ति कल्पद्रुमपुष्पफलाद्या हारकत्वात्तेषामिति, 'अत्थि ण' मित्यादि, अत्र गर्त्ता - महती खड्डा दरी - मूषिकादिकृता लघ्वी खड्डा अवपान:- प्रपातस्थानं यत्र चलन् जनः सप्रकाशेऽपि पतति प्रपातो - भृगुर्यत्र जनः काश्चित् कामनां कृत्वा । प्रपतति विषमं - दुरारोहावरोहस्थानं विजलं - स्निग्धकर्द्दमाविलस्थानं यत्र जनोऽतर्कित एव पतति, नायमर्थः समर्थ इत्यादि, न सन्तीत्यर्थः, भरतवर्षे बहुसमरमणीयो भूमिभागो यतः प्रज्ञप्तः 'से जहा णामए' इत्यादि वर्णकः प्राग्वद् ज्ञेयः । 'अत्थि ण' मित्यादि, अत्र स्थाणुः - ऊर्ध्वकाष्ठं कण्टकः- स्पष्टः तृणान्येव कचवरः पत्राण्येव कचवरः, अत्राह - 'ने' त्यादि, यतो व्यपगतस्थाणुयावत्पत्रकचवरा सा- सुषमसुषमा नाम्नी समा-अरकः प्रज्ञप्ता । 'अत्थि ण' मित्यादि, अत्र दंशमशकयूकालिक्षाः स्पष्टाः ढिकुणा - मत्कुणाः यदाहुः श्रीहेमसूरयो देश्यां- "मकुणए ढिंकुण ढंकुणा तहा ढंकणी पिहाणीए" | इति, पिशुकाः- चञ्चटाः, अत्राचार्यः - व्यपगतदंशमशकयूकालिक्षा तथा ढिकुणापिशुकोपद्रवविरहिता, पश्चात् कर्मधारयः, सा समा प्रज्ञप्ता, अत्र सूत्रे व्यपगतेत्यादिविशेषणस्य कर्मधारयं विना व्याख्यानकरणे प्रस्तुतमूलादर्शे विरहिअत्ति वक्षस्कारे प्रथमारके - नरावासा|दिव. सू. 23-24 ॥ 124 ॥
Page #253
--------------------------------------------------------------------------
________________ पदं प्रमादापतितमिति ज्ञेयं, तदर्थस्य तत्त्वतो व्यपगतपदेनैवोक्तत्वात् । 'अत्थि 'मित्यादि, अत्र अहयः-सामान्यतः। सर्पाः अजगरा:-महाकायसर्पाः शेषं पूर्ववत् , यतः प्रकृतिभद्रकास्ते व्यालगणाः-सरिसृपजातीयगणाः प्रज्ञप्ता इति । / अत्र ग्रहयुद्धसूत्रं जीवाभिगमादिषु साक्षाद् दृष्टमपि एतत्सूत्रादर्शेषु न दृष्टमिति न व्याख्यायाम्प्य्लेखि। अत्थि Na'mityAdi, अत्र डिम्बडमरौ पूर्ववत् , कलहो-वचनराटिः बोलो-बहूनामा नामव्यक्ताक्षरध्वनिकः कलकलः क्षारः। परस्परं मत्सरः वैरं-परस्परमसहमानतया हिंस्यहिंसकताध्यवसायः महायुद्धानि-व्यवस्थाहीना महारणाः महासङ्ग्रामाःचक्रादिव्यूहरचनोपेततया सव्यवस्था महारणाः महाशस्त्राणि-नागबाणादीनि तेषां निपतनानि-हिंसाबुद्ध्या रिपुमोचनानि, महाशस्त्रत्वं चैतेषामद्भुतविचित्रशक्तिकत्वात् , तथाहि-नागबाणा धनुष्यारोपिता बाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानासह्योल्कादण्डरूपास्ततः परशरीरे सङ्घान्ता नागमूर्तीभूय पाशत्वमश्नुवते, तामसबाणास्तु सकलरणो/व्या-18 | पिमहान्धतमसरूपतया पवनबाणाश्च तथाविधपवनस्वरूपतया वह्निबाणाश्च तादृशवह्निप्रकारेण परिणताः प्रतिवैरिवाहि-18 नीषु विघ्नोत्पादका भवन्ति, एवमन्येष्वपि स्वस्वनामानुसारेण स्वस्वजन्यकार्यमुत्पादयन्ति, उक्तं च-"चित्रं श्रेणिक! ते बाणा, भवन्ति dhnuraashritaaH| उल्कारूपाश्च गच्छन्तः, शरीरे नागमूर्तयः ॥1॥क्स्स्न्न्ण् बाणाः क्षणं दण्डाः, क्षणं । paashtvmaagtaaH| आमरा ह्यस्त्रभेदास्ते, य्थाचिन्तित्मूर्त्य्ः॥2॥" महापुरुषा:-छत्रपत्यादयस्तेषां पतनानि-कालधर्मन-18 यनानि, तत एव महारुधिराणि-छत्रपत्यादिसत्करुधिराणि तेषां निपतनानि-प्रवाहरूपतया वहनानि, atrottaram For Private Jain Education Intel M Personal Use Only ainelibrary.org
Page #254
--------------------------------------------------------------------------
________________ श्रीजम्बू एसेसेसे श्वक्षस्कारे प्रथमारकेनरावासादिव.सू.. 23-24 नेत्यादि, यतस्ते व्यपगतो वैरस्यानुबन्धः-सन्तानभावेन प्रवृत्तिर्येभ्यस्ते तथा मनुजाः प्र्ज्ञ्य्प्ताः। अत्थि Na'mityAdi, अत्र द्वीपशा दुष्टा-जनधान्यादीनामुपद्रवहेतुत्वाद्भूताः-सत्त्वा उन्दरशलभप्रमुखा ईतय इत्यर्थः कुलरोगग्रामरोगमण्डलरोगा यथोत्तरं न्तिचन्द्री बहुस्थानव्यापिनः, 'पोट्टत्ति देश्यत्वाद् उदरं शीर्ष-मस्तकं तद्वेदना कर्णोष्ठाक्षिनखदन्तवेदनाः कण्ठ्याः , कासश्चासौ या वृत्तिः व्यक्ती, शोष:-क्षयरोगः दाहः-स्पष्टः अर्शो-गुदाङ्करः अजीर्ण-व्यक्तं दकोदरं-जलोदरं पाण्डुरगभगन्दरौ प्रतीतौ ॥ 125 ॥ एकाहिको-यो ज्वर एकादिनाऽन्तरित आयाति, एवं द्विदिनान्तरितो ब्याहिकः त्रिभिर्दिनरन्तरितस्याहिकः चतुर्थेन 8| दिनेनान्तरितश्चतुर्थाहिकः इन्द्रग्रहादयस्तु उन्मत्तताहेतवो व्यन्तरादिदेवंकृतोपवाः धनुर्ग्रहः-सम्प्रदायगम्यः मस्तक शूलादीनि प्रतीतानि ग्रामे उक्तस्वरूपे मारि:-युगपद्रोगविशेषादिना बहूनां कालधर्मप्राप्तिः, एवमग्रेऽपि, यावत्करणानगरमारिप्रभृतिपरिग्रहः, प्राणिक्षयो-गवादिक्षयः जनक्षयो-मनुष्यक्षयो कुलक्षयो-वंशक्षयः, एते च कथम्भूता इत्याहव्यसनभूता-जनानामापद्भूताः अनार्याः-पापात्मकाः, अत्र विभक्तिलोपमकाराममो प्राकृतत्वात् , अत्राह-नेत्यादि, व्यपगतो रोगः-चिरस्थायी कुष्ठादिरातङ्कः-आशुघाती शूलादिर्येभ्यस्ते तथा मनुजाः प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन् ! अथैषां भवस्थितिं पृच्छति, तीसेणं भंते! समाए भारहे वासे मणुआणं केवइअं कालं ठिई पण्णत्ता !, गोअमा! जहण्णेणं देसूणाई तिणि पलिओवमाई उक्कोसेणं देसूणाई तिणि पलिओवमाई, तीसे णं भंते ! समाए भारहे वासे मणुआणं सरीरा केवै उच्चत्तेणं पण्णत्ता !, गोअमा ! जहन्नेणं Deseseeeeeeeeeeeeee // 125 // Jain Education Intel For Private Personal Use Only viainelibrary.org
Page #255
--------------------------------------------------------------------------
________________ Jain Education Int तिष्णि गाउआई उक्कोसेणं तिण्णि गाउआई, ते णं भंते ! मणुआ किंसंघयणी पण्णत्ता ?, गोअमा ! वैरोसभणारायसंघयणी पण्णत्ता, तेसि णं भंते! मणुआणं सरीरा किंसंठिआ पण्णत्ता ?, गोअमा ! समचौरंससंठाणसंठिआ, तेसि णं मणुआणं बेछप्पण्णा पिट्ठकरंडयसया पण्णत्ता समणाउसो !, ते णं भंते! मणुआ कालमासे कालं किञ्चा कहिं गच्छन्ति कहिं उबवज्जंति ?, go0 ! छम्मासावसेसाआ जुअल पसवंति, एगूणपण्णं राईदिआई सारक्खंति संगोवेंति 2 ता कासित्ता छीइत्ता जंभात्ता अक्किट्ठा अबहिआ अपरिआविआ कालमासे कालं किच्चा देवलोएस उववज्जंति, देवलोअपरिग्गहा णं ते मणुआ पण्णत्ता, तीसे णं भंते! सभाए भरहे बासे कैविहा मस्सा अणुसज्जित्था ?, go0 ! छबिहा paM0 taM0-पम्हगंधा 1 मिअगंधा 2 अममा 3 तेअतली 4 सहा 5 सणिचारी 6 (सूत्रं 25) प्रायः कण्ठ्यं सूत्रमेतत्, नवरं देशोनानि त्रीणि पल्योपमानि स्थितिर्युग्मिनीं प्रतीत्य मन्तव्या, देशश्चात्र पल्योपमासपेयभागरूपो ज्ञेयो, यदुक्तं जीवाभिगमे देवकुरूत्तरकुरुस्त्रियमधिकृत्य - "देवकुरूत्तरकुरु अकम्मभूमगमणुस्सित्थीणं । भंते ! केवइअं कालं ठिई पण्णत्ता 1, go0 ! देसूणाई तिण्णि पलिओ माई पलिओवमस्स असंखेज्जइभागेणं ऊणगाई, | उक्कोसेणं तिण्णि पलिओवमाई" / अथावगाहनां पृच्छन्नाह - 'तीसे ण' मित्यादि सुगमं, नवरं देशोनास्त्रयः क्रोशा अपि युग्मिनीं प्रतीत्य "उच्चत्तेणं णराण थोवोणमूसिआओ' इति वचनात्, यद्यपि 'छधणुसहस्समूसिआओ' इति पूर्वसूत्रेणैतेषामवगाहना लभ्यते तथापि जघन्योत्कृष्टविशेषविधानार्थं पुनरवगाहनासूत्रारम्भः । ते ण' मित्यादि, अत्र किं च तत्संहननं चेति कर्मधारयः, पश्चादस्त्यर्थे इन्प्रत्ययः, 'गौतमे' त्यादि, वज्रर्षभनाराचसंहननास्ते मनुजा iti, 'tesi Na' mi
Page #256
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 126 ॥ त्यादिसुगम, नवरं किं संस्थितं-संस्थानं येषां ते तथा, यद्यपि पूर्ववर्णकसूत्रे विशेषणद्वारा एषां संहननादिकमाख्यातं तथापि 2वक्षस्कारे सर्वेषामपि तत्कालभाविनामकसंहननादिमात्रताख्यापनार्थमस्य सूत्रस्य प्रश्नोत्तरपद्धत्या निर्देशेन न पौनरुक्त्यमाशङ्कनीयं, प्रथमारक अत एवाग्रवर्तिनि पृष्ठकरण्डकसूत्रे तेसिणं! भंते maNuANa'mityatra केवइआ पिढकरंडकसया पण्णत्ता?,गोअमा' इति प्रश्न नराणां स्थित्यादि सूत्रांशोऽध्याहार्य इति 'तेसि Na'mityAdi, तेषां पृष्ठकरण्डकशतानि-पूर्वोक्तस्वरूपाणि कियन्ति ?, अत्र भगवानाह-द्वे षट्प-10 सू.25 . ञ्चाशदधिके पृष्ठकरण्डकशते प्रज्ञप्ते इत्यर्थः, 'teNa'mityAdi, ते मनुजाः कालस्य-मरणस्य मासो यस्मिन् कालविशेषे अवश्यं। कालधर्मः तस्मिन् कालं कृत्वा, मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं, क गच्छन्ति-कोत्पद्यन्ते इति प्रश्नदयेऽपि 'देवलोएसु uvavajaMtI'tyekamevottaraM गमनपूर्वकत्वादुत्पादस्योत्पादाभिधाने गमन सामर्थ्यादवगतमेवेत्याशयादिति, अथवा गतिर्देशान्तरमाप्तिरपि भवतीति व गच्छन्तीत्येतदेव पर्यायेणाचष्टे-'उत्पद्यन्ते' उत्पत्तिधर्माणो भवन्ति, अत एवोसरसूत्रे 'uvavajaMtI'tyevota, स्वाम्याह-'गौतमे ति षण्मासावशेषायुषः कृतपरभवायुर्वन्धा इति गम्यं, युगलकं प्रसुवत इति, एतेषामायुत्रिभागादौ परभवायुबन्धाभावमाह, तच्चैकोनपञ्चाशतं रात्रिंदिवान्यहोरात्राणि यावत्, संरक्षन्ति-॥ उचितोपचारकरणतः पालयन्ति-संगोपयन्ति अनाभोगेन हस्तस्खलनकष्टेभ्यः, संरक्ष्य सङ्गोप्य च कासित्वा-कासं। ॥ 126 ॥ विधाय क्षुत्वा-क्षुतं विधाय जम्भयित्वा-जम्भां विधाय अक्लिष्टा:-स्वशरीरोत्थक्लेशवर्जिताः अव्यथिता:-परेणानापा|दितदुःखा अपरितापिता:-स्वतः परतो वाऽनुपजातकायमनःपरितापाः, एतेन तेषां सुखमरणमाह, कालमासे कालं ॥ Feeeeeeeeeeeeeeeeese Jain Education Intel For Private & Personal use only
Page #257
--------------------------------------------------------------------------
________________ zrIjambU. 22 Jain Educ कृत्वा देवलोकेषु - ईशानान्तसुरलोके पूत्पद्यन्ते, स्वसमहीनायुष्करेष्वेव तदुत्पत्तिसम्भवात्, अत्र कालमास इति कथनेन तत्कालभाविमनुजानामकालमरणाभावमाह, अपर्याप्त कान्तर्मुहूर्त्तकालानन्तरमनपवर्त्तनीयायुष्कत्वात्, अत्राह कश्चित् - ननु सर्वथा वर्त्तमानभवायुःकर्मपुद्गलपरिशाटकालस्यैव मरणकालत्वात् कथमकालमरणमुपपद्यते, यद। भावो वर्त्तमानसमायां निरूप्यते इति चेत्, सत्यं द्विधा ह्यायुर्नरतिरश्चां अपवर्त्तनीयमनपवर्त्तनीयं च तत्राद्यं बहुका। लवेद्यं सत्तथाऽध्यवसाययोगजनितश्लथबन्धन बद्धतयोदीर्णसर्वप्रदेशाग्रमपवर्त्तनाकरणवशादल्पीयः कालेन रज्जुदहन। न्यायेन क्लिन्नवासोन्यायेन मुष्टिजलन्यायेन वा युगपद्वेद्यते, इतरत्तु गांढबन्धनवद्धतयाऽनपवर्त्तनायोग्यं क्रमेण वेद्यते, | तेन बहुषु वर्त्तमानारकोचितमनपवर्त्तनीयमायुः क्रमेणानुभवत्सु सत्सु यदैकस्य कस्यचिदायुः परिवर्त्तते तदा तस्य लोकैर। कालमरणमिति व्यपदिश्यते, 'पढमो अकालमच्च' इत्यादिवत् तेनान्यदा अकालमरणस्यापि सम्भवात्तत्तदानीं तन्नि । षेध इति न दोष इति । अथ कथं ते देवलोकेषूत्पद्यन्ते इत्याह-यतो देवलोको-भवनपत्याद्याश्रयरूपस्तस्य तथाविधकालस्वभावात् तद्योग्यायुर्बन्धेन परिग्रहः - अङ्गीकारो येषां ते तथा देवलोकगामिन इत्यर्थः, एषां चैकोनपञ्चाशद्दिनावधि परि। पालने केचिदेवमवस्थामाहुः - सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गुष्ठमार्यास्ततः, कौ रिङ्खन्ति पदैस्ततः कलगिरो यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागणभृतस्तारुण्यभोगोद्गताः, सप्ताहेन ततो भवन्ति सुदृगादानेऽपि योग्यास्ततः ॥ 1 ॥ अत्र व्याख्या - आर्याः सप्त दिवसान् - जन्मदिवसादिकान् यावत् उत्तानशयाः सन्तः स्वाङ्गुष्ठं लिहन्ति, ततो
Page #258
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 127 // Jain Education Inte द्वितीय सप्तके पृथिव्यां रिङ्खन्ति ततस्तृतीयसप्तके कलगिरो - व्यक्तवाचो भवन्ति, ततश्चतुर्थसप्तके स्खलद्भिः पदैर्यान्ति, | ततः पश्चमसप्तके स्थेयोभिः - स्थिरैः पदैर्यान्ति, ततः षष्ठसप्तके कलागणभृतो भवन्ति, ततः सप्तमसप्तके तारुण्यभोगो। द्वताः भवन्ति केचिच्च सुगादानेऽपि सम्यक्त्वग्रहणेऽपि योग्या भवन्तीति क्रमः, इदं चावस्थाकालमानं सुषमासुषमायामादौ ज्ञेयं, ततः परं किश्चिदधिकमपि सम्भाव्यते इति, अत्र प्रस्तावाद् कश्चिदाह-अथ तदाऽग्निसंस्कारादेरप्रादुर्भूतत्वेन मृतकशरीराणां का गतिरिति 1, उच्यते, भारण्डप्रभृतिपक्षिणस्तानि तथाजगत्स्वाभाव्यात् नीडकाष्ठमिवोत्पाव्य मध्येसमुद्रं क्षिपन्ति, यदुक्तं श्रीहेमाचार्यकृत ऋषभचरित्रे - " पुरा हि मृतमिथुनशरीराणि महाखगाः । नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरंबुधौ ॥ 1 ॥ " किश्चात्र श्लोके अम्बुधावित्युपलक्षणं तेन यथायोगं गङ्गाप्रभृतिनदीष्वपि ते तानि क्षिपन्तीति ज्ञेयं, ननु चोत्कृष्टतोऽपि धनुःपृथक्त्वमानशरीरैस्तैरुत्कृष्टप्रमाणानि तानि कथं सुवहानीत्यत्रापि समाधीयते - युग्मिशरीराणामम्बुधिक्षेपस्य महाखगकृतत्वेन बहुषु स्थानेषु प्रतिपादनादवसीयते यत् 'पक्खी धणुह पुहत्त। मित्यत्र सूत्रे जात्यपेक्षया एकवचननिर्देशस्तेन क्वचिद् बहुवचनं व्याख्येयं, तथा च सति पक्षिशरीरमानस्य यथासम्भव । मरकापेक्षया बहुबहुतर बहुतमधनुः पृथक्त्वरूपस्यापि सम्भवात् तत्कालवर्त्तियुग्मिनरहस्त्यादिशरीरापेक्षया बहुधनुः पृथक्त्व। परिमाणशरीरैस्तैर्न किश्चिदपि तानि दुर्वहानीति न काप्यनुपपत्तिरिति सम्भाव्यते, तत्त्वं बहुश्रुतगम्यं, एवं च सूत्रे एकवचननिर्देशेऽपि बहुवचनेन व्याख्यानं श्रीमलयगिरिपादैरपि श्रीबृहत्संग्रहणिष्टत्तौ देवानामाहारोच्छ्रासान्तरकाल 2वक्षस्कारे प्रथमारक स्वरूपं सू. 25 ॥ 127 ॥ jainelibrary.org
Page #259
--------------------------------------------------------------------------
________________ Jain Education In मानाधिकारे "दस वाससहस्साई समयाई जाव सागरं ऊणं । दिवस मुहुत्त पुहुत्ता आहारुस्सास सेसाणं ॥ 1 ॥ " इत्यस्वा गाथाया अर्थकथनावसरे कृतमस्तीति सर्वं सुस्थमिति । अथ तदा मनुजानामेकत्वमुत नानात्वमिति प्रश्नयन्नाह - 'तीसे ण' मित्यादि, तस्यां समायां भगवन् ! भरते वर्षे कतिविधा: - जातिभेदेन कतिप्रकारा मनुष्या अनुषतवन्तः - कालात्कालान्तरमनुवृत्तवन्तः, सन्ततिभावेन भवन्ति स्मेत्यर्थः, भगवानाह - गौतम ! षडूविधाः, तद्यथा- पद्मगन्धाः 1 मृगगन्धाः 2 अममा 3 स्तेजस्तलिनः 4 सहाः 5 शनैश्चारिणः 6, इमे जातिवाचकाः शब्दाः संज्ञाशब्दत्वेन रूढाः, यथा पूर्वमेकाकाराऽपि मनुष्यजातिस्तृतीयारकप्रान्ते श्रीऋषभदेवेन उग्रभोगराजम्यक्षत्रियभेदैश्चतुर्द्धा कृता तथाऽत्राप्येवं षड्विधा सा स्वभावत एवास्तीति, यद्यपि श्रीअभयदेवसूरिपादैः पञ्चमाङ्गषष्ठशतकसप्तमोद्देशके पद्मसमगन्धयः मृगमदगन्धयः ममीकाररहितास्तेजश्च तलं च रूपं येषामस्तीति तेजस्त लिनः सहिष्णवः - समर्थाः शनैः - मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीला इत्यन्वर्थता व्याख्यातास्ति, तथापि तथाविधसम्प्रदायाभावात् साधारणव्यञ्जकाभावेन तेनैषां जातिप्रकाराणां दुर्बोधत्वाज्जीवाभिगमवृत्तौ सामान्यतो जातिवाचकतया व्याख्यानदर्शनाच्च न विशेषतो व्यक्तिः कृतेति । गतः प्रथमारकः ॥ तीसे णं समाए चहिं सागरोगमकोडाकोडीहिं काले वीइकंते अनंतेहिं वण्णपज्जवेहिं अणंतेहिं गंधपज्जवेहिं अणंतेहिं रसपज्जवेहिं अणंतेहिं फासपज्जवेहिं अणतेहिं संघयणपज्जवेहिं अतेहिं संठाणपज्जवेहिं अनंतेहिं उच्चत्तपज्जवेहिं अणतेहिं आउपज्जवेहिं अणतेहिं
Page #260
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 128 ॥ गुरुलहुपज्जवेहिं अणतेहिं अगुरुलहुपज्जवेहिं अणंतेहिं उट्ठाणकम्मबलवीरिअपुरिसकारपरक्कमपजवेहिं अणंतगुणपरिहाणीए परिहायमाणे 18 वक्षस्कारे एत्य णं सुसमा णाम समाकाले पडिवजिंसु समणाउसो !, जंबूहीवे णं भंते! दीवे इमीसे ओसप्पिणीए सुसमाए समाए उत्तमकट्ठ- द्वितीयारपत्ताए भरहस्स वासस्स केरिसए आयारभावपडोयारे होत्था !, गोअमा! बहुसमरमणिजे भूमिभागे होत्था, से जहाणामए का सू.26 आलिंगपुक्खरै वा तं चेव जं सुसमसुसमाए पुत्ववण्णिअं, णवरं णाणत्तं चौधणुसहस्समूसिआ एगे अट्ठावीसे पिट्ठकरंडुकसए छट्ठभत्तस्स आहारट्टे, चउसढि राइंदिआई सारखंति, दो पलिओवमाई AU सेसं तं चेव, तीसे णं समाए चउबिहा मणुस्सा अणुसज्जित्था, तंजहा-एका 1 पौरजंघा 2 कुसुमा 3 सुसमणा 4 ( सूत्रं 26) तस्यां सुषमसुषमानाम्यां समायां चतसषु सागरोपमकोटाकोटीषु काले व्यतिक्रान्ते सति, सूत्रे च तृतीयानिर्देश आपत्वात् , अथवा चतसृभिः सागरोपमकोटाकोटीभिः काले मिते गणिते वा इति मितादिशब्दाध्याहारेण योजना कार्या, अत्र च पक्षे करणे तृतीया ज्ञेया, अत्रान्तरे सुषमा नाम्ना समा-कालः प्रतिपन्नवान्-लगति स्मेति वाक्यान्तरसूत्रयोजना, सुषमा चोत्सर्पिण्यामपि भवेदित्याह-'अणंतगुणपरिहाण्या परिहीयमाणा हानिमुपगच्छन् 2' सूत्रे च द्विर्वचनमनुसमयं हानिरिति हानेः पौनःपुन्यज्ञापनार्थ, अथ कालस्य नित्यद्रव्यत्वेन न हानिरुपपद्यते, अन्यथाऽहोरात्रं सर्वदा त्रिंशन्मुहूर्तात्मकमेव तत् न स्यादित्यत आह-'अनन्तैर्वर्णपर्यवै रित्यादि, वर्णा:-श्वेतपीतरकनीलकृष्णभेदात् पश्च, ॥ 12 ॥ कपिशादयस्तु तत्संयोगजास्ततः श्वेतादेरन्यतरस्य वर्णस्य पर्यवा-बुद्धिकृता निर्विभागा भागाः एकगुणश्वेतत्वादयः JainEducation Alinal A w w.jainelibrary.org
Page #261
--------------------------------------------------------------------------
________________ Jain Education f | saMkalajIvarAzeranantaguNAdhikAstaira'nantA ये गुणा - अनन्तरोकस्वरूपा भागास्तेषां परिहाणि: - अपचयस्तया प्रकारभूतया । इत्यर्थः, हीयमानः 2 सुषमा कालविशेष इति योज्यं, एवमग्रेऽपि योजना कार्या, अथ यथैषामनन्तत्वमनुसमयमनन्तगुणहानिश्च तथा दर्श्यते- 'तीसे णं समाए उत्तम कट्टपत्ताए' इति प्रागुक्तबलात् प्रथमसमये कल्पद्रुमपुष्पफलादिगतो यः श्वेतो वर्णः स उत्कृष्टः, तस्य केवलिप्रज्ञया छिद्यमाना यदि निर्विभागा भागाः क्रियन्ते तर्हि अनन्ता भवन्ति तेषां मध्यादनन्तभागात्मक एको राशिः प्रथमारकद्वितीयसमये त्रुट्यति, एवं तृतीयादिसमयेष्वपि वाच्यं यावत्प्रथमारकान्त्यसमयः, एषैव रीतिरवसर्पिणीचरमसमयं यावज्ज्ञेया, अत एव अनन्तगुणपरिहाण्येत्यत्र अनन्तगुणानां परिहाणिरिति षष्ठीतत्पुरुष एव विधेयो न तु अनन्तगुणा चासौ परिहाणिश्चेति कर्मधारयः, गुणशब्दश्च भागपर्यायवचनोऽनुयोगद्वारवृत्तिकृता एकगुणकालकपर्यव विचारे सुस्पष्टमाख्यातोऽस्ति, एवं सति श्वेतवर्णस्यासन्न एव सर्वथोच्छेदः, तथा च सति श्वेतवस्तुनोऽश्वेतत्वप्रसङ्गः, एतच्च जातिपुष्पादिषु प्रत्यक्षविरुद्धं 1, उच्यते, आगमेऽनन्तकस्यानन्तभेदत्वात् हीयमानभागानामनन्तकमल्पं ततो मौलराशेर्भागानन्तकं बृहत्तरमवगन्तव्यं, यदि नाम सिद्ध्यत्स्वपि भव्येषु लोकेषु न तेषामनन्तका - लेनापि निर्लेपना आगमेऽभिहिता किं पुनः सर्वजीवेभ्योऽनन्तगुणानामुत्कृष्टवर्णगतभागानां 1, न च ते सङ्ख्याता एवं । सिद्ध्यन्ति, इमे तु प्रतिसमयमनन्ता हीयन्ते इति महद्दृष्टान्तवैषम्यमिति वाच्यं, यतस्तत्र यथा सिध्यतां भव्यानां संख्यातता । तथा सिद्धिकालोऽनन्त एवमत्रापि यथा प्रतिसमयमनन्तानामेषां हीयमानता तथा हानिकालोऽवसर्पिणीप्रमाण एव ततः
Page #262
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 129 ॥ परमुत्सर्पिणीप्रथमसमयादौ तेनैव क्रमेण वर्द्धन्ते इति सर्व सम्यक्, एवं पीतादिषु वर्णेषु गन्धरसस्पर्शेषु च वयासम्म वमागमाविरोधेन भावनीयं, तथा अनन्तैः संहननपर्यवैरिति-संहननानि-अस्थिनिचयरचनाविशेषरूपाणि वज्रऋषभ- द्वितीयारनाराचऋषभनाराचनाराचार्द्धनाराचकीलिकासेवार्तभेदात् षट्, प्रस्तुते चारके आद्यमेव ग्राह्यं ऋषभनाराचादीमाम-18 कःसू. 26 भावात् , अन्यत्र यथासम्भवं तानि ग्राह्याणि, तत्पर्यवा अपि तथैव हापनीयाः, संहननेनैव शरीरे dAya'mupajAyate, तच्च सर्वोत्कृष्टं सुंघमसुषमाद्यसमये, ततः परमनन्तैरनन्तैः पर्यवैः समये 2 हीयत इति, तथा संस्थानानि-आकृतिरूपाणि समचतुरस्रन्यग्रोधसादिकुब्जकवामनहुण्डभेदात् पोढा, तच्च तत्र प्रथमे समये सर्वोत्कृष्टं, ततः परं तथैव हीयत इति, तथोच्चत्व-शरीरोत्सेधस्तच्च तत्र प्रथमे समये त्रिगव्यूतप्रमाणमुत्कृष्टं, ततः परं तत्प्रमाणतारतम्यरूपाः पर्यवाः अनन्ताः समये 2 हीयन्ते, ननु उच्चत्वं हि शरीरस्य स्वावगाढमूलक्षेत्रादुपरितनोपरितननभःप्रदेशावगाहित्वं, तत्पर्यवाश्च एकद्वित्रिप्रतरावगाहित्वादयोऽसङ्ख्यातप्रतरावमाहित्वान्ता असङ्ख्याता एव, अवगाहनाक्षेत्रस्यासङ्ख्यातप्रदेशात्मकत्वात् , तर्हि कथमेषामनन्तत्वं , कथं चैतेऽनन्तभागपरिहाण्या हीयन्ते इति चेद्, उच्यते, प्रथमारके यत् प्रथमसमयोत्पन्नानामुत्कृष्टं शरीरोच्चत्वं भवति ततो द्वितीयादिसमयोत्पन्नानां यावतामेकनभःप्रतरावगाहित्वलक्षणपर्यवाणां हानिस्तावत् । S ॥ 129 ॥ पुद्गलानन्तक हीयमानं द्रष्टव्यं, आधारहानावाधेयहानरावश्यकत्वादिति, तेनोच्चत्वपर्यवाणामप्यनन्तत्वं सिद्धं, मभःप्रसरावगाहस्य पुनलोपचयसाध्यत्वात् , तथा आयु:-जीवितं तदपि तत्र प्रथमे समये विपल्योषमप्रमाणमुस्कृष्टं सदनन्तरं tatpa For Private Jan Education O Person Use Only wainelibrary.org
Page #263
--------------------------------------------------------------------------
________________ एएएएएएएएएएएएएएए [र्यवा अपि अनम्ताः प्रतिसमयं हीयन्ते, ननु पर्यषा एकसमयोना द्विसमयोना यावदसङ्ख्यातसमयोनोत्कृष्टा स्थितिरिलि । स्थितिस्थानतारतम्यरूपा असङ्ख्याता एव, आयुःस्थितेरसङ्ग्यातसमयात्मकत्वात् , तर्हि कथं सूत्रेऽनन्तैरायुःपर्यवैरित्युक्तं !, उच्यते, प्रतिसमयं हीयमानस्थितिस्थानकारणीभूतानि अनन्तानि आयुःकर्मदलिकानि परिहीयन्ते, ततः कारणहानी । कार्यहानेरावश्यकत्वात् , तानि च भवस्थितिकारणत्वादायुःपर्यवा एव अतस्ते अनन्ता इति, तथा अनन्तैगुरुल। घुपर्यवैरिति, गुरुलघुद्रव्याणि-बादरस्कन्धद्रव्याणि औदारिकवैक्रियाहारकतैजसरूपाणि तत्पर्यवाः, तत्र प्रकृते वैक्रियाहारकयोरनुपयोगस्तेन औदारिकशरीरमाश्रित्योत्कृष्टवर्णादयस्तत्राद्यसमये बोध्याः, ततः परं तथैव हीयन्ते तैजसमाश्रित्य कपोतपरिणामकजाठराग्निरुत्कृष्टस्तत्रादिसमये तदनन्तरं मन्दमन्दतरादिवीर्यकत्वरूप इति, तथा अनन्तैरगुरुलघुपर्यवैरिति, अगुरुलघुद्रव्याणि सूक्ष्मद्रव्याणि, प्रस्तुते च पौद्गलिकानि मन्तव्यानि, अन्यथाऽपौद्गलिकानां धर्मास्तिकायादीनामपि पर्यवहानिप्रसङ्गः, तानि च कार्मणमनोभाषादिद्रव्याणि तेषां पर्यवैरनन्तैः, तत्र कार्मणस्य सातवेदनीयशुभनिर्माणसुस्वरसौभाग्याऽऽदेयादिरूपस्य बहुस्थित्यनुभागप्रदेशकत्वेन मनोद्रव्यस्य बहुग्रहणासन्दिग्धग्रहणझटि|तिग्रहणबहुधारणादिमत्तया भापाद्रव्यस्योदात्तस्वगम्भीरोपनीतरागत्वप्रतिनादविधायितादिरूपतया च तत्रादिसमये उत्कृ-8 ष्टता, ततः परं क्रमेणानन्ताः पर्यवा हीयन्ते, अनन्तैरुत्थानादिपर्यवैः, तत्रोत्थान-ऊर्ध्व भवनं कर्म-उत्क्षेपणावक्षेप-18 4आणादि गमनादि वा बलं-शारीरः प्राणः वीर्य-जीपोत्साहः पुरुषाकार:-पौरुषाभिमानः पराक्रमश्च-स एव साधिताभि Jain Education a l For Private Personal Use Only A Rw.jainelibrary.org
Page #264
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 130 // Jain Education In मतप्रयोजनः, अथवा पुरुषकार:- पुरुषक्रिया सा च प्रायः स्त्रीक्रियातः प्रकर्षवती भवतीति तत्स्वभावत्वादिति विशेपेण तद्ग्रहणं, पराक्रमस्तु - शत्रुवित्रासनं, तत एते प्राक्तनसमये उत्कृष्टास्ततः परं परिपाठ्या तथैव हीयन्ते, तथा "संघयणं संठाणं उच्चत्तं आउअं च मणुआणं । अणुसमयं परिहायै ओसप्पिणीकालदोसेणं ॥ 1 ॥ कोहमयमायलोभा ओसन्नं वहुए अ मणुआणं । कूडतुलकूडमाणा teNa'NumANeNa सबंपि ॥ 2 ॥ विसमा अज्ज ! तुलाओ विसमाणि अ जणवसु माणाणि । विसमा रायकुलाई तेण उ विसमाई वासाईं ॥ 3 ॥ विसमेसु अ वासेसुं हुंति असाराई ओसहिबलाई । ओसहिदुब्बल्लेण य आउं परिहायै णराणं ॥ 4 ॥ इति तण्डुलवैचारिके अवसर्पिणी कालदोषेण हानिरुक्ता सा बाहुल्येन दुःषमामाश्रित्य शेषारकेषु तु यथासम्भवं ज्ञेयेति, ननु नित्यद्रव्यस्यापि कालस्य कथं हानिरिति परकृतासम्भवाशङ्कानिवारणार्थं वर्णादिपर्यवाणां हानिरुक्ता, ते च पुद्गलधर्मास्तर्हि अन्यधम्र्मेंहींयमानैर्विवक्षितः कालः कथं हीयते इति महदसङ्गतं, तथा सति वृद्धाया वयोहानौ युवत्या अपि वयोहानिप्रसङ्ग इति चेत्, न, कालस्य कार्य। वस्तुमात्रे कारणत्वाङ्गीकारात्कार्यगता धर्माः कारणे उपचर्यन्ते कारणत्वसम्बन्धादिति । अथ प्रस्तुतारकस्य स्वरूपप्रश्नायाह - 'जंबुद्दीवे णं भंते!' इत्यादि प्रायः सूत्रं गतार्थमेव, नवरं केवलं नानात्वं-भेदः, स चायं चतुर्धनुः सहस्रो - च्छ्रिताः क्रोशद्वयोच्चास्ते मनुजा इति योगः, मकारोऽलाक्षणिकः, अष्टाविंशत्यधिकं पृष्ठकरण्डकशतं प्रथमारो कपृष्ठकर - |ण्डुकानामर्धमितियावत् तेषां मनुजानामिति योगः, षष्ठभकेऽतिक्रान्ते आहारार्थः समुत्पद्यते इति योगः, सूत्रे सप्त वक्षस्कारे द्वितीयार कः सू. 26 ॥ 130 ॥
Page #265
--------------------------------------------------------------------------
________________ myarthe षष्ठी सूत्रत्वात् , चतुःषष्टिं रात्रिन्दिवानि यावत् संरक्षन्ति, अपत्यानि ते मनुजा इति योगः, तत्र सप्तावस्थाक्रमः पूर्वोक्त एव, नवरं एकैकस्या अवस्थायाः कालमानं नव दिनानि अष्टौ घट्यश्चतुस्त्रिंशत् पलानि सप्तदश चाक्षराणि किञ्चिदधिकानीति, चतुःषष्टेः सप्तभिर्भागे एतावत एव लाभात् , यच्च पूर्वेभ्योऽधिकोऽपत्यसंरक्षणकालस्तत्कालस्य हीयमानत्वेनोत्थानादीनां हीयमानत्वाद् भूयसाऽनेहसा व्यक्तताभवनादिति, एवमग्रेऽपि ज्ञेयं, द्वे पल्योपमे आयुस्तेषां मनुजानामिति योगः, एवमन्यत्रापि यथासम्भवमध्याहारेण सूत्राक्षरयोजना कार्या, अन्यत् सर्व सुषमसुषमोक्कमेवेति, अत्रापि यथोक्तमायुःशरीरोच्छ्यादिकं सुषमायामादौ ज्ञेयं, ततः परं क्रमेण हीय्मान्मिति। अथात्र भगवान् स्वयमेवापृष्टा॥ नपि मनुष्यभेदानाह-'तीसे ण' मित्यादि, अत्रान्वययोजना प्राग्वत् , एकाः1 प्रचुरजङ्घाः 2 कुसुमाः 3 सुशमनाः 4 | एतेऽपि प्राग्वजातिशब्दा ज्ञेयाः, अन्वर्थता चैवं-एका:-श्रेष्ठाः, संज्ञाशब्दत्वान्न सर्वादित्वं, प्रचुरजक्वाः-पुष्टजवाः नतु ॥8। | काकजङ्घा इति भावः, कुसुमसदृशत्वात् सौकुमार्यादिगुणयोगेन कुसुमाः, पुंस्यपि कुसुमशब्दः, सुष्टु-अतिशयेन 18 शमन-शान्तभावो येषां ते तथा, प्रतनुकषायत्वात् , अत्र पूर्वोक्तषट्प्रकारमनुष्याणामभावादेतेऽन्ये जातिभेदाः । & गतो द्वितीयारक इति । तीसे णं समाए तिहिं सागरोवमकोडाकोडीहिं काले वीइकते अणंतेहिं वण्णपजवेहिं जाव अणंतगुणपरिहाणीए परिहायमाणी 2 एत्थ णं सुसमदुस्समाणामं समा पडिवजिंसु समणाउसो, साणं समा तिहा विभज्जइ-पढमे तिभाए 1 मज्झिमे तिभाए 2 Jain Education Intel For Private Porn Use Only Jainelibrary.org
Page #266
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRtiH // 131 // Jain Education Inter pacchime तिभाए 3 जंबुद्दीवे णं भंतें ! दीवे, श्मीसे ओसप्पिणीए सुसमदुस्समाए समाए पढममज्झिमेसु तिभाएसु भरहस्स वासस्स केरिसए आयारभाव पडोआरे पुच्छा, गोअमा! बहुसमरमणिजे भूमिभागे होत्था, सो चैव गमो णेअवो णाणत्तं दो धणुसहस्साई उडुं उत्तेणं, तेसिं च मणुआणं चउसट्ठिपिट्टकरंडुगा चउत्थभत्तस्स आहारत्थे समुप्पज्जइ ठिई पलिओवमं एगूणासीइं राईदिआई सारक्खति संगोवेंति, जाव देवलोगपरिग्महिआ णं ते मणुआ पण्णत्ता समणाउसो !, सीसे णं भंते! समाए पच्छिमे तिभाए भरस्स वासस्स केरिसए आयारभावपढोयारे होत्या ?, गोअमा ! बहुसमरमणिजे भूमिभागे होत्था से जहा णामए आलिंगपुक्खरे इ वा जाव मणीहिं उवसोभिए, तंजहा - कित्तिमेहिं चैव अकित्तिमेहिं चेव, तीसे णं भंते! समाए पच्छिमे विभागे भरहे वासे मणुआणं केरिसए आयारभावपडोआरे होत्था ?, गोअमा ! तेसिं मणुआणं छबिहे संघयणे छबिहे संठाणे बहूणि घणुसयाणि उद्धं उच्चत्तेणं जणेणं संखिज्जाणि वासाणि उक्कोसेणं असंखिज्जाणि वासाणि आउअं पालंति पालित्ता अप्पेगैया णिरयगामी अप्पेगैया तिरिगामी अप्पेगैया मणुरगामी अप्पेगैया देवगामी अप्पेगैया सिज्यंति जाव सवदुक्खाणसंत करेंति ( सूत्रं 27 ) व्याख्या प्राग्वत्, नवरं परिहायमाणी इत्यत्र स्त्रीलिङ्गनिर्देशः समाविशेषणार्थस्तेन समा काले इति पदद्वयं पृथक् । मन्तव्यं, अयमेवाशयः सूत्रकृता 'सा णं समेत्युत्तरसूत्रे प्रादुश्चक्रे इति, अथास्या एव विभागप्रदर्शमार्थमाह-- 'सा 'मित्यादि, सा सुषमदुःषमा नाम्नी समा-तृतीयारकलक्षणा त्रिधा विभज्यते - विभागीक्रियते, तद्यथा - प्रथमस्तृतीयो । भागः प्रथमस्त्रिभागः मयूरव्यंसकादित्वात् पूरणप्रत्ययलोपः, एवमग्रेऽपि, अयं भावः- द्वयोः सागरोपमकोटाकोव्योस्त्रि 2वक्षस्कारे तृतीयारकः सू. 27 ॥ 131 ॥ lainelibrary.org
Page #267
--------------------------------------------------------------------------
________________ - एएएएएएएएएएएएएएए भिर्भागे यदागतं तदेकैकस्य भागस्य प्रमाणं, तच्चेद-षट्षष्टिः कोटिलक्षाणां षट्षष्टिः कोटिसहस्राणां षटुं कोटिशतानां षट्षष्टिः कोटीनां षटूषष्टिलक्षाणां षट्षष्टिः सहस्राणां पटं शतानां षट्षष्टिश्च सागरोपमाणां द्वौ च सागरोपमत्रिभागौ, स्थापना चेयं-666666666666663 इति, अथाद्यभागयोः स्वरूपप्रश्नायाह-'जंबुद्दीवे शणमित्यादि, सर्व गतार्थ, नानात्वमित्ययं विशेषः-द्वे धनुःसहने ऊर्बोच्चत्वेन कोशोच्चा इत्यर्थः, तेषां च । मनुष्याणां चतुःषष्टिः पृष्ठकरण्डुकानि, अष्टाविंशत्यधिकशतस्यार्कीकरणे एतावत एव लाभात्, चतुर्थभक्तेऽतिक्रान्ते आहारार्थः समुत्पद्यते, एकदिनान्तरित आहार इत्यर्थः, स्थितिः पल्योपमं, एकोनाशीति रात्रिन्दिवानि संरक्षन्ति सङ्गोपयन्ति, अपत्ययुगलकमित्यर्थः, तत्रावस्थाक्रमस्तथैव, नवरमेकैकस्या अवस्थायाः कालमानं एकादशं दिनानि सप्तदश घव्यः अष्टौ पलानि चतुस्त्रिंशच्चाक्षराणि किञ्चिदधिकानीति, एकोनाशीतेः सप्तभिर्भागे एतावत एव लाभात् , अस्यां च भिन्नजातिमनुष्याणामनुषञ्जना नास्ति, तदा तेषामसंभवादिति संभाव्यते, तत्त्वं तु तत्त्वविद्ज्ञेयं, यत्तु-'उग्गा भोगा रायन्न खत्तिआ संगहो भवे चौहा' इत्युक्तं तदरकान्त्यभागभावित्वेन नेहाधिक्रियते, नन्वस्याः समायास्त्रिधा विभजनं किमर्थ ?, उच्यते, यथा प्रथमारकादौ त्रिपल्योपमायुषस्त्रिगव्यूतोच्छ्रयास्त्रिदिनान्तरितभोंजना एकोनपञ्चाशदिनानि कृतापत्यसंरक्षणास्ततः क्रमेण कालपरिहाण्या द्वितीयारकादौ द्विपल्योपमायुषो द्विगव्यूतोच्छ्या द्विदिनान्तरितभोजनाश्चतुःषष्टिदिनानि कृतापत्यसंरक्षणास्ततोऽपि तथैव परिहाण्या तृतीयारकादौ एकपल्योपमायुषः एकगव्यूतो Jain Education in For Private Personel Use Only H w.jainelibrary.org
Page #268
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः 2वक्षस्कारे कुलकरा: सू.28 ॥ 132 ॥ च्छ्या एकदिनान्तरितभोजना अशीतिदिनानि कृतापत्यसंरक्षणास्तदनन्तरमपि त्रिधाविभक्ततृतीयारकप्रथमत्रिभागद्वयं यावत् , तथैव नियतपरिहाण्या हीयमाना युग्मिमनुजा अभूवन , अन्तिमत्रिभागे तु सा परिहाणिरनियता जातेति सूचनार्थ त्रिभागकरणं सार्थकमिति सम्भाव्यते, अन्यथा वा यथाऽऽगमसम्प्रदायं त्रिभागकरणे हेतुरंवगन्तव्य इति । अथ तृतीयारकस्वरूपप्रश्नायाह-'तीसे ण' मित्यादि, यदेव दक्षिणार्द्धभरतस्वरूपप्रतिपादनाधिकारे व्याख्यातं तदत्र । सूत्रे निरवशेष ग्राह्य-नवरमत्र कृष्यादिकर्माणि प्रवृत्तानीति कृत्रिमैस्तृणैः कृत्रिमैर्मणिभिरित्युक्तं, अथात्रैव मनुजानां स्वरूपं पृच्छन्नाह-'तीसे ण' मित्यादि, व्याख्या प्राग्वत् । अथ यथास्मिन् जगद्व्यवस्थाऽभूत् तदाहतीसे णं समाए पच्छिमे तिभाए पलिओवमट्ठभागावसेसे एत्थ णं इमे पण्णरस कुलंगरा समुष्पजित्था, तंजहा-सुमई 1 पडिस्सुई 2 सीमंकरे 3 सीमंधरे 4 खेमंकरे 5 खेमंधरे 6 विमलवाहणे 7 चक्खुमं 8 जसमं 9 अभिचंदे 10 चंदाभे 11 पसेणई 12 मरुदेवे 13 णाभी 14 उसमे 15 ति। (सूत्र 28). तस्याः समायाः पाश्चात्ये त्रिभागे-तृतीये त्रिभागे पल्योपमाष्टमभागावशेषे एतस्मिन् समये इमे-वक्ष्यमाणाः पञ्चदश कुलकरा-विशिष्टबुद्धयो लोकव्यवस्थाकारिणः कुलकरणशीलाः पुरुषविशेषाः समुपद्यन्ते-समुत्पन्नवन्तः, अत्राह कश्चित्-आवश्यकनियुक्त्यादिषु सप्तानां कुलकराणामभिधानादिह पञ्चदशानां तेषामभिधानं कथं यदिघा भवतु 1 न तु स्थानांगादौ सप्तैव कुलकरा भणितास्तथाहि-जंबुद्दीवे 2 भारहे वासे इमीसे ओसप्पिणीए सत्त कुलगरा होत्या, तंजहा-पढमित्यविमलवाहण 1 Jain Education in For private & Personal use only 1@ neilbrary.org
Page #269
--------------------------------------------------------------------------
________________ zrIjambU. 23 Jain Education In नामैतत् पुण्यपुरुषाणामधिकाधिकवंश्यपुरुषवर्णनस्य न्याय्यत्वात् परं पल्योपमाष्टभागावशिष्टतावचनं कालस्य सुतरां बाधते अनुपपत्तेः, तथाहि - पल्योपमं किलासत्कल्पनया चत्वारिंशद्भागं परिकल्प्यते, तस्याष्टमो भागश्चत्वारिंशद्भागाः पञ्च, तत्राप्याद्यस्य विमलवाहनस्यायुः पल्योपमदशभागस्ततश्चत्वारश्चत्वारिंशद्भागास्तदायुषि गताः, शेष एकः पल्यो। पमस्य चत्वारिंशत्तमः सङ्ख्येयो भागोऽवतिष्ठते, स चक्षुष्मदादीनामसंख्येयपूर्वैर्नाभेः सङ्ख्येयपूर्वैः श्रीऋषभस्वामिन 1 चक्म 2 जसमं 3 चठत्थमभिचंदे 4 / ततो पसेणई 5 पुण मरुदेवे 6 चैव नाभी 7 अ ॥ 1 ॥ त्ति, इह तु श्रीऋषभदेवसंयुक्ताः पंचदश भणिताः तेष्वप्यभिचंद्रप्रसेनजितोरंतराले चन्द्राभो भणितः एवं च सति कथमन्योन्यं संगतिरिति चेत्, सलं, कुलकरा हि द्विविधा भवंति, कुलकरकृत्येषु नियुक्ताः स्वतन्त्रप्रवृत्ताब, तत्र ये बिमलवाहनादयो नियुक्तास्ते स्थानांगादौ भणिताः, इह कुलकरकृत्यं कुर्वन्तः कुलकरा भवन्त्येव इयभिप्रायेणोभयेऽप्युपात्ताः, यदुक्तं विशेषणवयां - "सत्त य सत्तमठाणाइएस दस कुलगरा दसमठाणे । पण्णत्तीए भणिआ पण्णरस जंबुद्दीवस्स ॥ 1 ॥ सप्तग्गहणेण जे विमलवाहणाई परेण से ण संगहिआ । अणिओत्ति द्विअ ते कुलगरतणं जेण कयवंतो ॥ 2 ॥ पण्णरस कुलगरत्तणसामण्णाओत्ति तेऽवि संगहिआ । जत्थ दसहं सत्तगमणिउत्तं तत्थ तिगमाहु ॥ 3 ॥ " इति यद्यप्येवं संगतिः श्रीजिनभद्रगणिक्षमाश्रमणैरभिहिता, परं परमार्थचिन्तायामेतदभिप्रायः सम्यग् नावसीयते, यतो दंडनीतावसंग तेस्तादवस्थ्यमेव, तथाहि-- बिमलवाहनचक्षुष्मतोः काळे हेतिरूपा दंडनीतिः 1 यशस्विअभिचंद्रयोः कालेऽल्पापराधिनां हेतिरूपा तदितरेषां तु मेतिरूपा दंडनीतिः 2 प्रसेनजिन्मरुदेवनाभीनां कालेऽल्पापराधिनां हाकाररूपा मध्यापराधिनां मकाररूपा उत्कृष्टापराधिनां च धिकाररूपा दंडनीतिः 3 श्रीस्थानांगसूत्रादौ भणिता, इह तु बिमलवाहनकाले हकारम काररूपं नीतिद्वयं वक्ष्यति तथात्राभिचंद्रादनु चंद्राभः प्रोक्तः, स्थानांगादौ तु तन्नामापि नास्ति, तथा श्रीस्थानांगे सप्तमस्थान केऽतीतानागतयो रत्सर्पिण्योः सप्त कुलकरा भणिताः, दशमस्थानके च दश, तत्र नानामप्यसंगतिरित्यादि बहु विचार्यमस्त्यतोऽसंगतिहेतुर्वाचनामेद एव स च शीर्षप्रहेलिकापर्यंत संख्याव्याख्यावसरे प्रदर्शितः । ( इति ही 0 वृत्ती )
Page #270
--------------------------------------------------------------------------
________________ श्रीजम्यू-॥श्चतुरशीत्या पूर्वलक्षैः शेपैश्चैकोननवत्या पक्षैः परिपूर्यते, तेन पूर्वेषां सुमत्यादिकुलकराणा महत्तमायुषां कावकाशः1, 18॥2वक्षस्कारे द्वीपशा उच्यते, आद्यस्य सुमतेस्तावत्पल्यदशमाश आयुः, ततो द्वादश वंश्यान यावत् पूर्वदर्शितन्यायेनैकस्मिंश्चत्वारिंशत्त- कुलकराः न्तिचन्द्री। मेऽवशिष्टभागेऽसख्येयानि पूर्वाणि तानि च यथोत्तरं हीनहीनानि नाभेस्तु सङ्ख्येयानि पूर्वाणीत्यादि, इत्थं चावि सू.28 या वृत्तिः रुद्धमिव प्रतिभाति, यत्त हारिभद्यामावश्यकवृत्तौ "पलिओवमदसमंसो पढमस्साउं तओ असंखिज्जा । ते अणुपुबी ॥ 133 ॥ हीणा पुवा नाभिस्स संखिज्जा ॥ 1 ॥ " इति गाथाव्याख्याने मतान्तरेण नाभेरसख्येयपूर्वायुष्कत्वमुक्तं, त्त्त्। कुलकरसमानायुष्कत्वेन कुलकरपत्नीनां मरुदेव्या अप्यसंख्यपूर्वायुष्कतापत्तौ मुक्त्यनुपपत्तिरिति तत्रैव दूषितमस्तीति न कोऽपि परस्परं विरोधः, यच्चावश्यकादिषु विमलवाहनस्य पल्यदशमांशायुष्कत्वं तद्वाचनाभेदादवगन्तव्यं, यच्च ग्रन्थान्तरे नामपाठभेदः सोऽपि तथैवेत्यत्र सर्वविदः प्रमाणमित्यलं विस्तरेण, अथ प्रस्तुतमुपक्रम्यते-'तद्यथेति । तान् नामतो दर्शयति, सुमतिः 1 प्रतिश्रुतिः 2 सीमङ्करः 3 सीमन्धरः 4 क्षेमकरः 5 क्षेमन्धरः 6 विमलवाहनः 7 चक्षुष्मान् 8 यशस्वी 9 अभिचन्द्रः 10 चन्द्राभः 11 प्रसेनजित् 12 मरुदेवः 13 नाभिः 14 ऋषभ 15 इति, | यत्पुनः पद्मचरित्रे चतुर्दशानां कुलकरत्वमभिहितमत्र तु पञ्चदशस्य ऋषभस्यापि तद्भरतक्षेत्रप्रकरणे भरतभर्तुर्भरत-18 प्रनाम्नोऽपि महाराजस्य प्ररूपणाप्रक्रमितव्याऽस्तीति ज्ञापनार्थमिति । अथैते कुलकरत्वं कथं कृतवन्त इत्याह तत्थ णं सुमई 1 पडिस्सुइ 2 सीमंकर 3 सीमंधर 4 खेमंकरा 5 णं एतेसिं पंचण्डं कुलगराणं हकारे णाम दण्डणीई होत्था, ते णं SEReseseaeeeeeeeeeeeeeeeeee 3 // Jain Education a For Private Personal Use Only 1(OTw.jainelibrary.org
Page #271
--------------------------------------------------------------------------
________________ Eeeeeeeeeeeeeeee मणुआ हकारेणं दंडेणं हया समाणा लजिआ विलजिआ वेड्डा भीआ तुसिणीआ विणओणया चिटुंति, तत्थ णं खेमंधर 6 विमलवाहण 7 चक्खुमं 8 जसमं 9 अभिचंदाणं 10 एतेसि णं पंचण्हं कुलगराणं मकारे णाम दंडणीई होत्या, ते णं मणुआ मक्कारेणं दंडेणं या समाणा जाव चिहृति, तत्थ णं चंदाभ 11 पसेणै 12 मरुदेव 13 णाभि 14 उसभाणं 15 एतेसि णं पंचण्हं कुलगराणं धिक्कारे णाम दंडणीइ होत्था, ते णं मणुआ धिक्कारेणं दंडेणं हया समाणा जाव चिट्ठति ( सूत्रं 29) * 'तत्थ णमित्यादि, तेषु पञ्चदशसु कुलकरेषु मध्ये सुमतिप्रतिश्रुतिसीमंकरसीमन्धरक्षेमङ्कराणामेतेषां पञ्चानां कुलकराणां हा इत्यधिक्षेपार्थकः शब्दस्तस्य करणं हाकारो नाम दण्डः-अपराधिनामनुशासनं तत्र नीतिः-न्यायोस्भवत् , अत्रायं सम्प्रदायः-पुरा तृतीयारान्ते कालदोषेण व्रतभ्रष्टानामिव यतीनां कल्पद्रुमाणां मन्दायमानेषु स्वदेहावयवेष्विव तेषु मिथुनानां जायमाने ममत्वेऽन्यस्वीकृतं तमन्यस्मिन् गृह्णाति परस्परं जायमाने विवादे सदृशजनकृतपराभवमसहिष्णवः आत्माधिकं सुमतिं स्वामितया ते चक्रुः, स च तेषां तान् विभज्य स्थविरो गोत्रिणां द्रव्यमिव । ददौ, यो यः स्थितिमतिचक्राम तच्छासनाय जातिस्मृत्या नीतिज्ञत्वेन हाकारदण्डनीति चकार, तां च प्रतिश्रुत्यादयश्चत्वारोऽनुचक्रुरिति, तया च ते कीदृशा अभवन्नित्याह-'ते णमित्यादि, ते मनुजा णमिति प्राग्वत् , हाकारेण दण्डेन हताः सन्तो लजिताः ब्रीडिता व्यर्द्धाः-लज्जाप्रकर्षवन्त इत्यर्थः, एते त्रयोऽपि पर्यायशब्दा लजाप्रकृष्टतावचनायोकाः भीता-व्यक्तं तूष्णीका-मौनभाजो विनयावनता न तृल्लण्ठा इव निस्त्रपा निर्भया जल्पाका अहंयवश्च तिष्ठन्ति, Kescececemeneweatheeeeeeeee Jan Education For Private Persone INE Only Suw.jainelibrary.org
Page #272
--------------------------------------------------------------------------
________________ श्रीजम्बू 18 ते अनेनैव दण्डेन हृतस्त्रमिवात्मानं मन्यमानाः पुनरपराधस्थाने न प्रवर्तन्त इत्याशयः, अत्र चादृष्टपूर्वशासनानां तेषां वक्षस्कारे द्वीपशा- 18 दण्डादिधातेभ्योऽप्यतिशायि माविच्छासनमिदमिति हता इति वचनं, अथोत्तरकालवर्तिकुलकरकाले किं सैव दण्ड-18 कुलकरनीन्तिचन्द्री- नीतिरन्या वेत्याशङ्कायां समाधत्ते-'तत्थ Na'mityAdi, तत्र क्षेमन्धरविमलवाहनचक्षुष्मद्यशस्व्यभिचन्द्राणामेतेषांतिः सू.29 या वृत्तिः पञ्चानां कुलकराणां मा इत्यस्य निषेधार्थस्य करणं-अभिधानं माकारो नाम दण्डनीतिरभवत् , शेषं पूर्ववत् , आवश्यकादौ तु विमलवाहनचक्षुष्मतोः कुलकरयोर्या हाकाररूपा दण्डनीतिः यच्चाभिचन्द्रप्रसेनजितोरन्तराले चन्द्राभस्याकथनमित्याद्यन्तरं तद्वाचनान्तरेणेति, अयमर्थः-क्रमेणातिसंस्तवादिना जीर्णभीतिकत्वेन हाकारमतिक्रामत्सु अंकुशमिव |गम्भीरवेदिषु गजेषु युग्मिषु क्षेमन्धरः कुलकुञ्जरो ऽदुश्चिकित्से हि चिकित्सान्तरं कार्यमिति द्वितीयां माकाररूपां दण्ड-IN नीतिं चकार, तां च विमलवाहनादयश्चत्वारोऽनुचक्रुः, अत्र सम्प्रदायविदः-महत्यपराधपदे माकाररूपां इतरत्र तु पूर्वैव, श्रीहेमसूरयस्तु ऋषभचरित्रे सप्तकुलकराधिकारे यशस्विवारके दण्डनीतिमाश्रित्य-"आगस्यल्पे नीतिमाद्यां, द्वितीयां मध्यमे पुन्ः। महीयसि द्वे अपि (ते), स प्रायुत म्हाम्तिः॥1॥" इत्याहुः। अथ tRtIyakulakarapaJcakavyavasthAmAha'tattha Na'mityAdi, इदं सूत्रं गतार्थ, नवरं धिगित्यधिक्षेपार्थ एव तस्य करणं-उच्चारणं धिकार, सम्प्रदायस्त्वयं ॥ 134 ॥ पूर्वनीती अतिक्रमत्सु तेषु त्रपामर्यादे इव कामुकेषु चन्द्राभनामा धिक्कारदण्डनीतिं विदधे, तां च प्रसेनजिदादयश्चत्वारो'. नुकृतवन्तः, महत्यपराधे धिक्कारो मध्यमजघन्ययोस्तु माकारहाकाराविति, अन्यास्तु परिभाषणाद्या भरतकाले, 'pari Saeeeeeeeeeee 207 Jan Educationhe For Private Personel Use Only N ame.ainelibrary.org
Page #273
--------------------------------------------------------------------------
________________ Jain Education In भासना उ पढमा मंडलिबंधंमि होइ बीआ य । चारगड विछेआई मरहस्स चउबिहा नउई ॥ 1 ॥ " [ परिभाषणा तु प्रथमा मण्डलबन्धे भवति द्वितीया च । चारकं छविच्छेदादि भरतस्य चतुर्विधा नीतिः ॥ 1 ॥ ] इति वचनात्, ऋषभकाले इत्यन्ये, अथ पञ्चदशे कुलकरे कुलकरत्वमात्रं चतुर्दशसाधारणमित्यसाधारणपुण्यप्रकृत्युदयजन्मत्रिजगज्जनपूजनीयतां प्रचिकटयिषुर्यथाऽस्मादेव लोके विशिष्टधर्माधर्मसंज्ञाव्यवहाराः प्रावर्त्तन्त इत्याह णाभिस्स णं कुलगरस्स मरुदेवाए भारिआए कुच्छिसि एत्थ णं उसके णामं अरहा कोसलिए पढमराया पढमजिणे पढमकेवली पढमतित्थकरे पढमधम्मवरच कवट्टी समुप्पज्जित्थे, तए णं उसमे अरहा कोसलिए वीसं पुइसय सहस्साइं कुमारवाखमज्झे वसइ वसइत्ता तेवर्द्वि पुढसयसहस्साई महारायवासमझे वसई, तेवहिं पुवसयसहस्साई महारायवासमझे वसमाणे लेहाइआओ गण पहाणाओ सरु अपज्जवसाणाओ बावन्तरि कलाओ चोसाईं महिलागुणे सिप्पसयं च कम्माणं तिण्णिवि पयाहिआए उवंदि - इत्ति, उवदिसिता पुत्तसयं रज्जसए अभिसिंचइ, अभिसिंचित्ता तेसीइं पुइसयसहस्साई महारायवासमझे बसइ, वसित्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तवहुले तस्स णं चितबहुलस्स णवमीपक्खेणं दिवसस्स पच्छिमे भागे चैत्ता हिरणं चैता सुवणं चत्ता कोसं कोट्ठागारं चैत्ता बलं चैत्ता वाहणं चैता पुरं चत्ता अंतेडरं चैता विजलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणसंतसारसावइज्जं विच्छडुयित्ता विगोवैत्ता दायं दाइआणं परिभाएत्ता सुदंसणाए सीआए सदेव - मणुआसुराए परिसाए समणुगम्ममाणमग्गे संखिदचक्किअणंगलिअमुहमंगलिअपूस माणववद्धमाणगआइक्खगलंखमंखघंटिअगणेहिं
Page #274
--------------------------------------------------------------------------
________________ deceak श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 2वक्षस्कारे कलादि ऋपभदीक्षाच ॥ 135 ॥ एएएएएएएएएएएएएएएएएएएए ताई इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरलाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरिआहिं हिययगमणिजाहिं हिययपल्हायणिज्जाई कण्णमणणिव्वुईकराहिं अपुणरुत्ताहिं अट्ठसइआहिं वग्गूहिं अणवरयं अभिणंदंता य अभिथुणंता य एवं वयासी-जय जय नंदा! जय जय भद्दा! धम्मेणं अभीए परीसहोवसग्गाणं खंतिखमे भयभेरवाणं धम्मे ते अविग्धं भवउत्तिकट्ट अमिणदंति अ अभिथुणंति अ । तए णं उसमे अरहा कोसलिए णयणमालासहस्सेहिं पिच्छिज्जमाणे 2 एवं जाव णिग्गच्छइ जहा उबवाइए जाव आउलबोलबहुलं णभं करते विणीआए रायहाणीए मझमझेणं णिग्गच्छइ आसिअसंमजिअसित्तसुइकपुप्फोवयारकलिअं सिद्धत्थवणविउलरायमग्गं करेमाणे हयगयरहपहकरेण पाइक्कचडकरेण य मंदं 2 उद्धतरेणुयं करेमाणे 2 जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छति 2 असोगवरपायवस्स अहे सीअं ठावेइ 2 चा सीआओ पच्चोरुहै 2 ता सयमेवाभरणालंकारं ओमुऐ 2 त्ता सयमेव चौहिं अट्टाहिं लोअं करेइ 2त्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं णक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तिआणं चौहिं सहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पवइए (सूत्रं 30) 'णाभिस्स Na'mityAdi, नाभेः कुलकरस्य मरुदेव्या नाघ्या भार्यायाः कुक्षौ एतस्मिन् समये 'usaha'tti ऋषभः संयमभारोद्वहनादृषभ इव ऋषभः, वृषभो वेति संस्कारः तत्र वृषभ इव वृषभ इति वा, वृषेण भातीति वा वृषभः, एवं च सर्वेऽप्यर्हन्त ऋषभा वृषभा वा इत्युच्यन्ते तेन ऊर्वोवृषभलाञ्छनत्वेन मातुश्चतुर्दशस्वमेषु प्रथमं वृषभदर्शनेन । गाणं राइनाहिं अट्टाविस अहे सोखतरेणुयं करमा Jain Education Intel(r) For Private Personal Use Only ainaryong
Page #275
--------------------------------------------------------------------------
________________ सेसेसेसेएएएएएएसेसेसेसेएने च ऋषभो वृषभो वेति नाम्ना, कोशलायां-अयोध्यायां भवः कौशलिकः 'भाविनि भूतवदुपचार' इति न्यायादेतद्विशेषणं, अयोध्यास्थापनाया ऋषभदेवराज्यस्थापनासमये कृतत्वात् , तद्व्यक्तिस्तु भरतक्षेत्रनामान्वर्थकथनावसरे 'धणवईमतिनिम्माया' एतत्सूत्रव्याख्यायां दर्शयिष्यते, अर्हन्तश्च पार्श्वनाथादय इव केचिदनङ्गीकृतराजधर्मका अपि स्युरित्यसौ केन क्रमेणाहन्नभूदित्याह-प्रथमो राजा, इहावसर्पिण्यां नाभिकुलकरादिष्टयुग्मिमनुजैः शक्रेण च प्रथममभिषिक्तत्वात् , प्रथमजिनः प्रथमो रागादीनां जेता, यद्वा प्रथमो मनःपर्यवज्ञानी राज्यत्यागादनन्तरं द्रव्यतो भावतश्च साधुपदवर्तित्वे, अत्रावसर्पिण्यामस्यैव भगवतः प्रथमतस्तद्भवनात् , जिनत्वं चावधिमनःपर्यवकेवलज्ञानिनां स्थानाङ्गे सुप्रसिद्धं, अवधिजिनत्वे तु व्याख्यायमानेऽक्रमबद्धं सूत्रमिति, केवलिजिनत्वे चोत्तरग्रन्थेन सह पौनरुक्त्यमिति व्याख्यानासङ्गतिः श्रोतॄणां प्रतिभासेत, प्रथमकेवली-आद्यसर्वज्ञः, केवलित्वे च तीर्थकृन्नामोदयतीत्याह-प्रथमतीर्थकरः-आद्यश्चतुर्वर्णसङ्घस्थापकः, उदिततीर्थकृन्नामा च कीदृशः स्यादिति-प्रथमो धर्मवरो-धर्मप्रधानश्चक्रवर्ती, यथा चक्रवर्ती सर्वत्राप्रतिहतवीर्येण चक्रेण वर्तते तथाऽयमपीति भावः, समुदपद्यत-समुत्पन्नवानित्यर्थः, अथ यथा भगवान् वयः प्रतिपन्नवान् तथाऽऽह-'तए Na'mityAdi, ततो जन्मकल्याणकानन्तरमित्यर्थः, ऋषभोऽर्हन कौशलिकः विंशति पूर्वशत। सहस्राणि-पूर्वलक्षाणि भावप्रधानत्वानिर्देशस्य कुमारत्वेन-अकृताभिषेकराजसुतत्वेन वासः-अवस्थानं तन्मध्ये वसति, 'कुमारवासमज्झावसई' इति पाठे तु कुमारवासमध्यावसति आश्रयतीत्यर्थः, उपित्वा च त्रिषष्टिपूर्वलक्षाणि अत्रापि Jan Education ! IAll For Private Persone Use Only w .jainelibrary.org
Page #276
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 136 // Jain Education! भावप्रधानो निर्देश इति महाराजत्वेन - साम्राज्येन वासः - अवस्थानं तन्मध्ये वसति, तत्र वसंश्च कथं प्रजा उपचक्रे इत्याह- ' तेवट्ठि' इत्यादि, त्रिषष्टिं पूर्वलक्षाणि यावत् महाराजवासमध्ये वसन् लिपिविधानादिका गणितं - अङ्कविद्या धर्मकर्मव्यवस्थितौ बहूपकारित्वात् प्रधाना यासु ताः शकुनरुतं - पक्षिभाषितं पर्यवसाने - प्रान्ते यासां तास्तथा, द्वासप्तति। कलाः, कलनानि कला विज्ञानानीत्यर्थस्ताः कलनीयभेदात् द्वासप्ततिः अर्थात्, प्रायः पुरुषोपयोगिनीः, चतुःषष्टिं महिलागुणान् - स्त्रीगुणान्, कर्म्मणां - जीवनोपायानां मध्ये शिल्पशतं च विज्ञानशतं च कुम्भकारशिल्पादिकं त्रीण्यप्येतानि वस्तूनि प्रजाहिताय - लोकोपकारायोपदिशति, अपिशब्द एकोपदेशकपुरुषतासूचनार्थः, वर्त्तमान निर्देशश्चात्र सर्वेषामाद्यतीर्थङ्कराणामयमेवोपदेशविधिरिति ज्ञापनार्थं, यद्यपि कृषिवाणिज्यादयो बहवो जीवनोपायास्तथापि ते पश्चात्काले प्रादु। र्बभूवुः भगवता तु शिल्पशतमेवोपदिष्टं अत एवाचार्योपदेशजं शिल्पमनाचार्योपदेशजं तु कर्मेति शिल्पकर्म्मणोर्विशेष। मामनन्तीति, श्रीहेमसूरिकृतादिदेवचरित्रे तु - 'तृणहारकाष्ठहार कृषिवाणिज्यकान्यपि । कर्माण्यासूत्रयामास, लोकानां जीविताकृते ॥ 1 ॥ इत्युक्तमस्ति तदाशयेन तु कर्म्मणामित्यत्र द्वितीयार्थे षष्ठी ज्ञेया, तथा च कर्माणि जघन्यमध्यमोत्कृष्टभेदतस्त्रीण्यप्युपदिशतीत्यपि व्याख्येयं शिल्पशतं च पृथगेवोपदिशतीति ज्ञेयमिति, अथात्र सूत्रे सङ्क्षेपतः प्रोक्ता विस्तरतस्तु श्रीराजप्रश्नीयादिसूत्रादर्शेषु दृश्यमाना द्वासष्ठतिकलास्तत्पाठोपदर्शनपूर्वकं वित्रियन्ते, यथा- "लेहं 1 मणिअं 2 रूवं 3 नई 4 गीअं 5 वाइअं 6 सरगयं 7 पोक्खरगयं 8 समतालं 9 जूअं 10 जणवायं 11 पासयं 12 2वक्षस्कारे कलादि ऋ षभदीक्षाच सू. 30 ॥ 136 ॥
Page #277
--------------------------------------------------------------------------
________________ एसेएएएएएएएएएएएएएएएएएएए अट्ठावयं 13 पोरकवं 14 दगमट्टिअं 15 अन्नविहिं 16 पाणविहिं 17 वत्थविहिं 18 विलेवणविहिं 19 सयणविहिं 20 अजं 21 पहेलिअं 22 मागहि 23 गाहं 24 गीअं 25 सिलोग 26 हिरण्णजुत्तिं 27 सुवण्णजुत्तिं 28 चुण्णजुत्तिं आभरणविहिं 30 तरुणीपरिकम्मं 31 इथिलक्खणं 32 पुरिसलक्खणं 33 हयलक्खणं 34 गयलक्खणं 35 गोणलक्खणं 36 कुक्कुडलक्खणं 37 छत्तलक्खणं 38 दंडलक्खणं 39 असिलक्खणं 40 मणिलक्खणं 41 कागणिलक्खणं 42 वत्थुविज 43 खंधावारमाणं 44 नगरमाणं 45 चारं 46 पडिचारं 47 वूह 48 पडिवूह 49 चक्कवूह 50 गरु. डवूह 51 सगडवूहं 52 जुद्धं 53 नियुद्धं 53 जुद्धातियुद्धं 55 दिडिजुद्धं 56 मुट्टियुद्धं 57 बाहुयुद्धं 58 लयायुद्धं 55 इसत्थं 60 छरुप्पवायं 61 धणुवेयं 62 हिरण्णपागं 63 सुवण्णपागं 64 सुत्तखेडे 65 वत्थखे966 नालिआखेर्3e 67 पत्तच्छेज 68 कडच्छेज 69 सज्जीव 70 निजी 71 सउणरुअ 72 मिति, अत्र लेहमित्यादीनि द्वासप्ततिपदानि राजप्रश्नीयानुसारेण द्वितीयान्तानि प्रतिभासन्ते इत्यत्रापि व्याख्यायां तथैव दर्शयिष्यन्ते, समवायाङ्गानुसारेण वा विभक्तिव्यत्ययेन प्रथमान्ततया स्वयं योजनीयानीति, तत्र लेखनं लेखः-अक्षरविन्यासस्तद्विषया कला-विज्ञानं लेख एवोच्यते, तं भगवानुपदिशतीति प्रकृते योजनीयं, एवं सर्वत्र योजना कार्या, स च लेखो द्विधा-लिपिविषयभेदात्, तत्र लिपिरष्टादशस्थानोका, अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथापि पत्रवल्क|लकाष्ठदन्तलोहताम्ररजतादयोऽक्षराणामाधारास्तथा लेखनोत्किरणस्यूतव्यूतच्छिन्नभिन्नदग्धसङ्क्रान्तितोऽक्षराणि bhava 9099229092099298920998304 Jain Education Intel For Private Personal Use Only ainelibrary.org
Page #278
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 137 // Jain Education Inte न्तीति, विषयापेक्षयाऽप्यनेकधा स्वामिभृत्यपितृपुत्रगुरुशिष्य भार्यापतिशत्रुमित्रादीना लेखविषयाणामनेकत्वात्तथावि - धप्रयोजनभेदाच्च, अक्षरदोषाश्चैते- 'अतिकार्यमतिस्थौल्यं, वैषम्यं पङ्क्तिवक्रता । अतुल्यानां च सादृश्यमविभागोऽवयवेषु च ॥ 1 ॥ इति 1 तथा गणितं - सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धं 2 रूपं - लेप्यशिला सुवर्णमणिवस्त्र चित्रादिषु । रूपनिर्माणं 3 नाट्यं साभिनयनिरभिनय भेदभिन्नं ताण्डवं 4 गीतं - गन्धर्वकलां गानविज्ञानमित्यर्थः 5 वादितं - वाद्यं । ततविततादिभेदभिन्नं 6 स्वरगतं गीतमूलभूतानां पऋषभादिस्वराणां ज्ञानं 7 पुष्करगतं पुष्करं - मृदङ्गमञ्ज्यादिभेदभिन्नं तद्विषयकं विज्ञानं, वाद्यान्तर्गतत्वेऽप्यस्य यत्पृथक्कथनं तत्परमसङ्गीताङ्गत्वख्यापनार्थं 8 समतालं - गीतादिमानकालस्तालः । स समोस्न्यूनाधिकमात्रिकत्वेन यस्माद् ज्ञायते तत् समतालं विज्ञानं, कचित्तालमानमिति पाठः 9 द्यूतं सामान्यतः प्रतीतं 10 जनवादं द्यूतविशेषं 11 पाशकं प्रतीतं 12 अष्टापदं - शारिफलकद्यूतं तद्विषयककलां 13 पुरः काव्यमिति पुरतः पुरतः काव्यं शीघ्रकवित्वमित्यर्थः 14 'दगमट्टिअ ' मिति दकसंयुक्तमृत्तिका विवेचकद्रव्यप्रयोगपूर्विका तद्विवेचनकलाप्युपचाराद्दकमृत्तिका तां 15 अन्नविधिं - सूपकारकलां 16 पानविधिं दकमृत्तिकाकल्या प्रसादितस्य सहज। निर्मलस्य तत्तत्संस्कारकरणं, अथवा जलपानविधिं जलपानविषये गुणदोषविज्ञानमित्यर्थः, यथा 'अमृतं भोजनस्यार्द्धे, | भोजनान्ते जलं विष मित्यादि, 17 वस्त्रविधिं - वस्त्रस्य परिधानीयादिरूपस्य नवकोणदैविका दिभागयथास्थाननिवेशादिविज्ञानं, वानादिविधिस्तु अनन्तविज्ञानान्तर्गत इति नेह गृह्यते 18 विलेपनविधिं - यक्षकर्द्दमादिपरिज्ञानं 19 शय 2वक्षस्कारे कलादि ऋ षभदीक्षाच sU. 30 ॥ 137 ॥ w.jainmelibrary.org
Page #279
--------------------------------------------------------------------------
________________ >>ao co dao tao navidhi-शयनं शय्या-पल्यङ्कादिस्तद्विधिः, स चैवं-"कर्माकुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् । अङ्गलशतं नृपाणां । महती शय्या जयाय कृता॥1॥ नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना c। नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युर्यथासाषम् ॥ 2 ॥ अर्द्धमतोऽष्टांशोनं विष्कम्भो विशुद्धकर्मणा प्रोक्त्ः। आयामख्यंशसमः पादोच्छ्रायः skupyshiraa॥3॥"इत्यादिक् विज्ञानं, अथवा शयनं-स्वप्नं तद्विषयको विधिस्तं, यथा 'पूर्वस्यां शिरः कुर्याऽदित्यादिकं विधि 20 आर्या-सप्तचतुःकलगणादिव्यवस्थानिबद्धां मात्राच्छन्दोरूपां 21 प्रहेलिका-गूढाशयपद्यं 22 मागधिकां-छन्दोविशेष, तल्लक्षणं चेदं-विसमेसु दुन्नि टगणा समेसु पोटोतओ दुसुवि ज्त्थ्। लहुओकगणो लहुओकगणोतं मुणह माघि॥shaati22 [द्वित्रिचतुःपञ्चषड्मात्रिका गणाः कचटतपसंज्ञाः] गाथां-संस्कृतेतरभाषानिबद्धामार्यामेव 24 गीतिका पूर्वार्द्धसदृशाऽपरार्द्धलक्षणामार्यामेव 25 श्लोक-अनुष्टुविशेष 26 हिरण्ययुक्ति' हिरण्यस्थ-रूप्यस्य युक्ति-यथोचितस्थाने योजनं 27 एवं सुवर्णयुक्तिं 28 चूर्णयुक्तिं-कोष्ठादिसुरभिद्रव्येषु चूणीकृतेषु तत्तदुचितद्रव्यमेलनं 29 आभरणविधि व्यक्तं 30 तरुणीपरिकर्म-युवतीनामङ्गसक्रियां वर्णादिवृद्धिरूपां 31 स्त्रीलक्षणपुरुषलक्षणे सामुद्रिकप्रसिद्धे 32-33, हयलक्षणं-'dIrghagrIvAkSikUTa'ityAdikamazvalakSaNavijJAnaM 34 गजलक्षणं 'पञ्चोन्नतिः सप्त मृगस्य दैर्ध्यमष्टौ च हस्ताः परिणाहमानम् । एकद्विवृद्धावथ मन्दभद्रौ, सङ्कीर्णनागोऽनियतप्रमाणः ॥ 1 ॥ " इत्यादिकं ज्ञानं 35 'goNalakSaNaM'ti गोजातीयलक्षणं 'सास्नाबिलरू-| क्षाक्ष्यो मूषिकनयनाश्च न शुभदा गावः' इत्यादिकं 36 कुर्कुटलक्षणं-'कुर्कुटजतनुरुहाङ्गुलिस्ताम्रवनखचूलिकः sitH'| Jain Education Intel For Private Personal Use Only IXI lainelibrary.org
Page #280
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 138 ॥ इत्यादिकं 37 छत्रलक्षणं यथा चक्रिणां छत्ररत्नस्य 38 दण्डलक्षणं-यष्ट्यातपत्राङ्कुशवेत्रचापवितानकुन्तध्वजचामरा-1 2वक्षस्कारे णाम् । व्यापीत 1 तत्री 2 मधु 3 कृष्ण 4 वर्णा, वर्णक्रमेणैव हिताय द्न्न्द्दाः॥1॥ मन्त्रि 1 भू 2 धन 3 कुल 4 कलादि ऋ पभदीक्षाच क्षयावहा रोग 5 मृत्यु 6 जननाश्च पर्वभिः । ब्यादिभिर्दिकविवर्द्धितैः क्रमाद् , द्वादशान्तविरतैःसमैः फलम् ॥ 2 ॥ मू. 30 यात्राप्रसिद्धिः 1 द्विषतां विनाशो 2, लाभाः 3 प्रभूता वसुधाऽऽगमश्च 4 / वृद्धिः 5 पशूनामभिवाञ्छिताप्ति 6ख्यादिष्वयुग्मेषु तदीश्वराणाम् ॥ 3 ॥ " इत्यादि 39 असिलक्षणं 'अङ्गुलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशतिं ख्ग्ः॥ अंगुलमानाद्-ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥ 1 ॥ अत्र व्याख्या-अङ्गलशतार्द्धमुत्तमः खड्गः पञ्चविंशत्यङ्गलानि ऊनः, अनयोः प्रमाणयोर्मध्यस्थितः पञ्चाशदङ्गलादूनः पञ्चविंशतेरधिको मध्यमः, अङ्गुलमानाद्-अङ्गुलप्रमाणाद् यो व्रणो विषमपर्वस्थ:-विषमपर्वाङ्गले स्थितः प्रथमतृतीयपञ्चमसप्तमादिष्वङ्गलेषु स्थितः सः अशुभः, अर्था। देव समाङ्गलेषु द्वितीयचतुर्थषष्ठाष्टमादिषु यः स्थितः स शुभः, मिश्रेषु समविषमाङ्गुलेषु मध्यम इत्यादि 40, मणिलक्षणं रत्नपरीक्षाग्रन्थोक्तकाकपदमक्षिकापदकेशराहित्यसशर्करतास्वस्ववर्णोचितफलदायित्वादिमणिगुणदोषविज्ञानं 41 काकणी-चक्रिणो रत्नविशेषस्तस्य लक्षणं-विषहरणमानोन्मानादियोगप्रवर्तकत्वादि 41 वास्तुनो-गृहभूमेर्विद्या वास्तुशा- ॥ 138 ॥ स्वप्रसिद्ध गुणदोषविज्ञानं 42 स्कन्धावारस्य मान-"एकेभैकरथारुयश्वाः, पत्तिः प्न्य्च्प्दातिका'| सेना सेनामुखं गुल्मो, वाहिनी पृतना च्मूः॥1॥ अनीकिनी च पत्तेः स्यादिभायैत्रिगुणैः क्रमात् । dazAkinyo'kSauhiNI'tyAdi w.jainelibrary.org Jain Education For Private Personel Use Only 11
Page #281
--------------------------------------------------------------------------
________________ 4 नगरमानं द्वादशयोजनायामनवयोजनव्यासादिपरिज्ञानं, उपलक्षणाच्च कलशादिनिरीक्षणपूर्वकसूत्रन्यासयथास्थानिवर्णादिव्यवस्थापरिज्ञानं 45 चारो-ज्योतिश्चारस्तद्विज्ञानं 46 प्रतिचारः-प्रतिकूलश्चारो ग्रहाणां वक्रगमनादिस्तत्फरिज्ञानं अथवा प्रतिचरणं प्रतिचारो-रोगिणः प्रतीकारकरणं तद्ज्ञानं 47 व्यूह-युयुत्सूनां सैन्यरचनां यथा चक्रब्यूहे चक्राकृतौ तुम्बारकप्रध्यादिषु राजन्यकस्थापनेति 48, प्रतिव्यूह-तत्प्रतिद्वन्द्विनां तद्भङ्गोपायप्रवृत्तानां व्यूह 49 सामान्यतो व्यूहान्तर्गतत्वेऽपि प्रधानत्वेन त्रीन् न्यूहविशेषानाह-चक्रव्यूह-चक्राकृतिसैन्यरचनामित्यर्थः 50, गरुडव्यूह-गरुडाकृतिसैन्यरचनामित्यर्थः 51 एवं शकटव्यूह 52 युद्धं कुर्कुटानामिव मुण्डामुण्डि शृङ्गिणामिव शृङ्गाङ्गि युयुत्सया योधयोर्वल्गनं 53 नियुद्धं मल्लयुद्धं 54, युद्धातियुद्धं-खगादिप्रक्षेपपूर्वकं महायुद्धं यत्र प्रतिद्वन्द्विहतानां पुरुषाणां पातः स्यात् 55 दृष्टियुद्ध-योधप्रतियोधयोश्चक्षुषोर्निनिमेषावस्थानं 56 मुष्टियुद्धं-योधयोः परस्परं मुध्या हननं 57 बाहुयुद्धं योधप्रतियोधयोः अन्योऽन्यं प्रसारितबाहोरेव निनंसया वल्गनं 58 लतायुद्धं योधयोः यथा लता वृक्षमारोहन्ती आमूलमाशिरस्तं वेवेष्टि तथा यत्र योधः प्रतियोधश(री)रं गाढं निपीड्य भूमौ पतति । तल्लतायुद्धं 59 'इसत्थंति प्राकृतशैल्या इषुशास्त्रं नागबाणादिदिव्यास्त्रादिसूचकं शास्त्रं 60 'छरुष्पवायंति सरुः खड्गमुष्टिस्तदवयवयोगात् स्सरुशब्देनात्र खग उच्यते, अवयवे समुदायोपचारः तस्य प्रवादो यत्र शास्त्रे तत्त्सरप्रवादं, खगशिक्षाशास्त्रमित्यर्थः, प्रश्नव्याकरणे तु त्सरुप्रगतमिति पाठः 61, धनुर्वेद-धनुःशास्त्रं 62, हिरण्यपा SPOSESH For Private Personal Use Only O w .jainelibrary.org
Page #282
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 139 // Jain Education Int कसुवर्णपाकौ - रजतसिद्धिकनकसिद्धी 63, 64, 'सुत्तखेडुं ति सूत्रखेलं -सूत्रक्रीडा, अत्र खेलशब्दस्य खड्ड इत्यादेशः 65, एवं वस्त्रखेडुमपि 66, एतत्कलाद्वयं लोकतः प्रत्येतव्यं, 'नालिआखेडं' ति नालिकाखेलं द्यूतविशेषं मा भूदिष्ट - | दायविपरीतपाशकनिपातनमिति नालिकया यत्र पाशकः पात्यते, द्यूतग्रहणे सत्यपि अभिनिवेशनिबन्धनत्वेन नालिकाखेलं, अप्राधान्यज्ञापनार्थं भेदेन ग्रहः 67, पत्रच्छेद्यं अष्टोत्तरशतपत्राणां मध्ये विवक्षितसङ्ख्याकपत्रच्छेदने हस्तलाघवं । 68, कटच्छेद्यं कर्टवत् क्रमच्छेद्यं वस्तु यत्र विज्ञाने तत्तथा इदं च व्यूतपटोद्वेष्टनादौ भोजनक्रियादौ चोपयोगि 69, 'sajjIvaM'ti सज्जीवकरणं मृतधात्वादीनां सहजस्वरूपापादनं 70, 'nijjIvaM'ti निर्जीवकरणं हेमादिधातुमारणं, | रसेन्द्रस्य मूर्च्छाप्रापणं वा 71, शकुनरुतं, अत्र शकुनपदं रुतपदं चोपलक्षणं, तेन वसन्तराजाद्युक्तसर्वशकुनसंग्रहः गतिचेष्टादिग्बलादिपरिग्रहश्च 72, इति द्वासप्ततिः पुरुषकलाः । चतुःषष्टिः स्त्रीकलाश्चेमाः - नृत्य 1 औचित्य 2 चित्र3 वादित्र 4 मन्त्र 5 तन्त्र 6 ज्ञान 7 विज्ञान 8 दम्भ 9 जलस्तम्भ 10 गीतमान 11 तालमान 12मेघवृष्टि 11 फलाकृष्टि 14 आरामरोपण 15 आकारगोपन 16 धर्मविचार 17 शकुनसार 18 क्रियाकल्प - 19 संस्कृतजल्प 20 प्रासादनीति 21 धर्मरीति 22 वर्णिकावृद्धि 23 स्वर्णसिद्धिः 24 सुरभितैलकरण 25| लीलासंचरण 26 हयगजपरीक्षण 27 पुरुषस्त्रीलक्षण 28 हेमरलभेद 29 अष्टादशलिपिपरिच्छेद 30 तत्कालबुद्धि 31 वास्तुसिद्धि 32 कामविक्रिया 33 वैद्यकक्रिया 34 कुम्भभ्रम 35 सारिश्रम 36 अञ्जनयोग 37 2वक्षस्कारे पुरुषकलाः स्त्रीगुणाः ॥ 139 ॥ wjainelibrary.org
Page #283
--------------------------------------------------------------------------
________________ // चूर्णयोग 38 हस्तलाघव 39 वचनपाटव 40 भोज्यविधि 41 वाणिज्यविधि 41 मुखमण्डन 42 शालिखण्डन 44 कथाकथन 45 पुष्पग्रन्थन 46 वक्रोक्ति 47 काव्यशक्ति 48 स्फारविधिवेष 49 सर्वभाषाविशेष 50-18 ॥ अभिधानज्ञान 51 भूषणपरिधान 52 भृत्योपचार 53 गृहाचार 54 व्याकरण 55 परनिराकरण 56 र्न्ध्न्-13॥ 57 केशबन्धन 58 वीणानाद 59 वितण्डावाद 60 अङ्कविचार 61 लोकव्यवहार 62 अन्त्याक्षरिका 63-19 प्रश्नप्रहेलिका 64 इति, अत्रोपलक्षणादुक्तातिरिक्ताः स्त्रीपुरुषकला ग्रन्थान्तरे लोके च प्रसिद्धा ज्ञेयाः, अत्र च यत्पुरुषकलासु स्त्रीकलानां स्त्रीकलासु च पुरुषकलानां साङ्कर्य तदुभयोपयोगित्वात्, ननु तर्हि 'चोसहि महिलागुणे इति ग्रन्थविरोधः, उच्यते, न ह्ययं ग्रन्थः स्त्रीमात्रगुणख्यापनपरः, किन्तु स्त्रीस्वरूपप्रतिपादकः, तेन क्वचित्पुरुषगुणत्वेऽपि न विरोधः, कलाद्वयस्योकसङ्ख्याकत्वं तु प्रायो बहूपयोगित्वात् , इत्यलं विस्तरेण । शिल्पशतं चेदम्-कुम्भकृ-| लोहकृच्चित्रकृत्तन्तुवायनापितलक्षणानि पञ्च मूलशिल्पानि तानि च प्रत्येकं विंशतिभेदानीति, तथा चार्षम्-"पंचेव य । सिप्पाई घड लोह चित्तणंतकासवए । इकिकस्स य इत्तो वीसं 2 भवे भेआ ॥ 1 ॥ इति । नन्वतेषां पञ्चमूलशिल्पानां उत्पत्ती किं निमित्तमिति !, उच्यते, युग्मिनामामौषध्याहारे मन्दाग्नितयाऽपच्यमाने हुतभुजि प्रक्षिप्य-18 माने तु समकालमेव दह्यमाने युगलिनरैर्विज्ञान हस्तिस्कन्धारूढेन भगवता प्रथमं घटशिल्पमुपदर्शितं, क्षत्रियाः शस्त्र-18 पाणय एव दुष्टेभ्यः प्रजां रक्षेयुरिति लोहशिल्पं, चित्राङ्गेषु कल्पद्रुमेषु हीयमानेषु चित्रकृशिल्पं, वस्त्रकल्पद्मषु । अएएमेनचेअएए000000000000000 सेओत्सेसेसेओएओएओएओएओएओएओएओएचेसेओएन् JainEducation Inabal For Private Personal Use Only IOnw.jainelibrary.org
Page #284
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 14 ॥ हीयमानेषु तन्तुवायशिल्पं, बहुले युग्मिधर्मे पूर्वमवर्द्धिष्णु रोमनख(अथ वर्धिष्णु)मा मनुजांस्तुदत्विति नापितशिल्पमिति, वक्षस्कारे श्रीहेमाचार्यकृतऋषभचरित्रे तु गृहादिनिमित्तवर्द्धक्ययस्कारयुग्मरूपं द्वितीयं शिल्पमुक्तं, शेषं तथैवेति, नदु भोग्यस-4 कलादिदत्कर्माण एवाईन्तो भगवन्तः समुत्पन्नव्याधिप्रतीकारकल्पं स्यादिपरिग्रहं कुर्वते नेतरे ततः किमसौ निरवौकरुचिर्भ- र्शनसार्थ गवान् सावधानुबन्धिनि कलाद्युपदर्शने प्रववृते ?, उच्यते, समानुभावतो वृत्तिहीनेषु दीनेषु मनुजेषु दुःस्थतां विभाग कता सञ्जातकरुणैकरसत्वात् , समुत्पन्नविवक्षितरसो हि नान्यरससापेक्षो भवति, वीर इव द्विजस्य चीवरदाने, अथैवं तर्हि कथमधिकलिप्सोस्तस्य सति सकलेऽशुके शकलदानं 1, सल्यं, भगवतश्चतुर्ज्ञानधरत्वेन तस्य तावन्मात्रस्यैव लाभस्यावधारणेनाधिकयोगस्य क्षेमानिर्वाहकत्वदर्शनात्, कथमन्यथा भगवदंसस्थलबस्ततच्छकलग्रहणेऽपि तदुत्थरिक्वार्द्धघि। भाजकस्तुन्नवायः समजायत?, किश्च-कलाधुपायेन प्राप्तसुखवृत्तिकस्य चौर्यादिव्यसनासक्तिरपि न स्यात्, नमु भवतु नामोक्तहेतोर्जगभर्तुः कलाद्युपदर्शकत्वं परं राजधर्मप्रवर्तकत्वं कथमुचितं ?, उच्यते, शिष्टानुग्रहाय दुष्यनिग्राय धर्मस्थितिसंग्रहाय च, ते घ राज्यस्थितिश्रिया सम्यक् वर्तमानाः क्रमेण परेषां महापुरुषमार्गोपदर्शकतया चौर्यादिव्यसननिवर्सनतो नारकातिथेयीनिवारकतया ऐहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति, महापुरुष- ॥ 14 ॥ 1 श्रीऋषमस्व सकललोकव्यवहारप्रवर्तन प्रजानां हितार्थमेव, अत एव जिलपूजादितक्षणायाः समानाया भपि क्रियाया जिनभक्तिपरायणानां सम्बग्दशा कवियां चैहिककनककामिन्यायविनामैहिकफळसंपत्तिसाम्येऽपि कारत्रिकमवैवम् प्रवडने प्र्तीत्म्। (इति ही* वृत्ती) eleepeleeeee. %D Jain Education a l For Private Personal use only nebog
Page #285
--------------------------------------------------------------------------
________________ 200202aawaee0000000 प्रवृत्तिरफि सर्वत्र परार्थत्वव्याप्ता बहुगुणाल्पदोषकार्यकारणविचारणापूर्विकैवेति, युगादौ जगद्व्यवस्था प्रथमेनैव पार्थिवेन विधेयेति जीतमपीति, स्थानाङ्गपञ्चमाध्ययनेऽपि-"धम्मंणं चरमाणस्स पंच णिस्साठाणा पण्णता, तंजहा-छक्काचा 1 गणो 2 राया 3 गाहावई 4 सरीर 5' मित्याद्यालापकवृत्तौ राज्ञो निनामाश्रित्य राजा-नरपतिस्तस्य धर्मसहा। यकत्वं दुष्टेभ्यः साधुरक्षणादित्युक्तमस्तीति परमकरुणापरीतचेतसः परमधर्मप्रवर्तकस्य ज्ञानत्रययुतस्य भगवतो राजधर्मप्रवर्तकत्वे न काप्यनौचिती चेतसि चिन्तनीया, युक्त्युपपन्नत्वात् , तद्विस्तरस्तु जिनभवनपंचाशकसूत्रवृत्त्योर्यतनाद्वारे व्यक्त्या दर्शितोऽस्तीति तत एवावसेयो, ग्रन्थगौरवभयादत्र न लिख्यते इति, एतेन 'राज्यं हि नरकान्तं स्याद्, यदि राजा न धार्मिकः' इत्युक्तिरपि दृढबद्धमूला न कम्पत इति, किञ्च-अत्र तृतीयारकप्रान्ते राज्यस्थित्युत्पादे धर्मस्थित्युत्पादः पञ्चमारकमान्ते च 'सुअसूरिसंघधम्मो पुषण्हे छिजिही अगणि सायं । निवविमलवाहणे सुहुममंतिनयधम्म मज्झण्हे ॥1॥[shrutsuurisNghdhrmaaH पूर्वाण्हे छेत्स्यन्ति साय्म्ग्निः। नृपो विमलवाहनः सूक्ष्मो मन्त्री नयधर्मश्च मध्यान्हे ॥ 1 ॥ ] इति वचनात् धर्मास्थितिविच्छेदे राज्यस्थितिविच्छेद इत्यपि राज्यस्थितेधर्मस्थितिहेतुत्वाभिव्यञ्जकत्वमेवेति सर्व सुस्थमित्यलं विस्त्रेन्नेति। तदनु भगवान् किं चक्रे इत्याह-'उवदिसित्ता पुत्तसय मित्यादि, उपदिश्य कलादिकं पुत्रशतंभरतवाहुबलिप्रमुखं कोसलातक्षशिलादिराज्यशते अभिषिञ्चति-स्थापयति, अत्र शक्वादिप्रभञ्जनावसानानि भरताटनवतिभ्रातृनामानि अन्तर्वाच्यादिषु सुप्रसिद्धानीति च लिखितावि, देशनामानि तु भून्य्प्र्तीवानीति। अथ भगवतो दीक्षा Excecececenesese se Jain Education in a For Privates Personal use Only naw.jainelibrary.org
Page #286
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया प्रतिः ॥ 14 ॥ कल्याणकमाह-'अभिसिंचित्ताऽइत्यादि, अभिषिच्य त्र्यशीतिं पूर्वलक्षाणि महान् रागो-लौल्यं यत्र स चासौ वासश्च 2वक्षस्कारे महारागवासो-गृहवासस्तन्मध्ये वसति गृहिपर्याये तिष्ठतीत्यर्थः, यद्यपि प्रागुक्तव्याधिप्रतीकारन्यायेनैव तीर्थकृतांगृहवासे श्रीऋषमप्रवर्त्तनं तथापि सामान्यतः स यथोक्त एवेति न दोषः, यद्वा महान् अरागः-अलौल्यं यत्र स चासौ वासश्चेति योजनीयं, दीक्षा यतो भगवदपेक्षया स एवंविध एवेति, एतेन 'तेवहि पुवसयसहस्साई महारायवासमझे वसईत्ति पूर्वग्रन्थविरोधो नेति, उषित्वा 'जे सेऽत्ति यः सः 'gimhANaM'ti आर्षे ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च ततो ग्रीष्मस्येत्यर्थः, प्रथमों मासः, यथा ग्रीष्माणां-अवयवे समुदायोपचाराद् ग्रीष्मकालमासानां मध्ये प्रथमो मास: प्रथमः पक्षश्चैत्रबहुल:-चैबान्धकारपक्षस्तस्य नवम्यास्तिथेः पक्षो-ग्रहो यस्य, तिथिमेलपातादिषु तथा दर्शनात्, तिथिपाते तत्कृत्यस्याष्टम्यामेव क्रियमाणत्वात् , स नवमीपक्षः-अष्टमीदिवसस्तत्र, अनेन व्याख्यानेन 'चित्तबहुलट्ठमीए' इत्याद्यागमविरोधो न, वाचनान्तरेण वा नवमीपक्षो-नवमीदिवसः दिवसस्याष्टमीदिवसस्य मध्यंदिनादुत्तरकाले यद्यपि दिवसशब्दस्याहोरात्रवाच-10 | कत्वमन्यत्र प्रसिद्धं तथाऽप्यत्र प्रस्तावादिवसो गतो रजनिरजनि इत्यादिवत् सूर्यचारविशिष्टकालविशेषग्रहणं, अन्यथा । , 'तेसीइंपुब्वे त्यादि, त्र्यशीतिपूर्वशतसहस्राणि महाराजवासमध्ये महाराजतया यो बासस्तस्य मध्ये तदंतरित्यर्थः वसति, न चैवं 'उसमे गं अरहा कोसलिए । वीसं पुव्वसयसहस्साई कुमारवासमझे बसइ 2 ता तेवढेइ पुव्वसयसहस्साई महारायवासमझे वसइत्ति अत्रैवानंतरोक्तसूत्रेण सह विरोधः शंकनीयः, यतो ॥ 14 ॥ 'भाविनि भूतबदुपचार' इति न्यायात् राज्याईकुमारराजवत् कुमारावस्थाऽपि महाराजावस्यैवेति विवक्षया सर्वापि गृहस्थावस्था महाराजावस्यैव भणिता । (इति ही वृत्तौ) Sear Jain Education a l For Private Person Use Only rawjainelibrary.org
Page #287
--------------------------------------------------------------------------
________________ दिवसपाश्चात्यभागस्यानुपपत्तेः, त्यक्त्वा हिरण्यं-अघटितं सुवर्ण रजतं वा सुवर्ण-घटितं हेम हेम वा कोश-भाण्डागारं कोष्ठागारं-धान्याश्रयगृह, बलं-चतुरङ्गं वाहनं-वेसरादि पुरान्तःपुरे व्यक्ते विपुलं धन-गवादि कनकं च-सुवर्ण (रमन्ते ra'yante ग्राहका) येभ्यः सल्लक्षणेभ्यस्तानि रत्नानि मणयश्च प्राग्वत्, मौक्तिकानि-शुक्त्याकाशादिप्रभवानि, शङ्खाश्च-दक्षिणावर्ताः ततः पूर्वपदेन कर्मधारयः, शिला-राजपट्टादिरूपाः, प्रवालानि-विद्वमाणि रक्तरत्नानि-पद्मरागाः, | पृथग्ग्रहणमेषां प्राधान्यख्यापनार्थ, उक्तस्वरूपं यत्सत्सारं-सारातिसारं स्वापतेयं-द्रव्यं तत् त्यक्त्वा-ममत्वत्यागेन विच्छद्य-पुनर्ममत्वाकरणेन, कुतो ममत्वत्याग इत्याह-विगोप्य जुगुप्सनीयमेतत् अस्थिरत्वादिति कथनेन, (निश्रां त्याज यित्वा) कथं च निश्रात्याजनमित्याह-दायिकानां' गोत्रिकाणां 'दायं धनविभाग 'परिभाज्य' विभागशो दत्त्वा, 18 तदा च निर्नाथपान्थादियाचकानामभावाद् गोत्रिकग्रहणं, तेऽपि च भगवत्प्रेरिता निर्ममास्सन्तः शेषामात्रं जगृहः, 4 223003009999999999 1 यद्गोत्रिकाणां दानं तच्छेषामात्रमेव, न पुनर्याचना, यत्तु यथेप्सितं याचमानानां दानं तद्याचकानामेव नान्येषां, ननु तीर्थकता पुरस्ताद्याचने किं बाधकमिति चेत्, उच्यते, भिक्षा तावनिधा-सर्वसंपत्करी 1 आजीविका 2 पौरुषनी 3 चेति, तत्राद्या साधूनामेव, द्वितीया याचा विना ह्यनिर्वाहकाणां निर्द्धनानां ग्वादीनां, तृतीया तयतिरिक्ताना, तेन यानां विना निर्वाहकरणसमर्थानां गृहस्थानां महापुरुषेभ्योऽपि याचनमनुचितमेव, अत एव श्रीमहावीरदानाधिकारसूत्रे ऽदानं दायारेहि ति पदमधिकं याचकमहणार्थ, तेन याचकानां यथेप्सिततयोचितदानं, इतरेषां तु कुलादिकमायातं वर्धापनिकाप्राहेणकशेषादिकल्पमवसातव्यं, न पुनः सकललोकसाधारणं, प्राहकाणां नामग्रहणे इभ्यादीनामनुकत्वात् , तथा हि-'तए णं भगवं कल्लाकल्लिं जाव मागहओ पायरासोत्ति, बहूर्ण सणाहाण |य अणाहाण य पंधिआण य पहिमाण य कोरडिआण य कप्पडिआण य जाब एगा हिरण्णकोडि' इत्यादि श्रीभावश्यकचौ~ / ( इति ही वृत्ती) Janne For Pate Persone Use Only
Page #288
--------------------------------------------------------------------------
________________ श्रीजम्बू इदमेव हि जगद्गुरोर्जीतं यदिच्छावधि दानं दीयते, तेषां च इयतैव इच्छापूर्तिः, ननु यदीच्छावधिकं प्रभोर्दानं 81 2वक्षस्कार द्वीपशा- तर्हि ऐदंयुगीनो जन एकदिनदेयं संवत्सरदेयं वा एक एव जिघक्षेत्, इच्छाया अपरिमितत्वात्, सत्यं, प्रभु- श्रीऋषमस्तिचन्द्री- प्रभावेनैताहशेच्छाया असम्भवात् , सुदर्शनानाम्न्यां शिबिकायामारूढमिति गम्यं, किंविशिष्टं भगवन्तं ?-'सदेव दीक्षा या चिः मनुजासुरयाऽस्वर्गभूपातालवासिजनसहितया 'पर्षदा समुदायेन समनुगम्यमानं, ईदृशं च प्रभुं अने-अग्रभागे shaaNkhi॥142॥ कादयोऽभिनन्दयन्तोऽभिष्ट्रवन्तश्च एवं-वक्ष्यमाणमवादिषुरित्यन्वयः, तत्र शांखिका:-चन्दनगर्भशङ्खहस्ता माङ्गल्य। कारिणः शङ्खध्मा वा, चाक्रिका:-चक्रभ्रामकाः, लाङ्गलिका-गलकावलम्बितसुवर्णादिमथहलधारिणो भट्टविशेषाः मुखम लिकाः-चाटुकारिणः पुष्पमाणवा-मागधाः वर्द्धमानका:-स्कन्धारोपितनराः आख्यायका:-शुभाशुभकथकाः लंखावंशानखेलकाः मङ्खा:-चित्रफलकहस्ताः भिक्षाका-गौरीपुत्रा इति रूढा घाण्टिका:-घण्यवादकास्तेषां मणाः, सूत्रे च IS। आर्षत्वात् प्रथमार्थे तृतीया, यथाश्रुतव्याख्याने च शाडिकादिगणैः परिवृतमिति पदं कुलमहत्तरा इति पदं चान्क ययोजनार्थमध्याहार्य स्यात्, साध्याहारव्याख्यातोऽनध्याहारव्याख्यायां लाघवमिति, पञ्चमाके जमालिचरित्रे विष्क्रमणमहवर्णने शाडिकादीनां प्रथमान्ततया निर्देश एतस्यैवाशयस्य सूचकः, यदि च 'प्रायः सूत्राणि सोपस्काराणि ॥ 14 ॥ / भवन्तीति न्यायोऽनुप्रियते तदा साध्याहारव्याख्यानेऽप्यदोषः, ताभि:-विवक्षिताभिरित्यर्थः वाग्भिरभिनन्दयन्तश्वाभिघुवन्तश्चेति योजना, विवक्षितत्वमेवाह-इष्यन्ते मेतीष्टास्ताभिः, प्रयोजनक्शादिष्टमपि किञ्चित्स्वरूपतः estaeeeeeeeer Jan Education in der For Private & Personal use only Hirw.ininelibrary.org
Page #289
--------------------------------------------------------------------------
________________ कान्तं स्वादकान्तं चेत्यत आह-कान्ताभिः' कमनीयशब्दाभिः 'प्रियाभिः प्रियार्थाभिः मनसा ज्ञायन्ते सुन्दरीतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभिः मनसा अम्यन्ते-गम्यन्ते पुनः पुनः या सुन्दरत्वातिशयात्ता मनोऽमाताभिः उदाराभिः-शब्दतोऽर्थतश्च 'कल्याणाभिः' कल्याणाप्तिसूचकाभिः 'शिवाभिः' निरुपद्रवाभिः शब्दार्थदूषणोज्झिताभिरित्यर्थः 'धन्याभिः' धनलम्भिकाभिः 'मङ्गल्याभिः' मङ्गले-अनर्थप्रतिघाते साध्वीभिः सश्रीकाभिःअनुप्रासाद्यलक्षारोपेतत्वात् सशोभाभिः 'हृदयगमनीयाभिः' अर्थप्राकव्यचातुरीसचिवत्वात् सुबोधाभिः, 'हृदयप्रल्हादनीयाभिः' हृदयगतकोपशोकादिग्रन्थिविद्रावणीभिः, उभयत्र कर्तर्यनट् प्रत्ययः, कर्णमनोनिवृतिकरीभिः अपुनरुक्ताभिरिति च स्पष्टं, अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः अथवा अर्थानां-इष्टकार्याणां शतानि याभ्यस्ता । अर्थशतास्ता एवार्थशतिकाः, स्वार्थ इकप्रत्ययः, अनवरतं-विश्रामाभावात् 'अभिनन्दयन्तश्च' जय जीवेत्यादिभणनतः समृद्धिमन्तं भगवन्तमाचक्षाणाः अभिष्टुवन्तश्च भगवन्तमेवेति, किमवादिषुरित्याह-'जय जयेति भक्तिसम्भ्रमे द्विर्व-18 चनं, नन्दति-समृद्धो भवतीति नन्दः तस्यामन्त्रणमिदं, इह च दीर्घत्वं प्राकृतत्वात् , अथवा जय त्वं जगन्नन्द !-18 जगत्समृद्धिकर? जय जय भद्र? प्राग्वत् , नवरं भद्रः-कल्याणवान् कल्याणकारी वा, कथमाशासते स्म इत्याह धर्मेण-करणभूतेन न त्वभिमानलज्जादिना अभीतो भवपरीसहोपसर्गेभ्यः, प्राकृतत्वात् पञ्चम्यर्थे षष्ठी, परीषहोप-18 18सर्गाणां जेता भवेत्यर्थः, तथा क्षान्त्या न त्वसामर्थ्यादिना क्षम-सोढा भव, 'भयं' आकस्मिक 'भैरव' सिंहादिसमुत्थं 30000000000 Jan Education For Private Personel Use Only Jw.tainelibrary.org
Page #290
--------------------------------------------------------------------------
________________ श्रीजम्यू-18 तयोः, प्राकृतत्वात्पदव्यत्यये भैरवभयानां वा-भयङ्करभयानां क्षान्ता भव इत्यर्थः, नानावक्तृणां नानाविधवाग्भङ्गीति न वक्षस्कारे द्वीपशा-18 पूर्वविशेषणान्तःपातेन पौनरुत्यं, धर्म-प्रस्तुते चारित्रधर्मे अविघ्नं-विघ्नाभावस्ते-तव भवतु इतिकृत्वा धातूनामनेकार्थ- श्रीऋषमन्तिचन्द्री त्वादुच्चार्य पुनः पुनरभिनन्दयन्ति चाभिष्टुवन्ति चेति, अथ येन प्रकारेण निर्गच्छति तमेवाह-'तंए णमित्यादि, दीक्षा या वृत्तिः 'ततः' तदनन्तरं ऋषभोऽर्हन् कौशलिको नयनमालासहस्रः श्रेणिस्थितभगवद्दिदृक्षामात्रया व्यापृतनागरनेत्रवृन्दैः प्रेक्ष्यमाणः2-पुनः पुनरवलोक्यमानः, आभीक्ष्ण्ये द्विर्वचनं सर्व, एवं सर्वत्र तावद्वक्तव्यं यावन्निर्गच्छति-'यथोपपातिके' एवं यथा प्रथमोपाङ्गे चम्पातो भंभासारसुतस्य निर्गम उक्तस्तथाऽत्र वाच्यो, वाचनान्तरेण यावदाकुलबोलबहुलं नमः कुर्वन्निति पर्यन्ते इति, तत्र च यो विशेषस्तमाह-विनीता राजधान्या मध्यमध्येन-मध्यभागेन इत्यर्थः निर्गच्छति, 'सुखं सुखेने' त्यादिवन्मध्यंमध्येनेति निपातः, औपपातिकगमश्चायं-'हिययमालासहस्सेहिं अभिणंदिजमाणे 2 मणोरह|मालासहस्सेहिं विच्छिप्पमाणे 2 वयणमालासहस्सेहिं अभिथुवमाणे 2 कंतिरूवसोहग्गगुणेहिं पत्थिजमाणे 2 अंगुलिमालासहस्सेहिं दाइजमाणे 2 दाहिणहत्थेणं बहूणं णरणारीसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे 2 मंजुमं-13 जुणा घोसेणं पडिबुझेमाणे 2 भवणपंतिसहस्साई समैच्छमाणे 2 तंतीतालतुडिअगीअवाइअरवेणं महुरेण य मणहरेणं जयसदुग्धोसविसरणं मंजुमंजुणा घोसेणं पडिबुज्झेमाणे 2 कंदरगिरिविवरकुहरगिरिवरपासाउद्धघणभवण ॥143 ॥ ॥ देवकुलसिंघाडगतिगचउक्कचच्चरआरामुज्जाणकाणणसहापवापएसदेसभागे पडिंसुआसयसंकुलं करेंते hayahesiahatthigu-18 eeeeeeee caeeeeeeeeeee Jan Education For Private Persone Use Only O w ainesibrary.org
Page #291
--------------------------------------------------------------------------
________________ Jain Education Intel Co | लगुलाइ अरहघणघणाइयसद्दमीसिएणं महया कलकलरवेणं जणस्स महुरेण पूरयंतो सुगंधवरकुसुमचुण्णउविद्धवासरे। णुकविलं नभ करेंते, कालागुरुकुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते समंतओ खुभिअचक्कवालं पौरजण - बालबुद्धपमुद्द अतुरिअपहाविअविउल' न्ति, आउलपदमारभ्य निर्गच्छति पदपर्यन्तं तु सूत्रे सांक्षादेवास्ति, अत्र व्याख्या। हृदय मालासहस्रैः - जनमनःसमूहैरभिनन्द्यमानः 2- समृद्धिमुपनीयमानो 2 जय जीव नन्देत्याद्याशीर्दानेन, मनोरथ। मालासहस्रैः - एतस्यैवाज्ञापरा भवाम इत्यादिजनविकल्पैर्विशेषेण स्पृश्यमानः 2 इत्यर्थः वदनमालासहस्रैर्वचनमाला। सहस्त्रैर्वा अभिष्टृयमानं 2 कान्त्यादिगुणैर्हेतुभिः प्रार्थ्यमानो 2 भर्तृतया स्वामितया वा स्त्रीपुरुषजनैरभिलष्यमाणः 2 | अंगुलिमालासहस्रैर्दर्यमानः 2 दक्षिणहस्तेन बहूनां नरनारीसहस्राणां अञ्जलिमालाः - संयुतकर मुद्राविशेषवृन्दानि प्रतीच्छन् 2- गृह्णन् 2, किमुक्तं भवति ? - त्रैलोक्यनाथेनापि प्रभुणा पौराणामस्माकमञ्जलिरूपा भक्तिर्मनस्यवतारितेति । दक्षिणहस्तदर्शनं तथा महाप्रमोदाय भवतीति कुर्वन्, मञ्जुमञ्जुना - अतिकोमलेन घोषेण-स्वरेण प्रतिपृच्छन् 2 - प्रश्नयन् 2 प्रणमतां स्वरूपादिवार्ताः, भवनानां विनीतानगरीगृहाणां पङ्कया - समश्रेणिस्थित्या सहस्राणि न तु पुष्पावकीर्णस्थित्या, समतिक्रामन् 2, तन्त्रीतलतालाः प्रसिद्धाः, त्रुटितानि - शेषवाद्यानि तेषां वादितं - वादनं प्राकृतत्वात्पदव्यत्ययः गीतं च तयो रवेण यद्वा तन्त्र्यादीनां त्रुटितान्तानां गीते - गीतमध्ये यद्वादितं - वादनं तेन यो रवः - शब्दस्तेन मधुरेण - मनोहरेण तथा जयशब्दस्य उद्घोषः - उद्घोषणं विशदः - स्पष्टतया प्रतिभासमानं यत्र तेन मञ्जुमञ्जुना घोषेण
Page #292
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वापशा- न्तिचन्द्रीया वृत्तिः ॥ 144 ॥ एएएएएए दीक्षा पौरजबरवेण च प्रतिबुद्ध्यमानः 2-सावधानीभवन् 2 कन्दराणि-दर्यः गिरीणां 'विवरकुहराणि' गुहाः पर्वतान्त- 2वक्षस्कारे राणि च गिरिवराः-प्रधानपर्वताः प्रासादाः-सप्तभूमिकादयः ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि देवकुलानि-प्रती- श्रीऋषमतानि शृङ्गाटकं-त्रिकोणस्थानं त्रिक-यत्र रथ्यात्रयं मिलति चतुष्कं यत्र रथ्याचतुष्टयं चत्वरं-बहुमार्गा आरामाः-पुष्पजातिप्रधानवनखण्डाः उद्यानानि-पुष्पादिमद्वक्षयुक्तानि काननानि-नगरासन्नानि सभा-आस्थायिकाः प्रपा-जलदानस्थानं एतेषां ये प्रदेशदेशरूपा भागास्तान , तत्र प्रदेशा-लघुतरा भागा देशास्तु लघवः प्रतिश्रुतः-प्रतिशब्दास्तेषां शतसहस्राणि-लक्षास्तैः सङ्कलान् कुर्वन् , अत्र बहुवचनार्थे एकवचनं प्राकृतत्वात् , हयानां हेषितेन-हेषारवरूपेण । हस्तिनां गुलगुलायितरूपेण, रथानां घनघनायितेन-घणघणायितरूपेण शब्देन मिश्रितेन जनस्य महता कलकलरवेणी आनन्दशब्दत्वान्मधुरेण-अरेण पूरयन् 2, अत्र नभ इति उत्तरग्रन्थवर्त्तिना पदेन योगः, सुगन्धानां वरकुसुमानां चूर्णानां च उद्वेधः-उर्ध्वगतो वासरेणुः-वासकं रजस्तेन कपिलं नभः कुर्वन् कालागुरु:-कृष्णागुरुः कुंदुरुक्कः-चीडाभिधं द्रव्यं तुरुष्क-सिल्हकं धूपश्च-दशाङ्गादिर्गन्धद्रव्यसंयोगजः एषां निवहेन जीवलोकं वासयन्निव, अत्रोत्प्रेक्षा तु जीवलोकवासनस्यावास्तवत्वेन, सर्वतः क्षुभितानि-साश्चर्यतया ससम्भ्रमाणि चक्रवालानि-जनमण्डलानि यत्र निर्गमे तद्यथा ॥ 144 ॥ भवतीत्येवं निर्गच्छतीति, प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च-शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानां-अतिव्याकुलानां यो बोल:-शब्दः स बहुलो यत्र तत्तथा, एवंभूतं नभः कुर्वन् , विशेषणानां Jan Education O ww.jainelibrary.org
Page #293
--------------------------------------------------------------------------
________________ श्रीजम्बू. 25 व्यस्ततया निपातः प्राकृतत्वादिति, निर्गत्य च यत्रागच्छति तदाह - 'आसि' इत्यादि, आसिक्तं - ईषत् सिक्तं गन्धोदकादिना प्रमार्जितं कचवरशोधनेन सिक्तं- तेनैव विशेषतोऽत एवं शुचिकं पवित्रं पुष्पैर्य उपचारः -पूजा तेन कलितंयुक्तं, इदं च विशेषणं प्रमार्जितासितसितशुचिकमित्येवं दृश्यं, प्रमार्जिताद्यनन्तरभावित्वाच्छुचिकत्वस्य, एवंविधं सिद्धावन विपुलराजमार्गं कुर्वन्, तथा हयगजरथानां 'पहकरे' त्ति देशीशब्दोऽयं समूहवाची तेन हयादिसेनयेत्यर्थः, तथा पदातीनां चटकरेण वृन्देन च मन्दं 2 - यथा भवति तथा, क्रियाविशेषणं यथा हयादिसेना पाश्चात्या समेति तथा 2 बहुतरबहुतमकमित्यर्थः, उद्धतरेणुकं - ऊर्ध्वगतरजस्कं कुर्वन्, यत्रैव सिद्धार्थवनमुद्यानं यत्रैवाशोकवरपादपस्तत्रैवोपागच्छतीति । उपागत्य यत्करोति तदाह-उपागत्याशोकवरपादपस्याधः शिबिकां स्थापयति, स्थापयित्वा च शिविकायाः प्रत्यवरोहति, अवतरतीत्यर्थः, प्रत्यवरुह्य च स्वयमेवाभरणालङ्कारान्, तत्राभरणानि - मुकुटानीति (दीनि ) अलङ्कारान्-वस्त्रादीन् सूत्रे एकवचनं प्राकृतत्वात्, आभरणानि च अलङ्काराश्चेति समाहारद्वन्द्वकरणाद्वा, अव। मुञ्चति -त्यजति, कुलमहत्तरिकाया हंसलक्षणपटे अवमुच्यं च स्वयमेव चतसृभिः 'अट्ठाहिं' ति मुष्टिभिः करणभूता। भिर्लुश्चनीय केशानां पञ्चमभागलुश्चिकाभिरित्यर्थः, लोचं करोति, अपराङ्गालङ्कारादिमोचनपूर्वकमेव शिरोऽलङ्कारादिमोचनं विधिक्रमायेति पर्यन्ते मस्तकालङ्कारकेशमोचनं, तीर्थकृतां पञ्चमुष्टिलोचसम्भवेऽपि अस्य भगवतश्चतुर्मुष्टिकलोचगोचरः श्रीहेमाचार्यकृतऋषभचरित्राद्यभिप्रायोऽयं - 'प्रथममेकया मुष्ट्या स्मश्रुकूर्च्चयोर्लोचे तिसृभिश्च शिरोलोचे
Page #294
--------------------------------------------------------------------------
________________ या वृत्ति: श्रीजम्ब-18|कृते एका मुष्टिमवशिष्यमाणां पवनान्दोलितां कनकावदातयोःप्रभुस्कन्धयोरुपरि लुठन्ती मरकतोपमानमाबिधतीं परम-1 | वक्षस्कारे द्वीपशा- रमणीयां वीक्ष्य प्रमोदमानेन शक्रेण भगवन्! मय्यनुग्रहं विधाय ध्रियतामियमित्थमेवेति विज्ञप्ते भगवतापि सा तथैव श्रीऋषभन्तिचन्द्री रक्षितेति, 'न ह्येकान्तभक्तानां याच्यामनुग्रहीतारः khaNDayantI'ti, अत एवेदानीमपि श्रीऋषभमूत्तौं स्कन्धोपरि वल्लरिका दीक्षा क्रियन्ते इति, लुञ्चिताश्च केशाः शक्रेण हंसलक्षणपटे क्षीरोदधौ क्षिप्ता इति, षष्ठेन-भक्तेन उपवासद्वयरूपेण अपान्केन्॥145॥ चतुर्विधाहारेण 'आषाढाभिरित्यत्र 'ते लुग्वे' (श्रीसिद्ध a.3 पा.2 सू.108) त्यनेन उत्तरपदलोपे उत्तराषाढाभिर्वचनवै पम्यमार्फत्वात , नक्षत्रेण योगमुपागतेनार्थाच्चन्द्रेणेति गम्यं, उग्राणां-अनेनैव प्रभुणा आरक्षकत्वेन नियक्तानां भोगानागुरुत्वेन व्यवहृतानांराजन्यानां-वयस्यतया व्यवस्थापितानां क्षत्रियाणां-शेषप्रकृतितया विकल्पितानां चतुर्भिः पुरुषस हौः सार्द्ध, एते च बन्धुभिः सुहृद्भिर्भरतेन च निषिद्धा अपि कृतज्ञत्वेन स्वाम्युपकारं स्मरन्तः स्वामिविरहभीरवो वान्तान । इव राज्यसुखे विमुखा यत्स्वामिनाऽनुष्ठेयं तदस्माभिरपीति कृतनिश्चयाः स्वामिनमनुगच्छन्ति स्म, एकं देवदूष्यं शक्रेण ॥ वामस्कन्धे जीतमित्यर्पित उपादाय, न तु रजोहरणादिकं लिङ्गं कल्यातीतत्वाजिनेन्द्राणां, मुण्डो द्रव्यतः शिरःकूर्चलोचनेन भावतः कोपाद्यपासनेन भूत्वा अगाराद्-गृहवासान्निष्क्रम्येति गम्यं, अनगारितां अगारी-गृही असंयतस्तत्प्र ॥ 145 ॥ तिषेधादनगारी-संयतस्तद्भावस्तत्ता तां साधुतामित्यर्थः प्रव्रजितः-प्रगतः प्राप्त इतियावत्, अथवा विभक्तिपरिणामादनगारितया-निम्रन्थतया प्रबजितः-प्रव्रज्यां प्रतिपन्नः । अथ प्रभोश्चीवरधारित्वकालमाह Jain Education Intel For Private (Aviainelibrary.org Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ एसेएएएएएएएएएएएएए उसमे णं अरहा कोसलिए संवच्छरं साहिअंचीवरधारी होत्था, तेण परं अचेलए । जप्पभिई च णं उसमे अरहा कोसलिए मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए तप्पभिई च णं उसमे अरहा कोसलिए णिचं वोसट्टकाए चिअत्तदेहे जे केइ उवसग्गा उप्पजंति taM0-दिवा वा जाव पडिलोमा वा अणुलोमा वा, तत्थ पडिलोमा वेत्तेण वा जाव कसेण वा काए आउटेज्जा अणुलोमा वंदेज वा जाव पज्जुवासेज वा ते (उप्पन्न) सवे सम्मं सहै जाव अहिआसेइ, तए णं से भगवं समणे जाए ईरिआसमिए जाव पारिट्ठावणिआसमिए मणसमिए वयसमिए कायसमिए मणगुत्ते जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसंते परिणिव्वुडे छिण्णसोए निरुवलेवे संखमिव निरंजणे जच्चकणगं व जायसवे आदरिसपडिभागे इव पागडभावे कुम्मो इव गुतिदिए पुक्खरपत्तमिव निरुवलेवे गगणमिव निरालंबणे अणिले इव णिरालए चंदो इव सोमदंसणे सूरो इव तेअंसी विहग इव अपडिबद्धगामी सागरो इव गंभीरे मंदरो इव अकंपे पुढवीविव सबफासविसहे जीवो विव अप्पडिहयगइत्ति । णत्थि णं तस्स भगवंतस्स कत्था पडिबंधे, से पडिबंधे चउबिहे भवति, तंजहा-दबओ खित्तओ कालओ भावओ, दवओ इह खलु माया मे पिया मे भाया मे भगिणी मे जाव संगंथसंथुआ मे हिरणं मे सुवणं मे जाव उवगरणं मे, अहवा समासओ सचित्ते वा अचित्ते वा मीसए वा दखजाए सेवं तस्स ण भवै, खित्तओ गामे वा णगरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्स ण भवह, कालओ थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्से वा मासे वा उऊए वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकालपडिबंधे एवं तस्स ग भवै, भावओ कोहे वा जाव लोहे वा भए वा हासे वा एवं तस्स ण भवै, से णं भगवं वासावासवज्ज हेमंतगिम्हासु गामे एगराइए णगरे पंचराइए ववगयहाससोगारैभयपरित्तासे णिम्ममे णिरहंकारे डे छिष्णसोए निलामए वयसमिए कायसमम सहै जाव अहिआसेइ, त का जाव कसेण वा का मिव' निरंजणे जञ्चकण जाव गुत्तबंभयारी अकोहे भगवं समणे जाए ईरिआसमा a clococostaseocowo-cet Jain Education For Private Personal Use Only Miw.jainelibrary.org II
Page #296
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः वक्षस्कारे । श्रीऋषमप्रभोः श्रामण्यादि ॥ 146 ॥ डेसेसेओएसेएएएएएएएएएएचेमेनेस् लहुभूए अगंथे वासीतच्छणे अदुढे चंदणाणुलेवणे अरत्ते लेटुंमि कंचणंमि अ समे इह लोए अपडिबद्धे जीवियमरणे निरवकखे संसारपारगामी कम्मसंगणिग्घायणहाए अन्भुटिए विहरै । तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससहस्से वीकंते समाणे पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उजाणंसि णिग्गोहबरपायवस्स अहे झाणंतरिआए वट्टमाणस्स फग्गुणबहुलस्स इक्कारसीए पुवण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं उत्तरासाढाणक्खत्तेणं जोगमुवागएणं अणुत्तरेणं नाणेणं जाव चरित्तेणं अणुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्ठीए अजवेणं महवेणं लाघवेणं सुचरिअसोवचिअफलनिवाणमग्गेणं अप्पाणं भावमाणस्स अणंते अणुत्तरे णिवाघाए णिरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पण्णे जिणे जाए केवली सवन्नू सचदरिसी सणेरइअतिरिअनरामरस्स लोगस्स पज्जवे जाणइ पासइ, तंजहा-आगई गई ठिई उववायं भुत्तं कडं पडिसेविसं आवीकम्मं रहोकम्मं तं तं कालं मणक्यकाये जोगे एवमादी जीवाणवि सवभावे अजीवाणवि सबभावे मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमग्गे मम अण्णेसिं च जीवाणं हियसुहणिस्सेसकरे सबदुक्खविमोक्खणे परमसुहसमाणणे भ्विस्सि। तते णं से भगवं समणाणं निग्गंथाण य णिग्गंथीण य पंच महत्वयाई सभावणगाई छच्च जीवणिकाए धम्मं देसमाणे विहरति, तंजहा-पुढविकाइए भावणागमेणं पंच महत्वयाई सभावणगाई भाणिअबाइंति । उसभस्स णं अरहओ कोसलिअस्स चौरासी गणा गणहरा होत्था, उसभस्स णं अरहओ कोसलिअस्स उसभसेणपामोक्खाओ चुलसीई समणसाहस्सीओ उक्कोसिआ समणसंपया होत्था, उसभस्स णं बंभीसुंदरीपामोक्खाओ तिण्णि अजिआसयसाहस्सीओ उक्कोसिआ अजिआसंपया होत्था, उसभस्स paM0 सेजंसपामोक्खाओ तिणि समणोवासगसयसाहस्सीओ पंच य साहस्सीओ uko ॥ 146 ॥ Jan Education in N ainita
Page #297
--------------------------------------------------------------------------
________________ सिआ समणोवासगसंपया होत्था, उसभस्स paM0 सुभद्दापामोक्खाओ पंच समणोंवासिआसयसाहस्सीओ चौपण्णं च सहस्सा उक्कोसिआ समणोवासिआसंपया होत्था, उसभस्स णं अरहओ कोसलिअस्स अजिणाणं जिणसंकासाणं सबक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं चत्तारि चउद्दसपुवीसहस्सा अट्ठमा य सया उक्कोसिआ चौदसपुचीसंपया होत्था, उसभस्स gaM0 णव ओहिणाणिसहस्सा उक्कोसिआ0, उसभस्स NaM0 वीसं जिणसहस्सा वीसं वेउधिअसहस्सा छच्च सया उक्कोसिआ0 बारस विउलमईसहस्सा छच्च सया पण्णासा बारस वाईसहस्सा छच्च सया पण्णासा, उसभस्स f0 गैकल्लाणाणं ठीकल्लाणाणं आगमेसिभदाणं बावीसं अणुत्तरोववाईआणं सहस्सा णव य सया, उसभस्स paM0 वीसं समणसहस्सा सिद्धा, चत्तालीसं अज्जिआसहस्सा सिद्धा सहि अंतेवासीसहस्सा सिद्धा, अरहओ णं उसभस्स बहवे अंतेवासी अणगारा भगवंतो अप्पेगइआ मासपरिआया जहा उववाइए सवओ अणगारवण्णओ जाव उर्बुजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावमाणा विहरंति, अरहओ णं उसभस्स दुविहा अंतकरभूमी होत्था, तंजहा-जुगंतकरभूमी अ परिआयंतकरभूमी य, जुगंतकरभूमी जाव असंखेजाई पुरिसजुगाई, परिआयंतकरभूमी अंतोमुहुत्तपरिआए अंतमकासी (सूत्र 31) 'उसमे णमित्यादि, ऋषभोऽर्हन् कौशलिकः साधिकं समासमित्यर्थः, संवत्सरं-वर्ष यावद् वस्त्रधारी अभवत्ततः परमचेलकः, अत्र येकेचन लिपिप्रमादादादर्शेष्विदमधिकमित्याहस्तरावश्यकचूर्णिगतश्रीऋषभदेवदेवदष्याधिकारेऽय1सको अ लक्खमुलं सुरदूसं ठवै सव्वजिणखन्धे । वीरस्स परिसमहिअंसयावि सेसाण तस्स त्थिति॥1॥त्ति ग्रन्थान्तरवचनादधिक संभाव्यते (इति हीर्0वृत्ती)| Gao0202000900209 Jain Educationa lional For Private Porn Use Only Howw.jainelibrary.org
Page #298
--------------------------------------------------------------------------
________________ cestoe श्रीजम्बूद्वीपशान्तिचन्द्रीया चिः ॥ 147 ॥ | मेवालापको द्रष्टव्यः, श्रामण्यानन्तरं कथं प्रभुः प्रववृते इत्याह-'जप्पमींच Na'mityAdi, यतःप्रभृति ऋषभोऽर्हन 2वक्षस्कारे कौशलिकः प्रव्रजितस्ततःप्रभृति नित्यं व्युत्सृष्टकायः परिकर्मवर्जनात् त्यक्तदेहः परीषहादिसहनात् ये केचिदुपसर्गा उत्प. श्रीऋषम। धन्ते, तद्यथा-दिव्या-देवकृता वाशब्दः समुच्चये यावत्करणात् 'माणुसा वा तिरिक्खजोणिआ वा' इति पदग्रहः, प्रभोः श्राप्रतिलोमा:-प्रतिकूलतया वेद्यमाना अनुलोमाः-अनुकूलतया वेद्यमानाः, वाशब्दः पूर्ववत्, तत्र प्रतिलोमा वेत्रेण मण्यादि म. 31 जलवंशेन यावच्छन्दात् 'तयाए वा छियाए वा लयाए वा' इति, तत्र त्वचया-सनादिकया छिवया-श्लक्ष्णया लोहकुश्या लतया-कम्बया कषेण-चर्मदण्डेन, वाशब्दः प्राग्वत्, कश्चिद्दुष्टात्मा कार्ये ऽविवक्षातः kArakANI'tyAdhAravivakSAyAM सप्तमी आकुट्टयेत् ताडयेदित्यर्थः, अनुलोमास्तु 'वंदेज वा' यावत्करणात् 'पूएज्जा वा सक्कारेजा वा सम्मा ज्जा वा कल्लाणं मंगलं देवयं चेइयं' इति, वन्देत वा स्तुतिकरणेन पूजयेद्वा पुष्पादिभिः सत्कुर्याद्वा वस्त्रादिभिः सन्मानयेद्वा अभ्युत्थानादिभिः कल्याणं भद्रकारित्वात् मङ्गलं अनर्थप्रतिघातित्वात् देवतां-इष्टदेवतामिव चैत्यंइष्टदेवताप्रतिमामिव पर्युपासीत वा-सेवेतेति, तान् प्रतिलोमानुलोमभेदभिन्नान् उपसर्गान् सम्यक् सहते भयाभावेन, यावत्करणात् 'खमै तितिक्खइत्ति क्षमते क्रोधाभावेन तितिक्षते दैन्यानवलम्बनेन अध्यासयति अविचल । ॥ 147 ॥ कायतयेति । अथ भगवतः श्रमणावस्थां वर्णयन्नाह-'तए णं से' इत्यादि, ततः स भगवान् श्रमणो-मुनिर्जातः, किंलक्षण इत्याह-ईर्यायां-मनागमनादौ समिता-सम्यक् प्रवृत्तः उपयुक्त इत्यर्थः, यावत्पदात् 'भासासमिए esa-18 eeeeeeeeeeeeeeeeeee For Private Personal Use Only Jain Education ainelibrary.org
Page #299
--------------------------------------------------------------------------
________________ Jain Education Intern णासमिए आयाणभंडमत्त निक्खेवणासमिए उच्चारपासवणखेल जल्लसिंघाण' त्ति, अग्रेतनपदं तु साक्षादेवास्ति, भाषायांनिरवंद्यभाषणे समितः एषणायां- पिण्डविशुद्धौ आधाकर्मादिदोषरहितभिक्षाग्रहणे समितः भाण्डमात्रस्य - उपकरण। मात्रस्योपादाने - ग्रहणे निक्षेपणायां च - मोचने समितः प्रत्युपेक्षणादिकसुन्दरचेष्टया सहित इत्यर्थः, सूत्रे व्यस्ततया पदनि|र्देश आर्षत्वात्, अथवा आदानेन सह भाण्डमात्रस्य निक्षेपणेति समासयोजना, उच्चारः - पुरीषं प्रश्रवणं - मूत्रं खेल :- कफः सिंघानो - नासिकामलः जल्लः- शरीरमलः एषां परि-सर्वैः प्रकारैः स्थापनं- अपुनर्ग्रहणतया न्यासः परित्याग इत्यर्थः तत्र भवा पारिष्ठापनिकी, तत्र सुन्दर चेष्टा क्रिया इत्यर्थः, तस्यां समितः - उपयुक्तः, "प्रत्यये ङीर्नवा " (श्रीसिद्ध. a. 8पा. 3 सू. 31) इति प्राकृतसूत्रेण स्त्रीलक्षणो ङीप्रत्ययो विकल्पनीयः, यथा 'ईरिया बहिआए विराहृणाए' इत्यत्र, एतच्चान्त्य समितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपि नामाखण्डनार्थमुक्तमिति बादरेक्षिकया प्रतिभाति, सूक्ष्मेक्षिकया तु यथा वस्त्रेपणाया । असम्भवेऽपि सर्वथा एषणासमितेर्भगवतोऽसम्भवो न, आहारादौ तस्या उपयोगात्, तथाऽन्यभाण्डासम्भवेऽपि देवदूष्यसम्बन्धिनी चतुर्थसमितिर्भवत्येव, दृश्यते च श्रीवीरस्य द्विजदाने देवदूप्यादाननिक्षेपौ, एवं श्लेष्माद्यभावेऽपि नीहारप्रवृत्तौ पञ्चमीसमितिरपीत्यलं प्रसङ्गेन, तथा मनःसमितः - कुशलमनोयोगप्रवर्तकः वचः समितः - कुशलवाग्योगप्रवर्तकः, | भाषासमित इत्युक्तेऽपि यद्वचःसमित इत्युक्तं तद् द्वितीयसमिताबत्यादरनिरूपणार्थं करणत्रयशुद्धिसूत्रे सङ्ख्यापूरणार्थं 1 सूत्रपाठस्य गृहस्थानामपि पारिष्ठापनिकाकारस्येवाखण्डतैव युकेति न दोषः ( इति हीर0 वृत्तौ ) / jainelibrary.org
Page #300
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 148 // Jain Education Int ca, कार्यसमितः - प्रशस्त काय व्यापारवान् मनोगुप्तः - अकुशलमनोयोगरोधकः यावत्पदात् 'वयगुत्ते कायगुत्ते गुत्ते गु। सिंदिए ऽति वाग्गुप्तः - अकुशलवाग्योगनिरोधकः काय गुप्तः - अकुशलकाय योगनिरोधकः, एवं च सत्प्रवृत्तिरूपाः समित। योऽसत्प्रवृत्तिनिरोधरूपास्तु गुप्तय इति, अत एव गुप्तः सर्वथा संवृतत्वात्, तत्रैव विशेषणद्वारा हेतुमाह - गुप्तेन्द्रियः । शब्दादिष्विन्द्रियार्थेष्वरक्तद्विष्टतया प्रवर्त्तनात्, तथा गुप्तिभिर्वसत्यादिभिर्यत्नपूर्वकं रक्षितं गुप्तं ब्रह्म-मैथुनविरति - रूपं चरतीत्येवंशीलः, तथा अक्रोधः यावत्करणात् 'अमाणे अमाए' इति पदद्वयं ग्राह्यं, व्यक्तं च, अलोभः, अत्र सर्वत्र स्वल्पार्थे नञ् ग्राह्यः तेन स्वल्पक्रोधादिभिरित्यर्थः, अन्यथा सूक्ष्मसम्परायगुणस्थानकावधि लोभोदयस्योपशान्तमोहावधि च चतुर्णामपि क्रोधादीनां सत्तायाः सम्भवे तदभावासम्भवात् कुत एवंविध इत्याह- श्रान्तो भवभ्रमणतः । प्रस्वान्तः - प्रकृष्टचित्तः उपसर्गाद्यापातेऽपि धीरचित्तत्त्वात् उपशान्त इति व्यक्तं अत एव परिनिर्वृतः सकलसन्ता। पवर्जितत्वात्, छिन्नश्रोताः - छिन्नसंसारप्रवाहः छिन्नशोको वा निरुपलेपो- द्रव्यभावमलरहितः, अथ सोपमानैश्चतुर्द। शविशेषणैर्भगवन्तं विशिनष्टि - 'शङ्खमिवे' त्यत्र प्राकृतशैल्या क्लीबभावस्तेन शङ्ख इव निर्गतमञ्जनमिवाञ्जनं - कर्म जीवमालिन्यहेतुत्वात् यस्मात् स तथा, जात्यकनकमिव - षोडशवर्णककाञ्चनमिव जातं रूपं स्वरूपं रागादिकुद्रव्य विरहाद्यस्य स तथा, आदर्श-दर्पणे प्रतिभागः - प्रतिविम्बः स इव प्रकटभावः, अयमर्थः- आदर्श प्रतिबिम्बितस्य वस्तुनो यथा यथावदुपलभ्यमानस्वभावा नयनमुखादिधर्मा उपलभ्यन्ते तथा स्वामिन्यपि यथास्थितो मनःपरिणाम उपलभ्यते, 2वक्षस्कारे श्रीऋषभप्रभोः श्रा मण्यादि सू. 31 ॥ 148 ॥ ww.jainelibrary.org
Page #301
--------------------------------------------------------------------------
________________ न तु शठवद्दर्शितावहित्थ इति, कूर्मवद् गुप्तेन्द्रियः, कच्छपो हि कन्धरापादलक्षणावयवपञ्चकेन गुप्तो भवति एवमयमपीन्द्रियपञ्चकेन, पूर्वोक्तं गुप्तेन्द्रियत्वं दृष्टान्तद्वारा सुबोधमिति न पौनरुक्त्यं, पुष्करपत्रमिव निरुपलेपः, पङ्कजलकल्पस्वजन विषयस्नेहरहित इत्यर्थः, गगनमिव निरालम्बनः - कुलग्रामनगरादिनिश्रारहितः अनिल इव-वायुरिव निरालयोवसतिप्रतिबन्धवन्ध्यः, यथोचितं सततविहारित्वात्, अयमंत्राशयः- यथा वायुः सर्वत्र संचरिष्णुत्वेनानियतवासी तथा प्रभुरपीति, चन्द्र इव सौम्यदर्शनः - अरौद्रमूर्त्तिः, सूर इव तेजस्वी परतीर्थिकतेजोऽपहारित्वात्, विहगः - पक्षी स इवा। प्रतिबद्धतया गच्छतीत्येवंशीलः स तथा, किमुक्तं भवति ? - स्थलचरजलचरौ स्थलजलनिश्रितगमनौ न तथा विहगः स्वावयवभूतपक्षसापेक्षगामित्वात् तेन विहगवदयं प्रभुरनेकेष्वनार्यदेशेषु कर्मक्षय साहायककारिषु परानपेक्षः स्वशक्त्या विहरतीति, सागर इव गम्भीरः - परैरलब्धमध्यो निरुपमज्ञानवत्त्वेऽपि रहः कृतपरदुश्चरितानामपरिस्रावित्वात् हर्षशोकादिकारणसद्भावेऽपि तद्विकारादर्शनाद्वा, मन्दर इव अकम्पः, स्वप्रतिज्ञातेषु तपः संयमेषु दृढाशयत्वेन प्रवर्त्तनात् पृथ्वीव सर्वान् स्पर्शाननुकूलेतरान् विषहते यः स तथा जीव इवाप्रतिहतगतिः - अस्खलितगतिः, यथा हि जीवस्य कटकुव्यादिभिर्न गतिः प्रतिहन्यते तथा केनापि परपाखण्डिना आर्यानार्यदेशेषु सञ्चरतः प्रभोरपि, अथ मा भवन्तु दुर्द्धर्षस्य प्रभोः परे गतिविघातकाः परं स्वप्रतिबन्धेनापि गतिर्विहन्यते ityAha'Natthi ण' मित्यादि, नास्ति तस्य भगवतः कुत्रचित् प्रतिबन्धः - अयं ममास्याहमित्याशयबन्धरूपः, ayameva hi Jain Education ional
Page #302
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 149 // Jain Education Inte | संसारशब्दव्यपदेश्यः, यदूचे - " अयं ममेति संसारो, नाहं न मम निर्वृतिः । चतुर्भिरक्षरैर्बन्धः, पञ्चभिः परमं पदम् ॥ 1 ॥ " | स च द्रव्यतः- द्रव्यं प्रतीत्य "स्यक्लोपात् पञ्चमी", एवं क्षेत्रत इत्याद्यपि, तत्र द्रव्यत इति व्याख्येयपदपरामर्शार्थ तेन न पौनरुक्त्यं, इह लोके खलुर्वाक्यालङ्कारे माता मम पिता ममेत्यादि, मावत्करणात् 'भज्जा मे मे भूआ पुत्ता । मे णत्ता मे सुहा मे sahisayaNa'tti भार्यापुत्रौ प्रसिद्धौ धूआ-पुत्री नप्ता - पुत्रपुत्रः स्नुषा - पुत्रभार्या सखा - मित्रं स्वजन:- पितृव्यादिः सग्रन्थः - स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो-भूयोदर्शनेन परिचितः, एषां च जीवपर्यायत्वाद् द्रव्यत्वं कथञ्चित् पर्यायपर्यायिणोरभेदोपचारात्, हिरण्यं मे सुवर्ण मे, यावच्छब्दात् 'कंसं मे दूसं मे धणं मे' इत्यादि प्रकरणं उपकरणं-उक्तव्यतिरिक्तं, अयं च यावत्पदसंग्रहोऽदृष्टमूलकत्वेन मयैव सिद्धान्तशैल्या प्राकृतीकृत्य स्थानाशून्यतार्थं लिखितोऽस्ति तेन सैद्धान्तिकैरेतन्मूलपाठगवेषणायामुद्यमः कार्यः, प्रकारान्तरेण द्रव्य। प्रतिबन्धमाह - अथवेति - प्रकारान्तरे, उक्तरीत्या प्रतिव्यक्ति कथनस्याशक्यत्वेन सङ्क्षेपत उच्यते इति शेषः, सच्चित्तेद्विपदादौ अचित्ते - हिरण्यादौ मिश्र - हिरण्यालङ्कृतद्विपदादौ, द्रव्यजाते- द्रव्यप्रकारे वा समुच्चये स - प्रतिबन्धस्तस्य --- | प्रभोरेवमिति - ममेदमित्याशयबन्धेन न भवति 'खित्तओ' इत्यादि प्रायो व्यक्तमिदं, नवरं क्षेत्रं - धान्यजन्मभूमिः खल-धान्यमेलनपचनादिस्थंडिलं एवं-उक्तरीत्या आशयबन्धस्तस्य प्रभोर्न भवति, 'कालओ' इत्यादि, कालतः लोके सप्तप्राणमाने लवे-सप्तस्तोकमाने मुहूर्त्ते - सप्तसप्ततिलवमाने अहोरात्रे - त्रिंशन्मुहूर्त्तमाने पक्षे - पश्चदशाहोरात्रमाने मासे 2वक्षस्कारे श्रीऋषभ। प्रभोः श्रा मण्यादि सू. 31 ॥ 149 ॥
Page #303
--------------------------------------------------------------------------
________________ पक्षद्वयमाने ऋतौ-मासद्वयमाने अयने-ऋतुनयमाने संवत्सरे-अयनद्वयमाने अन्यतरस्मिन् वा दीर्घकाले वर्षशतादौ प्रतिबन्धः एवं-उक्तप्रकारेण तस्य न भवति, अबमृतुरनुकूलो ममायं च प्रतिकूलो ममेति मतिर्न तस्य, यथा श्रीमतां 8 शीतर्तुरनुकूलतया प्रतिबन्धं विधत्ते निर्द्धनानां तु उष्णर्तुः, 'भावओऽइत्यादि, कण्ठ्यमेतत् , नवरं कदाग्रहवशात् । क्रोधादीन् न त्यजामीति धीने तस्येत्यर्थः, एतच्च सूत्रमुपलक्षणभूतं तेनानुक्तानां सर्वेषामपि पापस्थानानां ग्रहः, अथ कथं भगवान् विहरति स्मेत्याह-'से णमित्यादि, स भगवान् वर्षासु-प्रावट्काले वास:-अवस्थानं तद्वर्ज, तेन विनत्यर्थः, हेमन्ताः-शीतकालमासाः गीष्मा-उष्णकालमासास्तेषु ग्राम-अल्पीयसि सन्निवेशे एका रात्रिर्वासमानतया यस्य स एकरात्रिकः एकदिनवासीत्यर्थः, नगरे-गरीयसि सन्निवेशे पञ्च रात्रयो वासमानतया यस्य स तथा, पञ्चदिनवासीति केएएएएएएएएए 1 न चैवं 'गामे एगराइए' इत्यादि प्रवचनबलेन साधूनामपि मुख्यवृत्तिरियमेव भविष्यतीति शंकनीयं, यतः-साधूनधिकृत्यैवंविधसूत्रपाठोऽभिग्रह विशेपवतः एवावसातव्यः, औपपातिकवृत्तौ तथैव व्याख्यानात् , अत एव सामान्यतः साधूनां विहारे विचित्रताऽप्यागमे प्रतीता, तथाहि-'एगाहं पंचाहं मासं च जहासमाहीएऽत्ति श्रीनिशीथभाष्ये, अस्य व्याख्या-'पडिमापडिवण्णाणं एगाहं पंचहो अहालंदे । जिणसुद्धाणं मासो निकारणभो म थेराणं ॥ 1 ॥ पडिमापडिव-10 ण्णाणं एगाहो अहालंदिआण पंचाहो जिणत्ति-जिणकप्पियाणं सुद्धत्ति-सुद्धपारिहारिआणं, सुद्धग्गणं पच्छित्तावन्नपारिहारिमनिसेहणत्थं, थेराणं च, एतेसिं मासकप्पविहारे, निव्याघाए-कारणाभावे, वाघाए पुण थेरकप्पिमा ऊगं महरित्तं वा मासं भच्छंति, 'ऊणाइरित्तमासा एवं बेराग भट्ठ णायव्वा । इअरे अह बिहरिउ नियमा चत्तारि अच्छति ॥ 1 ॥ एवं जमा ऐरिता पेराम मासा णायव्या, इभरे णाम पटिमापरिचण्णा 1 महालंदिमा 2 विसुद्धपारिहारिआ 3% जिणकप्पिआ 4 य जाविहारेण अङ्क विहरिऊण वासारतिभा चतरो माया savve egacitte acchati (iti hI etau / RECE Jain Education entertatal For Private Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 150 ॥ भावः, यथा दिनशब्दोऽहोरात्रवाची तथा रात्रिशब्दोऽप्यहोरात्रवाचीति, ननु तर्हि दिनशब्द एव कथं नोपात्तः,M2वक्षस्कारे उच्यते, निशाविहारस्यासंयमहेतुत्वेन चतुर्तानिनोऽपि तीर्थकरा अवगृहीतायां वसतावेव वासतेय्यां [ रात्रौ] वस श्रीऋषभ प्रभोः श्रान्तीति वृद्धाम्नायः, 'व्यपगतहास्यशोकरतिभयपरित्रासः तत्रारतिः-मनसोऽनौत्सुक्यमुकेंगफलक रतिः-तदभावः परि मण्यादि त्रास:-आकस्मिकं भयं शेष व्यकं, निर्गतो ममेतिशब्दो यस्मात् स तथा, किमुक्तं भवति?-प्रभोर्ममेत्यभिलापेना सू. 31 भिलाप्यं नास्तीति, पथ्येकवचनान्तस्यास्मच्छब्दस्यानुकरणशब्दत्वान्ममेत्यस्य साधुता, निरहंकारः-अहमितिकरण. महङ्कारः स निर्गतो यस्मात्स तथा, लघुभूत ऊर्ध्वगतिकत्वात्, 'अत एवाग्रन्थो-बाह्याभ्यन्तरपरिग्रहरहितः, वास्या। सूत्रधारशस्त्रविशेषेण यत्तत्तक्षणं-त्वच उत्खननं तत्राद्विष्टः-अद्वेषवान्, चन्दनानुलेपनेऽरक्तः-अरागवान, लेष्टौदृषदि काश्चने च समः, उपेक्षणीयत्वेनोभयत्र साम्यभाक्, इहलोके-वर्तमानभवे मनुष्यलोके परलोके-देवभवादौ तत्राप्रतिबद्धः तत्रत्यसुखनिष्पिपासित्वात् जीवितमरणयोर्निरवकांक्ष:-इन्द्रनरेन्द्रादिपूजाप्राप्तौ जीविते दुर्विषहपरीषहाप्तौ |च मरणे निःस्पृहः, संसारपारगामीति व्यक्तं, कर्मणां सङ्गः-अनादिकालीनो जीवप्रदेशैः सह सम्बन्धस्तस्य निर्धातनंविश्लेषणं तदर्थमभ्युत्थित-उद्यतो विहरति । अथ ज्ञानकल्याणकवर्णनायाह-'तस्स Na'mityAdi, 'तस्य' भगवतः ॥ 150 ॥ 'एतेन' अनन्तरोक्तेन विहारेण विहरत एकस्मिन् वर्षसहने व्यतिक्रान्ते सति पुरिमतालस्य नगरस्य बहिः शकटमुखे उद्याने न्यग्रोधवरपादपस्याधो ऽध्यानान्तरिके ति अन्तरस्य-विच्छेदस्य करणमन्तरिका स्त्रीलिङ्गशब्दः अथवा अन्तरमेवा eeeeee Jain Education For P e Person Use Only Marw.sainelibrary.org
Page #305
--------------------------------------------------------------------------
________________ न्तर्य, भेषजादित्वात् स्वार्थे यण प्रत्ययस्ततः स्त्रीत्वविवक्षायां डीप्रत्यये आन्तरी आन्तवैवान्तरिका ध्यानस्यान्तरिकाध्या। नान्तरिका-आरब्धध्यानस्य समाप्तिरपूर्वस्थानारम्भणमित्यर्थः अतस्तस्यां वर्तमानस्य, कोऽर्थः -पृथक्त्ववितर्क सविचारं 1 एकत्ववितर्कमविचारं 2 सूक्ष्मक्रियमप्रतिपाति 3 म्युच्छिन्नक्रियमनिवर्ति 4 इति चतुश्चरणात्मकस्य शुक्लध्यानस्य चरणद्वये ध्याते चरमचरणद्वयमप्रतिपन्नस्येति, योगनिरोधरूपध्यानस्य चतुर्दशगुणस्थानवर्तिनि केवलिन्येव सम्भवात् , फाल्गुनबहुलस्यैकादश्यां पूर्वाह्नकालरूपो यः समयः-अवसरस्तस्मिन् अष्टमेन भक्तेन-आगमभाषयोपवासत्रयलक्षणेनापानकेन-जलवर्जितेनोत्तराषाढानक्षत्रे चन्द्रेण सहेति मम्यं योगमुपागते सति, उभयत्र णं वाक्यालङ्कारे, अथवा आर्षत्वात् सप्तम्यर्थे तृतीया, अनुत्तरेणेति-क्षपकश्रेणिप्रतिपन्नत्वेन केबलासन्नत्वेन परमविशुद्धिपदप्राप्तत्वेन न विद्यते IS। उत्तर-प्रधानमग्रवर्ति वा छानस्थिकज्ञानं यस्मात्तसथा, तेन ज्ञानेन-तत्त्वावबोधरूपेण, एवं यावच्छब्दात दर्शनेन । |क्षायिकभावापन्नेन सम्यक्त्वेन चारित्रेण-विरतिपरिणामरूपेण क्षायिकभावापन्नेनैव 'तपसेऽति व्यक्तं 'बलेन' संहननोत्थप्राणेन 'वीर्येण मानसोत्साहेन 'आलयेन' निर्दोषवसत्या 'विहारेण' गोचरचर्यादिहिण्डनलक्षणेन 'भावनया। महाव्रतसम्बन्धिन्या मनोगुप्त्यादिरूपया पदार्थानामनित्यत्वादिचिन्तनरूपया वा 'क्षान्त्या' क्रोधनिग्रहेण 'गुस्या' प्राग्व्याख्यातस्वरूपया 'मुक्त्या' निर्लोभतया 'तुष्या' इच्छानिवृत्त्या 'मार्जवेन' मायानिग्रहेण 'माईवेन' माननिग्रहेण । 'लाघवेन' क्रियासु दक्षभावेन, भावे कप्रत्ययविधानात, सोपचित-सोपचयं पुष्टमितियावत् एतादृशेन प्रस्तावान्निवों- Jan Education IN For Private Personel Use Only K arejainelibrary.org
Page #306
--------------------------------------------------------------------------
________________ zrIjambUdvIpazA"nticandrI - या वृत्तिः ॥ 151 ॥ Jain Education In णमार्गसम्बन्धिनैव सुचरितेन - सदाचरणेन फलं - प्रक्रमान्मुक्तिलक्षणं यस्मात् एवंविधो यो निर्वाणमार्गः - असाधारणरत्नत्रयरूपस्तेनात्मानं भावयतः केवलवरज्ञानदर्शनं समुत्पन्नमित्यन्वयः, तत्रानन्तमविनाशित्वात् अनुत्तरं सर्वो। तमत्वात् निर्व्याघातं कटकुड्यादिभिरप्रतिहतत्वात् निरावरणं क्षायिकत्वात् कृत्स्नं सकलार्थग्राहकत्वात् प्रतिपूर्ण सकलस्वांश कलितत्वात् पूर्णचन्द्रवत् केवलं - असहायं 'णटुंमि उ छाउमत्थिए णाणे' [ नष्टे छाद्मस्थिके ज्ञान एव ] इति वचनात् परं प्रधानं ज्ञानं च दर्शनं चेति समाहारद्वन्द्वे एकवद्भावः ततः पूर्वपदाभ्यां कर्मधारयः, तत्र सामान्यविशेषोभयात्मके ज्ञेयवस्तुनि ज्ञानं विशेषावबोधरूपं दर्शनं सामान्यावबोधरूपमिति, अत्रायमाशयः - दूरादेव तालतमालादिकं तरुनिकरं विशिष्टव्यक्तिरूपतयाऽनवधारितमवलोकयतः पुरुषस्य सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपं चकास्ति तद्दर्शनं 'निर्विशेषं विशेषाणां ग्रहो दर्शन' मिति वचनात्, यत्पुनस्तस्यैव प्रत्यासीदतस्ता। लतमालादिव्यक्तिरूपतयाऽवधारितं तमेव तरुसमूहमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनकं परिस्फुटं रूपमाभाति तज्ज्ञानं, ननु भवतु नाम इत्थमनुभवसिद्धे ज्ञाने छद्मस्थानां विशेषग्राहकता दर्शने च सामान्यग्राहकता, परं केवलिनो ज्ञानक्षणे सामान्यांशाग्रहणाद्दर्शनेन च विशेषांशग्रहणाभावाद् द्वयोरपि सर्वार्थविषयत्वं विरुध्यते, उच्यते, ज्ञानक्षणे हि केवलिनां ज्ञाने यावद्विशेषान् गृह्णति सति सामान्यं प्रतिभातमेव, अशेषविशेषराशिरूपत्वात् सामान्यस्य, दर्शनक्षणे च दर्शने सामान्यं गृह्णति सति यावद्विशेषाः प्रतिभाता एव, विशेषानालिङ्गितस्य सामान्यस्याभावात्, 2वक्षस्कारे श्रीऋषभप्रभोः श्रामण्यादि सू. 31 ॥ 152 ॥
Page #307
--------------------------------------------------------------------------
________________ Beeeeeeeeeeeeeeeees ata eva निर्विशेष विशेषाणां ग्रहो darzana'mityuktamanantaroktagranthe, कोऽर्थः -ज्ञाने प्रधानभावेन विशेषा गौणभावेन सामान्य दर्शने प्रधानभावेन सामान्यं गौणभावेन विशेषा इति विशेषः । समुत्पन्नं-सम्यक्-क्षायिकत्वेनावरणदेशस्याप्यभावात् उत्पन्नं, प्रादुर्भूतमित्यर्थः, उत्पन्न केवलस्य यद्भगवतः स्वरूपं तत्प्रकटयति-जिणे जाएऽइत्यादि, जिनोरागादिजेता, केवलं-श्रुतज्ञानाद्यसहायकं ज्ञानमस्यास्तीति केवली, अत एव सर्वज्ञो-विशेषांशपुरस्कारेण सर्वज्ञाता । सर्वदर्शी-सामान्यांशपुरस्कारेण सर्वज्ञाता, नन्वहतां केवलज्ञानकेवलदर्शनावरणयोः क्षीणमोहान्त्यसमय एव क्षीण। त्वेन युगपदुत्पत्तिकत्वेनोपयोगस्वभावात् क्रमप्रवृत्तौ च सिद्धायां 'सबन्नू सचदरिसी' इति सूत्रं यथा ज्ञानप्राथम्य-19 सूचकमुपन्यस्तं तथा सबदरिसी सबन्न इत्येवं दर्शनप्राथम्यसूचकं किं न ?, तुल्यन्यायत्वात्, नैवं, 'सबाओ लद्धीओ सागारोवउत्तस्स उववजंति, णो अणागारोवउत्तस्स' [सर्वा लब्धयः साकारोपयुक्तस्योत्पद्यन्ते नानाकारोपयुक्तस्य ] इत्यागमादुत्पत्तिक्रमेण सर्वदा जिनानां प्रथमे समये ज्ञानं ततो द्वितीये दर्शनं भवतीति ज्ञापनार्थत्वादित्थमुपन्यासस्येति, छद्मस्थानां तु प्रथमे समये दर्शनं द्वितीये ज्ञानमिति प्रसङ्गाद् बोध्यं । उक्तविशेषणद्वयमेव विशिनष्टि-सनैरयि 1 अवसरवाचकतया ज्ञेयोऽत्रायं समयशब्दः, छप्रस्थानां समयेनोपयोगाभावात् , अत एव 'चयमाणे न याणई' त्यागमः, अत एव च 'जाणइ पासई'| त्यवधिव्याख्यायां नन्द्यामपि अवसरपरतयैव समयशब्दव्याख्याऽविरुद्धा, स्पष्टं च स्थानाझे दशमस्थानादौ व्याख्याप्रज्ञप्तौ च समयस्याविषयवं छमस्थस्य द्रुमपत्रीये 'समयं गोयम 1 मा पमायए' ityatra ca । Jain Education a l For Private para Use Only www.ainelibrary.org
Page #308
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 152 // Jain Education Inte कतिर्यग्नरामरस्य पञ्चास्तिकायात्मक क्षेत्रखण्डस्य उपलक्षणाद् लोकस्य अलोकस्यापि - नभः प्रदेशमात्रात्मकक्षेत्रविशेषस्य |पर्यायान - क्रमभावस्वरूपविशेषान् जानाति केवलज्ञानेन पश्यति केवलदर्शनेन, पर्यायानित्युक्ते द्वयमपि ग्राह्यं, नहि पर्याया द्रव्यवियुता भवेयुर्द्रव्यं वा पर्यायवियुतं, तेनाधेयमाधारमाक्षिपतीति, अन्यथा आधेयत्वस्यैवानुपपत्तेः, यथास्स्काशस्य, न हि आकाशं क्वाप्यवतिष्ठते तस्याधारमात्ररूपस्यैव सिद्धान्ते भणनात्, अथवा सामान्यत उत्कं पर्यायाणां ज्ञानं व्यक्त्या निरूपयन्नाह - तद्यथा - ' आगर्ति' यतः स्थानादागच्छन्ति विवक्षितं स्थानं जीवाः 'गतिं' यत्र मृत्वोत्पद्यन्ते 'स्थितिं' कायस्थितिभवस्थितिरूपां व्यवनं' देवलोकाद्देवानां मनुष्यतिर्यक्ष्ववतरणं 'उपपातं ' देवनारकजम्मस्थानं भुक्तं - अशनादि कृतं - चौर्यादि प्रतिसेवितं मैथुनादि आविः कर्म - प्रकटकार्य रहःकर्मप्रच्छन्नकृतं, 'तं तं काले ऽति प्राकृतत्वात् सप्तम्यर्थे द्वितीया तस्मिन् 2 काले, वीप्सायां द्विर्वचनं, मनोवचः कायान् । योगान् - करणत्रयव्यापारान् एवमादीन्, जीवानामपि सर्वभावान्, जीवधर्मानित्यर्थः, अजीवानामपि सर्वभावान्रूपादिधर्मान् मोक्षमार्गस्य- रत्नत्रयरूपस्य विशुद्धतरकान् प्रकर्षकोटिप्राप्तान् कर्मक्षयहेतून् भावान् - ज्ञानाचारादीम् जानन् पश्यन् विचरतीति गम्यं, कथं च जानन् पश्यन् विचरतीत्याह - एषः - अनन्तरं वक्ष्यमाणो धर्मः खलु अवधारणे मोक्षमार्गः, सिद्धिसाधकत्वेन मम-देशकस्यान्येषां च श्रोतॄणां हितं कल्याणं पथ्यभोजनवदित्यर्थः सुखं-अनु कुलधेयं पिपासोः शीतलजलपानवत् निःश्रेयसं - मोक्षस्तत्करः-उक्तानां हितादीनां कारक इति, सर्वदुःखधिमोक्षण 2वक्षस्कारे श्री ऋषभप्रभोः श्रा मण्यादि सू. 31 ॥ 152 ॥ ww.jainelibrary.org
Page #309
--------------------------------------------------------------------------
________________ मोक्षण क्षेपे मोक्षयति मोचयतीति] इति व्यक्तं, परमसुर्ख-आत्यन्तिकसुखं समापयतीति व्युत्पत्तिषशात् परमसुखसमाननः 'समापेः समाणः' (श्रीसिद्ध0 a0 pA0) इति प्राकृतसूत्रेण समानादेशे अनटि प्रत्यये रूपसिद्धिआ, निःश्रेयसेत्यत्र यकारलोपः प्राकृतत्वात्, भविष्यतीति, अथ उत्पन्नकेवलज्ञानो भगवान् यथा धर्म प्रादुश्चकार तथा आह-तते Na'mityAdi, ततः स भगवान् श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च पञ्च महाव्रतानि-सर्वप्राणातिपातविरमणादीमि सभावनाकानि-ईसिमित्यादिस्वभावनोपेतानि षट् च जीवविकायान्-पृथिव्यादित्रसान्तान् इत्येवंरूपं धर्म उपदिशन् विहरतीति सम्बन्धः, यच्च धर्म प्रक्रान्तव्ये षड्जीवनिकायकथनमुपक्रान्तं तज्जीवपरिज्ञानमन्तरेण प्रतपालनासम्भव इति ज्ञापनार्थ, नन्वयं नियमः प्रथमव्रते सम्भवेत् मृषावारविरमणादीनां तु भाषाविभागादिज्ञानाधीनत्वात् न सम्भ-18 | वेदिति, उच्यते, शेषव्रतानामपि प्राणातिपातविरमणव्रतस्य रक्षकत्वेन नियुक्तत्वात् , महावनस्य वृत्तिवृक्षवत्, तथाहि मृषाभाषामभाषमाणो ह्यभ्याख्यानादिविरतो न कुलवध्वादीन् अदत्तमनाददानो धनस्वामिनं सचित्तजलफलादिकं च ॥ मैथुनविरतो नवलक्षपञ्चेन्द्रियादीन् परिग्रहविरतः शुक्तिकस्तुरीमृगादींश्च नातिपातयेदिति, अथैतदेव किञ्चिवक्त्या । विवृणोति, तद्यथा-पृथिवीकायिकान् जीवान् उपदिशन् विहरतीति सम्बन्धः, लाघवार्थकत्वेन सूत्रप्रवृत्तेर्देशग्रहणोत् पूर्णोऽप्यालापको वाच्यः, स चायं-'आउक्काइए तेउक्काइए वाउक्काइए वणस्सैकाइए तसकाइएऽत्ति व्यक्तं, तथा पञ्च महाव्रतानि सभावनाकानि 'भावनागमेन' श्रीआचाराङ्गाद्वितीयश्रुतस्कन्धगतभावनाख्याध्ययनगतपाठेन भणित 00000000000000000000029 Jain Education in For Private Personel Use Only MIw.jainelibrary.org
Page #310
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 153 ॥ व्यानि, अत्र च सूत्रे यदुद्देशे प्रथमं 'पंच महबयाई' इत्याधुक्तं निर्देशे तु व्यत्ययेन 'तं0-पुढविकाइएऽइत्यादि, तत्क-10 2वक्षस्कारे . थमिति नाशङ्कनीयं, यतः पश्चाहुद्दिष्टानामपि षड्जीवनिकायानां प्रस्तुतोपाङ्गे स्वल्पवक्तव्यतया प्रथम प्ररूपणाया॥ श्रीऋषभयुक्त्युपपन्नत्वात्, सूचीकटाहन्यायोऽत्रानुसरणीयो, 'विचित्रा सूत्राणां कृतिराचार्यस्य' इति न्यायेन वा स्वत एवेति. प्रभोः श्राज्ञेयं, ननु गृहिधर्मसंविग्नपाक्षिकधर्मावपि भगवता देशनीयौ मोक्षाङ्गत्वात् , यदुक्तम्-'सावजजोगपरिवजणाउ मण्यादि सू. 31 सवुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपहो ॥ 1 ॥ [सावधयोगपरिवर्जनात् सर्वोत्तम एव य्तिध्र्म्ः। द्वितीयः श्रावकधर्मस्तृतीयः स्ण्विग्न्प्क्स्स्प्थ्ः॥1॥] इति, तत्कथमत्र तौ नोक्तौ ?, उच्यते, सर्वसावद्यवर्जकत्वेन देशनायां यतिधर्मस्य प्रथम देशनीयत्वादत्यासन्नमोक्षपथत्वात् श्रमणसङ्घस्य प्रथमं व्यवस्थापनीयत्वाच्च प्राधान्यख्यापनार्थ प्रथममुपन्यासः, ततो ऽव्याख्यातो vizeSArthapratipatti'ritinyAyAdetatpucchabhUtau तावपिधौं भगवता प्ररूपिताविति ज्ञेयं, भगवत्प्ररूपणामन्तरेणान्येषां तत्तद्ग्रन्थेषु तयोः प्ररूपणानुपपत्तेरित्यलं प्रसङ्गेनेति । अथावन्ध्यशक्तिकवचनगुणप्रतिबुद्धस्य प्रभुपरिकरभूतस्य संघस्य सङ्ख्यामाह--'उसभस्स णमित्यादि, सुगम, नवरं 'जस्स जाव्-8॥ इआ गणहरा तस्स तावइआ गणा' [जावइआ जस्स गणा तावइआ गणहरा तस्स । यस्य यावन्तो गणास्तावन्तो ॥ 153 ॥ गणधरास्तस्य ] इति वचनाद् गणाः सूत्रे साक्षादनिर्दिष्टा अपि तावन्त एव बोध्याः, क्वचिजीर्णप्रस्तुतसूत्रादर्श 'चौ-1 रासीतिं गणा गणहरा होत्था' इत्यपि पाठो दृश्यते, तत्र तु चतुरशीतिपदस्योभयत्र योजनेन व्याख्या सुबोधैवेति, गणश्चै 20009092009999090Geoa Jain Education in For Private Personal Use Only Oneww.iainelibrary.org
Page #311
--------------------------------------------------------------------------
________________ कवाचनाचारयतिसमुदायस्तं धरन्तीति गणधराः, वाचनादिभिर्ज्ञानादिसम्पदा सम्पादकत्वेन गणाधारभूता इति भावः, 'होत्या' इति अभवन् , 'उसमस्स ण' मित्यादि, ऋषभसेनप्रमुखानि चतुरशीतिः श्रमणसहस्राणि एषा उत्कर्षः-उत्कृष्टभागस्तत्र भवा उत्कर्षिकी 'प्रत्यये डीवा (श्रीसिद्ध0a09पासू0) इत्यनेन डीविकल्पे रूपसिद्धिः, ऋषभस्य श्रमणसम्पदभवत्, अत्र वाक्यान्तरत्वेन श्रमणशब्दस्य न पौनरुक्त्यं, एवं सर्वत्र योज्यं, 'usahassaNa'mityAdi, प्रायः कण्ठ्यानि, नवरं चतुर्दशपूर्विसूत्रे 'अजिनानां' छद्मस्थानां 'savakkharasannivAINaM'ti सर्वेषामक्षराणां-अकारादीनां सन्निपाता-व्यादि|संयोगा अनन्तत्वादनन्ता अपि ज्ञेयतया विद्यन्ते येषां ते तथा, जिनतुल्यत्वे हेतुमाह-'जिणो विव avitaha'mityAdi, | जिन इवावितथं-यथार्थ व्यागृणतां-व्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् , चत्वारि सहस्राणि अर्द्धाष्टमानि च शतानि एषा औत्कर्षिकी चतुर्दशपूर्विसम्पदभवत्, 'विउवित्ति वैक्रियलब्धिमन्तः, शेष स्पष्टं, | विपुलमतयो-मनःपर्यवज्ञानविशेषवन्तः द्वादश विपुलमतिःसहस्राणि अधिकारात्तेषामेव पटू शतानि पश्चाशच्चेत्येवं सर्वत्र योज्यं, वादिनो-वादिलब्धिमन्तः परप्रवादुकनिग्रहसमर्थाः, 'उसभस्स Na'mityAdi, गतौ-देवगतिरूपायां कल्याणं येषां प्रायः सातोदयत्वात्तेषां, तथा स्थितौ-देवायूरूपायां कल्याणं येषां ते तथा, अप्रवीचारसुखस्वामि Cheeseseseeeeeeeee KI 1 ये धमणसहस्रा आसन् ते श्रमणपर्षदुतष्ठाऽभवदिति खरूपा वाक्यान्त्र्ता। 2 परै ते (श्रुतकेवलिनो)'संख्यभवनिर्णायकाः यदागमः-'संखाईएवि भवे.' (इति श्रीहीर0 वृत्ती)| Jain Education inte For Private Persone Use Only Mainelibrary.org
Page #312
--------------------------------------------------------------------------
________________ श्रीजम्बू-18 कत्वात् , मागमिष्यद्भद्रं येषां ते आगामिभवे सेत्स्यमानत्वात् ते तथा तेषा, 'अनुत्तरोपपातिकानां' पञ्चानुत्तरलव-18|श्वक्षस्कारे द्वीपशा सप्तमदेव विशेषाणां द्वाविंशतिः सहस्राणि नव च शतानि, 'उसमस्स Na'mityAdi, सुगम, नवरं श्रमणार्यिकासङ्ख्या- श्रीऋषमन्तिचन्द्रीद्वयमीलने अन्तेकासिसङ्ग्या सम्पद्यते, अथ भगवतः श्रमणवर्णकसूत्रमाह-अरहता 'मित्यादि, अर्हतः ऋषभस्य प्रभोः श्राया वृतिः बहवोऽन्तेवासिनः-शिष्यास्ते च गृहिणोऽपि स्युरित्यनगाराः भगवन्तः पूज्या अपिः समुच्चये एकका-एके अन्ये मण्यादि ॥ 15 ॥ केचिदपीत्यर्थः मासं यावत् पर्यायः-चारित्रपालनं येषां ते तथा, यथौपपातिके सर्वोऽनगारवर्णकस्तथाऽत्रापि वाच्यः, कियद्यावदित्याह-उर्व जानुनी येषां ते ऊर्ध्वजानवः सुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाञ्चोत्क/कासना इत्यर्थः, अधःशिरसो-अधोमुखाः नो तिर्यग्वा विक्षिप्तदृष्टयः ध्यानरूपो यः कोष्ठः-कुसूलस्तमुपागता:-तत्र । प्रविष्टाः, यथाहि-कोष्ठके धान्य प्रक्षिप्तं न विप्रसृतं भवति एवं तेऽनगारा विषयेष्वविप्रसृतेन्द्रियाः स्युरिति, संयमेनसंवररूपेण तपसा-अनशनादिना, चः समुच्चयार्थो गम्या, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्कत्वख्यापनार्थ, प्रधानत्यं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादा॥ नात् पुराणकर्मक्षपणाच सकलकर्मक्षयलक्षणो मोक्ष इति, आत्मानं भावयन्तो-वासयन्तो विहरन्ति, तिष्ठन्तीत्यर्थः, ॥ ॥ ॥ 154 ॥ गविशब्देन मनुष्वगते वापगमः स्थितिशब्देन देवभवों जीवितं चाप्याचख्युः श्रीहीरसूरयः । 2 विजयादिविमानोत्पत्तिमता (श्रीहीर वृत्ती) नहि सर्वेऽपि अनुरोपपतिका उपसामा एस, यद्यपि म्पससमा अनुत्तरोपपातिका एष तथापि वै तथाविधा इति नियमः, अप्रमत्तसंयतवैव तत्रोत्पत्ती नियमनात् । .. Jain Education t o For Private Personal Use Only Show.jainelibrary.org
Page #313
--------------------------------------------------------------------------
________________ अत्र यावत्पदसंग्राह्यः 'अप्पेगैया दोमासपरिआया' इत्यादिकः औपपातिकग्रन्थो विस्तरभयान्न लिखित इत्यक्सेयं, अथ ऋषभस्वामिनः केवलोत्पत्त्यनन्तरं भव्यानां कियता कालेन सिद्धिगमनं प्रवृत्तं कियन्तं कालं यावदनुवृत्तं cetyAha'arahajo ऽमित्यादि, ऋषभस्य द्विविधा अन्तं भवस्य कुर्वन्तीति अन्तकरा-मुक्तिगामिमस्तेषां भूमिः कालः कालस्य |चाधारत्वेन कारणत्वाद् भूमित्वेन व्यपदेशः, तद्यथा-युगानि-पञ्चवर्षमानानि कालविशेषाः लोकप्रसिद्धानि वा कृतयुगादीनि तानि च क्रमवीनीति तत्साधाये क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि साध्यसानलक्षणयाऽभेदप्रतिपत्त्या युगानि-पट्टपद्धतिपुरुषा इत्यर्थः तैःप्रमिता अन्तकरभूमियुगान्तकरभूमिरिति, पर्यायः-तीर्थकृतः केवलित्वकालस्तदपेक्षयाऽन्तकरभूमिः, कोऽर्थः-ऋषभस्य इयति केवलपर्यायकालेऽतिक्रान्ते मुक्तिगमनं प्रवृत्तमिति, तत्र युगान्तकरभूमिर्यावदसङ्ख्यातानि पुरुषा:-पट्टाधिरूढाने युगानि-पूर्वोक्तयुक्त्या पुरुषाः पुरुषयुगानि, समर्थपदत्वात् समासः, नैरन्तर्ये द्वितीया, ऋषभात् प्रभृति श्रीअजितदेवतीर्थ यावत् श्रीऋषभपट्टपरम्परारूढा असङ्ख्याताः सिद्धाः ॥ न तावन्तं कालं मुक्तिगमनविरह इत्यर्थः, यस्तु आदित्ययशप्रभृतीनां ऋषभदेववंशजानां नृपाणां चतुर्दशलक्षप्रमितानां क्रमेण प्रथमतः सिद्धिगमनं तत एकस्य सर्वार्थसिद्धप्रस्तटगमनमित्याद्यनेकरीत्या अजितजिनपितरं मर्यादीकृत्य 1ये त्वन्तरान्तरा मुक्तियायिनस्ते युगशब्दे नापेक्षिताः छद्मस्थगुरुशिष्यादिव्यवहितत्वेन (श्रीहीर0 वृत्तौ)| 2 लक्षणा हि द्विविधा साध्यवसाना सारोपाच 18 अत्र स्वाद्या praayaa। Jain Education a l For Private Personal use only Dilaw.jainelibrary.org.
Page #314
--------------------------------------------------------------------------
________________ 2वक्षस्कारे श्रीऋषभजन्मकल्याणकादिनक्षत्राणि सू. 32 श्रीजम्बू 18 नन्दीसूत्रवृत्तिचूर्णिसिद्धदंडिकादिषु सर्वार्थसिद्धप्रस्तटगमनव्यवहितः सिद्धिगम उक्तः स कोशलापट्टपतीन् प्रतीत्याद्वीपशा- 18 वसातव्योऽयं पुण्डरीकगणधरादीन् प्रतीत्येति विशेषः, तथा पर्यायान्तकरभूमिरेषा अन्तर्मुहूर्त यावत्केवलज्ञानस्य न्तिचन्द्री- 18 पर्यायो यस्य स तथा, एवंविधे ऋषभे सति अन्तं-भवान्तमकार्षीद्-अकरोत् नार्वाक् कश्चिदपीति, यतो भगवदम्बा या वृत्तिः मरुदेवा प्रथमः सिद्धः, सा तु भगवत्केवलोत्पत्त्यनन्तरमन्तमुहूर्तेनैव सिद्धेति । अथ ज्ञ्म्क्ल्यान्न्कादिन्क्स्स्त्रान्न्याः॥155॥ उसमे णं अरहा पंचउत्तरासाढे अभीइछडे होत्था, तंजहा-उत्तरासाढाहिं चुए चैत्ता गम्भं वकंते उत्तरासाढाहिं जाए उत्तरासाढाहिं रायाभिसे पत्ते उत्तरासाढाहिं मुंडे भवित्ता अगाराओ अणगारियं पवइए उत्तरासाढाहिं अणंते जाव समुप्पण्णे, अभीइणा परिणिव्वुए (सूत्रं 32) "usabheNa'mityAdi, ऋषभोऽहन पञ्चसु-च्यवनजन्मराज्याभिषेकदीक्षाज्ञानलक्षणेषु वस्तुषु उत्तराषाढानक्षत्रं चन्द्रेण भुज्यमानं यस्य स तथा अभिजिन्नक्षत्रं षष्ठे-निर्वाणलक्षणे वस्तुनि यस्य यद्वा अभिजिन्नक्षत्रे षष्ठं निर्वाणलक्षणं वस्तु । यस्य स तथा, उक्तमेवार्थ भावयति, तद्यथा-उत्तराषाढाभिर्युते चन्द्रे इति शेषः, सूत्रे बहुवचनं प्राकृतशैल्या, एवमग्रेऽपि, च्युतः-सर्वार्थसिद्धनाम्नो महाविमानान्निर्गत इत्यर्थः, च्युत्वा गर्भ व्युत्क्रान्तः मरुदेवायाः कुक्षाववतीर्णवानित्यर्थः 1, जातो-गर्भवासान्निष्क्रान्तः 2, राज्याभिषेकं प्राप्तः 3, मुण्डो भूत्वा-अगारं मुक्त्वा अनगारितांसाधुतां प्रवजितः प्राप्त इत्यर्थः, पञ्चमी चात्र क्यन्लोपजन्या 4, अनन्तं यावत् केवलज्ञानं समुत्पन्नं 5, यावत्पद ॥ 155 ॥ For Private Persone Use Only Nirjainelibrary.org
Page #315
--------------------------------------------------------------------------
________________ Jain Education Int संग्रहः पूर्ववत्, अभीविना युते चन्द्रे परिनिर्वृतः - सिद्धिं गतः 6, ननु अस्मादेव विभागसूत्रबलादादिदेवस्य षट्क। ल्याणकी समापद्यमाना दुर्निवारेति चेत्, न, तदेव हि कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जीतमिति विधित्सवो युगपत् ससम्भ्रमा उपतिष्ठन्ते, न ह्ययं षष्ठकल्याणकत्वेन भवता निरूप्यमानो राज्याभिषेकस्ता। दृशस्तेन वीरस्य गर्भापहार इव नायं कल्याणकं, अनन्तरोक्तलक्षणायोगात् न च तर्हि निरर्थकमस्य कल्याणकाधिकारे पठनमिति वाच्यं, प्रथमतीर्थेशराज्याभिषेकस्य जीतमिति शक्रेण क्रियमाणस्य देवकार्यत्वलक्षण साधर्म्येण समा। ननक्षत्रजाततया च प्रसङ्गेन तत्पठनस्यापि सार्थकत्वात् तेन समाननक्षत्रजातत्वे सत्यपि कल्याणकत्वाभावेनानिय । तवक्तव्यतया क्वचिद्राज्याभिषेकस्याकथनेऽपि न दोषः, अत एव दशाश्रुतस्कन्धाष्टमाध्ययने पर्युषणाकल्पे श्रीभद्रवा - हुखामिपादाः 'तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे होत्था," इति पञ्च। कल्याणकनक्षत्रप्रतिपादकमेव सूत्रं बबन्धिरे, न तु राज्याभिषेकनक्षत्राभिधायकमपीति, न च प्रस्तुतव्याख्यानस्यानागमिकत्वं भावनीयं, आचाराङ्गभावनाध्ययने श्रीवीर कल्याणकसूत्रस्यैवमेव व्याख्यातत्वात् । अथ भगवतः शरीरसम्पदं शरीरप्रमाणं च वर्णयन्नाह - उसमे णं अरहा कोसलिए वज्जरिसनारायसंघयणे समचौरंससंठाणसंठिए पंच धणुसयाई उद्धं उच्चत्तेणं होत्था । उसमे णं अरहा अरि युसयसहस्साई कुमारवासमझे वसित्ता तेवट्ठि पुवसयसहस्साई महारज्जवासमज्झे वसित्ता तेसीइं पुइसय सहरलाई jainelibrary.org
Page #316
--------------------------------------------------------------------------
________________ zrIjambUdvIkzAticandrI - yA vRciH // 156 // Jain Education Inter अगारवा समज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पवइए, उसमे णं अरहा एगं वाससहस्स छमत्थपरिभाय पाउणित्ता एगं पुवसयसहस्सं वाससहस्सूणं केवलिपरिआयं पाउणित्ता एवं पुवसयसहस्सं बहुपडिपुण्णं सामण्णपरिआय पाउणत्ता चौरासीइं पुवसयसहस्साई सघाउअं पालैत्ता जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले, तस्स णं माहबहुलस्स तेरसीपक्खेणं दसहिं अणगारसहस्सेहिं सार्द्धं संपरिवुडे अट्ठावनसेलसिहरंसि चोद्दसमेणं भत्तेणं अपाणएणं संपलिअंकणिसणे पुण्हकालसमयंसि अभीइणा णक्खत्तेणं जोगमुवागएणं सुसमदुसमाए समाए एगूणणवउइईहिं पक्खेहिं सेसेहिं कालगए वीइकंते जाव sbdukkhphiinne। जं समयं च णं उसमे अरहा कोसलिए कालगए वीइकंते समुजाए छिण्णजाइजरामरणबंधणे सिद्धे बुद्धे जाव सबदुक्खप्पहीणे तं समयं च णं सक्कस्स देविंदस्स देवरण्णो आसणे चलिए, तए णं से सके देविंदे देवराया आसणं चलिअं पास पासित्ता ओहिं पउंजइ 2 त्ता भयवं तित्थयरं ओहिणा आभोएइ 2 त्ता एवं वयासी- परिणिव्वुए खलु जंबुद्दीवे दीवे भरहे वासे उस अरहा कोसलिए, तं जीअमेअं तीअपच्चुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगराणं परिनिव्वाणमहिम करेत्तर, तं गच्छामि णं अहंपि भगवतो तित्थगरस्स परिनिव्वाणमहिमं करेमित्तिकट्टु बंदै णमंसइ 2 त्ता चौरासीईए सामाजिअसाहस्सीहिं वायत्तीसार तायत्तीसएहिं चौहिं लोगपालेहिं जाव चौहिं चैरासीईहिं आयरक्खदेवसाहस्सीहिं अण्णेहि अ बहूहिं सोहम्मकप्पवासीहिं माणिएहिं देवेहिं देवीहि अ सद्धिं संपरिवुडे ताए उक्किट्ठाए जाव तिरिअमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झणं जेणेव अट्ठावयपव्वए जेणेव भगवओ तित्थगरस्स सरीरए तेणेव उवागच्छइ उवागच्छित्ता विमणे णिराणंदे असुपुष्णणणे तिथयसरीरयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 ता पञ्चासणे णाइदूरे सुस्सूसमाणे जाव पज्जुवासइ । तेणं कालेणं तेणं 2वक्षस्कारे संहननादि निर्वाणगमनंच सू. 33 ॥ 156 ॥ jainelibrary.org
Page #317
--------------------------------------------------------------------------
________________ समएणं ईसाणे देविंदे देवराया उत्तरद्धलोगाहिवई अट्ठावीसविमाणसयसहस्साहिबई सूलपाणी वसहवाहणे सुरिंदे अयरंबरवत्यधरे जाव विउलाई भोगभोगाई भुंजमाणे विहरै, तए णं तस्स ईसाणस्स देविंदस्स देवरण्णो आसणं चलै, तए णं से ईसाणे जाव देवराया आसणं चलिअं पासइ 2त्ता ओहिं पउंजइ 2 चा भगवं तित्थगरं ओहिणा आभोएइ 2 चा जहा सके निअगपरि* वारेणं भाणेअव्वो जाव पज्जुवासइ, एवं सब्वे देविंदा जाव अचुए णिअगपरिवारेणं आणेअव्वा, एवं जाव भवणवासीणं इंदा वाणमंतराणं सोलस जोइसिआणं दोण्णि निअगपरिवारा अब्वा । तए णं सके देविंदे देवराया बहबे भवणवैवाणमंतरजोइसमाणिए देवे एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! गंदणवणाओ सरसाइं गोसीसवरचंदणकट्ठाई साहरह 2 तासओ चीगाओ रएह-एगं भगवओ तित्थगरस्स एगं गणधराणं एगं अवसेसाणं अणगाराणं । तए णं ते भवणवैजाववेमाणिभा देवा गंदणवणाओ सरसाई गोसीसवरचंदणकट्ठाई साहरंति 2 चा तो चीगाओ रएंति, एगं भगवओ तित्थगरस्स एगं गणहराणं एग अवसेसाणं अणगाराणं, तए णं से सक्के देविंदे देवराया आमिओगे देवे सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! खीरोदगसमुद्दाओ खीरोदगं साहरह, तए णं ते आमिओगा देवा खीरोदगसमुद्दाओ खीरोदगं साहरंति, तए णं से सके देविंदे देवराया तित्थगरसरीरगं खीरोदगेणं ण्हाणेति 2 ता सरसेणं गोसीसवरचंदणेणं अणुलिंपइ 2 ता हंसलक्षणं पडसाडयं णिअंसेइ 2 ता सबालंकारविभूसिअं करेंति, तए णं ते भवणवै जाव वेमाणिआ गणहरसरीरगाइं अणगारसरीरगाइंपि खीरोदगेणं व्हावंति 2 ता सरसेणं गोसीसवरचंदणेणं अणुलिंपंति 2 ता अहताई दिवाई देवदूसजुअलाई णिसंति 2 चा सबालंकारविभूसिआई करेंति, तए णं से सके देविंदे देवराया ते बहवे भवणवै जाव वेमाणिए देवे एवं वयासी-खिप्पामेव bho Jan Education a l For Private Personal Use Only ww.jainelibrary.org
Page #318
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः रवक्षस्कारे । संहननादि निर्वाणगमनंच सू.33 ॥ 157 ॥ देवाणुप्पिआ ! ईहामिगौसभतुरयजाववणलयभत्तिचित्ताओ तओ सिबियाओ विउबह, एगं भगवओ तित्थगरस्स एगं गणहराफ एग अवसेसाणं अणगाराणं, तए णं ते बहवे भवणवै जाव वेमाणिआ तओ सिबिआओ विउवंति, एगं भगवओ तित्थगरस्स एगं गणहराणं एगं अवसेसाणं अणगाराणं, तए णं से सके देविंदे देवराया विमणे णिराणंदे असुपुण्णणयणे भगवओ तित्थगरस्स विणढजम्मजरामरणस्स सरीरगं सीअं आरुहेति 2 चीगाए ठवेइ, तए णं ते बहवे भवणवै जाव वेमाणिआ देवा गणहराणं अणगाराण य विणट्ठजम्मजरामरणाणं सरीरगाई सी आरुहेंति 2 ता चीगाए ठवेंति, तए णं से सके देविंदे देवराया अग्गिकुमारे देवे सहावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! तित्थगरचीगाए जाव अणगारचिगाए अगणिकायं विउवह 2 ता एअमाणत्तिरं पञ्चप्पिणह, तए णं ते अग्गिकुमारा देवा विमणा णिराणंदा असुपुण्णणयणा तित्थगरचीगाए जाव अणगारचीगाए अ अगणिकायं विउर्वति, तए णं से सके देविंदे देवराया वाउकुमारे देवे सहावेइ 2 ता एवं क्यासी-खिप्पामेव भो देवाणुप्पिया ! तित्थगरचीगाए जाव अणगारचीगाए अ वाउकार्य विउबह 2 ता अगणिकायं उज्जालेह तित्थगरसरीरगं गणहरसरीरगाई अणगारसरीरगाई च झामेह, तए णं ते वाउकुमारा देवा विमणा णिराणंदा असुपुण्णणयणा तित्थगरचीगाए जाव विउति अगणिकार्य उज्जालेंति तित्थगरसरीरगं जाव अणगारसरीरगाणि अ झामेंति, तए णं से सके देविंदे देवराया ते बहवे भवणवै जाव वेमाणिए देवे एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! तित्थगरचीगाए जाव अणगारचीगाए अगुरुतुरुकघयमधुं च कुंभग्गसो अ भारग्गसो अ साहरह, तए णं ते भवणवै जाव तित्थगर जाव भारग्गसो अ साहरंति, तए णं से सके देविंदे देवराया मेहकुमारे देवे सदावेइ 3 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! तित्थगरचीगं जाव अणगारचीगं च खीरोद्गेणं ॥ 157 ॥ Jain Education For PrivatesPersonal use Only Hirw.jainelibrary.org
Page #319
--------------------------------------------------------------------------
________________ णिवावेह, तए णं ते मेहकुमारा देवा तित्थगरचीगं जाव णिवावेंति, तए णं से सक्के देविंदे देवराया भगवओ तित्थगरस्स उवरिलं दाहिणं सकहं गेण्हइ ईसाणे देविंदे देवराया उवरिल्लं वामं सकहं गेहै, चमरे असुरिंदे असुरराया हिडिल्लं दाहिणं सकहं गेण्हइ बली वैरोअणिंदे वैरोअणराया हिडिल्लं वामं सकहं गेण्हइ, अवसेसा भवणवै जाव वेमाणिआ देवा जहारिहं अवसेसाई अंगमंगाई, केई जिणभत्तीए केई जीअमेअंतिकट्ठ केइ धम्मोत्तिक? गेण्हंति, तए णं से सके देविंदे देवराया बहवे भवणवा जाव वेमाणिए देवे जहारिहं एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! सबरयणामए महैमहालए तओ चेइअथूभे करेह, एगं भगवओ तित्थगरस्स चीगाए एगं गणहरचीगाए एग अवसेसाणं अणगाराणं चीगाए, तए णं ते बवे जाव करेंति, तए णं ते बहवे भवणवै जाव वेमाणिआ देवा तित्थगरस्स परिणिवाणमहिमं करेंति 2 त्ता जेणेव नंदीसरवरे दीवे तेणेव उवागच्छन्ति तए णं से सक्के देविंदे देवराया पुरच्छिमिल्ले अंजणगपबए अट्टाहिमहामहिमं करेति,तए णं सक्कस्स देविंदस्स0 चत्वारि लोगपाला चउसु दहिमुहंगपवएसु अट्ठाहियं महामहिमं करेंति, ईसाणे देविंदे देवराया उत्तरिल्ले अंजणगे अट्ठाहि तस्स लोगपाला चउसु दहिमुद्दगेसु अट्ठाहि चमरो अ दाहिणिल्ले अंजणगे तस्स लोगपाला दहिमुहगपवएसु बली पञ्चथिमिल्ले अंजणगे तस्स लोगपाला दहिमुहगेसु, तए णं ते बहवे भवणवैवाणमंतर जाव अट्ठाहिआओ महामहिमाओ करेंति करित्ता तेणेव साई 2 विमाणाई जेणेव साइं 2 भवणाई जेणेव साओ 2 सभाओ सुहम्माओ जेणेव सगा 2 माणवगा चेइअखंभा तेणेव उवागच्छंति 2 त्ता वैरामएसु गोलवट्टसमुग्गएसु जिणसकहाओ पक्खिवंति 2 अग्गेहिं वरेहिं मल्लेहि अ गंधेहि अ अचेति 2 विउलाई भोगभोगाई भुंजमाणा विहरंति (सूत्रं 33) Jain Education For Private Personal Use Only W inelibrary.org
Page #320
--------------------------------------------------------------------------
________________ श्रीजम्बू 'उसमे Na'mityAdi कण्ठ्यं, अथ ऋषभस्य कौमारे राज्ये गृहित्वे च यावान् कालः प्रागुक्तस्तं संग्रहरूपतयाऽभि-81 श्वक्षस्कारे द्वीपशा- धातुमाह-'उसमे णमित्यादि, व्यक्तं । अथ छाआस्थ्यादिपर्यायाभिधानपुरस्सरं निर्वाणकल्याणकमाह-'उसमे ण' संहननादि न्तिचन्द्री- मित्यादि, ऋषभोऽर्हन् एक वर्षसहस्रं छद्मस्थपर्यायं प्राप्य पूरयित्वेत्यर्थः एक पूर्वलक्षं वर्षसहस्रोनं केवलिपर्यायं प्राप्य । निर्वाणगमया वृत्तिः एकं पूर्वलक्षं बहुप्रतिपूर्ण देशेनापि न न्यूनमितियावत् श्रामण्यपर्यायं प्राप्य चतुरशीति पूर्वलक्षाणि सर्वायुः पाल-1नंच सू.33 ॥ 158 ॥ यित्वा-उपभुज्य हेमन्तानां-शीतकालमासानां मध्ये यस्तृतीयो मासः पञ्चमः पक्षो माघबालो-माघमासकृष्णपक्षः तस्य माघबहुलस्य त्रयोदशीपक्षे-त्रयोदशीदिने विभक्तिव्यत्ययः प्राकृतत्वात् दशभिरनगारसहौः सार्द्ध संपरिवृतः अष्टापदशैलशिखरे चतुर्दशेन भक्तेन-उपवासषट्केनापानकेन-पानीयाहाररहितेन संपर्यङ्कनिषण्णः-सम्यक् पर्यकेनपद्मासनेन निषण्णः-उपविष्टः, न तूर्ध्वदमादिरितिभावः, पूर्वाह्नकालसमये अभिजिन्नक्षत्रेण योगमुपागतेनार्थामचन्द्रेण सुषमदुष्षमायां एकोननवत्यां पक्षेषु शेषेषु, अत्रापि विभक्तिव्यत्ययः पूर्ववत् प्राकृतत्वात् , सप्तम्यर्थे तृतीया, कालं गतो-मरणधर्म प्राप्तः व्यतिक्रान्तः संसारात् यावच्छब्दात् 'समुजाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते । अंतगडे परिणिबुडे' इति संग्रहः, तत्र सम्यग्-अपुनरावृत्त्या ऊर्ध्व-लोकाग्रलक्षणं स्थानं यातः-प्राप्तो न पुनः सुगता ॥ 158 ॥ | दिवदवतारी, यतस्तद्वचः-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः Sin1 ॥ " इति, छिन्नं जात्यादीनां बन्धनं-बन्धनहेतुभूतं कर्म येन स तथा सिद्धो-निष्ठितार्थः बुद्धो-ज्ञाततत्त्वः mukto Jan Education Intel For Private Personal Use Only Hathrary.org
Page #321
--------------------------------------------------------------------------
________________ भवोपग्राहिकाशेभ्यः अन्तकृत्सर्वदुःखानां परिनिर्वृतः-समन्ताच्छीतीभूतः कर्मकृतसकलसन्तापविरहात् सर्वाणि शारीरादीनि दुःखानि प्रहीणानि यस्य स तथा । अथ भगवति निवृते यद्देवकृत्यं तदाह-जं समयं च Na'mityAdi, यस्मिन् समये सप्तम्यर्थे द्वितीया एवं तच्छब्दवाक्येऽपि, अवधिना ज्ञानेनाभोगयति-उपयुनक्ति, शेष सुगम, उपयुज्य एवमवादीत् , किमित्याह-'परिणिव्वुए' इत्यादि, परिनिर्वृतः खलुरिति वाक्यालङ्कारे जम्बूद्वीपे द्वीपे भरते वर्षे ऋष। भोऽर्हन् कौशलिकस्तत्-तस्माद्धेतोः जीतं-कल्पः आचारः एतद्-वक्ष्यमाणं वर्तते अतीतप्रत्युत्पन्नानागतानां-अतीतव-18 र्तमानानागतानां 'शक्राणां आसनविशेषाधिष्ठातृणां देवानांमध्ये 'इन्द्राणां' परमैश्वर्ययुक्तानां देवानां देवेषु(वा) राज्ञांकान्त्यादिगुणैरधिकं राजमानानां तीर्थकराणां परिनिर्वाणमहिमा कर्तु तद्गच्छामि णमिति प्राग्वत् अहमपि भगवत-18 स्तीर्थकरस्य परिनिर्वाणमहिमां करोमीतिकृत्वा भगवन्तं निवृतं वन्दते-स्तुतिं करोति नमस्यति प्रणमति, यच्चे जीव 1 एवमुक्तविशेषणकदम्बकेन शकस्य भगवति तीव्ररागवत्त्वं धर्मनीतिज्ञत्त्वं च सूचितं, ननु ज्ञानादिशून्यस्यापि तीर्थकृच्छरीरस्य यदनादिपर्युपासनपर्यतं भणित तच्छकस्य जीतमेव न पुनर्द्धर्मनीतिरिति चेत् , मैवं, स्थापनाजिनस्यापि वंदनादेधर्मनीतावनंतर्भावापत्तेः, इष्टापत्तिरेवेति चेत् , मैवं, स्थापनाजिनाराधनस्याच्छिन्नपरम्परागतवादागमसम्मतवात् युक्तिक्षमत्वाच, तत्रागमस्तावत् 'कुलगणसंघचेइअढे निजरही वेआवच्चं अणिस्सिओं दसविहं बहुविहं वा करेई' इत्यादि बहुप्रतीत । एव, युक्तिस्तु-प्रवचने यदाराध्यं तन्नामादिचतुर्दापि यथासंभवं विधिनाऽऽराध्यं, तत्र ज्ञानादिमत्त्वमेकस्यैव भावजिनस्य,शेषाणि नामादीनि तच्छ्न्यान्येव, तस्मादाराध्यत्वे हानादिमत्त्वं न नियामकं, किंतु हानादिप्रसूतिहेतुलमेव, तथा च यथा वीर्यवर्मनास्तीकरपरिझाब तथा विवप्रतिमादर्शनादपि, एतच प्रतिभा प्रतिपक्ष n yong Jain Education Inter
Page #322
--------------------------------------------------------------------------
________________ श्रीजम्बू-1 रहितमपि तीर्थकरशरीरमिन्द्रवन्धं तदिन्द्रस्य सम्यग्दृष्टित्वेन नामस्थापनाद्रव्यभावार्हता वन्दनीयत्वेन श्रद्धानादिति वक्षस्कारे द्वीपशा-18 तत्त्वं, वंदित्वा नमस्यित्वा च किं चक्रे इत्याह-'caurAsII'ityAdi, चतुरशीत्या सामानिकानां प्रभुत्वमन्तरेण वपु-8 संहननादि न्तिचन्द्रीविभवद्युतिस्थित्यादिभिः शक्रतुल्यानां सहस्रैः त्रयस्त्रिंशता त्रायस्त्रिंशकैः-गुरुस्थानीयैर्देवैः चतुर्भिर्लोकपालैः-सोमयम निर्वाणगमया वृत्तिः नंच सू.33 वरुणकुबेरसंज्ञैः यावत्पदात् 'अहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणीएहिं ति, अत्र व्याख्या॥159॥18 | अग्रमहिष्योऽष्टौ पद्मा 1 शिवा 2 शची 3 अङ्घ 4 अमला 5 अप्सरा 6 नवमिका 7 रोहिणी 9, एताभिः षोडश। सहस्र 2 देवीपरिवारयुताभिः तिसृभिः पर्षद्भिः-बाह्यमध्याभ्यन्तररूपाभिः सप्तभिरनीकैहय 1 गज 2 रथ 3 सुभट 4-18 वृषभ 5 गन्धर्व 6 नाव्य 7 रूपैः सप्तभिः अनीकाधिपतिभिः चतसृभिश्चतुरशीतिभिश्चतुर्दिशं प्रत्येकं चतुरशीतिसहस्राङ्गरक्षकसद्भावात् पत्रिंशत्सहस्राधिकलक्षत्रयप्रमितैरङ्गरक्षकदेवसहस्रः अन्यैश्च बहुभिः सौधर्मकल्पवासिभिर्दे स्थापि सम्मतं, यतो जंबूद्वीपालेख्यकपट्टकं दृष्ट्वा जंबूद्वीपस्यैव संस्थानादेः परिज्ञानं न पुनर्वृक्षादेः, एवं जिनप्रतिमादावपि भाग्यं, अत एव समवसरणेऽईदूपत्रयम-15 हत्परिज्ञानहेतव एव मुरैविधीयत इति जैनप्रवचने प्रतीतमेव, तथा च सिद्धं श्रीऋषभदेवशरीरकदर्शनमपि यावतश्रीभाषभदेवव्यतिकरस्मृतिपरिज्ञानहेतुः, तद्विषयं |च ज्ञानं महानिर्जराहेतुरित्यागमे प्रतीतं । किं च-तीर्थकृच्छरीरस्यार्चादिकं तीर्थकरविषयकपरमरागेणैव संभवति, अत एव भगवतां तीर्थकृतां दंष्ट्रा अपि प्रतिमा॥ मिव शकादयः पूजयन्तीत्यत्रैवाने वक्ष्यते, ननु तथाविधं शरीरं नामादिषु नान्तर्भवतीति कथमाराध्यमिति चेत्, मैवं, नोभागमतो शरीरभम्यशरीरतद्वयतिरि-॥ कद्रव्यतीर्थकरत्वेन द्रव्येऽन्तर्भावात्, अतः शकस्याप्याराध्यमिति शक्रेण पर्युपास्यमानमासीदिति । इति ही* वृत्तौ 9 ॥ Jan Education intel For Private Personel Use Only w .jainelibrary.org TO
Page #323
--------------------------------------------------------------------------
________________ वैर्देवीभिश्च सार्द्ध संपरिवृतः तया-देवजनप्रसिद्धया उत्कृष्टया-प्रशस्तविहायोगतिषूत्कृष्टतमत्वात्, यावत्पदात् 'तुरि-181 आए चवलाए चंडाए जयणाए उद्धआए सिग्याए दिवाए देवगईए वीईवयमाणे 2'त्ति, अत्र व्याख्या-त्वरितया ||| |मानसौत्सुक्यात् चपलया कायतः चण्डया क्रोधाविष्टयेव श्रमासंवेदनात् जवनया परमोत्कृष्टवेगवत्वात् , अत्र च । समयप्रसिद्धाश्चण्डादिगतयो न ग्राह्याः, तासां प्रतिक्रम संख्यातयोजनप्रमाणक्षेत्रातिक्रमणात् , तेनैतानि पदानि देवग-18 तिविशेषणतया योज्यानि, देवास्तु तथाभवस्वभावादचिन्त्यसामर्थ्यतोऽत्यन्तशीघ्रा एव चलन्तीति, अन्यथा जिनज-18 न्मादिषु महिमानिमित्तं तत्रैव दिवसे झटित्येवात्यन्तदूरे कल्पादिभ्यः सुराः कथमागच्छेयुरिति ?, उद्धृतया उद्धृतस्य 81 दिगन्तव्यापिनो रजस: इव या गतिः सा तया, अत एव निरन्तरं शीघ्रत्वयोगाच्छीघ्रया दिव्यया-देवोचितया देवगत्या । व्यतिव्रजन् 2, सम्भ्रमे द्विर्वचनं, तिर्यगसङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन-मध्यभागेन यत्रैवाष्टापदः पर्वतः यत्रैव । भगवतस्तीर्थकरस्य शरीरकं तत्रैवोपागच्छति, अत्र सर्वत्रातीतनिर्देशे कर्तव्ये वर्तमान निर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्न्यायप्रदर्शनार्थ इति,न हि निर्हेतुका ग्रन्थकाराणां प्रवृत्तिरिति,उपागत्य च तत्र यत्करोति तदाह-'उवागच्छित्ताऽइत्यादि, उपागत्य विमनाः-शोकाकुलमनाः अश्रुपूर्णनयनस्तीर्थकरशरीरकं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोतीति प्राग्वत,नात्यासन्ने नातिदूरे शुश्रूषन्निव तस्मिन्नप्यवसरे भक्त्याविष्टतया भगवद्वचननवणेच्छाया अनिवृत्तेः, यावत्पदात् 'णमंसमाणे अभि-12 मुहे विणएणं पंजलिउडे pajuvAsaI'tti परिग्रहः, अत्र व्याख्या--नमस्यन् पञ्चाङ्गप्रणामादिना अभि-भगवन्तं लक्षीकृत्य । Jain Education india For Private Personel Use Only W ww.jainelibrary.org
Page #324
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 160 // Jain Education Inte | मुखं यस्य स तथा विनयेन - आन्तरबहुमानेन प्राञ्जलिकृत इति प्राग्वत् पर्युपास्ते - सेवते इति, अथ द्वितीयेन्द्रवतव्य। तामाह - 'तेणं कालेण' मित्यादि, सर्व स्पष्टं, नवरं अरजांसि - निर्मलानि यान्यम्बरवस्त्राणि - स्वच्छतया आकाशकल्पानि । वसनानि तानि धरतीति यावत्करणात् 'आलइअमालमउडे णवहेमचारुचित्तचंचलकुंडलविलिहिज्ज माणगल्ले महिद्धीए । महज्जुईए महाबले महायसे महाणुभावे महासुक्खे भासुरबोंदी पलंबवणमालधरे ईसाणकप्पे ईसाणवर्डेस विमाणे सुह। म्माए सभाए ईसाणंसि सिंहासणंसि से णं अट्ठावीसाए विमाणावाससयसाहस्सीणं असीईए सामाणिअसाहस्सीणं तायत्ती - साए तायत्तीसगाणं चउन्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणी आणं सत्त अणीआहिवईणं चउण्हं असीईणं आयरक्खदेवसाहस्सीणं अण्णेसिं च ईसाणकप्पवासीणं देवाणं देवीण य आहेवचं । पोरेवच्चं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयणट्टगीअवाइअतंतीतलताल|तुडिअघणमुइंगपडुपड हवाइअरवेणं' इति संग्रहः, सर्व स्पष्टं, नबरं आलगितौ - यथास्थानं स्थापितौ मालामुकुटौ । येन स तथा नवाभ्यामिव हेममयाभ्यां चारुभ्यां चित्रकृत्यां चञ्चलाभ्यां - इतस्ततश्चलद्भ्यां कुण्डलाभ्यां विलिख्यमानौ । गलौ यस्य स तथेति, 'तए ण' मित्यादि, यथा शक्रः सौधर्मेन्द्रो निजकपरिवारेण सह तथा भवितव्य ईशानेन्द्रः, यावत्पर्युपास्ते इत्यन्तं वाच्य इत्यर्थः, 'एवं सवे' इत्यादि, एवं शक्रम्यावेन सर्वे देवेन्द्रा वैमानिकाः अत एव बावदच्युत इत्युचरसूत्रं संवदति, निजकपरिवारेण-आत्मीयात्मीय सम्मानिकादिपरिवारेण सहावेतव्या भगवच्छरीरान्तिकं sexesesesesen 2वक्षस्कारे संहननादि निर्वाणगमनंच सू. 33 ॥ 160 ॥
Page #325
--------------------------------------------------------------------------
________________ प्रापणीया ग्रन्थवाचकेनेत्यर्थः, ग्रन्थापेक्षया वेदं सूत्रं योजनीयं, एवं वैमानिकप्रकारेण यावद् भवनवासिना-दक्षिणोत्तरभवनपतीनामिन्द्रा विंशतिरित्यर्थः, अत्र यावच्छब्दो न गर्भगतसंग्रहसूचकः समाह्यपदाभावात्, किन्तु सजातीयभवनपतिसूचकः, वानमन्तराणां-व्यन्तराणां पोडशेन्द्रा:-कालादयः, ननु स्थानाङ्गादिषु द्वात्रिंशयन्तरेन्द्रा अभिहिताः, इह तु कथं षोडश!, उच्यते, मूलभेदभूतास्तु षोडश महर्द्धिकाः कालादय उपात्ताः सदवान्तरभेदभूतास्तु षोडश अणपन्नीद्रादयोऽल्पर्द्धिकत्वात् नेह विवक्षिताः, अस्ति हि एषाऽपि सूत्रकृन्प्रवृत्तिर्षिचित्रा यदन्यत्र प्रसिद्धा अपि भावाः कुतश्चिदाशयविशेषात् स्वसूत्रे सूत्रकारो न निवनाति, यथा प्रतिवासुदेवा अन्यत्रावश्यकनियुक्त्यादिषु । उत्तमपुरुषत्वेन प्रसिद्धा अपि चतुर्थाने चतुष्पश्चाशत्तमसमवाये नोकाः "भरहेरवएसुणं वासेसु एगमेगाए ओसप्पिणीए |चउवण्णं चउवण्णं ( महापुरिसा ) उप्पजिंसु वा 3 taM0-चवीसं तित्थयरा बारस चक्कवही नव बलदेवा नव बासु-13 देवा" इति, परमुपलक्षणात् तेऽपि ग्राह्याः। ज्योतिष्काणां द्वौ चन्द्रौ सूर्यो, जात्याश्रयणात्, व्यत्या तु तेऽसङ्ख्याताः, ॥ निजकपरिवारा:-सहवर्तिस्वपरिकराः नेत्व्याः। ततः शकः किं करोतीत्याह-'तए pa'mityAdi, ततः शक्रो, देवन्द्रो देवराजः तान् बहून् भवनपत्यादीन् देवान एचमवादीत्-क्षिप्रमेव-निर्विलम्बमेव भो देवानां प्रिया!देवान्-स्वामिनोऽनुकूलाचरणेन अनुप्रीणन्ति इति देवानुप्रियाः नन्दनवनात् सरसभनि स्निग्धानि गतु रूक्षाणि योशीर्ष गोशीर्षचाना वरचन्दनं तस्य कायचि संहरन-यापयत संहृत्य च विनःक्षिईः कारचन-एकां अयववस्तीर्थ aee Jan Education Intel 12 analibrary.org
Page #326
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 161 // Jain Education Inte karasya एकां गणधराणां एकामवशेषाणामनगाराणामिति । 'तए Na'mityAdi, स्पष्टं, अत्रायं आवश्यकवृत्त्याद्युकश्चितारचनदिग्विभागः - नन्दनवनानीतचन्दनदारुभिर्भगवतः प्राच्यां वृत्तां चितां गणधराणामपाच्यां त्र्यस्त्रां शेषसाधूनां प्रतीच्यां चतुरस्रां सुराश्चक्रुरिति, नन्वावश्यकादाविक्ष्वाकूणां द्वितीया चितोक्ता इह तु गणधराणां कथमिति 1, उच्यते, अत्र प्रधानतया गणधराणामुपादानेऽप्युपलक्षणाद् गणधरप्रभृतीनामिक्ष्वाकूणां द्वितीया चिता ज्ञेयेति न काऽप्याशङ्का, ततश्चितारचनानन्तरं शक्रः किं करोतीत्याह -- 'तए ण' मित्यादि, स्पष्टं, ततः क्षीरोदकसंहरणानन्तरं स शक्रः किं करोतीति दर्शयति- 'तए ण' मित्यादि, ततः शक्रस्तीर्थकर शरीरकं क्षीरोदकेन स्नपयति स्त्रपयित्वा गोशीर्षवरचन्दनेनानुलिम्पति अनुलिप्य हंसलक्षणो हंसविशदत्वात् शाटको वस्त्रमात्रं स च पृथुलः पट्ट इत्यभिधीयते तं । हंसनामकं पटशाटकं निवासयति, परिधापयतीत्यर्थः, परिधाप्य च सर्वालङ्कारविभूषितं करोति, 'तए ण' मित्यादि, ततस्ते भवनपत्यादयो देवा गणधराणामनगाराणां च शरीराणि तथैव चक्रुः, अहतानि - अखण्डितानि दिव्यानि - वर्याणि देवदूष्ययुगलानि निवासयन्ति, शेषं व्यक्तं, 'तए ण' मित्यादि, ततः शक्रो भवनपत्यादीनेवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! ईहामृगादिभक्तिचित्रास्तिस्रः शिविका विकुर्वत, विकुर्व इति सौत्रो धातुस्तस्माद्रूपसिद्धिः, शेष स्पष्टं, 'तए ण' मित्यादि, ततः शक्रो भगवच्छरीरं शिविकायामारोहयति महर्ज्या च चितिकास्थाने नीत्वा चितिकायां स्थापयति शेषं स्पष्टं, 'तए Na'mityAdi, ततः स शक्रोऽग्निकुमारान् देवान् शब्दयति- आमन्त्रयति 2वक्षस्कारे संहननादि निर्वाणगमनंच सू. 33 ॥ 161 ॥ jainelibrary.org
Page #327
--------------------------------------------------------------------------
________________ |शब्दापयित्वा एवमवादीत्-भो अग्निकुमारा! देवास्तीर्थकरचितिकायां गणधरचितिकायामनगारचितिकायां चाग्नि कायं विकुर्वत विकुर्वित्वा एतामाज्ञप्तिकां-आज्ञा प्रत्यर्पयत, शेष व्यक्तं, 'तए णं अग्गिकुमारा देवा' इत्यादि, व्याख्याशतप्रायमेव, 'तए णं से सके' इत्यादि, एतत्सूत्रद्वयमपि व्यक्तं, उज्ज्वालयत-दीपयत तीर्थकरशरीरकं यावदनगारशरी-18 रकाणि च ध्मापयत-स्ववर्णत्याजनेन वर्णान्तरमापादयत, अग्निसंस्कृतानि कुरुतेति, 'तए ण' मित्यादि, ततः स शक्रो भवनपत्यादिदेवानेवमवादीत्-भो देवानुप्रियास्तीर्थकरचितिकायां यावदनगारचितिकायां च अगुरुं तुरुक्कं-सिल्हकं घृतं मधु च एतानि द्रव्याणि कुम्भाग्रशः-अनेककुम्भपरिमाणानि भारायशः-अनेकविंशतितुलापरिमाणानि अथवा पुरुषोत्क्षेपणीयो भारः सोऽयं-परिमाणं येषां ते भाराग्राः ते बहुशो भारायशः संहरतेति प्राग्वत् , अथ मांसादिषु |मापितेषु अस्थिष्ववशिष्टेषु शकः किं चक्रे इत्याह-'तए Na'mityAdi, स्पष्ट, नवरं क्षीरोदकेन-क्षीरसमुद्रानीतजलेन । निर्वापयत, विध्यापयतेत्यर्थः, अथास्थिवक्तव्यतामाह--'तए णमित्यादि, ततश्चितिकानिर्वापणादनु भगवतस्तीर्थकरस्योपरितनं दक्षिणं सक्थि दाढामित्यर्थः शक्रो गृह्णाति ऊर्ध्वलोकवासित्वात् दक्षिणलोकार्दाधिपत्वाच्च, ईशा । 1अयं भावः-जिनदंष्ट्रादिकं जिन इवाराध्यं, जिनसंबंधिवस्तुलात् , जिनप्रतिमावत् जिनस्थापिततीर्थवद्वा, तथा च येषां जिनभक्तिस्तेषामेव तत्संबंधिदंष्ट्रादौ भक्तिः, अन्यथा तथा भक्तरसंभवात् , न ह्यमित्रस्याकृतिं दृष्ट्वा नामादि च श्रुखा मोदमानस्तद्भक्तिं वा कुर्वाणः कोऽपि केनापि रष्टः श्रुतो बा,तेन दंष्ट्रादिभक्तिजिनभक्तिरेव, ननु जिनप्रतिमायास्तावजिनाकृतिमत्त्वेन जिनस्मृतिहेतुखातू तीर्थस्य च तीर्थकरस्थापितलात् सर्वगुणानामाश्रयलात् तीर्थकृतोऽपि नमस्करणी Jan Education For Private Persone Use Only Panerainelibrary.org
Page #328
--------------------------------------------------------------------------
________________ श्रीजम्बू-18 द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 162 ॥ नेन्द्रः उपरितनं वामं, ऊर्ध्वलोकवासित्वात् उत्तरलोकार्द्धाधिपतित्वाच्च, चमरश्चासुरेन्द्रोऽसुरराजोऽधस्तनं दक्षिणं ॥2वक्षरकारे सक्थि गृह्णाति, अधोलोकवासित्वात् दक्षिणश्रेणिपतित्वाच्च, बलिः दाक्षिणत्यासुरेभ्यः सकाशाद् वि इति विशिष्टं सहननादि रोचनं-दीपनं दीप्तिरितियावत् येषामस्ति ते वैरोचनाः , स्वार्थेऽण, ओदीच्यासुराः, दाक्षिणात्येभ्यः औत्तराहाणा निर्वाणगम नंच सू.33 मधिकपुण्यप्रकृतिकत्वात् , तेषामिन्द्रः, एवं वैरोचनराजोऽपि अधस्तनं वामं सक्थि गृह्णाति, अधोलोकवासित्वात् उत्तरश्रेण्यधिपत्वाच्च, अवशेषा भवनपतयो यावत्करणात् व्यन्तरा ज्योतिष्काश्च ग्राह्याः, वैमानिका देवा यथार्हयथामहर्द्धिकं अवशेषाणि अङ्गानि-भुजाद्यस्थीनि उपाङ्गानि-अङ्गसमीपवर्तीनि अङ्गल्याद्यस्थी/ने गृह्णन्तीति योगः, अयं भावः-सनत्कुमाराद्यष्टाविंशतिरिन्द्रा अवशिष्टानष्टाविंशतिदन्तान् अन्येऽवशिष्टा इन्द्रा अङ्गोपाङ्गास्थीनीति, | ननु देवानां तहणे क आशय इत्याह-केचिजिनभक्त्या जिने निर्वृते जिनसक्थि जिनवदाराध्यमिति, केचिजीत - | यलाच युक्तमेवाराधनं, वस्तुगया जिनाराधनलादेव, पर दंष्ट्राद्याराधनं कथं जिनभक्तिरिति चेत्, उच्यते, यथैकमेव हरिवंशकुलं इदं श्रीनेमिनाथकुलमित्यादिरूपेण श्रीनेमिनाथोपलक्षितं महाफलं भवति, न तथेदं श्रीकृष्णवासुदेवकुलमित्यादिना कृष्णवासुदेवोपलक्षितमपि, एवं दंष्ट्रापि श्रीऋषभदेवसंबंधिनीत्यादितीर्थकरनामोपल. ॥ 16 ॥ |क्षिता श्रवणपथमवतीर्णापि महाफलहेतुः किमंग पुनः तत्पूजनादिकमपि !, किं च-प्रतिमास्तावत्तीर्थकरस्याकृतिमात्रमेव न पुनः शरीरं तदवयवो वा, दंष्ट्रा तु साक्षाच्छरीरावयव एव, इयं दंष्ट्रा श्रीऋषभदेवसंबंधिनीत्येवंरूपेण खयं चिंलमाना श्रूयमाणा वा महानिर्जराहेतुरितिकृत्वा खयमेव सम्यग् विचारयतो nAzaMkAX गम्भोऽपि, तेन केषांचित सम्यस्था तबस्भ्याक्किमहमं पूजनं कजिनभक्लोवेति सिटम् विहीती JainEducationwlonal For Private Personal use only // ww.ininelibrary.org
Page #329
--------------------------------------------------------------------------
________________ मिति पुरातनैरिदमाचीर्णमित्यस्माभिरपीदे कर्त्तव्यमिति, केचिद्धर्मः-पुण्यमितिकृत्वा, अत्र ग्रन्थान्तरप्रसिद्धोऽयमपि । हेतु:-'पूअंति अ पैदिअहं अह कोइ पराभवं जै क्रेजा। तो पक्खालिअ ताओ सलिलेण करेंति नियरक्खं ॥ 1 ॥ पूजयन्ति च प्रतिदिवस अथ कोऽपि पराभवं यदि कुर्यात्। तर्हि प्रक्षाल्य तानि सलिलेन कुर्वन्ति निजरक्षाम् ॥ 1 ॥ सौधर्मेन्द्रेशानेन्द्रयोः परस्परं सवैरयोस्तच्छटादानेन वैरोपशमोऽपि इत्यादिको ज्ञेयः, तथा 'व्याख्यातो विशेषार्थप्रतिपत्तिः' अतो विद्याधरनराश्चिताभस्म शेषामिव गृह्णन्ति, सर्वोपद्रवविद्रावणमितिकृत्वा, आस्तां त्रिजगदाराध्यानां तीर्थकृतां, योगभृच्चक्रवर्तिनामपि देवाः सक्थिग्रहणं कुर्वन्तीति ॥अथ् तत्र विद्याधरादिभिरहपूर्विकया भस्मनि गृहीते अखातायामेव गायां जातायां मा भूत्तत्र पामरजनकृताशातनाप्रसङ्गः सातत्येन तीर्थप्रवृत्तिश्च भूयादिति स्तूपवि। धिमाह-'तए Na'mityAdi, सर्व स्पष्टं, नवरं सर्वात्मना रत्नमयान्-अन्तर्बहिरपि रत्नखचितान् महातिमहतः अतिविस्तीर्णान् , आलप्रत्ययः स्वार्थिकः प्राकृतप्रभवः, त्रीन् चैत्यस्तुपान् चैत्याः-चित्ताल्हादकाः स्तूपाश्चैत्यस्तूपा-9 स्तान् कुरुत चितात्रयक्षितिष्वित्यर्थः, आज्ञाकरणसूत्रे ततस्ते बहवो भवनपत्यादयो देवास्तथैव कुर्वन्ति, ननु यथाऽऽज्ञाकरणसूत्रे यावत्करणेन सूत्रकृतो लाघवसूचा तथा पूर्वसूत्रेऽपि कथं न लाघवचिन्ता कृता ?, उच्यते, विचि त्वात् सूत्रप्रवृत्तेरिति, 'तए णमित्यादि, ततस्ते बहवो भवनपत्यादयो देवास्तेषु स्तूपेषु यथोचितं तीर्थकरस्य परिनिर्वाणमहिमां कुर्वन्ति, कृत्वा च यत्रैवाकाशखण्डे नन्दीश्वरवरो द्वीपस्तत्रैवोपागच्छन्ति, ततः स शक्रः पौरस्त्ये अञ्ज-18 धीवस्तू. 20 For Private Person Use Only W w.jainelibrary.org
Page #330
--------------------------------------------------------------------------
________________ " 2वक्षस्कार श्रीजम्बू-18नकपर्वते अष्टाहिकां-अष्टानामहां-दिवसानां समाहारोऽष्टाहं तदस्ति यस्यां महिमाया सा अष्टाहिका तां महामहिमा 18 द्वीपशा नाक्रस्य चत्वारो लोकपालाः सोमयमवरुणवैश्रमणनामानस्तत्पाग्यवसिषु चतुर्यु दधिमुखपर्वतेषु अष्टा-10 संहननाति न्तिचन्द्री हिका महामहिमां कुर्वन्ति, मन्वत्र नन्दीश्वरवरादिशब्दानां कोऽन्वर्थ इति , उच्यते, नन्द्या-पर्वतपुष्करिणीप्रमुख-18निर्वाणगमया वृत्तिः पदार्थसार्थसमुद्धतात्यद्भतसमृद्ध्या ईश्वर:-स्फातिमान्नन्दीश्वरः स एव मनुष्यद्वीपापेक्षया बहुतरसिद्धायतनादिसद्भावेन8/नचसू. 23 ॥ 163 ॥ वरो नन्दीश्वरवरः,तथा अञ्जनरलमयत्वादानास्ततः स्वार्थे कप्रत्ययः यद्वा कृष्णवर्णत्वेनाञ्जनतुल्या इत्यञ्जनकाः,उपमाने ।8। कप्रत्ययः,तथा दधिवदुज्वलवर्ण मुख-शिखरं रजतमयत्वाद् येषां ते तथा,बहुव्रीही कप्रत्ययः,अथेशानेन्द्रस्य नन्दीश्वर । वतारवक्तव्यतामाह-IsANa'tti ईशानो देवेन्द्र औत्तराहे अञ्जनके अष्टाहिकां तस्य लोकपाला औत्तराहाजनकपरिवार केषु चतुर्ष दधिमुखकेषु अष्टाहिका, चमरश्च दाक्षिणात्येऽञ्जनके तस्य लोकपाला दधिमुखकपर्वतेषु बलीन्द्रः पाश्चात्येसनके तस्य लोकपाला दधिमुखकेषु, ततस्ते बहवो भवनपत्यादयो देवा अष्टाहिकाः महामहिमा-महोत्सवभूताः कुर्वन्तीति, बहुवचनं चात्राष्टाहिकानां सौधर्मेन्द्रादिभिः पृथक् 2 क्रियमाणत्वात् , 'करित्ताऽइत्यादि अथाष्टाहिका महामहिमाः कृत्वा यत्रैव लोकदेशे स्वानि 2-स्वसम्बन्धीनिर विमानानि यत्रैव स्वानि 2 भवनानि-निवासप्रासादाःयत्रैव स्वाः 2 सभाः-सुधर्माः यत्रैव स्वकाः 2-स्वसम्बन्धिनो 2 माणवकनामानश्चैत्यस्तम्भाश्चैत्यशब्दार्थः प्राग्वत् तत्रैवोपागच्छन्ति उपागत्य च वज्रमयेषु गोलकेषु समुद्गकेषु-वृत्तभाजनविशेषेषु जिनसक्थीनि प्रक्षिपन्तीति, सक्थिपदमुपलक्षणपरं tena Jan Education For Private Personal use only LOHjainelibrary.org 101
Page #331
--------------------------------------------------------------------------
________________ दशनाद्यपि यथार्ह प्रक्षिपन्तीति, अत्र तिआधर्मकथालोक्तमल्लिनाथनिर्वाणमहिमाधिकारंगतसूत्रवृत्त्यनुसारेण माणवकस्तम्भावृत्तसमुद्गकानवतार्य सिंहासने निवेश्य तन्मध्यवर्तीनि जिनसक्थीन्यपूपुजन् , वृषभजिनसक्थिं च तत्र ॥ प्राक्षिपन्निति ज्ञेयं, प्रक्षिप्य च अप्रइ:-प्रत्यक्षरमाल्यैश्च गन्धैश्चार्चयन्ति, अर्चयित्वा च विपुलान्-भोगोचितान् भोगान् ? भुञ्जाना विहरन्ति-आसत इति, अत्राह पर ननु चारित्रादिगुणविकलस्य भगवच्छरीरस्य पूजनादिकं पूर्वमपि ममान्तव्रणमिव बाधते, तदनु इदं जिनसक्थ्यादिपूजन क्षिते क्षार इव' सुतरां बाधते, मैवं वादीः, नामस्थापनाद्रव्यजिनानां भावजिनस्येव वन्दनीयत्वात् , तदा भगवच्छरौरस्य च द्रव्यजिनरूपत्वात् , सक्थ्यादीनां च तदवयवत्वाद् भावजिनादभेदेन वन्दनीयत्वमेव, अन्यथा गर्भतयोत्पलमांत्रस्य भगवतः "समणे भगवं महावीरे' इत्याद्यभिलापेन सूत्रकृतां] सूत्ररचना शकाणी शस्तवपयोगादिक पनोचिंतीमश्छेदिति, अत एव जिनसक्थ्याचाशातनाभीरवो हि देवास्तत्र कामांसेवनादौ न प्रवर्तन्ते, इति गतस्तुतीकारकः । अथ चतुर्थारकस्वरूपं निरूप्यते-- तीसे समाए र सागसमका अपनाई प्रणाजवाद सहच जाव अर्णतेहिं उहाणकम्म जाव परिहा समासो sI40 समाए भरहस्से वासस्स कैरिसब गारमा माने पर असामालिंगयुक्खरेदया जाच भणीहिं svato. MARMER HImarAsaracAramAvarakAre paM. golamA / Jain Education ternation For Private Persone Use Only
Page #332
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 16 ॥ रवक्षस्कारे चतुर्थपञ्च1 मषष्ठारकाः सू.34-35 -36 तेसिं मणुआणं छविहे संघयणे छबिहे संठाणे बहूई धणूई उद्धं उच्चत्तेणं जहण्णेणं अंतोबहुत्तं उक्कोसेणं पुवकोडीआउअं पालेंति 2 त्ता अप्पेगइआ णिरयगामी जाव देवगामी अप्पेगैया सिझंति बुझंति जाव सबदुक्खाणमंतं करेंति, तीसे णं समाए तओ वंसा समुप्पजित्था, तंजहा-अरहंतवंसे चक्कवट्टिवंसे दसारवसे, तीसे णं समाए तेवीस तिमयरा इकारस चक्कवट्टी णव बलदेवा णव वासुदेवा समुप्पज्जित्था । (सूत्रं 34) तीसे णं समाए एक्काए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए' काले वीइकते अणंतेहिं वण्णपज्जवेहिं तहेव जाव परिहाणीए परिहायमाणे 2 एत्थ णं दूसमाणामं समा काले पडिवजिस्सइ समणाउसो!, तीसे ण भंते! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे भविस्सइ !, गोअमा ! बहुसमरमणिज्जे भूमिभागे भविस्सइ से जहाणामए आलिंगपुक्खरेइ वा मुइंगपुक्खरेइ वा जाव णाणामणिपंचवण्णेहिं कत्तिमेहिं चेव अकत्तिमेहिं चेव, तीसे णं भंते! समाए भरहस्स वासस्स मणुआणं केरिसए आयारभावपडोयारे पण्णत्ते !, go0 ! तेसिं मणुआणं छविहे संघयणे छविहे संठाणे बहुइओ रयणीओ उद्धं उच्चत्तेणं जपणेणं अंतोमुहुत्तं उक्कोसेणं साइरेगं वाससयं आरां पालेंति 2 ता अप्पेगइआ णिरयगामी जाव सबदुक्खाणमंतं करेंति, तीसे णं समाए पच्छिमे तिभागे गणधम्मे पासंडधम्मे रायधम्मे जायतेए धम्मचरणे अ वोच्छिजिस्सइ । (सूत्रं35) तीसे णं समाए एकवीसाए वाससहस्सेहिं काले वीक्वते अणंतेहिं वण्णपज्जवेहिं गंधरस0फासपज्जवेहिं जाव परिहायमाणे 2 एत्थ णं दूसमदूसमाणामं समाकाले पडिवजिस्सइ समणाउसो!, तीसे णं भंते ! समाए उत्तमकट्ठपत्ताए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ !, गोअमा ! काले भविस्सई हाहाभूए भंभाभूए कोलाहलभूए समाणुभावेण य खरफरुसधूलिमैला दुबिसहा वाउला भयंकरा य वाया संवट्टगा य वाइंति, इह अभिक्खणं 2 धूमाहिति अ दिसा समंता ॥ 16 ॥ JainEducationtional For Private Personel Use Only EA w .jainelibrary.org R
Page #333
--------------------------------------------------------------------------
________________ रउस्सला रेणुकलुसतमपडलणिरालोआ समयलुक्खयाए णं अहिअं चंदा सीअंमोच्छिहिंति अहिअं सूरिआ तविस्संति, अदुत्तरं च णं गोअमा! अभिक्खणं अरसमेहा विरसमेहा खारमेहा खत्तमेहा अग्गिमेहा विज्जुमेहा विसमेहा अजवणिजोदगा वाहिरोगवेदणोदीरणपरिणामसलिला अमणुण्णपाणिअगा चंडानिलपहततिक्खधाराणिवातपौरं वासं वासिहिंति, जेणं भरहे वासे गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमगयं जणवयं चउप्पयगवेलए खयरे पक्खिसंघे गामारण्णप्पयारणिरए तसे अ पाणे बहुप्पयारे रुक्खगुच्छगुम्मलयवल्लिपवालंकुरमादीए तणवणस्सैकाइए ओसहीओ अ विद्धंसेहिंति पवयगिरिडोंगरुत्थलभट्ठिमादीए अ वेअगिरिवजे विरावेहिंति, सलिलबिलविसमगत्तणिण्णुण्णयाणि अगंगासिंधुवज्जाई समीकरे हिंति, तीसे णं भंते! समाए भरहस्स वासस्स भूमीए केरिसए आगारभावपडोआरे भविस्सइ !, गोयमा! भूमी भविस्सइ इंगालभूआ मुम्मुरभूआ छारिअभूआ तत्तकवेल्लुअभूआ तत्तसमजोइभूआ धूलिबहुला रेणुबहुला पंकबहुला पणयबहुला चलणिबहुला बहूणं धरणिगोअराणं सत्ताणं दुन्निकमा यावि भविस्सई । तीसे णं भंते ! समाए भरहे वासे मणुआणं केरिसए आयारभावपडोआरे भविस्सइ !, गोयमा! मणुआ भविस्संति दुरूवा दुवण्णा दुगंधा दुरसा दुफासा अणिहा अर्कता अप्पिआ असुभा अमणुन्ना अमणामा हीणस्सरा दीणस्सरा अणिहस्सरा अकंतस्सरा अपिअस्सरा अमणामस्सरा अमणुण्णस्सरा अणादेज्जवयणपञ्चायाता णिल्लज्जा कूडकवडकलहबंधवेरनिरया मज्जायातिकमप्पहाणा अकन्जणिच्चज्जया गुरुणिओगविणयरहिआ य विकलरूवा परूढणहकेसमंसुरोमा काला खरफरुससमावण्णा फुट्टसिरा कविलपलिअकेसा बहण्डारुणिसंपिणदुरसणिजरूवा संकुडिअवलीतरंगपरिवेढिअंगमंगा जरापरिणयब थेरगणरा पविरलपरिसडिअदंतसेढी उन्मौघडमहा विसमणयणवंकणासा वंकवली विगयभेसणमुहा विकिटिभसिन्भफुडिअफरसच्छवी चित्तलंगमंगा. कच्छखसरामिभूआ Jain Education a l For Private Personel Use Only Parw.jainelibrary.org.
Page #334
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 165 ॥ 2वक्षस्कारे चतुर्थपञ्च मषष्ठारकाः सू.34-35 -36 खरतिक्खणक्सकडूइअविकवतणू टोलगतिविसमसंधिबंधणी उकाहिअविमत्तदुव्बलकुसंघयणकुप्पमणिकुसंठिआ कुरुवा कुट्ठाणासणकुसेजकुमोइणो असुइणी अणेगवाहिपीलिअंगमंगा 'खलंतविम्भलगई णिरुच्छाहा सत्तपरिवजिता विगयचेट्टा मट्टतेआ अमिक्खणं सीउण्हखरकरुसवायविज्झडिअमलिणपंसुरओगुंडिअंगमंगा पहुकोहमाणमायालोमा बहुमोहा असुमदुक्खमागी ओसणं धम्मसण्णसम्मत्तपरिमहा उकोसेणं रयणिप्पमाणमेत्ता सोलसवीसैवासंपरमाउसोयहुपुतणेत्तुपरियालपणयबहुला गंगासिंधूओ महाणईओ वेअड्डेच पचय नीसाए पावत्तरि णिगोअबीअं बीअमेत्ता बिलवासिणो मणुआ भविस्संति, वेणं भंते! मणुआ किमाहारिस्संति !, गोमा ! तेणं कालेणं तेणं समएणं गंगासिंधूओ महाणईओ रहपहमित्तवित्थराओ अक्खसोभनमाणमेत्तं जलंगोझिहिंति, सेविण जले बहुमच्छकच्छभाइण्णे, णो चेव णं आउबहुले भविस्सइ, तए णे ते मणुआ सूरुग्गमणमुसलिम सूरत्यमणमुत्तसि अ बिलहितो णिदाइस्सति बिले. त्ता मच्छकच्छभे थलाई गाहेर्हिसि मच्छकच्छभे थलाई गहिता सीआतताहि मच्छकच्छमेहि इक्वीसं पाससहस्साई वित्ति कप्पेमाणा विहरिस्संति । तेणं भंते ! मणुआ णिस्सीला णिवया णिग्गुणा णिम्मेरा णिप्पचक्याणपोसहोववासा ओसणं मंसाहारा मच्छाहारा खुड्डाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववजिहिति !, go0 ! ओसणं णरगतिरिक्खजोणिएंसु उववज्जिहिंति । तीसे णं भंते ! समाए सीहा बग्घा विगा दीविआ अच्छा तरस्सा परस्सरा सरमसियालबिरालसुणगा कोलसुणगा ससगा चित्तगा चिल्ललगा ओसण्ण मंसाहारा मच्छाहास खोदाहारा कुणिमाहारा कालात कालं किच्चा कहिं गच्छिहिति कहिं उपजिहिंति ?, go01 ओसणं NaragatirikkhajoNieK0 उववंजिहिंति, ते णं भंते ! का कंका पीलगा मग्गुगा सिही ओसणं मंसाहारा जाब कहिं गच्छिहिंति कहिं उववजिहिंति ?, गोअमा! ओसण्णं शरगतिरिक्खजोगिएसु जाव उबवजिर्हिति (सूत्र 36) For Private Personal Use Only Jain Education in YAvainelibrary.org.
Page #335
--------------------------------------------------------------------------
________________ 'तीसे म' मित्यादि, तस्खा अनन्तरवर्णितायां समाया द्वाभ्यां सागरकोटाकोटीभ्यां-द्वे सागरोपमकोटाकोटी इत्येवं । प्रकारेण काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैस्तथैव द्वितीयारकप्रतिपत्तिक्रमवद्ज्ञेयं यावदनन्तैरुत्थानबलवीर्यपुरुषकारपराक्रमैरनन्तगुणपरिहाण्या हीयमानो हीयमानोऽत्रान्तरे दुष्षमसुषमा नाम्ना समा-कालः प्रत्यपद्यत हे श्रमण ! हे आयुष्मन्!, अथ पूर्वारकवद्भरतस्वरूपं प्रष्टुमाह-'तीसे णमित्यादि, अथ तत्र मनुष्यस्वरूपप्रश्नमाह-तीसे Na'mityAdi, इदं । च सूत्रद्वयमपि प्रायः पूर्वसूत्रसदृशगमकत्वात् सुगम, नवरं जघन्येनान्तर्मुहूर्त्तमायुस्तत्कालीनमनुष्या उत्कृष्टं पूर्वकोटिमायुः पालयन्ति, पालयित्वा च पश्चस्वपि गतिष्वतिथीभवन्ति, अथ पूर्वसमाप्तौ विशेषमाह--'तीसे ण' मित्यादि, तस्यां समायां त्रयो वंशा इव वंशाः-प्रवाहाः आवलिका इत्येकार्थाः न तु सन्तानरूपाः परम्पराः, परस्परं पितृपुत्र-16 |पौत्रप्रपौत्रादिव्यवहाराभावात्, समुदपद्यन्त, तद्यथा-अर्हवंशः चक्रवर्तिवंशः दशार्हाणां-बलदेववासुदेवानां वंशः, सायदत्रं दशारशब्देन द्वयोः कथनं तदुत्तरसूत्रबलादेव, अन्यथा दशाहंशब्देन वासुदेवा एव प्रतिपाद्या भवन्ति, 'अहयं । च dasArANa'miti वचनात्, यत्तु प्रतिवासुदेववंशो नोक्तस्तत्र प्रायोऽङ्गानुयायीन्युपाङ्गानीति स्थानाङ्गे वंशत्रयस्यैव । प्ररूपणात्, येन हेतुना तत्रैवं निर्देशस्तत्रायं वृद्धाम्नायः-प्रतिवासुदेवानां वासुदेववध्यत्वेन पुरुषोत्तमत्वाविवक्षणात्, एनमेवार्थ व्यनक्ति-तस्यां समायां योविंशतिस्तीर्थकराः एकादश चक्रवर्तिनः ऋषभभरतयोस्तृतीयारके भवनात् नव बलदेवा नव वासुदेवाः ज्येष्ठबन्धुत्वात् प्रथम बलदेवग्रहणं उपलक्षणात् प्रतिवासुदेववंशोऽपि ग्राह्यः, samuda Jan Education Int a l For Private Personal Use Only Saw.jainelibrary.org ION
Page #336
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्तिः ॥ 166 ॥ षेएएएएएएएएएएए पद्यन्त, गतश्चतुर्थोऽरकः, अथ पञ्चमः-'तीसे णमित्यादि, तस्या समायां एकया सागरोपमकोटाकोट्या द्विच-18/2वक्षस्कारे त्वारिंशद्वर्षसहस्रैरूनितया-ऊनीभूतया, अनयैव प्रत्येकमेकविंशतिसहस्रवर्षप्रमाणयोः पञ्चमषष्ठारकयोः पूरणात्, काले चतुर्थपञ्चव्यतिक्रान्तेऽनन्तैर्वर्णादिपर्यवैस्तथैव यावत् परिहाण्या परिहीयमाणा 2, अत्र समये दुष्षमानाम्ना समा-कालः प्रति मषष्ठारकाः सू.34-35 पत्स्यते, वक्तुरपेक्षया भविष्यत्कालप्रयोगः, अथात्र भरतस्य स्वरूपं पृच्छन्नाह-तीसे णं भंते ! समाए bharaha'ityAdi, सर्व प्राग्व्याख्यातार्थ, नवरं भविष्यतीति प्रयोगः पृच्छकापेक्षया, अत्र भूमेर्बहुसमरमणीयत्वादिकं चतुर्थारकतो हीयमानं 2 नितरां हीनं ज्ञातव्यं, ननु 'खाणुबहुले कण्टकबहुले विसमबहुले' इत्यादिनाऽधस्तनसूत्रेण लोकप्रसिद्धेन च विरुध्यते, मैवं अविचारितचतुरं चिन्तयेः, यतोऽत्र बहुलशब्देन स्थाण्यादिबाहुल्यं चिन्तितं, न च षष्ठारक इवैकान्तिकत्वं, तेन च क्वचिद् गङ्गातटादौ आरामादौ वैतान्यगिरिनिकुञ्जादौ वा बहुसमरमणीयत्वादिकमुपलभ्यत एवेति न विरोधः, अथ तत्र मनुजस्वरूपं प्रष्टुकाम आह--'तीसे णमित्यादि, पूर्व व्याख्यातार्थमेतत्, नवरं बढयो रत्नयो-18 हस्ताः सप्तहस्तोच्छ्रयत्वात् तेषां, यद्यपि नामकोशे बद्धमुष्टिको हस्तो रनिरुक्तस्तथापि समयपरिभाषया पूर्ण इति, ते 8 मनुजा जघन्यतोऽन्तर्मुहूर्त्त उत्कर्षेण सातिरेकं त्रिंशदधिकं वर्षशतमायुः पालयन्ति, अप्येकका नैरयिकगतिगामिनः " ॥ 166 ॥ यावत् सर्वदुःखानामन्तं कुर्वन्ति, अत्र चान्तक्रिया चतुर्थारकजातपुरुषजातमपेक्ष्य तस्यैव पञ्चमसमायां सिद्ध्यमानत्वाजम्बूस्वामिन इव, न च संहरणं प्रतीत्येदं भावनीयम्, तथा च सति प्रथमषष्ठारकादावपि एतत्सूत्रपाठ upalabhyeta Jain Education a l For Private Personal use only ainelibrary.org
Page #337
--------------------------------------------------------------------------
________________ / एवेति, आह-अत्र पालयन्ति अन्तं कुर्वन्ति इत्यादौ भविष्यत्कालप्रयोगे कथं वर्तमाननिर्देशः?, उच्यते, सर्वास्वप्य वसर्पिणीषु पञ्चमसमासु इदमेव स्वरूपमिति नित्यप्रवृत्तवर्तमानकाले वर्तमानप्रयोगः, यथा द्वे सागरोपमे शको राज्य कुरुते इत्यादौ, तर्हि दुःषमासमा कालः प्रतिपत्स्यते इत्यादिप्रयोगः कथमिति चेत्, उच्यते, प्रज्ञापकपुरुषापेक्षयैत त्प्रयोगस्यापि साधुत्वात् , पुनरपि तस्यां किं किं वृत्तमित्याह-'तीसे Na'mityAdi, तस्या दुष्षमानाम्याः समायाः । पश्चिमे त्रिभागे वर्षसहस्रसप्तकप्रमाणेऽतिक्रामति सति न तु अवशिष्टे तथा सति एकविंशतिसहस्रवर्षप्रमाणश्रीवीर-18 तीर्थस्याव्युच्छित्तिकालस्यापूर्तेः गणः-समुदायो निजज्ञातिरितियावत् तस्य धर्मः-स्वस्वप्रवर्तितो व्यवहारो विवाहा-| दिकः पाखण्डाः-शाक्यादयस्तेषां धर्मः प्रतीत एव राजधर्मो-निग्रहानुग्रहादिः जाततेजा:-अग्निः, स हि नातिस्निग्धे सुषमसुषमादौ नातिरूक्षे दुषमदुष्पमादौ चोत्पद्यत इति, चकारादग्निहेतुको व्यवहारो रन्धनादिरपि, चरणधर्म:-चारित्रधर्मः, चशब्दाद् गच्छव्यवहारश्च, अत्र धर्मपदव्यत्ययःप्राकृतत्वात् , व्युच्छेत्स्यति-विच्छेदं प्राप्स्यसि, सम्यक्त्वधर्मस्तु केषाञ्चित्सम्भवत्यपि, बिलवासिनां हि अतिक्लिष्टत्वेन चारित्राभावः, अत एवाह प्रज्ञत्यां-'ओसणं धम्मसन्नपभट्ठा' इति, ओसन्नमिति प्रायोग्रहणात् कचित्सम्यक्त्वं प्राप्यतेऽपीति भावः, गतः पञ्चम आर्ः॥ अथ षष्ठारक उपक्रम्यते-'तीसे Na'mityAdi, तस्यां समायां एकविंशत्या वर्षसहस्रैः प्रमिते काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैरेवं । ॥ गन्धस्पर्शपर्यवैर्यावत् परिहीयमाणः 2, दुष्षमादुष्षमा नाम्ना समा कालः प्रतिपत्स्यते हे श्रमण! हे आयुष्मन् !, atha Jan Education For Private Person Use Only
Page #338
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशा- न्तिचन्द्रीया वृचिः ॥ 167 ॥ एसेअ तत्र भरतस्वरूपप्रश्नावाह-"तीसे ऽमित्यादि, तस्यां समायामुत्तमकाष्ठांप्राप्तायां उत्तमावस्थागतांयामित्यर्थः परमकतत्र भरतस्वरूपमा 2वक्षस्कारे टप्राप्तायांवा, भरतस्य कीदृशः कः आकारमावस्य-आकृतिलक्षणपर्यायस्य प्रत्यवतार:-अवतरणं आकारभावप्रत्यवतारः चतुथेपश्चप्रज्ञप्तः, भगवानाह-गौतमत्यामन्त्र्य वक्ष्यमाणविशिष्टः कालो भविष्यति, कीदृश इत्याह-हाहाभूताः' हाहा इत्ये- मपष्ठारकाः तस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते तद्भूतः-प्राप्तो यः कालः से हाहाभूतः, भाम्भा इत्यस्य दुःखार्तगवा सू.34-35 दिभिः करणं भम्भोच्यते तद्भूतो यः स भम्भाभूतः, द्वावप्यनुकरणशब्दाविमौ, भम्भा वा भेरी सा चान्तः शून्या ततो भम्भव यः कालो जनक्षयात्तच्छून्यः स भम्भाभूत इत्युच्यते, कोलाहल इहार्तशकुनसमूहध्वनिः तं भूतः-प्राप्तः, कोलाहलभूतः समानुभावेन-कालविशेषसामर्थेन च, चकारोऽत्र वाच्यान्तरदर्शनार्थः, णमित्यलङ्कारे, खरपरुषा:अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा दुर्विषहाः-दुस्सहाः व्याकुला असमञ्जसा इत्यर्थः भयङ्कराः, चः विशेषणसमुच्चयसूचकः, वास्यन्तीत्यनेन सम्बन्धः,संवर्तकाश्च-तृणकाष्ठादीनामपहारका वातविशेषाश्च तेऽपि वास्यन्तीति, इहास्मिन् काले अभीक्ष्णं-पुनः पुन--मायिष्यन्ते च-धूममुद्रमिष्यन्ति दिशः, किम्भूतास्ता इत्याह-समन्तात्सर्वतो रजस्वला-रजोयुक्ताः, अत एव रेणुना-रजसा कलुषा-मलिनास्तथा तमःपटलेन-अन्धकारवृन्दन निरालोका-1॥ ॥ 16 ॥ निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा, ततः पदद्वयकर्मधारयः, समयरूक्षतया च कालरूक्षतया चेत्यर्थः, अधिक अहितं वा अपथ्यं चन्द्राः शीतं हिमं मोक्ष्यन्ति-म्रक्ष्यन्ति तथैव सूर्यास्तप्स्यन्ति, ताप मोक्ष्यन्तीत्यर्थः, कालरोक्ष्येण शरीर-18 eeseeeeeeeeeeeee X w For Private Personel Use Only Jain Education in .ininelibrary.org Oil
Page #339
--------------------------------------------------------------------------
________________ Jain Education In रौक्ष्यं तस्माच्चाधिकशीतोष्णपराभव इति, जय पुनस्तत्स्वरूपं भगवान् स्वयंमेवाह - 'अदुत्तर' मित्यादि, अथापरं च हे गौतम! अभीक्ष्ण-पुनः पुनः अरसा - मनोज्ञरसवर्जितजला ये मेघास्ते तथा विरसा - विरुद्धरसा ये मेघास्ते तथा, एतदेवाभिव्यज्यते - क्षारमेघाः- संजदिवारसमामजलीपेतमेघाः खात्र मेघाः - करीषसमान रसजलीपेतमेघाः खट्टमे हे ऽति कचिंद् दृश्यते तत्राम्लजला मेघाः अनिमेषा अग्निवंहिकारिजला इत्यर्थः विद्युत्प्रधाना एवं जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युर्न्निपात कार्यकारिजलनिपतियन्तो वा मेघाः विषमेधाः - जनमरणहेतुजलाः अत्र असणिमेहा इत्यपि पदं क्वचिद् दृश्यते तत्रायमर्थ: निपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः अयापनीयं न यापनाप्रयोजकमुदकं येषा ते सवा, असमाधानकारिज इत्यर्थः कचिद्- 'अधिवणिजदगी' इति तंत्रापातव्यजला इत्यर्थः एतदेव व्यनकि-व्यापि गर्मिलिला' व्याधयः-स्थिराः कुडादयों रोगाः सद्योघातिनः शूलादयस्तदुत्थाया वेदनायां उदीरणा सलिलं येषां ते तथां, अत एवाम निपातः स प्रचुरो यंत्र वर्षे स तथा नैकविंशतिवर्षसहस्रप्रमाणक 'जेणं भरहे' त्यादि, येन वर्षणेन पण सेव परिणाम परिपाको यस्य सलिलस्य तत्तथा तदेवंविधं चण्डानिलेन महताना आच्छोटितांना तीक्ष्णानी वेगवतीमा धाराणां तालय, मन्थान्तरे तु एसे क्षारमेघादयो वर्षशतोऽअथ तेन प्राणनार संमेचादयः किं करिष्यन्तीत्याहसविन्तीति सम्बन्धः, भरतवर्षे ग्रामस्था
Page #340
--------------------------------------------------------------------------
________________ Coe श्रीजम्बू- आश्रमान्ताः प्राग्व्याख्यातास्तत्र गतं जनपदं-मनुष्यलोकं तथा चतुष्पदा-महिष्यादयो गोशब्देन गोजातीया एलका- रवक्षस्कारे द्वीपशा उरभ्रास्तान् तथा खचरान्-वैताब्यवासिनो विद्याधरान् तथा पक्षिसंघान् तथा ग्रामारण्ययोर्यः प्रचारस्तत्र निर- चतुर्थपञ्चन्तिचन्द्रीतान्-आसक्तान् सांश्च प्राणान्-द्वीन्द्रियादीन् बहुप्रकारान् तथा वृक्षान्-आम्रादीन् गुच्छान्-वृन्ताकीप्रभृतीन मषष्ठारकाः या वृत्तिः सू.34-35 | गुल्मान्-नवमालिकादीन् लता-अशोकलताद्याः वल्ली:-वालुक्यादिकाः प्रवालान-पल्लवान् अद्द्रान्-shaalyaadibii॥168|| जसूचीः इत्यादीन् तृणवनस्पतिकायिकान्-बादरवनस्पतिकायिकान् , सूक्ष्मवनस्पतिकायिकानां तैरुपघातासम्भवात्, तथा औषधीश्च-शाल्यादिकाः चोऽभ्युच्चये, 'पचए' इत्यादि यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथाऽपीह विशेषो । दृश्यः, तथाहि-पर्वतननाद्-उत्सवविस्तारणात् पर्वता:-क्रीडापर्वताः उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जनं निवासभूतत्वेनेति गिरयः गोपालगिरिचित्रकूटप्रभृतयः डुङ्गानि-शिलावृन्दानि चोरवृन्दानि वा सन्त्येषु इत्यस्त्यर्थे प्रत्ययः डुङ्गराः-शिलोच्चयमात्ररूपाः उन्नतानि-स्थलानि धूल्युच्छ्रयरूपाणि 'भट्टित्ति भ्राष्ट्राः पांस्वादिवर्जिता भूमयः तत एतेषां द्वन्द्वस्ते आदिर्येषां ते तथा तान् , आदिशब्दात् प्रासादशिखरादिपरिग्रहः, मकारोऽलाक्षणिकः, चशब्दो IS मेघानां क्रियान्तरद्योतकः, विद्रावयिष्यन्तीति क्रियायोगः, अत्रार्थेऽपवादसूत्रमाह-वैताब्यगिरिवर्जान पर्वतादीनित्यर्थः, 68 ॥ शाश्वतत्वेन तस्याविध्वंसात्, उपलक्षणाद् ऋषभकूट शाश्वतप्रायश्रीशत्रुञ्जयगिरिप्रभृतींश्च वर्जयित्वा, तथा सलिल। बिलानि-भूनिर्झराः विषमगश्चि-दुष्पूरश्वधाणि, कचिहुर्गपदमपि दृश्यते, तत्र दुर्गाणि च-खातवलयप्राकारादि For Prezte Personal Use Only Jan Education N orwainelibrary.org
Page #341
--------------------------------------------------------------------------
________________ दुर्गमाणि निम्नानि च तान्युन्नतानि च निम्नोन्नतानि-उच्चावचानीत्यर्थः, पश्चाद् द्वन्द्वः, तानि च कर्मभूतानि शाश्वतनदीत्वाद् गङ्गासिन्धुवर्जानि समीकरिष्यन्ति । अथ तत्र भरतभूमिस्वरूपप्रश्नमाह-'तीसे णमित्यादि, तस्यां भदन्त ! समायां भरतस्य भूमेः कीदृशक आकारभावप्रत्यवतारः भविष्यति', भगवानाह-गौतम ! भूमी भविष्यति, अङ्गारभूता-ज्वालारहितवह्निपिण्डरूपा मुर्मुरभूता-विरलाग्निकणरूपा क्षारिकभूता-भस्मरूपा तप्तकवेल्लुकभूता-बहिमतप्तकवेल्लुकरूपा 'तप्तसमज्योतिर्भूता' तप्तेन भावे कप्रत्ययविधानात् तापेन समा-तुल्या ज्योतिषा-वह्निना भूता-जाता या सा तथा, पदव्यत्यय एवं समासश्च प्राकृतत्वात् , धूलिबहुलेत्यादौ धूलि:-पांशुः रेणुः-वालुका पङ्कः-कईमः पनकः-प्रतलः कईमः चलनप्रमाणकर्दमश्चलनीत्युच्यते, अत एव बहूनां धरणिगोचराणां सत्त्वानां दुःखेन नितरां क्रमःक्रमणं यस्यां सा दुनिष्क्रमा, दुरतिक्रमणीयेत्यर्थः, चः समुच्चये, अपिशब्देन दुर्निषदादिपरिग्रहः, अत्र बहूनामित्यादितः प्रारभ्य भिन्नवाक्यत्वेनोत्तरसूत्रवर्तिना भविष्यतिपदेन न पौनरुक्त्यं । अथ तत्र मनुष्यस्वरूपं pRcchati'tIse Na'mityAdi, प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे गौतम ! मनुजा भविष्यन्ति, कीदृशा इत्याह-दूरूपा-दुःस्वभावाः दुर्वर्णाः-कुत्सितवर्णाः, एवं दुर्गन्धाः दूरसाः-रोहिण्यादिवत् कुत्सितरसोपेताः दुःस्पर्शाः-कर्कशादिकुत्सितस्पशाः अनिष्टा-अनिच्छाविषयाः, अनिष्टमपि किश्चित्कमनीयं स्यादित्यत आह-अकान्ताः-अकमनीयाः, अकान्तमपि किञ्चिकारणवशात् प्रीतये स्यादतोऽप्रिया-अप्रीतिहेतवः, अप्रियत्वं च तेषां कुत इत्याह-अशुभा-अशोभनभावरूपत्वात् , धीजम्बू. 29 Jain Education in For Private Porn Use Only IONaw.jainelibrary.org
Page #342
--------------------------------------------------------------------------
________________ 2वक्षस्कारे चतुर्थपञ्च। मषष्ठारकाः सू. 34-35 श्रीजम्बू-18 अशुभत्वं च विशेषत आह--म मनसा-अन्तःसंवेदनेन शुभतया ज्ञायन्ते इत्यमनोज्ञाः, अमनोज्ञतयाऽनुभूतमपि द्वीपशा- स्मृतिदशायां दशाविशेषेण किञ्चिन्मनोझं स्यादत आह-'अमनोऽमाः' न मनसा अम्यन्ते-गम्यन्ते पुनः स्मृत्या इत्यन्तिचन्द्री- मनोमाः एकार्थिका वा एते शब्दा अनिष्टताप्रकर्षवाचका इति, मूर्त्या अनिष्टादिविशेषणोपेता अपि केचिद् हुम्बा या वृत्तिः इव सुखराः स्युरित्याह-हीनो-लानस्येव स्वरो येषां ते तथा, दीनो दुःखितस्येव स्वरो येषां ते तथा, अनिष्टादिशब्दा ॥ 169 ॥ उतार्था एवात्र स्वरेण योजनीयाः, 'अनादेयवचनप्रत्याजाताः' अनादेयं-असुभगत्वाद् अग्राह्यं वचनं-वचः प्रत्याजातं च-जन्म येषां ते तथा, निर्लजाः व्यक्तं, कूट-भ्रान्तिजनकद्रव्यं कपट-परवञ्चनाय वेषान्तरकरणं कलहः-प्रतीतः वधो-हस्तादिभिस्ताडनं बन्धो-रजभिः संयमनं वैरं-प्रतीतं तेषु निरताः, मर्यादातिक्रमे प्रधाना-मुख्याः , अकार्ये । नित्योद्यताः, गुरूणां-मात्रादिकानां नियोगः-आज्ञा तत्र यो विनय:-ओमित्यादिरूपस्तेन रहिताः, चः पूर्ववत् , विकलंअसम्पूर्ण काणचतुरङ्गलिकादिस्वभावत्वाद्रूपं येषां ते तथा, प्ररूढा-गर्तासूकराणामिवाजन्मसंस्काराभावात् वृद्धिं गता नखाः केशाः श्मश्रुणि रोमाणि च येषां ते तथा, काला:-कृतान्तसदृशाः क्रूरप्रकृतित्वात् कृष्णा वा खरपरुषा:-स्पर्शतोऽतीव कठोराः श्यामवर्णा-नीलीकुण्डे निक्षिप्तोरिक्षप्ता इव, ततः कर्मधारयः, क्वचिद् ध्यामवर्णा इत्यपि पदं दृश्यते, तत्रानुज्वलवर्णा इत्यर्थः, स्फुटितशिरसः-स्फुटितानीव स्फुटितानि राजिमत्त्वात् शिरांसि-मस्तकानि येषां ते सथा, कपिलाः केचन पलिताश्च-शुक्लाः केचन केशा येषां ते तथा, बहुस्नायुभिः-प्रचुरस्नसाभिः संपिनद्धं-बद्धमत एव दुःखेन ॥ 169 Jain Education inte For Private Personal Use Only ainelibrary.org
Page #343
--------------------------------------------------------------------------
________________ Jain Education Inter दर्शनीयं रूपं येषां ते तथा, सङ्कुटितं सङ्कुचितं बल्यो - निर्मासत्वग्विकारास्ता एव तदनुरूपाकारत्वात् तरङ्गा-चीचयस्तैः परिवेष्टितानि अङ्गानि - अवयवा यत्र तदेवंविधमङ्गं शरीरं येषां ते तथा, के इवेत्याह-जरापरिणता इव, स्थवि - | रनरा इवेत्यर्थः, स्थविराश्चान्यथापि व्यपदिश्यन्ते इति जरापरिणतग्रहणं, प्रविरला सान्तरालत्वेन परिशटिता च दन्तानां । केषाञ्चित्पतितत्वेन दम्तश्रेणिर्येषां ते तथा, उद्भटं - विकरालं घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा, क्वचित्तु उन्भडघाडामुहा इति पाठः, तत्र उद्भटे स्पष्टे घाटामुखे - कृकाटिकावदने येषां ते तथा, विषमे नयने येषां ते तथा, वक्रा नासा येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, वक्रं पाठान्तरेण व्यङ्गं सलाञ्छनं वलिभि। विकृतं च - बीभत्सं भीषणं - भयजनकं मुखं येषां ते तथा, ददुकिटिभसिध्मानि - क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छविः - शरीरत्वग्येषां ते तथा, अत एव चित्रलाङ्गाः - कर्बुरावयवशरीराः कच्छ्रः - पामा तया कसरैश्च खस्रैरभिभूताव्याप्ता ये ते तथा, अत एव खरतीक्ष्णनखानां कठिनतीत्रनखानां कण्डूयितेन - खर्जूकरणेन विकृता - कृतव्रणा तनुःशरीरं येषां ते तथा, दोलाकृतयः - अप्रशस्ताकाराः, क्वचित् टोलागइति पाठस्तत्र टोलगतयः - उष्ट्रादिसमप्रचाराः, | तथा विषमाणि दीर्घद्रस्वभावेन सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः, तथा उत्कटुकानि - यथास्थान - | मनिविष्टानि अस्थिकानि - कीकसानि विभक्तानीव श्व-दृश्यमानान्तराणीव येषां ते तथा, अत्र विशेषणपदव्यत्ययः प्राग्वत्, अथवा उत्कुटुकस्थितास्तथास्वभावत्वात् विभक्ताश्च - भोजनविशेषरहिता ये ते तथा, 'दुर्बला' बलहीनाः wjainelibrary.org
Page #344
--------------------------------------------------------------------------
________________ SOORA श्रीजम्बू 'कुसंहनना' सेवा-संहननाः 'कुप्रमाणाः' प्रमाणहीनाः 'कुसंस्थिताः' दुःसंस्थानास्तत एषां टोलाकृत्यादिपदाना कर्म-18 2वक्षस्कारे द्वपिशा- ॥ धारयः, अत एव 'कुरूपाः' कुमूर्तयः तथा कुस्थानासनाः-कुत्सिताश्रयोपवेशनाः कुशय्याः-कुत्सितशयनाः कुभो- चतुर्थपञ्चन्तिचन्द्री जिनो-दुर्भोजनास्ततः एभिः पदैः कर्मधारयः, अशुचयः-स्नानब्रह्मचर्यादिवर्जिताः अश्रुतयो वा-शास्त्रवर्जिताः अनेक- मषष्ठारकाः या वृत्तिः व्याधिपरिपीडिताङ्गाः स्खलन्ती विह्वला च वा-अर्दवितर्दा गतिर्येषां ते तथा, निरुत्साहाः सत्त्वपरिवर्जिताः विकृतचेष्टा सू.34-35 ॥ 17 ॥ नष्टतेजसः स्पष्टानि, अभीक्ष्णं शीतोष्णखरपरुषवातैर्विज्झडिअं-मिश्रितं व्याप्तमित्यर्थः, मलिनं पांसुरूपेण रजसा न तु पौष्परजसाऽवगुण्ठितानि-उद्धृलितान्यङ्गानि-अवयवा यस्य एतादृशमङ्गं येषां ते तथा, बहुक्रोधमानमायालोभाः बहुमोहाः न विद्यते शुभं-अनुकूलवेद्यं कर्म येषां ते तथा, अत एव दुःखभागिनः, ततः कर्मधारयः, अथवा दुःखानुबन्धिदुःखभागिनः, 'ओसणं ति बाहुल्येन धर्मसंज्ञा-धर्मश्रद्धा सम्यक्त्वं च ताभ्यां परिभ्रष्टाः, बाहुल्यग्रहणेन. यथा सम्यग्दृष्टित्वमेषां कदाचित् सम्भवति तथाऽधस्तनग्रन्थे व्याख्यातं, उत्कर्षेण रत्नेः-हस्तस्य यच्चतुर्विशत्यङ्गललक्षणं प्रमाणं तेन मात्रा-परिमाणं येषां ते तथा, इह कदाचित्षोडश वर्षाणि कदाचिच्च विंशतिवर्षाणि परममायुर्येषां । ते तथा, श्रीवीरचरित्रे तु 'षोडश स्त्रीणां वर्षाणि विंशतिः पुंसां परमायुरिति, बहूनां पुत्राणां नप्तणां-पौत्राणां यः । परिवारस्तस्य प्रणयः-स्नेहः स बहुलो येषां ते तथा, अनेनाल्पायुष्केऽपि बहपत्यता तेषामुक्ता, अल्पेनापि कालेन यौवनसद्भावादिति, ननु तदानीं गृहाद्यभावेन क ते वसन्तीत्याह-गङ्गासिन्धू महानद्यौ वैताढ्यं च पर्वतं निश्रां Jain Education ! w.jainelibrary.org.
Page #345
--------------------------------------------------------------------------
________________ Jain Education Inte | कृत्वा 'bAvattariM'ti द्वासप्ततिः स्थानविशेषाश्रिता निगोदा: - कुटुम्बानि, द्विसप्ततिसङ्ख्या चैवं - वैताढ्यादर्वाग् गङ्गायास्तटद्वये नवनवबिलसम्भवादष्टादश, एवं सिन्ध्वा अपि अष्टादश, एषु च दक्षिणार्द्धभरतमनुजा वसन्ति, वैताढ्यात् । परतो गङ्गातटद्वयेऽष्टादश, एवं तत्रापि सिन्धुतटद्वये अष्टादश, एषु चोत्तरार्द्ध भरतवासिनो मनुजा वसन्ति, बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात् बीजस्येव मात्रा - परिमाणं येषां ते तथा, स्वल्पाः स्वरूपत इत्यर्थः, बिलवा। सिनो मनुजा भविष्यन्तीति पुनः सूत्रं निगमनवाक्यत्वेन न पुनरुक्तमवसातव्यं, अथ तेषामाहारस्वरूपं पृच्छन्नाह - 'ते णं भंते! मणुआ' इत्यादि, ते भगवन्! मनुजाः किमाहरिष्यन्ति ? - किं भोक्ष्यन्ते, भगवानाह - गौतम ! तस्मिन्, | काले- एकान्तदुष्पमालक्षणे तस्मिन् समये - षष्ठारकप्रान्त्यरूपे गङ्गासिन्धू महानद्यौ रथपथः - शकटचक्रद्वयप्रमितो मार्गस्तेन मात्रा - परिमाणं यस्य स तादृशो विस्तरः- प्रवाहव्यासो ययोस्ते तथा, अक्षं - चक्रनाभिक्षेप्य काष्ठं तत्र स्त्रोतोधुरः प्रवेशरन्धं तदेव प्रमाणं तेन मात्रा - अवगाहना यस्य तत्तथाविधं जलं वक्ष्यतः, इयत्प्रमाणे न गम्भीरं जलं धरिष्यत इत्यर्थः ननु क्षुल्लहिमवतोऽरकव्यवस्थाराहित्येन तद्गतपद्मद्रहनिर्गतयोरनयोः प्रवाहस्य नैयत्येनोक्तरूपी ( प्रवाहौ ) कथं सङ्गच्छेते ?, उच्यते, गङ्गाप्रपातकुण्डनिर्गमादनन्तरं क्रमेण कालानुभावजनितभरतभूमिगततापवशादपरजलशोषे समुद्रप्रवेशे तयोरुक्तमात्रावशेषजलवाहित्वमिति न काप्यनुपपत्तिरिति, तदपि च जलं बहुमत्स्यकच्छपाकीर्णं न चैव अब्बहुलं - बह्वप्कायं सजातीयापरापूकाय पिण्डबहुलमित्यर्थः, ततस्ते मनुजाः सूरोद्गमनमुहूर्त्ते सूरास्तमयनमुहूर्त्ते च jainelibrary.org
Page #346
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 171 // Jain Education Inter यकारलोपोऽत्र प्राकृतत्वात् चकारौ परस्परं समुच्चयार्थी, बिलेभ्यो निर्द्धाविष्यन्ति - शीघ्रया गत्या निर्गमिष्यन्ति, | मुहूर्त्तात्परतोऽतितापातिशीतयोरसहनीयत्वात्, बिलेभ्यो निर्द्धाव्य मत्स्यकच्छपान् स्थलानि - तटभूमी: णिगन्तत्वाद् द्विकर्मकत्वं ग्राहयिष्यन्ति - प्रापयिष्यन्ति, ग्राहयित्वा च शीतातपतप्तैः रात्रौ शीतेन दिवा आतपेन ततैः - रसशोषं प्रापि । तैराहारयोग्यतां प्रापितैरित्यर्थः, अतिसरसानां तज्जठराग्निनाऽपरिपाच्यमानत्वाद् मत्स्यकच्छपैरेकविंशतिं वर्षसहस्राणि यावद्वृत्तिं-आजीविकां कल्पयन्तो - विदधाना विहरिष्यन्ति । अथ तेषां गतिस्वरूपं पृच्छन्नाह - 'ते ण' मित्यादि, ते मनुजा भगवन् ! निश्शीला - गताचाराः निर्व्रता - महाव्रताणुव्रत विकलाः निर्गुणा- उत्तरगुणविकलाः निर्मर्यादा :- अविद्यमान कुलादिमर्यादाः निष्प्रत्याख्यानपौषधोपवासा -असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः, 'असणं' प्रायो मांसाहाराः, कथमित्याह - मत्स्याहारा यतः, तथा 'क्षौद्राहाराः' मधुभोजिनः क्षीणं वा तुच्छावशिष्टंतुच्छधान्यादिकं आहारो येषां ते तथा, इदं विशेषणं सूपपन्नमेव, पूर्वविशेषणे प्रायोग्रहणात् केषुचिदादर्शेषु अत्र गड्डाहारा इति दृश्यतें, स लिपिप्रमाद एव सम्भाव्यते, पञ्चमाङ्गे सप्तमशते षष्ठोदेशे दुष्पमदुष्पमावर्णनेऽदृश्यमानत्वात्, अथवा यथासम्प्रदायमेतत्पदं व्याख्येयं, कुणप :- शवस्तद्रसोऽपि वसादि: कुणपस्तदाहाराः, 'कालमासे' | इत्यादिकं प्राग्वत्, निर्वचनसूत्रमपि प्राग्वत्, नवरं 'osaNNa'miti ग्रहणात् कश्चित् क्षुद्राहारवान् देवलोकगाम्यपि अक्लिष्टाध्यवसायात्, अथ ये तदानीं क्षीणावशेषाश्चतुष्पदास्तेषां का गतिरिति पृच्छति - 'तीसे ण' मित्यादि, तस्यां 2वक्षस्कारे चतुर्थपश्च मषष्ठारकाः सू. 34-35 -36 ॥ 171 // Jainelibrary.org
Page #347
--------------------------------------------------------------------------
________________ भगवन् ! समायां चतुष्पदा:-सिंहादयः प्राग्व्याख्यातार्थाः श्वापदाः प्रायो मांसाहारादिविशेषणविशिष्टाः क गमिव्यन्ति व उत्पत्स्यन्ते ?, भगवानाह-गौतम! प्रायः नरकतिर्यग्योनिकेषु उत्पत्स्यन्ते, प्रायोग्रहणात् कश्चिदमांसादी । देवयोनावपि, नवरं चिल्ललगा-नाखरविशेषा इति, अथ तदानीं तत्पक्षिगति प्रश्नयति-ते णमित्यादि, कण्ठचं, नवरं 18 ते णमिति क्षीणावशिष्टा ये पक्षिण इति यच्छन्दवलाद् ग्राह्यं, ढका:-काकविशेषाः कङ्का:-दीघंपादाः पिलका रूढिगम्याः मद्का-जलवायसाः शिखिनो-मयूरा इति, गतः षष्ठारकः, तेन चावसर्पण्यपि गता ॥ साम्प्रतं प्रागुहि18टामुत्सर्पिणीं निरूपयितुकामस्तत्प्रतिपादनकालप्रतिपादनपूर्वकं तत्प्रथमारकस्वरूपमाह तीसे पं समाए इक्वीसाए वाससहस्सेहिं काले वीइकते आगमिस्साए उस्सप्पिणीए सावणबहुलपडिवए बालवकरणंसि अभीइणक्खत्ते चोइसपढमसमये अणंतेहिं वण्णपज्जवहिं जाव अणंतगुणपरिवद्धीए परिवुद्धमाणे 2 एत्थ णं दूसमदूसमाणामं समा काले पडिवज्जिस्सइ स्म्न्नाउसो!| तीसे णं भंते! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे भविस्सइ !, गोअमा! काले ऽभविस्सइ हाहाभूए भंभाभूए एवं सो चेव दूसमदूसमावेढओणेअबो, तीसे णं समाए एकवीसाए वाससहस्सेहिं काले वीकते अणंतेहि वण्णपज्जवेहिं जाव अणंतगुणपरिवुद्धीए परिवद्धमाणे 2 एत्थ णं दूसमाणामं समा काले पडिवजिस्सइ समणाउसो! (सूत्र-37) 'तीसे Na'mityAdi, तस्यां समायामवसर्पिणीदुषमदुष्षमानाम्नयां एकविंशत्या वर्षसहस्रैः प्रमिते काले व्यतिक्रान्ते । | आगमिष्यन्त्यामुत्सर्पिण्या श्रावणमासस्य बहुलप्रतिपदि-कृष्णप्रतिपदि पूर्वावसर्पिण्याः आषाढपूर्णिमापर्यन्तसमये Jain Education For Private Persone Use Only jainelibrary.org
Page #348
--------------------------------------------------------------------------
________________ // 17 // श्रीजम्बू-6 पर्यवसानत्वात् बालवनाम्निकरणे कृष्णप्रतिपत्तिथ्यादिमाघेऽस्यैव सद्भावात् , अभीचिनक्षत्रे चन्द्रेण योगमुपागते, वक्षस्कारे द्वीपशा- चतुर्दशानां कालविशेषाणां प्रथमसमये-प्रारम्भक्षणेऽनन्तैर्वर्णपर्यवैर्यावदनन्तगुणपरिवृद्ध्या परिवर्द्धमानः परिवर्द्धमानः उत्सर्पिण्यां न्तिचन्द्रीअत्रान्तरे दुष्पमदुष्पमानाम्रा समा कालः प्रतिपत्स्यते हे श्रमण ! हे आयुष्मन् ! इति, वर्णादीनां वृद्धिश्च येनैव क्रमेण प्रथमद्वितीया वृत्तिः पूर्वमवसर्पिण्यरकेषु हानिरुक्ता तथैवात्र वाच्या, चतुर्दशकालविशेषा पुनः निःश्वासादुश्वासाद्वा गण्यन्ते, समयस्य यारको सू. 37 निर्विभागकालत्वेनाद्यन्तव्यवहाराभावादावलिकायाश्चाव्यवहारार्थत्वेनोपेक्षा, तत्र निःश्वासः उच्छासो वा 1 प्राणः 2, स्तोकः 3, लवः 4, मुहूर्त 5, अहोरात्रं 6, पक्षः 7, मासः 8, ऋतुः 9, अयनं 10, संवत्सरः 11, युगं 12, करणं, |13, नक्षत्रं 14, इति, एतेषां चतुर्दशानां मध्ये पञ्चानां सूत्रे साक्षादुक्ताना अपरेषा चोपलक्षणसङ्ग्रहीतानां प्रथमसमये, कोऽर्थः-य एव हि एतेषां चतुर्दशानां काल विशेषाणां प्रथमः समयः स एवोत्सर्पिणीप्रथमारकप्रथमसमयः, अवसर्पिणीसत्कानामेषां द्वितीयापाढापौर्णमासीचरमसमय एव पर्यवसानात् , इदमुक्तं भवति ?-अवसर्पिण्यादौ महाकाले प्रथमतः प्रवर्त्तमाने सर्वेऽपि तदवान्तरभूताः कालविशेषाः प्रथमत एव युगपत्प्रवर्त्तन्ते तदनु स्वस्वप्रमाणसमाप्ती समामुवन्ति, तथैव पुनः प्रवर्तन्ते पुनः परिसमानुवन्ति यावन्महाकालपरिसमाप्तिरिति, यद्यपि ग्रन्थान्तरे ऋतोराषा ॥ 17 ॥ ढादित्वेन कथनादुत्सर्पिण्याश्च श्रावणादित्वेन अस्य प्रथमसमयो न सङ्गच्छते ऋत्वर्द्धस्य गतत्वात् तथापि प्रावृट्श्रावणादिवर्षारात्रोऽश्वयुजादिः शरन्मार्गशीर्षादिर्हेमन्तो माघादिर्वसन्तश्चैत्रादिनीप्मो ज्येष्ठादिरित्यादिभगवतीवृत्तिव Jain Edecation For Private H PPA Personal use only ainelibrary.org
Page #349
--------------------------------------------------------------------------
________________ Jain Education In चनात् श्रावणादित्वपक्षाश्रयणेन समाधेयमिति न दोषः, किश्चेदं सूत्रं गम्भीरं ग्रन्थान्तरे च व्यक्त्यानुपलभ्यमानभावार्थकं तेनान्यथाप्यागमाविरोधेन मध्यस्यैः बहुश्रुतैः परिभावनीयमिति । अर्थात्रकालस्वरूपं पृच्छति - 'तीसे ण' मित्यादि, सर्वं सुगमं, नवरं दुष्पमदुष्पमायाः अवसर्पिणीषष्ठारकस्य वेष्टको वर्णको नेतव्यः - प्रापणीयस्तत्समानत्वा|दस्याः । गतः उत्सर्पिण्यां प्रथम आरः, अथ द्वितीयारकस्वरूपं वर्णयति - 'तीसे ण' मित्यादि, सर्वं सुगमं, नवरं उत्सर्पिणीद्वितीयारक इत्यर्थः, अथावसर्पिणीदुष्षमातोऽस्या विशेषमाह - ते काणं तेणं समएणं पुक्खलसंवट्टए णामं महामेहे पाउन्भविस्सइ भरहप्पमाणमित्ते आयामेणं तदाणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से पुक्खलसंवट्टए महामेहे खिप्पामेव पतणतणाइस्सइ खिप्पामेव पतणतणाइत्ता खिप्पामेव पविज्जुआइस्सइ खिप्पामेव पविज्जुआइत्ता खिप्पामेव जुगमुसलमुट्ठिप्पमाणमित्ताहिं धाराहिं ओघमेघं सत्तरतं वासं वासिस्सइ, जेणं भरहस्स वासरस भूमिभागं इंगालभूअं मुम्मुरभूअं छारिअभूअं तत्तकवेडुगभूअं तत्तसमजोइभूअं णिवाविस्सतित्ति, तंसिं च णं पुक्खलसंवगंसि महा मेहंसि सत्तरतं णिवतितंसि समाणंसि एत्थ णं खीरमेहे णामं महामेहे पाउब्भविस्सइ भरहप्पमाणमेत्ते आयामेणं वदणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से खीरमेहे णामं महामेदे खिप्पामेव पतणतणाइस्सइ जाव खिप्पामेव जुगमुसलमुट्ठि जाव सत्तरत्तं वासं वासिस्सइ, जेणं भरद्दवासस्स भूमीए वण्णं गंधं रसं फासं च जणइस्सइ, वंसि च णं खीरमेहंसि सत्तरत्तं णिवतितंसि समाणंसि इत्थ णं घयमेद्दे णामं महामेद्दे पाउब्भविस्सइ, भरद्दष्पमाणमेत्ते आयामेणं, तदणुरूवं च णं विक्खंभबाहल्लेणं,
Page #350
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्री या वृत्तिः ॥ 173 ॥ तएणं से घयमेहे महामेहे खिप्पामेव पतणतणाइस्सइ जाव वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमीए सिणेहभावं जणइस्सइ, 2वक्षस्कारे तंसिं च णं घयमेहंसि सत्तरत्तं णिवतितंसि समाणसि एत्थ णं अमयमेहे णामं महामेहे पाउन्भविस्सइ भरहपमाणमित्तं आया- . पुष्कलसंवमेणं जाव वासं वासिस्सइ, जे णं भरहे वासे रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितगओसहिपवालंकुरमाईए तणवणस्सैकाइए क्षीरघृताजणइस्सइ, तंसिं च णं अमयमेहंसि सत्तरत्तं णिवतितंसि समाणंसि एत्थ णं रसमेहे णामं महामेहे पाउन्भविस्सइ भरहप्पमा मृतरसमेणमित्ते आयामेणं जाव वासं वासिस्सइ, जेणं तेसिं बहूणं रुक्खगुच्छगुम्मलयवल्लितणपबगहरितओसहिपवालंकुरमादीणं तित्त कडु- घाः सू.38 अकसायांबिलमहुरे पंचविहे रसविसेसे जणइस्सइ, तए णं भरहे वासे भविस्सइ परूढरुक्खगुच्छगुम्मलयवल्लितणपव्वयगहरिमओसहिए, उबचियतयपत्तपवालंकुरपुष्फफलसमुइए सुहोवभोगे आवि भविस्सइ (सूत्र 38) 'ते णमित्यादि, तस्मिन् काले-उत्सर्पिण्या द्वितीयारकलक्षणे तस्मिन् समये-तस्यैव प्रथमसमये, पुष्कलं-सर्व अशुभानुभावरूपं भरतभूरौक्ष्यदाहादिकं प्रशस्तस्वोदकेन संवर्तयति-नाशयतीति पुष्कलसंवर्तकः स च पर्जन्यप्रभृतिमे-18 घनयापेक्षया महान् मेघो-दशवर्षसहस्रावधि एकेन वर्षणेन भूमेर्भावुकत्वात् महामेघः प्रादुर्भविष्यति-प्रकटीभवि-18| प्यति, भरतक्षेत्रप्रमाणेन साधिकैकसप्ततिचतुःशताधिकचतुर्दशयोजनसहस्ररूपेण 14471 मात्रा-प्रमाणं यस्य स S। ॥ 17 ॥ तथा, केन?-आयामेन-दीर्घभावेन, अयं भावः-पूर्वसमुद्रादारभ्य पश्चिमसमुद्रं यावत् तस्य वादलकं व्याप्तं भविष्यतीत्यर्थः, तदनुरूपश्च-तस्य भरतक्षेत्रस्यानुरूपः-सदृशः, सूत्रे च लिङ्गव्यत्ययः प्राकृतत्वात्, क्रियाविशेषणं vA, kene-18 Jain Education in For Private Personal Use Only A w .jainelibrary.org
Page #351
--------------------------------------------------------------------------
________________ त्याह-विष्कम्भवाहल्येन, अत्र समाहारद्वन्द्ववशादेकवद्भावः, कोऽर्थः-यावान् व्यासो भरतक्षेत्रस्य इषुस्थाने पञ्चशतयोजनानि षड्विंशतिर्योजनानि षट् च कला योजनेकविंशतिभागरूपाः तदतिरिक्तस्थाने तु अनियततया तथाऽस्यापि विष्कम्भः, बाहल्यं तु यावता जलभारेण यावदवगाढभरतक्षेत्रतप्तभूमिमाद्रीकृत्य तापः उपशाम्यते तावजलदलनि3 पन्नमेव ग्राह्यमिति, अथ स प्रादुर्भूतः सन् यत्करिष्यति तदाह-'तए णमित्यादि, ततश्च स-पुष्कलसंवर्तकमेघः । | क्षिप्रमेव-उन्नमनकाल एव 'पतणतणाइस्सई ति अनुकरणवचनमेतत् प्रकर्षण स्तनितं करिष्यति, गर्जिष्यतीत्यर्थः, तथा च कृत्वा क्षिप्रमेव युगं-रथावयवविशेषः मुसलं-प्रतीतं मुष्टिः-पिण्डिताङ्गुलिकः पाणिः एषां यत्प्रमाणमायामबाहल्यादिभिस्तेन मात्रा यासां ताभिः, इयता प्रमाणेन दीर्घाभिः-स्थूलाभिरित्यर्थः धाराभिः ओघेन-सामान्येन सर्वत्र निर्विशेषेण मेघो यत्र तं तथाविधं सप्तरात्रं-सप्ताहोरात्रान् वर्ष वर्षिष्यति करिष्यतीत्यर्थः, 'जे णमिति पूर्ववत् भरतस्य वर्षस्य-क्षेत्रस्य भूमिभागं अङ्गारभूतं मुर्मुरभूतं क्षारिकभूतं तप्तकवेल्लुकभूतं तप्तसमज्योतिर्भूतं निर्वापयिष्यति स पुष्करसंवतको महामेघः, अथ द्वितीयमेघवकव्यतामाह-'तसिं च णमित्यादि, तस्मिंश्च चशब्दो वाक्यान्तरप्रा. रम्भार्थः,पुष्कलसंवर्तके महामेघे सप्तरात्रं यावन्निपतिते सति-निर्भर वृष्टे सति अत्रान्तरे क्षीरमेघो नामतो महामेघः प्रादुर्भविष्यति, शेषं 'भरते त्यादि प्राग्वत् , अथ स प्रादुर्भवन् किं करिष्यतीत्याह-'तए णमित्यादि, अत्र वासिस्सइत्ति पर्यन्तं प्राग्वत् , यो मेघो भरतस्य भूम्या वर्ण गन्धं रसं स्पर्श च जनयिष्यति, अत्र वर्णादयः शुभा एव ग्राह्या, Jain Education inte For Private Personel Use Only wjainelibrary.org
Page #352
--------------------------------------------------------------------------
________________ श्री जम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 174 ॥ Jain Education Inte | yebhyo लोकोऽनुकूलं वेदयते, अशुभवर्णादयः प्राक्कालानुभावजनिता वर्त्तन्त एवेति, ननु यदि शुभवर्णादीन् जनयति । तदा तरुपत्रादिषु नीलो वर्णो जम्बुफलादिषु कृष्णः मरिचादिषु कटुको रसः कारवेल्लादिषु तिक्तः चणकादिषु रूक्षः । स्पर्शः सुवर्णादिषु गुरुः क्रकचादिषु खरः इत्यादयोऽशुभवर्णादयः कथं सम्भवेयुरिति 1, उच्यते, अशुभपरिणामा अप्ये। तेऽनुकूलवेद्यतया शुभा एव, यथा मरिचादिगतः कटुकरसादिः प्रतिकूलवेद्यतया शुभोऽप्यशुभ एव, यथा कुष्ठादिगतः श्वेतवर्णादिरिति, अथ तृतीयमेघवक्तव्यतामाह - 'तंसि' इत्यादि, तस्मिन् क्षीरमेघे सप्तरात्रं निपतिते सति अत्रान्तरे घृतवत् स्निग्धो मेघो घृतमेघो नाम्ना महामेघः प्रादुर्भविष्यतीत्यादि सर्वं प्राग्वत्, अथ स प्रादुर्भूतः किं करिष्यतीत्याह-- 'तए णमित्यादि, सर्व प्राग्वत्, नवरं यो घृतमेघो भरतभूमेः स्नेहभावं - स्निग्धतां जनयिष्यतीति, अथ चतुमेघवक्तव्यतामाह-'तंसि' इत्यादि, तस्मिंश्च घृतमेघे सप्तरात्रं निपतिते सति अत्र - प्रस्तावेऽमृतमेघो यथार्थनामा महा। मेघः प्रादुर्भविष्यति यावद्वर्षिष्यति इति पर्यन्तं पूर्ववत्, यो मेघो भरते वर्षे वृक्षा गुच्छा गुब्मा लता वल्ल्यः तृणानि प्रतीतानि पर्वगा - इक्ष्वादयः हरितानि दूर्वादीनि औषध्यः - शाल्यादयः प्रवाला : - पल्लवाः अङ्कुराः - शाल्यादिबीजसूचयः इत्यादीन् तृणवनस्पतिकायिकान् - बादरवनस्पतिकायिकान् जनयिष्यतीति । अथ पञ्चममेघ स्वरूपवक्तव्यतामाह - 'तंसि च ण' मित्यादि, व्यक्तं, परं रसजनको मेघो रसमेघः, यो रसमेघस्तेषाममृतमेघोत्पन्नानां बहूनां वृक्षाद्यङ|रान्तानां वनस्पतीनां तितो निम्बादिगतः कटुको मरिचादिगतः कषायों विभीतकामलकादिगतः अम्बोऽम्लिकाद्याश्रितः । 2 वक्षस्कारे पुष्कलसंव क्षीरघृतामृतरसमे घाः sU. 38 ॥ 174 ॥ w.jainelibrary.org.
Page #353
--------------------------------------------------------------------------
________________ श्रीजन्दू. 30 मधुरः शर्कराद्याश्रितः, एतान् पञ्चविधान् रसविशेषान् जनयिष्यति, लवणरसस्य मधुरादिसंसर्गजत्वाद् तदभेदेन । विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः सर्वरसानां लवणप्रक्षेप एव स्वादुत्वोत्पत्तेः तेन न पृथग्निर्देशः, एषां च पञ्चानां मेघानां क्रमेणेदं प्रयोजनं सूत्र उक्तमपि स्पष्टीकरणाय पुनर्लिख्यते - आद्यस्य भरतभूमेर्दाहोपशमः द्वितीयस्य तस्या एव शुभवर्णगन्धादिजनकत्वं तृतीयस्य तस्या एव स्निग्धताजनकत्वं न चात्र क्षीरमेघेनैव शुभवर्णगन्ध। रसस्पर्शसम्पत्तौ भूमिस्निग्धतासम्पत्तिरिति वाच्यं, स्निग्धताधिक्यसम्पादकत्वात् तस्य, नहि यादृशी घृते स्निग्धता तादृशी क्षीरे दृश्यत इत्यनुभव एवात्र साक्षी, चतुर्थस्य तस्यां वनस्पतिजनकत्वं पञ्चमस्य वनस्पतिषु स्वस्वयोग्यरस। विशेषजनकत्वं यद्यप्यमृतमेघतो वनस्पतिसम्भवे वर्णादिसम्पत्तौ तत्सहचारित्वात् रसस्यापि सम्पत्तिस्तस्मादेव युक्ति। मती तथापि स्वस्वयोग्यरस विशेषान् सम्पादयितुं रसमेघ एव प्रभुरिति, तदा च यादृशं भरतं भावि तथा चाह - 'तए णं भरहे वासे' इत्यादि, ततः उक्तस्वरूपपञ्चमेघवर्षणानन्तरं णमिति पूर्ववत् भारतं वर्ष भविष्यति, कीदृश। मित्याह - प्ररूढा - उद्गता वृक्षा गुच्छा गुल्मा लता वल्यस्तृणानि पर्वजा हरितानि औषधयश्च यत्र तत्तथा, अत्र समासे कप्रत्ययः, एतेन वनस्पतिसत्ताऽभिहिता, उपचितानि - पुष्टिमुपगतानि त्वक्पत्रप्रवालपल्लवांकुरपुष्पफलानि समुदितानि सम्यक् प्रकारेण उदयं प्राप्तानि यत्र तत्तथा कान्तस्य परनिपातः प्राकृतत्वात् एतेन वनस्पतिषु पुष्पफलानां रीतिर्दर्शिता, अत एव सुखोपभोग्यं - सुखेनासेवनीयं भविष्यति, अत्र वाक्यान्तरयोजनार्थमुपात्तस्य भविष्यतिपदस्य
Page #354
--------------------------------------------------------------------------
________________ रुकत्यं भावनीयमिति ! पढरुक्खगुरुछगुम्मलयवाडाइसति गिद्धाइत्ता । तए णं ते मणुआ भाव पासिहिति पासित्ता विलासगुच्छगुम्मलयवलितणपञ्चमहाराजाणिजेत्तिकद्दु संठिई ठ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 17 ॥ | 2वक्षस्कारे मांसवर्जनव्यवस्था म. |39 शेषो। त्सर्पिणीवणनं सू.40 न पौनरुक्त्यं भावनीयमिति । अथ तत्कालीना मनुजास्तादृशं भरतं दृष्ट्वा यत् करिष्यति तदाह तए णं ते मणुआ भरहं वासं परूढरुक्खगुच्छगुम्मलयवल्लितणपवयहरिअओसहीयं उवचिअतयपत्तपवालपल्लवंकुर पुप्फफलसमुइअं सुहोवभोगं जायं 2 चावि पासिहिति पासित्ता बिलेहितो णिद्धाइस्संति णिद्धाइत्ता हट्टतुट्ठा अण्णमण्णं सहाविस्संति 2 ता एवं वदिस्संति-जाते णं. देवाणुप्पिआ! भरहे वासे परूढरुक्खगुच्छगुम्मलयवल्लितणपश्चयहरिअजाव सुहोवभोगे, तं जे णं देवाणुप्पिआ! अम्हं केइ अजप्पभी असुभं कुणिमं आहारं आहारिस्सइ से णं अणेगाहिं छायाहिं वजणिज्जेत्तिकट्ट संठिई ठवेस्संति 2 ता भरहे वासे सुहंसुहेणं अभिरममाणा 2 विह रिस्संति (सूत्रं 39) तीसे गं भंते ! समाए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ ?, go0| बहुसमरमणिजे भूमिभागे भविस्सइ जाव कित्तिमेहिं चेव अकित्तिमेहि चेव, तीसे णं भंते ! समाए मणुआणं केरिसए आयारभावपडोआरे भविस्सइ ?, गोअमा! तेसि णं मणुआणं छबिहे संघयणे छबिहे संठाणे बहूईओ रयणीओ उड्डू उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं साइरेगं वाससयं आउअं पालेहिंति 2 त्ता - अप्पेगइआ णिरयगामी जाव अप्पेगइआ देवगामी, ण सिझंति । तीसे णं समाए एकवीसाए वाससहस्सेहिं काले वीइकते अणंतेहिं वण्णपजवेहिं जाव परिवडेमाणे 2 एत्थ णं दुसमसूसमाणामं समा काले पडिवजिस्सइ समणाउसो !, तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ?, गोअमा! बहुसमरमणिजे जाव अकित्तिमेहिं चेव, तेसि णं भंते ! मणुआणं केरिसए आयारभावपडोआरे भविस्सइ?, go0! तेसि णं मणुआणं छब्बिहे संघयणे छब्बिहे संठाणे बहूई धणूई उद्धं उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुठवकोडीआउअं पालिहिंति 2त्ता अप्पेगइआ णिरयगामी जाव अंतं करेहिंति, तीसे गं समाए तओ वंसा समुप्प जिस्संति, तं-. ॥ 175 ॥ Jain Education in t he For Private Personel Use Only ( O ww.jainelibrary.org
Page #355
--------------------------------------------------------------------------
________________ Jain Education तित्थगरवंसे चक्कवट्टिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थगरा एक्कारस चक्कवट्टी णव बलदेवा णव वासुदेवा समुत्पज्जरसंति, तीसे णं समाए सागरोवम कोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए काले वीइकंते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवुद्धीए परिवुद्धेमाणे 2 एत्थ णं सुसमद्समाणामं समा काले पडिवज्जिस्सइ समणाउसो !, साणं समा तिहा विभाजि - स्सइ, पढमे तिभागे मज्झिमे तिभागे पच्छिमे तिभागे, तीसे णं भंते! समाए पढमे तिभाए भरहस्त वासस्स केरिसए आयारभाव पडोआरे भविस्सइ ?, गोअमा ! बहुसमरमणिज्जे जाव भविस्सइ, मणुआणं जा वेव ओसपिणीए पच्छिमे तिभागे वक्तव्वया सा भाणिअव्वा, कुलगरवज्जा उसभसामिवज्जा, अण्णे पठंति-तीसे णं समाए पढने तिभाए इमे पण्णरस कुलगरा समुप्पजिस्संति तंजहा सुमई जात्र उसमे सेसं तं चेव, दंडणीईओ पडिलोमाओ णेअव्वाओ, तीसे णं समाए पढमे तिभाए रायधम्मे जाव धम्मचरणे अ वोच्छिजिस्सर, तीसे णं समाए मज्झिमपच्छिमेसु तिभागेसु जाव पढममज्झिमेसु वत्तब्वया ओसप्पिणीए सा भाणिअव्वा, सुसमा तव सुसमासुसमावि तहेव जाव छव्विहा मणुस्सा अणुसज्जिस्संति जाव सण्णिचारी (सूत्रं 40 ) 'तए ण' मित्यादि, ततस्ते मनुजा भरतवर्षं यावत्सुखोपभोग्यं चापि द्रक्ष्यन्ति दृष्ट्वा बिलेभ्यो निर्द्धाविष्यन्ति - निर्गमिष्यन्ति, निर्द्धाव्य हृष्टा - आनन्दितास्तुष्टाः - सन्तोषमुपगताः पश्चात् कर्मधारयः अन्योऽन्यं शब्दयिष्यन्ति, शब्दयित्वा च एवं वदिष्यन्तीति, अथ ते किं वदिष्यन्तीत्याह - ' जाते ण 'मित्यादि, जातं भो देवानुप्रिया ! भरतं वर्ष प्ररूढवृक्षं यावत् सुखोपभोग्यं तस्माद् ये देवानुप्रिया ! अस्माकं - अस्मज्जातीयानां कश्चिदद्यप्रभृति अशुभं कुणिमं- मांसमाहारमाहारयिष्यति स पुरुषोऽनेकाभिश्छायाभिः इत्थंभावे तृतीया, सह भोजनादिपङ्किनिषण्णानां
Page #356
--------------------------------------------------------------------------
________________ श्रीजम्बू-18 याश्छायाः शरीरसम्बन्धिन्यस्ताभिर्वर्जनीयः, अयमर्थः-आस्तां तेषामस्पृश्यानां शरीरस्पर्शः तच्छरीरच्छायास्पर्शोऽपि।8।श्वक्षस्कारे द्वीपशा- वजनीयः, क्वचिदर्ज इति सूत्रपाठे तु वज्यों वर्जनीय इत्यर्थः, इतिकृत्वा संस्थिति-मर्यादा स्थापयिष्यन्ति, मांसवर्जनन्तिचन्द्री स्थापयित्वा च भरते वर्षे सुखसुखेनाभिरममाणाः 2-सुखेन क्रीडन्तो 2 विहरिष्यन्ति-प्रवर्तिष्यन्त इति । अथव्यवस्था सू. या वृत्तिः 1939 शेषोभरतभूमिस्वरूपं पृच्छति-'तीसे Na'mityAdi सर्व पूर्ववत् , ननु कृत्रिममण्यादिकरणं तदानीं तन्मनुजानामसम्भवि त्स्र्पिन्नीव्॥176॥ शिल्पोपदेशकाचार्याभावाद् , उच्यते, द्वितीयारे पुरादिनिवेशराजनीतिव्यवस्थादिकृजातिस्मारकादिपुरुषविशेषद्वारा नंसू.40 या क्षेत्राधिष्ठायकदेवप्रयोगेण वा कालानुभावजनितनैपुण्येन वा तस्य सुसम्भवत्वात् , कथमन्यथाऽत्रैव ग्रन्थे प्रस्तुतारकमाश्रित्य पुष्करसंवतकादिपञ्चमहामेघवृष्ट्यनन्तरं वृक्षादिभिरौषध्यादिभिश्च भासुरायां सञ्जातायां भरतभूम्यां तत्कालीनमनुजा बिलेभ्यो निर्गत्य मांसादिभक्षणनियममर्यादां विधास्यन्ति तल्लोपकं च पंक्तेर्बहिः करिष्यन्तीत्यर्थाभिधायकं प्रागुक्तं सूत्रं सङ्गच्छत इति । अथ मनुजस्वरूपमाह-'तीसे Na'mityAdi, सर्व अवसर्पिणीदुष्षमारकम|नुजस्वरूपवद् भावनीयं, नवरं न सिद्ध्यन्ति-सकलकर्मक्षयलक्षणां सिद्धिं न प्राप्नुवन्ति, चरणधर्मप्रवृत्त्यभावात् , अत्र भविष्यनिर्देशे प्राप्ते वर्तमाननिर्देशः पूर्वयुक्तितः स्माधेय्ः। इत्युत्सर्पिण्यां द्वितीयार्क्ः। 'तीसे णं समाए एकवीसाए ॥ 176 ॥ ॥ वास' इत्यादि, तस्यां समायां दुष्पमानाम्यां एकविंशत्या वर्षसहस्रः काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्यावत्परिवर्द्ध-18 ष्मानः 2 अत्रावसरें दुष्षमसुषमानाम्ना समा काल उत्सर्पिणीतृतीयारका प्रतिपत्स्यते हे श्रमणेत्यादि प्राग्वत् , 'तीसे For Private PersonalUpe Only Jain Education 16) N er.jainelibrary.org
Page #357
--------------------------------------------------------------------------
________________ राणमित्यादि, सर्व प्राग्वत्, अवसर्पिणीचतुर्थारकसदृशत्वमुत्सर्पिणीतृतीयारकस्येति तत्सादृश्यं प्रकटयन्नाह-'तीसे णमित्यादि, प्रायः प्राग्व्याख्यातार्थ तीर्थङ्करास्त्रयोविंशतिः पद्मनाभादयः चतुर्विंशतितमस्य भद्रकृन्नाम्नश्चतुर्थारके उत्पत्स्यमानत्वात् , एकादश चक्रवर्त्तिनो भरतादयो वीरचरित्रे तु दीर्घदन्तादयः द्वादशस्यारिष्ठनाम्नश्चतुर्थारके एव भावित्वात् , नव बलदेवा जयन्तादयः, नव वासुदेवा नन्द्यादयः, यत्तु तिलकादयः प्रतिविष्णवो नेहोक्तास्तत्र पूर्वोक्त एव हेतुरवसातव्यः, समुत्पत्स्यन्ते । गतस्तृतीयारक उत्सर्पिण्यामथ चतुर्थः-'तीसे Na'mityAdi, तस्या समायां सागरोपमकोटाकोव्या द्विचत्वारिंशता वर्षसहस्ररूनितया काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्यावर्द्धमानोऽत्र प्रस्तावे सुषम-18 दुष्पमानाम्ना समा कालः उत्सर्पिणीचतुर्थारकलक्षणः प्रतिपत्स्यते. 'सा Na'mityAdi 'सा' समा त्रिधा विभक्ष्यति-1 विभागं प्राप्स्यति, प्रथमस्त्रिभागः मध्यमस्त्रिभागः पश्चिमस्त्रिभागश्चेति, तत्राद्यत्रिभागस्वरूपमाह-तीसे Na'mityAdi, तस्यां समायां भदन्त ! प्रथमे त्रिभागे भरतस्य वर्षस्य कीदृशक आकारभावप्रत्यवतारो भविष्यति', गौतम ! बहुस। मरमणीयो यावद्भविष्यति, यावत्करणात् पूर्णोऽपि भूभिवर्णकगमो ग्राह्यः, मनुजप्रश्नमपि मनसिकृत्य भगवान् । स्वयमेवाह-maNuANa'mityAdi, मनुजानां तत्कालीनानां या अवसपिण्यास्तृतीयारकस्य पश्चिमत्रिभागे वक्तव्यता 8सा अत्रापि भणितव्या, अत्रैवापवादसूत्रमाह-कीदृशी च सा वक्तव्यतेत्याह-कुलकरान् वर्जयतीति कुलकरवर्जा, 81 वृजैं वर्जने' इत्यस्याचि प्रत्यये रूपसिद्धिः, एवं ऋषभस्वामिवर्जाः, अवसपिण्यां कुलकरसम्पाद्यानां दण्डनीत्यादी Jain Education in TAlw.jainelibrary.org HOM
Page #358
--------------------------------------------------------------------------
________________ श्रीजम्बू- नामिव ऋषभस्वामिसम्पाद्यानां चान्नपाकादिप्रक्रियाशिल्पकलोपदर्शनादीनामिवोत्सपिण्यामपि द्वितीयारकभाविकुलक 2वक्षस्कारे द्वीपशा रप्रवर्तितानां तेषां तदानीमनुवतिष्यमाणत्वेन तत्प्रतिपादकपुरुषकथनप्रयोजनाभावात् यथा अवसर्पिणीतृतीयारक- मांसवर्जनन्तिचन्द्री तृतीयभागे कुलकराणां स्वरूपं ऋषभस्वामिस्वरूपं च प्राक् प्ररूपितं तथा नात्र वक्तव्यमिति भावः, अथवा ऋषभ- व्यवस्था सू. या वृत्तिः स्वामिवजेत्यत्र ऋषभस्वामिअभिलापवर्जेति तात्पर्य, तेन ऋषभस्वाम्यभिलापं वर्जयित्वा भद्रकृत्तीर्थकृतोऽभिलापः कार्य 39 shesso॥177॥ 16 इत्यागतं, उत्सर्पिणीचरमतीर्थकरस्य प्रायोऽवसर्पिणीप्रथमतीर्थकृत्समानशीलत्वात् , अन्यथोत्सर्पिणीचतुर्विंशतित सर्पिणीव णनं मू.40 18 मतीर्थकृतः क्व सम्भवः स्यादिति संशयादयोऽपि स्यात् , कलाद्युपदर्शनस्य तु अर्थादेव निषेधप्राप्ते तद्विषयकोऽभिलाप । एवं नास्तीति, अत्र कुलकरविषयकं वाचनाभेदमाह-'अण्णे paThaMti'tti, अन्ये आचार्याः पठन्ति-तस्याः स्मायाः। प्रथमे त्रिभागे इमे-वक्ष्यमाणाः पञ्चदश कुलकराः समुत्पत्स्यन्ते, तद्यथा-सुमतिर्यावत् ऋषभः,क्वचित्संमुई इति पाठस्तत्र । सम्मतिः, उकारस्तु 'स्वराणां स्वरा' (श्रीसिद्ध08-4-sU0.238) इत्यनेन सूत्रेण प्राकृतशैलीप्रभवः, यद्वा समुचिरिति, | यावच्छब्दात्पूर्वोक्ताः प्रतिश्रुतिप्रमुखा एव ग्राह्याः, वाचनान्तरानुसारेण यत्कुलकरसम्भवो निरूपितस्तद्व्यतिरिक्तं शेष । | पञ्च 2 पुरुषपर्वसम्पाद्यमाननवरदंडनीत्यादिकं तदेव पूर्वोक्तमेवावसेयं, अत्रैव दण्डनीतिक्रमविशेषस्वरूपमाह-18| ॥ 177 / / | दण्डनीतयः कुलकरसम्पाद्या हाकारादयः प्रतिलोमाः-पश्चानुपूआ जाता नेतव्याः-पापणीयाः बुद्धिपथमिति शेषः, ॥ 4 प्रथमपञ्चकस्य धिक्कारादयः उत्कृष्टमध्यमजघन्यापराधिनां यथार्ह तिस्रः द्वितीयपञ्चकस्य कालानुभावनोत्कृष्टापराध Jain Education Sonal For Private Personel Use Only iww.jainelibrary.org
Page #359
--------------------------------------------------------------------------
________________ Jain Education विधुराणां मध्यमजघन्यापराधयोर्माकारहाकाररूपे द्वे तृतीयपश्चकस्य पूर्वापराधद्वयविधुराणां जघन्येऽपराधे हाकारलक्षणा प्रथमेति, अत्र दण्डनीतय इत्युपलक्षणं तेन शरीरायुष्कप्रमाणादिकमपि यथासम्भवं प्रतिलोमतया ज्ञेयमिति, वाचनान्तर सूत्रस्यायं भावः - अत्र व्यवच्छिन्ने राजधर्मे कालानुभावेन प्रतनु 2 कषायाः शास्तारो नोग्रस्तेजस्कं दण्डं करिष्यन्ति नापि शासनीयास्तदुचितमपराधं करिष्यन्ति ततोऽरिष्ठनामक चक्रवर्तिसन्तानीयाः पञ्चदश कुलकराः भविष्यन्ति शेषाश्च तत्कृतमर्यादापालकाः क्रमेण च सर्वेऽप्यहमिन्द्रनरत्वं प्रपत्स्यन्ते, अत्र च ऋषभनामा कुलकरो न तु ऋषभस्वामिनामा तीर्थकृत्, तत्स्थानीयस्य भद्रकृतस्तीर्थकृतः प्रस्तुतारकस्यैकोननवतौ पक्षेष्वतिक्रान्तेषु उत्पत्स्यमानत्वेनागमेऽभिहितत्वादिति, किञ्च स्थानाङ्गसप्तमे स्थानके सप्त कुलकरा उक्तास्तत्र सुमतिनामापि नोकं, दशमे तु सीमङ्करादयो दशोक्तास्तत्र सुमतिनामोक्तं, परं प्रान्ते न समवायाङ्गे तु सप्त तथैव, दश तु विमलवाहनादयः सुमतिपर्यन्ता उक्ताः, स्थानाङ्गनवमस्थानके व सुमतिपुत्रत्वेन पद्मनाभोत्पत्तिरुक्ता तथा प्रस्तुतग्रन्थे द्वितीयारके । कुलकरा मूलत एव नोक्ताश्चतुर्थारके तु मतान्तरेण सुमत्यादयः पञ्चदशोक्तास्तेन कुलकरानाश्रित्य भिन्न 2 नामता। व्यस्तनामतान्यूनाधिकनामतारूपसूत्रपाठदर्शनेन व्यामोहो न कार्यो, वाचनाभेदजनितत्वात् तस्य, भवति हि वाच। नाभेदे पाठभेदस्तत्त्वं तु केवलिगम्यमिति । अथात्रैव त्रिभागे किं किं व्युच्छेदं यास्यतीति दर्शयन्नाह - 'तीसे ण' - मित्यादि, तस्यां समायां प्रथमे त्रिभागे राजधम्र्मो यावद्धर्म्मचरणं च व्युच्छेत्स्यति, यावत्करणात् गणधर्मः पाख besesesesese
Page #360
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 178 // Jain Education ण्डधर्मोऽग्निधर्मश्चेति, अथ शेषद्विभागवक्तव्यतामाह - 'तीसे ण' मित्यादि, तस्याः समाया मध्यमपश्चिमयोस्त्रिभागयोर्या, प्रथममध्यमयोरित्यत्र यथासम्भवमर्थयोजनाया औचित्येन मध्यमप्रथमयोरित्यवसेयं, अन्यथा शुद्धप्रतिलोम्याभावादर्थानुपपत्तिः स्यादिति, अवसर्पिण्यां वक्तव्यता सा भणितव्या, गतश्चतुर्थारक इति, अथ paJcamaSaSThAvatidezenAha'susamA' इत्यादि, सुषमा - पञ्चमसमालक्षणः कालस्तथैव - अवसर्पिणी द्वितीयारकवदिति, सुषमसुषमा - षष्ठारकः सोऽपि तथैव - अवसर्पिणीप्रथमारकसदृश इत्यर्थः कियत्पर्यन्तमत्र ज्ञेयमित्याह - यावत्षड्विधा मनुष्या अनुसक्ष्यन्ति - संतत्या अनुवर्त्तिष्यन्ति यावच्छनैश्चारिणः यावत्पदात् पद्मगन्धादयः पूर्वोक्ता एव ग्राह्याः । गतौ पञ्चमषष्ठौ तद्गमने चोत्सर्पिणी गता, तस्यां च गतायामवसर्पिण्युत्सर्पिणीरूपं कालचक्रमपि गतम् । इति सातिशयधर्मदेशनारस समुल्लासविस्मयमानाइदंयुगीन नराधिपतिचक्रवर्त्तिसमानश्री अकब्बरसुरत्राणप्रदत्तषाण्मासिक सर्वजन्तुजाता भयदानशत्रुञ्जयादिकर मोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयुप्रधानोपमान साम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वर पदपद्मोपासनाप्रवणमहोपाध्याय श्री सकलचन्द्रगणिशिष्योपाध्यायश्री शान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानायां भरतक्षेत्र खरूपवर्णनप्रस्तावनागतावसर्पिण्युत्सर्पिणीद्वयरूपकालचक्रवर्णनो नाम द्वितीयो वक्षस्कारः ॥ ,,,1 2वक्षस्कारे मांसवर्जनव्यवस्था सू. 39 शेषोत्सर्पिणीवर्णनं सू. 40 ॥ 178 ॥
Page #361
--------------------------------------------------------------------------
________________ अथ तृतीयो वक्षस्कारः ॥ 3 ॥ Poeaeseroeaeseseseekecemenese अथ वर्ण्यमानस्यैतद्वर्षस्य नाम्नः प्रवृत्तिनिमित्तं पिपृच्छिषुराह-- से केणटेणं भंते! एवं वुचई-भरहे वासे 21, गोअमा! भरहे णं वासे वेअद्धस्स पव्वयस्स दाहिणेणं चोदसुत्तरं जोअणसयं एगस्स य एगूणवीसइभाए जोअणस्स अबाहाए लवणसमुद्दस्स उत्तरेणं चोद्दसुत्तरं जोअणसयं एकारस य एगूणवीसइभाए जोअणस्स अवाहाए गंगाए महाणईए पञ्चत्थिमेणं सिंधूए महाणईए पुरथिमेणं दाहिणद्धभरहम जिझल्लतिभागस्स बहुमझदेसभाए एत्थ णं विणीआणामं रायहाणी पण्णत्ता, पाईणपडीणायया उदीणदाहिणविच्छिन्ना दुवालसजोअणायामा णवजोअणविच्छिण्णा धणवैमतिणिम्माया चामीयरपागारा णाणामणिपञ्चवण्णकविसीसगपरिमंडिआभिरामा अलकापुरीसंकाशा पमुइयपक्कीलिआ पथक्खं देवलोगभूआ रिद्धिस्थिमिअसमिद्धा पमुइअजणजाणवया जाव पडिरूवा (सूत्रम् 41) . अथ-सम्पूर्णभरतक्षेत्रस्वरूपकथनानन्तरं केनार्थेन भगवन् ! एवमुच्यते-भरतं वर्ष 21, द्विवचनं प्राग्वत् , भगवा-18 नाह-गौतम ! भरते वर्षे वैताढ्यस्य पर्वतस्य दक्षिणेन चतुर्दशाधिकं योजनशतमेकादश चैकोनविंशतिभागान् योजनस्याबाधया-अपान्तरालं कृत्वा तथा लवणसमुद्रस्योत्तरेण, दक्षिणलवणसमुद्रस्योत्तरेणेत्यर्थः, पूर्वापरसमुद्रयोगङ्गासि-18 Jan Education For Private Personel Use Only ive.ainelibrary.org
Page #362
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 179 // Jain Education In न्धुभ्यां व्यवहितत्वान्न तद्विवक्षा, गङ्गाया महानद्याः पश्चिमायां सिन्ध्वा महानद्याः पूर्वस्यां दक्षिणार्द्ध भरतस्य मध्यम। तृतीयभागस्य बहुमध्यदेश भागे, अत्र - एतादृशे क्षेत्रे विनीता - अयोध्यानाम्नी राजधानी - राजनिवासनगरी प्रज्ञप्ता मया । न्यैश्च तीर्थकृद्भिरिति, साधिकचतुर्दशाधिकयोजनशताङ्कोत्पत्तौ त्वियमुत्पत्तिः- भरत क्षेत्रं 500 योजनानि 26 योज। नानि षट् 6 कला योजनैकोनविंशतिभागरूपा विस्तृतं, अस्मात् 50 योजनानि वैताढ्यगिरिव्यासः शोध्यते, जातं । 473 कलाः, दक्षिणोत्तर भरतार्द्धयोर्विभजनयैतस्यार्द्ध 238, 3 कलाः, इयतो दक्षिणार्द्ध भरतव्यासात् 'उदीणदा|हिणविच्छिण्णा' इत्यादिवक्ष्यमाणवचनाद्विनीताया विस्ताररूपाणि नव योजनानि शोध्यन्ते; जातं 22913 कलाः, अस्य च मध्यभागेन नगरीत्यर्द्धकरणे 114 योजनानि अवशिष्टस्यैकस्य योजनस्यैकोनविंशतिभागेषु कलात्रय क्षेपे । जाताः 22 तदर्द्ध 11 कला इति, तामेव विशेषणैर्विशिनष्टि - ' पाईणपडीणायया' इत्यादि पूर्वापरयोर्दिशोरायता, उत्तरदक्षिणयोविस्तीर्णा, द्वादशयोजनायामा नवयोजनविस्तीर्णा धनपतिमत्या - उत्तरदिक्पालबुद्ध्या निर्माता - निर्मि । तेत्यर्थः, निपुणशिल्पिविरचितस्यातिसुन्दरत्वात्, यथा च धनपतिना निर्मिता तद् ग्रन्थान्तरानुसारेण किञ्चिद् व्यक्तिपूर्वकमुपदर्श्यते, "श्रीविभो राज्यसमये, शक्रादेशान्नवां पुरीम् । धनदः स्थापयामास, रत्नचामीकरोत्करैः ॥ 1 ॥ द्वादशयोजनायामा, नवयोजनविस्तृता । अष्टद्वार महाशाला, साऽभवत्तोरणोज्ज्वला ॥ 2 ॥ धनुषां द्वादशशतान्युच्चै। स्त्वेऽष्टशतं तले । व्यायामे शतमेकं स, व्यधाद्वनं सखातिकं ॥ 3 ॥ सौवर्णस्य च तस्यार्द्धं, कपिशीर्षावलिर्बभौ । मणि । 3वक्षस्कारे विनीतावर्णनं सू. 41 ॥ 179 ॥
Page #363
--------------------------------------------------------------------------
________________ जाऽमरशैलस्थनक्षत्रालिरिवोद्गता ॥ 4 ॥ चतुरस्राश्च त्र्यम्राश्च, वृत्ताश्च स्वस्तिकास्तथा । मन्दाराः सर्वतोभद्रा, एकभूमा । द्विभूमिकाः॥5॥ त्रिभूमाद्याः सप्तभूमं, यावत्सामान्यभूभुजाम् । प्रासादाः कोटिशस्तत्राभूवन रत्नसुवर्णजाः ॥ 6 ॥ युग्म्ण्॥ दिश्यशान्यां सप्तभूमं, चतुरस्रं हिरण्मयम् । सवप्रखातिकं चक्रे, प्रासादं नाभिभूपतेः ॥ 7 ॥ दिश्यन्द्रयां सर्वतो-13 भद्रं, सप्तभूमं महोन्नतम् । वर्तुलं भरतेशस्य, प्रासादं धनदोऽकरोत् ॥ 8 ॥ आग्नेय्यां भरतस्यैव, सौधं बाहुबलेरभूत् । / शेषाणां च कुमाराणामन्तरा ह्यभवन् त्योः॥9॥ तस्यान्तरादिदेवस्य, चैकविंशतिभूमिकम् । त्रैलोक्यविभ्रमं नाम, प्रासादं र्त्न्राजिभिः॥10॥ सद्धप्रखातिकं रम्यं, सुवर्णकलशावृतम् । चञ्चद्ध्वजपटव्याजान्नत्यन्तं निर्ममे ह्रिः॥ ॥ 11 ॥ युग्मम् । अष्टोत्तरसहस्रण, मणिजालैरसौ बभौ । तावत्सङ्ख्यमुखै रि, ब्रुवाणमिव tdyshH॥ 12 ॥ कल्पदुमैर्वृताः सर्वेऽभूवन् सेभहयौकसः । सप्राकारा बृहद्वासःपताकामालभारिणः ॥ 13 ॥ सुधर्मसदृशी चारु, रत्नम-1ST य्यभवत्पुरी । युगादिदेवप्रासादात्, सभा सर्वप्रभाभिधा ॥ 14 ॥ चतुर्दिक्षु विराजन्ते, म्न्नितोर्न्न्मालिकाः। प्न्य्च्व्र्न्न्प्र्भाण्कूर्पूर्द्द्म्ब्रिताम्ब्राः॥15॥ अष्टोत्तरसहस्रेण, मणिबिम्बैर्विभूषितम् । गव्यूतिद्वयमुत्तुङ्गं, मणिरत्नहिरण्मयम् ॥ 16 ॥ नानाभूमिगवाक्षाढ्यं, विचित्रमणिवेदिकम् । प्रासादं जगदीशस्य, व्यधाच्छ्रीदः पुरान्तरा ॥ 17 ॥ युग्मम् । सामन्तमण्डलीकानां, नन्द्यावर्तादयः शुभाः । प्रासादा निर्मितास्तत्र, विचित्रा विश्वकर्मणा ॥ 18 ॥ अष्टोत्तरसहस्रं तु, जिनानां भ्व्नान्य्भुः। उच्चैर्ध्वजाग्रसंक्षुब्धतीक्ष्णांशुतुरगाण्यथ ॥ 19 ॥ चतुष्पथप्रतिबद्धा, cturshiitirucckaiH| Jain Education a l For Private Person Use Only 2 ww.jainelibrary.org
Page #364
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAvican drIyA vRttiH // 180 // Jain Education | प्रासादाश्चाईतां रम्या, हिरण्यकलशैर्बभुः ॥ 20 ॥ सौधानि हिरण्यरत्नमयान्युच्चैः सुमेरुवत् । कौवे सपताकानि, | चक्रे स व्यवहारिणाम् ॥ 21 ॥ दक्षिणस्यां क्षत्रियाणां सौधानि विविधानि च । अभूवन् सास्त्रागाराणि, तेजांस्यवनिवासिनाम् ॥ 22 ॥ तद्वप्रान्तश्चतुर्दिक्षु, पौराणां सौधकोटयः । व्यराजन्त घुसद्यानसमानविशदश्रियः ॥ 23 ॥ | सामान्यकारुकाणां च वहिः प्राकारतोऽभवत् । कोटिसङ्ख्याश्चतुर्दिक्षु, गृहाः सर्वधनाश्रयाः ॥ 24 ॥ अपाच्यां च । प्रतीच्यां च, कारुकाणां बभुर्गृहाः । एकभूमिमुखाख्यस्रास्त्रिभूमिं यावदुच्छ्रिताः ॥ 25 ॥ अहोरात्रेण निर्माय, तां । पुरीं धनदोऽकिरत् । हिरण्यरत्नधान्यानि वासांस्याभरणानि च ॥ 26 ॥ सरांसि वापीकूपादीन् दीर्घिका देवतालयान् । अन्यच्च सर्वं तत्राहोरात्रेण धनदोऽकरोत् ॥ 27 ॥ विपिनानि चतुर्दिक्षु, सिद्धार्थश्रीनिवासके । पुष्पाकारं नन्दनं चाभवन् भूयांसि चान्यतः ॥ 28 ॥ प्रत्येकं हेमचैत्यानि, जिनानां तत्र रेजिरे । पवनाहृतपुष्पालि पूजितानि । द्रुमैरपि ॥ 29 ॥ प्राच्यामष्टापदोऽपाच्यां महाशैलो महोन्नतः । प्रतीच्यां सुरशैलस्तु, कौबेर्य्यामुदयाचलः ॥ 30 ॥ तत्रैवमभवन् शैलाः, कल्पवृक्षालिमालिताः । मणिरत्नाकराः प्रोच्चैर्जिनावासपवित्रिताः ॥ 31 ॥ शक्राज्ञया रत्नमयीमयोध्यापरनामतः । विनीतां सुरराजस्य, पुरीमिव स निर्ममे ॥ 32 ॥ यद्वास्तव्यजना देवे, गुरौ धर्मे च सादराः । स्थैर्यादिभिर्गुणैर्युक्ताः, सत्यशौचदयान्विताः ॥ 33 ॥ कलाकलापकुशलाः, सत्सङ्गतिरताः सदा । विशदाः शान्त। सद्भावा, अहमिन्द्रा महोदयाः ॥ 34 ॥ युग्मम् । तत्पुर्यामृषभः स्वामी, सुरासुरनरार्चितः । जगत्सृष्टिकरो राज्यं, 3 वक्षस्कारे विनीतावर्णनं सू. 41 ॥ 180 ॥
Page #365
--------------------------------------------------------------------------
________________ पाति विश्वस्य रञ्जनात् ॥ 35 ॥ अन्वयोध्यमिह क्षेत्रपुराण्यासन् स्म्न्त्त्ः। विश्वम्राष्ट्रशिल्पिवृन्दघटितानि तदुक्तिभिः ॥ 36 ॥ " इति, सङ्केपेण त्वेतत्स्वरूपं सूत्रकारोऽप्याह-'चामीअरपागारेऽत्यादि, चामीकरप्राकारा नानामणिकषिशीर्षपरिमण्डिता अभिरामा अलकापुरी-लौकिकशास्त्रे धनदपुरी तत्संकाशा-तत्सन्निभा प्रमुदितजनयोगानगर्यपि तात्स्थ्यात् तव्यपदेश' इति न्यायात् प्रमुदिता तथा प्रक्रीडिता:-क्रीडितुमारब्धवन्तः क्रीडावन्त इत्यर्थः तादृशा के जवास्तद्योगान्नगर्यपि प्रक्रीडिता, पश्चाद्विशेषणसमासः, प्रत्यक्ष-प्रत्यक्षप्रमाणेन तस्यानुमानाद्याधिक विशेषप्रकाशकत्वात् तज्जन्यज्ञानस्य सकलप्रतिपत्तृणां विप्रतिपत्त्यविषयत्वात् , देवलोकभूता-स्वर्गलोकसमाना, 'ऋद्धस्तिमितसमृद्धे त्या। दिविशेषणानि प्राग्वत्, इतिः परिसमाप्ती, नवरं प्रमुदितजनजानपदेति विशेषणं प्रमुदितप्रक्रीडितेति विशेषणस्य हेतुतयोपन्यस्तं तेन न paunruktymaashngkniiyN| नन्वेवं प्रस्तुतक्षेत्रस्य नामप्रवृत्तिः कथं जातेत्याहतथ णं विणीआए रायहाणीए सरहे णाम राया चाउरंतचकवट्टी समुष्पज्जित्था, महया हिमक्तमहंतमलयमंवर जाव रज पसासेमाणे विह्र्ह्। बिहओ गमो रायवण्णगस्स इमो, तथं असंखेन्जकालवासंतरेण उप्पज्जए जसंसी उत्तमे अभिजाएः सत्तकीरिअपरकमगुणे पसत्थवण्णसरसारसंघयणतणुगबुद्धिधारणमेहासंठाणसीलप्पराई पहाणगारवच्छामागहए अग्रेगलयापहाणे वेअआउबळवीरिअजुत्ते अझुसिरघणणिचिअलोहसंकलणारायवैरौसहसंघयणदेहधारी झस 1 जुग 2 भिंगार 3 वद्धमाणग 1 भैमाणग5 संख 6 छच 7 वीअणि 8 पडाग 9 चक 10 णंगल 11 मुसल 12 रह 13 सोस्थि: 14 अंकुस 15 चंदा 16 ica For Private Person Use Only
Page #366
--------------------------------------------------------------------------
________________ 42 श्रीजम्बू 17 अग्गि 18 जूय 19 सागर 20 इंदज्झय 21 पुहवि 22 पउम 23 कुंजर 24 सीहासण 25 दंड 26 कुम्म 27- 3वक्षस्कारे द्वीपशा गिरिवर 28 तुरगवर 29 वरमौड 30 कुंडल 31 गंदावत्त 32 घणु 33 कोंत 34 गागर 35 भवणविमाण 36- भरतराजन्तिचन्द्री- अणेगलक्खणपसत्थसुविभत्तचित्तकरचरणदेसभागे उद्धामुहलोमजालसुकुमालणिद्धमउआवत्तपसत्थलोमविरइअसिरिवच्छच्छण्णविउ वर्णनं मू. या वृत्तिः18 लवच्छे देसखेत्तसुविभत्तदेहधारी तरुणरविरस्सिबोहिअवरकमलविबुद्धगब्भवण्णे हयपोसणकोससण्णिभपसत्थपिटुंतणिरुवलेवे पु॥18॥ मुप्पलकुंदजाइजूहियवरचंपगणागपुष्फसारंगतुल्लगंधी छत्तीसाअहिअपसत्यपत्थिवगुणेहिं जुत्ते अहोच्छिण्णातपत्ते पागडउभयजोणी विसुद्धणिअगकुलगयणपुण्णचंदे चंदे इव सोमयाए णयणमणणिब्बुईकरे अक्खोभे सागरो व थिमिए धणवैव भोगसमुदयसव्वयाए समरे अपराइए परमविकमगुणे अमरवैसमाणसरिसरूवे मणुअवई भरदचक्कवट्टी भरहं भुंजइ पण्णदृसत्तू ( सूत्रं 42) 'तत्थ Na'mityAdi, तत्र विनीताया राजधान्यां भरतो नाम राजा, सच सामन्तादिरपि स्यादत आह-चक्रवर्ती स च वासुदेवोऽपि स्यादतश्चत्वारोऽन्ताः-पूर्वापरदक्षिणसमुद्रास्त्रयः चतुर्थों हिमवान् इत्येवंस्वरूपास्ते वश्यतयाऽस्य सन्तीति चातुरन्तः पश्चाच्चक्रवर्तिपदेन कर्मधारयः समुदपद्यत, महाहिमवान्-हैमवतहरिवर्षक्षेत्रयोर्विभाजकः कुलगिरिः स इव महान् शेषपृथ्वीपतिपर्वतापेक्षया मलयः-चन्दनदुमोत्पत्तिप्रसिद्धो गिरिः मन्दरो-मेरुः यावत्पदात्.7 ॥ 18 प्रथमोपाङ्गतः समग्रो राजवर्णको ग्राह्यः कियत्पर्यन्त इत्याह-राज्यं प्रशासयन्-पालयन् विहरतीति, . नन्वेवमपि । शाश्वती भरतनामप्रवृत्तिः कथं ?, तदभावे च 'setta'mityAdi वक्ष्यमाणं निगमनमप्यसम्भवीत्याशङ्कया प्रकारान्त For Private Personal Use Only IPAHainelibrary.org Jain Education interne
Page #367
--------------------------------------------------------------------------
________________ Jain Education Inte | रेण तत्तत्कालभाविभरतनाम चक्रवयुद्देशेन राजवर्णनमाह - 'बीओ गमो' इत्यादि, द्वितीयो गमः - पाठविशेषोप। लक्षितो ग्रन्थो राजवर्णकस्यायं, 'तत्र' तस्यां विनीताया, असङ्ख्येयः कालो यैर्वर्षैस्तानि वर्षाणि असङ्ख्येयानीत्यर्थः, | तेषामन्तरालेन विचालेन, अयमर्थ:- प्रवचने हि कालस्यासङ्ख्येयता असङ्ख्येयैरेव च वर्षेर्व्यवहियते, अन्यथा समयापेक्षयाऽसङ्ख्यत्वे ऐदंयुगीन मनुष्याणामसङ्ख्येयायुष्कत्वव्यवहारप्रसङ्गः, तेनासङ्ख्येयवर्षात्मकासश्येयकाले गते एकस्माद् भरतचक्रवर्त्तिनोऽपरो भरतचक्रवर्त्ती यतः प्रकृतक्षेत्रस्य भरतेति नाम प्रवर्त्तते स उत्पद्यते इति क्रियाकारकसम्बन्धः, वर्त्तमाननिर्देशः प्राग्वत्, आवश्यकचूर्णौ तु " तत्थ य संखिज्जकालवासाउए" इति पाठः, तत्र च भरते । सङ्ख्यात कालवर्षाणि आयुर्यस्य स सङ्ख्यातकालवर्षायुष्कः, तेनास्य युग्मिमनुष्यत्वव्यवहारो व्यपाकृतो द्रष्टव्यः तेषाम। सङ्ख्यातवर्षायुष्कत्वादिति, ननु भरतचक्रिणोऽसङ्ख्यातकालेऽतीयुषि सगरचत्र्यादिभिरिदं सूत्रं व्यभिचारि, तेषां । भरतनामकत्वाभावात् उच्यते, नहीदं सूत्रमसङ्ख्येय कालवर्षान्तरेण सकलकालवर्त्तिनि चक्रवर्त्तिमण्डले नियमेन भरतनामकचक्रवर्त्तिसम्भवसूचकं किन्तु कदाचित्तत्सम्भवसूचकं, यथा आगामिन्यामुत्सर्पिण्यां भरताख्यः प्रथ। मचक्री, यत आह- 'भरहे अ दीहदंते a, गूढदंते अ सुद्धदंते अ । सिरिअंदे सिरिभूई, सिरिसोमे अ सत्तमे ॥ 1 ॥ " इत्यादिसमवायाङ्गतीर्थोद्वारप्रकीर्णकादौ, स च कीदृश इत्याह- 'yazasvI'ti व्यक्तं, उत्तमः शलाकापुरुषत्वात्, अभिजातः-कुलीनः श्रीऋषभादिवंश्यत्वात् सत्त्वं- साहसं वीर्य - आन्तरं वलं पराक्रमः - शत्रुवित्रासनशक्तिरेते गुणा w.jainelibrary.org
Page #368
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 18 ॥ यस्य, एतेन राजन्योचितसर्वातिशायिगुणवत्त्वमाह, प्रशस्ताः-तत्कालीनजनापेक्षया श्लाघनीयाः वर्ण:-शरीरच्छविः 3वक्षस्कारे खरो-ध्वनिः सार:-शुभपुद्गलोपचयजन्यो धातुविशेषः शरीरदायहेतुः संहननं-अस्थिनिचयरूपं तमकं-शरीरंग भरतराजबलि औत्पत्त्यादिका धारणा-अनुभूतार्थवासनाया अविच्युतिः मेधा-हेयोपादेयधीः संस्थानं यथास्थानमङ्गोपाङ्ग- वर्णन . विन्यासः शीलं-आचारः प्रकृतिः-सहजं ततो द्वन्द्वे, प्रशस्ता वर्णादयोऽर्था यस्य स तथा, भवन्ति च विशिष्टाः वर्णस्वरादयः आज्ञैश्वर्यादिप्रधानफलदाः, प्रधाना-अनन्यवर्तिनो गौरवादयोऽर्था यस्य सः तथा, तत्र गौरवं-महासाम|न्तादिकृताभ्युत्थानादिप्रतिपत्तिः छाया-शरीरशोभा गतिः-सञ्चरणमिति, अनेकेषु-विविधप्रकारेषु वचनेषु-वक्तव्येषु प्रधानो-मुख्यः, अनेकधावचनप्रकारश्चायं निजशासनप्रवर्त्तनादौ "आदौ तावन्मधुरं मध्ये रूक्षं ततः परं कटुतम् । भोजनविधिमिव विबुधाः स्वकार्यसिद्धी vadanti vcH॥1॥" अथवा "सत्यं मित्रैः प्रियं स्त्रीभिरलीकमधुरं द्विषा । अनुकूलं च सत्यं च, वक्तव्यं स्वामिना सह ॥ 2 ॥ " इति, तेजः-परासहनीयः पुण्यः प्रतापः अभेदोपचारेण तद्वान् |'तेजसां हि न वयः समीक्ष्यते' इत्यादिवत् , आयुर्बलं-पुरुषायुषं तद् यावदीयं तेन युक्तः, तेच जरारोगादिनोपहतवीर्यत्वं नास्येति भावः, पुरुषायुपं च तदानीन्तनकाले प्राकृतजनानां पूर्वकोटिसद्भावेऽप्यस्य त्रुटिताङ्गप्रयाएं बोद्धव्यं, ॥ 18 ॥ नरदेवस्यैतावत एवायुषः सिद्धान्ते भणनात्, एतेन भेदः पूर्वविशेषणादस्येति, अशुषिरं-निश्छिद्रं अत एव घननिचित-निर्भरभृतं यल्लोहश्शृङलं तदिव नाराचवज्रऋषभं प्रसिद्ध्या वज्रऋषभनाराचं संहननं यत्र तं तथाविधं देहं । Jan Education in For Private Personel Use Only
Page #369
--------------------------------------------------------------------------
________________ धरन्तीत्येवंशीलः, झषो-मीनः 1 युमं-शकटाङ्गविशेषः 2 भृङ्गारो-जलभाजनविशेषः 3 वर्द्धमानक 4 भद्रासनं 5 शो-दक्षिणावर्तः 6 छत्रं-प्रतीतं 7 व्यजन-पदैकदेशे पदसमुदायोपचाराद् व्यालव्यजनं अथवा 'ते लुम्वा' (श्रीसि-18 ॥0.3 पा.2 सू.108) इत्यनेन वालपदलोपः, चामरं आषेत्वात् स्त्रीत्वं तेन व्यजनीतिनिर्देशः 8 पताका 9 चक्रं 1018 लाङ्गुल 11 मुशलं 12 रथः 13 स्वस्तिकं 14 अङ्कुशः15 चन्द्र 16 आदित्या 17ग्नयः प्रतीताः 18 यूपो-यज्ञस्तम्भः |15 सागरः-समुद्रः 20 इन्द्रध्वज 21 पृथ्वी 22 पद्म 23 कुञ्जराः 24 कण्ठ्याः , सिंहासनं-सिंहाङ्कितं नृपासनं 25 | दण्ड 26 कूर्म 27 गिरिवर 28 तुरगवर 29 मुकुट 30 कुण्डलानि 31 व्यक्तानि, नन्द्यावतः-प्रतिदिग् नवकोणकः32 | स्वस्तिकः धनुःकुन्तौ व्यक्तौ 33-34 गागरः स्त्रीपरिधानविशेषः 35 भवनं-भवनपतिदेवावासः विमान-वैमानिक। देवावासः 36 एतेषां द्वन्द्वः, तत एतानि प्रशस्तानि-माङ्गल्यानि सुविभक्तानि-अतिशयेन विविक्तानि यान्यनेकानि अधिकसहस्रप्रमाणानि लक्षणानि तैश्चित्रो-विस्मयकरः करचरणयोर्देशभागो यस्य स तथा, अत्र पदव्यत्ययः प्राकृतत्वात् , तीर्थकृतामिव चक्रिणामप्यष्टाधिकसहस्रलक्षणानि सिद्धान्तसिद्धानि, यदाह निशीथचूर्णो-पागयमणुआणं ॥ | बत्तीस लक्खणानि अढसयं बलदेववासुदेवाणं अहसहस्सं cakravadvititthagarANa'ti, ऊर्ध्व मुखं भूमेरुद्गच्छतामङ्कराणामिव येषां तानि ऊर्ध्वमुखानि यानि लोमानि तेषां जालं-समूहो यत्र स तथा, अनेन च श्रीवत्साकारव्यक्तिर्दर्शिता, अन्यथाऽधोमुखैस्तैः श्रीवत्साकारानुद्भवः स्यात्, सुकुमालस्निग्धानि-नवनीतपिण्डादिद्रव्याणि तानीव मृदुकानि Ava tte'tteaa' Jain Education in INI For Private Personal Use Only ww.jainelibrary.org
Page #370
--------------------------------------------------------------------------
________________ श्रीजम्बू- 18|तैः-चिकुरसंस्थानविशेषैः प्रशस्तानि-मङ्गल्यानि दक्षिणावर्तानीत्यर्थः यानि लोमानि तैर्विरचितो यः श्रीवत्सो-महा- |3वक्षस्कारे द्वीपशा- 18 पुरुषाणां वक्षोऽन्तर्वर्ती अभ्युन्नतोऽवयवस्ततः पूर्वपदेन कर्मधारयस्तेन छन्नं-आच्छादितं विपुलं वक्षो यस्य स तथा, भरतराजन्तिचन्द्री वर्णनं सू. या वृत्तिः 18| देशे-कोशलदेशादौ क्षेत्रे-तदेकदेशभूतविनीतानगर्यादौ सुविभक्तो-यथास्थानविनिविष्टावयवो यो देहस्तं धरतीत्ये .42 81 बंशीलः, तत्कालावच्छेदेन भरतक्षेत्रे न भरतचक्रितोऽपरः सुन्दराङ्ग इत्यर्थः, तरुणस्य-उद्गच्छतो वेर्ये रश्मयः-किरणा-18 ॥ 183 ॥ 18स्तैर्बोधित-विकासितं यद्वरकमलं-प्रधानसरोज हेमाम्बुजमित्यर्थस्तस्य विबुधो-विकस्वरो यो गर्भो-मध्यभागस्तद्वंद्वर्णः शरीरच्छविर्यस्य स तथा, हयपोसनं-'पुस उत्सर्गे' इति धातोरनटि हयापानं तदेव कोश इव कोशः सुगुप्तत्वात् ॥ तत्सन्निभः प्रशस्तः पृष्ठस्य-पृष्ठभागस्यान्तः-चरमभागोऽपानं तत्र निरुपलेपो लेपरहीतपुरीषकत्वात् , पद्मं प्रतीतं ॥ उत्पलं-कुष्ठं कुन्दजातियूथिकाः प्रतीताः वरचम्पको-राजचम्पकः नागपुष्पं-नागकेसरकुसुमं सारङ्गानि-प्रधानदलानि 8 अथवा पदैकदेशे पदसमुदायग्रहणात् सारङ्गशब्देन सारङ्गमदः-कस्तूरी द्वन्द्वे कृते एतेषां तुल्यो गन्धः-शरीरपरिमलो 8 यस्य स तथा, तद्धितलक्षणादिप्रत्ययात् रूपसिद्धिः, षटूत्रिंशता अधिकप्रशस्तैः पार्थिवगुणैर्युक्तः, ते चेमे-'अव्यङ्गो 1 ॥ 18 ॥ लक्षणापूर्णो 2, रूपसम्पत्तिभृत्तनुः 3 / अमदो 4 जगदोजस्वी 5, यशस्वी 6 च कृपालुहृत् 7 ॥ 1 ॥ कलासु कृ-181 |तकमो 8 च, शुद्धराजकुलोद्भवः 9 / वृद्धानुग 10 स्त्रिशक्ति 11श्च, प्रजारागी 12 प्रजागुरुः 13 ॥ 2 ॥ समर्थन: RI 1 तैः विरचितः अलङ्कृतो यः श्रीवत्सः जिनप्रतिमायां प्रसिद्धो वक्षोऽन्तः सुप्रमाणोन्नतमांसलप्रदेशविशेषस्तेन छनं ( इति ही* वृत्ती) Nuw.jainelibrary.org JainEducation indas For Private Personer Only
Page #371
--------------------------------------------------------------------------
________________ Jain Education Internat पुमर्थानां त्रयाणां सममात्रया 14 / कोशवान् 15 सत्यसन्धश्च 16, चरदृग् 17 दूरमन्त्रदृग् 18 ॥ 3 ॥ आसिद्धि कर्मोद्योगी 19 च, प्रवीणः शस्त्र 20 शास्त्रयोः 21 / निग्रहा 22 नुग्रहपरो 23, निर्लश्चं दुष्टशिष्टयोः 24 ॥ 4 ॥ उपायार्जितराज्यश्री 25र्दानशौण्डो 26 ध्रुवंजयी 27 / न्यायप्रियो 28 न्यायवेत्ता 29, व्यसनानां व्यपासकः 30 ॥ 5 ॥ अवार्यवीर्यो 31 गाम्भीर्यो 32 दार्य 33 चातुर्यभूषितः 34 / प्रणामावधिकक्रोध 35 स्तात्त्विकः सात्त्विको नृपः 36 ॥ 6 ॥ " एते पाठसिद्धार्थाः, नवरमौदार्य - दाक्षिण्यं तेनं दानशौण्डतागुणादस्य भेदः, यद्यप्येतेषामेव मध्यवर्त्तिनः केचन गुणाः सूत्रकृता साक्षात् पूर्वसूत्रे उक्ता उत्तरसूत्रे च वक्ष्यन्ते तथापि षट्त्रिंशत्संख्यामेलनार्थमत्र ते उक्ता इति न दोषः, उपलक्षणाश्च मानोन्मानादिवृद्धिकृत्त्व भक्तवत्सलत्वादयोऽन्येऽपि उक्तातिरिक्ता ग्राह्या इति, अव्यवच्छिन्नं-अखण्डितमातपत्रं - छत्रं यस्य स तथा एतेन पितृपितामहक्रमागतराज्यभोक्तेति सूचितं, अथवा । संयमकालादर्वाग् न केनापि बलीयसा रिपुणा तस्य प्रभुत्वमाच्छिन्नमिति, प्रकटे - विशदावदाततया जगत्प्रतीते उभययोन्यो- मातृपितृरूपे यस्य स तथा, अत एव विशुद्धं - निष्कलङ्कं यन्निजककुलं तदेव गगनं तन्त्र पूर्णचन्द्रः - चन्द्र इव सोमख्या - मृदुस्वभावेन नयनमनसोर्निर्वृतिकरः आल्हादक इत्यर्थः, अक्षोभो - भयरहितः सागरः - प्रस्तावात् क्षीरसमु। द्रादिः स इव स्तिमितः - स्थिरश्चिन्ताकल्लोलवर्जितो न पुनर्वेलावसरवर्द्धिष्णुकल्लोललवणोद इवास्थिरस्वभाव इत्यर्थः, धनपतिरिव - कुबेर इंव भोगस्यं समुदयः- सम्यगुदयस्तेन सह सद्-विद्यमानं द्रव्यं yasya sa bhogasamudayasa dravyastasya w.jainelibrary.org
Page #372
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 184 // Jain Education Inte | भावस्तत्ता तया, भोगोपयोगिभोगाङ्गसमृद्ध इत्यर्थः, समरे - संग्रामे अपराजितो - भङ्गमप्राप्तः परमविक्रमगुणः व्यक्तं, | अमरपतेः समानं सदृशमत्यर्थतुल्यं रूपं यस्य स तथा मनुजपतिः - नरपतिर्भरतचक्रवर्त्ती उत्पद्यते इति तु प्राग्योजितमेव, अथोत्पन्नः सन् किं कुरुते इत्याह-- 'भरहे ऽत्यादि, अनन्तरसूत्रे एव दर्शितस्वरूपो भरतचक्रवर्त्ती भरतं । भुङ्क्ते - शास्तीति, प्रनष्टशत्रुरिति व्यक्तं, अत इदं भरतक्षेत्रमुच्यते इति निगमनमप्रे वक्ष्यते । अथ प्रस्तुतभरतस्य दिग्विजयादिवक्तव्यतामाह- तए णं तस्स भरहस्स रण्णो अण्णया कयाइ आउद्दघरसालाए दिखे चक्करयणे समुप्पज्जित्था, तए णं से आउद्दघरिए भरहस्स रण्णो आउहघरसालाए दिवं चक्करयणं समुप्पण्णं पासइ पासित्ता हट्ट चित्तमानंदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए जेणामेव दिवे चक्करयणे तेणामेव उवागच्छइ 2 ता तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता करयल जाव कट्टु चक्करयणस्स पणामं करेइ 2 ता आउद्दघरसालाओ पडिणिक्खमै 2 त्ता जेणामेव बाहिरिआ उवद्वाणसाला जेणामेव भरहे राया तेणामेव उवागच्छ 2 त्ता करयल जाव जएणं विजपणं वद्धावेइ 2 एवं वयासी एवं खलु देवाणुप्पिआण आउघरसालाए दिवे चक्करयणे समुप्पण्णे तं एअण्णं देवाणुप्पिआणं पिअट्टयाए पिअं णिवएमो पिअं मे भवड, तते णं से भरहे राया तस्स आउघरिअस्स अंतिए एअमहं सोचा णिसम्म हट्ट जान सोमणस्सिए विअसिअवर कमलणयणवयणे पयलिअवरकडगतुडिमकेऊरमउडकुंडलहारविरायंतरइअवच्छे पालंबलंबमाणघोलंतभूसणधरे ससंभमं तुरिअं चवलं णरिंदे सीहासणाओ अब्भुट्ठेइ 2 ता पायपीढाओ पथोरुह 2 सा पाउआओ ओमुऐ 2 चा एगसाडि उत्तरासंगं करेद्द 2 चा अंजलि मडलि अग्गहत्थे चक्करयणा 3वक्षस्कारे चकोत्पचितत्पूजोत्सवाः सू. 43 1126811 wjainelibrary.org
Page #373
--------------------------------------------------------------------------
________________ Jain Education i mimuhe सत्तट्ठपया अणुगच्छइ 2 त्ता वामं जाणुं अंचेइ 2 त्ता दाहिणं जाणुं धरणितलंसि णिहद्दु करयलजावांजलिं कट्टु चकरयणस्स प्रणामं करेइ 2 ता तस्स आउघरिअस्स अहामालिअं मौडवज्जं ओमोअं दलै 2 चा विउलं जीविमारिहं मीरवाणं दलह 2 सक्कारेइ सम्माणेइ 2 त्ता पडिबिसज्जेइ 2 त्ता सीहासणवरगए पुरत्थाभिमुंहे सण्णिसण्णे । तए णं से भरहे राया कोटुंबिअपुरिसे सद्दावेइ 2 त्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिआ ! विणीअं रायहाणि सन्भितरबाहिरिअं आसिअसंमज्जिअसित्तसुहग रत्थंतरवीहिअं मंचाइमंचकलिअं णाणाविरागवसणंऊसिअझयपडागाइ पडागमंडिअ लाउलोइअमहिअं गोसीससरसरतचंदणकलसं चंद्रणघडसुकयजावगंधुद्धआभिरामं सुगंधवरगंधिअं गंधवट्टिभूअं करेह कारवेह करेत्ता कारवेत्ता य एभमाणत्तिअं पञ्चप्मिणह । तए प्रणं ते कोटुंबिअपुरिसा भरद्देणं रण्णा एवं बुत्ता हट्ठ0 करयल जाव एवं सामित्ति आणाए विणएणं वयणं पढिसुणंति 2 ता भरहस्स अंतिआओ पडिणिक्खमति 2 ता विणीअं रायहाणि जाव करेत्ता कारवेत्ता य तमाणत्तिअं पञ्चप्पिणंति । तए णं से भरहे राया जेणेव मज्जणघरे तेणेव उवागच्छइ 2 ता मज्जणघरं अणुपविस 2 त्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिज्जे ण्हाणमंडवंसि णाणामणिरयणभत्तिचित्तंसि ण्हाणपीढंसि सुहणिसणे सुहोदएहिं गंधोदएहिं पुण्फोदएहिं सुद्धोदएहि अ पुण्णे कल्लाणगपवरमज्जणविद्दीए मज्जिए तत्थ कौअसएहिं बहुविहेहिं कल्लाणगपवर मनणावसाणे पम्हठसुकुमालगंधकासाइअलूहिअंगे सरससुरद्दिगोसीसचंदणाणुलित्तगत्ते अह्यसुमहग्घदूसरयणसुसंबडे सुइमालावण्णगविलेवणे आबिद्धमणिसुवण्णे कप्पिअहारद्धद्दारतिसरिअपालंबपलंबमाणक डिसुत्तसुकयसोहे पिणद्धगेबिज्जग अंगुलिज्जगललि अगयललि अक्कयाभरणे णाणामणिक डगतुडिअर्थमिअभूए अहिअसस्सिरीए कुंडल उज्जोइआणणे मौडदित्तसिरए हारोत्थयसुकयवच्छे पालंच पलंब माणसुकयंपड उत्तरिजे मुद्दिआपिंगलं
Page #374
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृतिः विक्षस्कारे चक्रोत्पत्तितत्पूजोत्सवः सू. 43 ॥ 185 ॥ गुलीए णाणामणिकणगविमलमहरिहणिउणोअविअमिसिमिसितविरइअसुसिलिट्ठविसिट्ठलट्ठसंठिअपसत्थआविद्धवीरवलए, कि बहु- NA!, कप्परुक्खए चेव अलंकिअविभूसिए परिंदे सकोरंट जाव चौचामरवालवीइअंगे मंगलजयजयसद्दकयालोए अणेगगणणाय-- गदंडणायगजावदूअसंधिवाल सद्धिं संपरिवुडे धवलमहामेहणिग्गए इव जाव ससिब पियदसणे गरवई धूवपुष्फगंधमल्लहत्थगए मजणघराओ पडिणिक्खमै 2 त्ता जेणेव आउघरसाला जेणेव चक्करयणे तेणामेव पहारेत्य गमणाए । तए णं तस्स भरहस्स रण्णो बहवे ईसरपभीओ अप्पेगइआ पउमहत्यगया अप्पेगैया उप्पलहत्थगया जाव अप्पेगइआ सयसहस्सपत्तहत्थगया भरहं रायाणं पिट्ठओ 2 अणुगच्छंति । तए णं तस्स भरहस्स रण्णो बहूईओ-खुजा चिलाइ वामणिवडभीओ बब्बरी बुसिआओ। जोणिअपल्हविआओ ईसिणिअथारुकिणिआओ ॥ 1 ॥ लासिअलौसिअदमिलीसिंहलि तह आरबीपुलिंदी अ । पक्कणि बहलि मुरुंडी सबरीओ पारसीओ अ ॥ 2 ॥ अप्पेगैया वंदणकलसहत्थगयाओ चंगेरीपुप्फपडलहत्थगयाओ भिंगारआईसथालपातिसुपइट्ठगवायकरगरयणकरंडपुप्फचंगेरीमल्लवण्णचुण्णगंधहत्वगयाओ वत्थआभरणलोमहत्थयचंगेरीपुष्फपडलहत्थगयाओ जाव लोमहत्थगयाओ अप्पेगइआओ सीहासणहत्थगयाओ छत्तचामरहत्थगयाओ तिल्लसमुग्गयहत्थगयाओ-तेल्ले कोट्ठसमुग्गे पत्ते चोए अ तगरमेला y। हरिआले हिंगुलए मणोसिला सासवसमुग्गे ॥ 1 ॥ अप्पेगइआओ तालिअंटहत्थगयाओ अप्पे0 धूवकडुच्छुअहत्थगयाओ भरई रायाणं पिट्ठओ 2 अणुगच्छंति, तए णं से भरहे राया सविड्डीए सबजुइए सबबलेणं सबसमुदयेणं सपायरेणं सबविभूसाए सबविभूईए सबवत्थपुष्फगंधमल्लालंकारविभूसाए सचतुडिअसहसणिणाएणं महया इड्डीए जाव महया वरतुडिअजमगसमगपवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिमुरजमुइंगदुंदुहिनिग्घोसणाइएणं जेणेव आउघरसाला तेणेव उवागच्छइ उवागच्छिता 18 ॥ 185 ॥ For Private & Personal use only M Jan Education Index ainelibrary.org
Page #375
--------------------------------------------------------------------------
________________ आलोए चक्करयणस्स पणामं करेइ 2 ता जेणेव चक्करयणे तेणेव उवागच्छइ2 ता लोमहत्थयं परामुसइ2 त्ता चक्करयणं पमज्जइ 2 त्ता दिवाए उद्गधाराए अब्भुक्खेइ 2 त्ता सरसेणं गोसीसचंदणेणं अणुलिंपइ 2 ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि अ अचिणइ पुष्फारुहणं मल्लगंधवण्णचुण्णवत्थारुहणं आभरणारुणं करेइ 2 त्ता अच्छेहिं सण्हेहिं सेएहिं रययामएहिं अच्छरसातंडुलेहिं चक्करयणस्स पुरओ अट्टहमंगलए आलिहै taM0-सोत्थिय सिरिवच्छ गंदिआवत्त वद्धमाणग भद्दासण मच्छ कलस दुष्पण अट्ठमंगलए आलिहित्ता काऊणं करेइ उवयारंति, किं ते !, पाडलमल्लिअचंपगासोगपुण्णागचूअमंजरिणवमालिअबकुलतिलगकणवीरकुंदकोजयकोरंटयपत्तदमणयवरसुरहिसुगंधगंधिअस्स कयग्गहगहिअकरयलपब्भट्ठविप्पमुक्कस्स दसद्धवण्णस्स कुसुमणिगरस्स तत्थ चित्तं जाणुस्सेहप्पमाणमित्तं ओहिनिगरं करेत्ता चंदप्पभवैरवेरुलिअविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं च धूमवहि विणिम्मुअंतं वेरुलिअमयं कडुच्छुअं पग्गहेत्तु पयतें धूवं दहै 2 त्ता सत्तट्ठपयाई मञ्चोसकै 2त्ता वामं जाणुं अंचेइ जाव पणामं करेइ 2 ता आउघरसालाओ पडिणिक्खमै 2 मित्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ 2 त्ता सीहासणवरगए पुरत्याभिमुहे सण्णिसीऐ 2 त्ता अट्ठारस सेणिपसेणीओ सद्दावेइ 2 त्ता एवं वयासीखिप्पामेव भो देवाणुप्पिआ! उस्सुक्क उक्करं उक्किटं अदिज अमिजं अभडप्पवेसं अदंडकोदंडिम अधरिमं गणिआवरणाडइजकलिअं अणेगतालायराणुचरिअं अणु अमुइंगं अमिलायमल्लदामं पमुइअपक्कीलिअसपुरजणजाणवयं विजयवेजइअं चक्करयणस्स अट्ठाहिअं महामहिमं करेह 2 त्ता ममेअमाणत्तिअं खिप्पामेव पञ्चप्पिणह, तए णं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वुत्ताओ JainEducation A onal For Private Personel Use Only IAsww.jainelibrary.org 131
Page #376
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 186 // Jain Education Inte समाणीओ हट्टाओ जाब विणएणं पढिसुर्णेति 2 त्ता भरहस्य रण्णो अंतिआओ पडिणिक्खमेन्ति 2 त्ता उस्सुकं उक्करं जाव करेंति अ कारवेंति अ 2 त्ता जेणेव भरहे राया तेणेव उवागच्छति 2 त्ता जाव तमाणत्तिअं पञ्चप्पिणंति (सूत्रं 43 ) 'तए ऽमित्यादि, ततो- माण्डलिकत्वप्रातेरनन्तरं तस्य भरतस्य राज्ञोऽन्यदा कदाचित् माण्डलिकत्वं भुञ्जानस्य । वर्षसहस्रे गते इत्यर्थः, आयुधगृहशालायां दिव्यं चक्ररलं समुदपद्यत, 'तए णं से' इत्यादि, ततः - चक्ररलोत्पत्तेरनन्तरं । सः - आयुधगृहिको यो भरतेन राज्ञा आयुधाध्यक्षः कृतोऽस्तीति गम्यं भरतस्य राज्ञः आयुधगृहशालायां दिव्यं चक्ररलं समुत्पन्नं पश्यति, दृष्ट्वा च हृष्टतुष्टं - अत्यर्थं तुष्टं हृष्टं वा - अहो मया इदमपूर्व दृष्टमिति विस्मितं तुष्टं - सुष्ठु जातं यन्मयैव प्रथममिदमपूर्वं दृष्टं यन्निवेदनेन स्वस्वामी प्रीतिपात्रं करिष्यति इति सन्तोषमापनं चित्तं यत्र तद् यथा । भवति तथा आनन्दितः - प्रमोदं प्राप्तः यद्वा हृष्टतुष्टः - अतीव तुष्टः तथा चित्तेन आनन्दितः मकारः प्राकृतत्वात् अलाक्षणिकः ततः कर्मधारयः नन्दितो-मुख सोमतादिभावैः समृद्धिमुपागतः प्रीतिः- प्रीणनं मनसि यस्य स तथा चक्ररले बहुमानपरायण इत्यर्थः परमं सौमनस्यं - सौमनस्कत्वं जातमस्येति परमसौमनस्थितः, एतदेव व्यनक्ति - हर्षव। शेन विसद्-उल्लसद् हृदयं यस्य स तथा, प्रमोदप्रकर्षप्रतिपादनार्थत्वान्नैतानि विशेषणानि पुनरुक्ततया दुष्टानि, यतः 'वक्ता हर्षे' ति [ वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवन् तथा निन्दन् । यत् पदमसकृत् ब्रूयात् तत् पुनरुक्तं न दोषाय ॥ 1 ॥ ] यत्रैव तद्दिव्यं चक्ररत्वं तत्रैवोपागच्छति, उपागत्य च त्रिकृत्वः - त्रीन् वारान् आदक्षिणप्रदक्षिणं-दक्षिणहस्ता 3 वक्षस्कारे चक्रोत्पचितत्पूजो त्सवाः sU. 43 ॥ 186 ॥ w.jainelibrary.org
Page #377
--------------------------------------------------------------------------
________________ श्रीजम्ब. 32 दारभ्य प्रदक्षिणं करोति, त्रिः प्रदक्षिणयतीत्यर्थः, तथा कृत्वा च ' karatala'tti अत्र यावत्पदात् 'करयल परिग्गहिअं दसणहं सिरसावत्तं मत्थए aMjaliM'ti, अत्र व्याख्या करतलाभ्यां परिगृहीतः - आत्तस्तं दश करद्वयसम्बन्धिनो नखाः । समुदिता यत्र तं शिरसि - मस्तके आवर्त्तः- आवर्त्तनं प्रादक्षिण्येन परिभ्रमणं यस्य तं शिरसाऽप्राप्तमित्यन्ये मस्तके अञ्जलिं - | मुकुलितकमलाकारकरद्वयरूपं कृत्वा चक्ररत्नस्य प्रणामं करोति, कृत्वा च आयुधगृहशालातः प्रतिनिष्क्रामति- निर्याति, | प्रतिनिष्क्रम्य च यत्रैव बाहिरिका - आभ्यन्तरिकापेक्षया वाह्या उपस्थानशाला - आस्थानमण्डपो यत्रैव च भरतो राजा तत्रैवोपागच्छति, उपागत्य च ' करतल jAva'tti पूर्ववत् जयेन - परानभिभवनीयत्वरूपेण विजयेन परेषामसहमाना। नामभिभावकत्वरूपेण वर्द्धयति - जयंविजयाभ्यां त्वं वर्द्धयस्वेत्याशिषं प्रयुङ्क्ते वर्द्धयित्वा चैवमवादीत् किं तदित्याह - ' एवं खलु' इत्यादि, इत्थमेव यदुच्यते मया, न च विपर्ययादिना यदन्यथा भवति, यद्देवानुप्रियाणां - राजपादानां आयुधगृहशालायां दिव्यं चक्ररनं समुत्पन्नं तदेव तत् णमिति प्राग्वत् देवानुप्रियाणां प्रियार्थतायै - प्रीत्यर्थं प्रियं इष्टं निवे। दयामः 'एतत् ' प्रियनिवेदनं प्रियं 'भे' भवतां भवतु, ततो भरतः किं चक्रे इत्याह-- 'तते ण' मित्यादि, ततः स भरतो . राजा तस्यायुधगृहिकस्य समीपे एनमर्थं श्रुत्वा - आकर्ण्य कर्णाभ्यां निशम्य - अवधार्य हृदयेन तुष्टो यावत्सौमनस्थितः प्राग्वत्, प्रमोदातिरेकाद्ये ये भावा भरतस्य संवृत्तास्तान् विशेषणद्वारेणाह -- विकसित कमलवन्नयनवदने यस्य स । तथा प्रचलितानि - चक्ररलोत्पत्तिश्रवणजनितसम्भ्रमा (तरेकात् कम्पितानि वरकटके - प्रधानवलये त्रुटिके - बाहुरक्षकौ 1 जयः सामान्यत उपद्रवादिविषयः विजयः स एव विशिष्टतरः प्रबलपरदलमर्दन समुद्भवः ( इति ही 0 वृत्तौ ) jainelibrary.org
Page #378
--------------------------------------------------------------------------
________________ श्रीजम्बू- 1 केयूरे-बाबोरेव भूषणविशेषौ मुकुट कुण्डले च यस्य स तथा, सिंहावलोकनन्यायेन प्रचलितशब्दो ग्राह्यः तेन प्रच-18॥3वक्षस्कारे द्वीपशा-15 लितहारेण विराजद्रतिदं च वक्षो यस्य स तथा, पश्चात् पदद्वयस्य कर्मधारयः, प्रलम्बमानः सम्भ्रमादेव प्रालम्बो-2 चक्रोत्पन्तिचन्द्रीझुम्बनकं यस्य स तथा, घोलद्-दोलायमानं भूषणं-उक्तातिरिक्तं धरति यः स तथा, ततः पदद्वयस्य कर्मधारयः तितत्पूजोअत्र पदविपर्यय अर्षत्वात् , ससम्भ्रम-सादरं त्वरितं-मानसौत्सुक्यं यथा स्यात्तथा चपलं कायौत्सुक्यं यथा स्यात् त्सवाः मू. ॥ 187 ॥ तथा नरेन्द्रो-भरतः सिंहासनादभ्युत्तिष्ठति अभ्युत्थाय च पादपीठात्-पदासनात् प्रत्यवरोहति-अवतरति प्रत्यवरुह्य च-अवतीर्य पादुके-पादत्राणे अवमुञ्चति भक्त्यतिशयात् अवमुच्य च एकः शाटो यत्र स तथा, तद्धितलक्षण इकप्रत्ययः अखण्डशाटकमय इत्यर्थः एतादृशमुत्तरासङ्गो-वक्षसि तिर्यग्विस्तारितवस्त्र विशेषस्तं करोति कृत्वा च अञ्जलिना मुकुलितौ-कुड्रमलाकारीकृतावग्रहस्तौ-हस्ताग्रभागी येन स तथा, चक्ररत्नाभिमुखः सप्त वा अष्टौ वा पदानि, अनूपसर्गस्य सन्निधिवाचकत्वादनुगच्छसि-आसन्नो भवति, दृष्टश्चानुशब्दप्रयोगः सन्निधौ, यथा 'अनुनदि शुश्रुविरे चिरं रुतानि' इति, पदानां सङ्ख्याविकल्पदर्शनमेतादृशभाषाव्यवहारस्य लोके दृश्यमानत्वात् , अनुगत्य च वार्म जानु ॥ 187 ॥ आकुञ्चयति-ऊर्ध्व करोतीत्यर्थः, दक्षिणं जानुं धरणीतले निहत्य-निवेश्य 'करतले' त्यादि विशेषणजातं प्राग्वत् अञ्जलिं कृत्वा चक्ररत्नस्य प्रणाम करोति, कृत्वा च तस्यायुधगृहिकस्य 'यथामालितं' यथाधारितं यथापरिहितमित्यर्थः, इदं च विशेषणं दानरसातिशयादानं निर्विलम्बन देयमिति ख्यापनार्थ, यदाह-सव्यपाणिगतमप्यपसव्यप्रापणावधि न JainEducation int Talaw.jainelibrary.org
Page #379
--------------------------------------------------------------------------
________________ deyvilmbH| na ध्रवत्वनियमः किल लक्ष्म्यास्तद्विलम्बनविधी न विवेक्ः|||| अविलम्बितदानगुणात् समुज्वलं मानवो यशो लभते । प्रथमं प्रकाशदानाद्विशदः पक्षोऽपरः कृष्णः ॥ 2 ॥ " अवमुच्यते-परिधीयते यस्सोऽवमोचकः-आभरणं, मुकुटवर्ज-मुकुटमन्तरेणेत्यर्थः, अत्र 'उतोऽन्मुकुलादिष्वि' (श्रीसिद्ध-a.8 पा.1सू.107) त्युकारस्याकारः तस्य राजचिन्हालङ्कारत्वेनादेयत्वात्, न कार्पण्यादिना न ददातीति, एतेनान्यमनुष्याणां मौलिवेष्टनस्य राजचिन्हत्वमभ्युपग-18॥ च्छन्तो ये केचन जिनगृहाद्य भिगमविधौ मौलिवेष्टनमपाकुर्वन्ति ते अशुभदर्शनत्वादपशकुनमितीवाभ्युपगच्छता आगमोक्तविध्यनुष्ठानजन्यफलेन दूरतो मुक्ता इति बोध्यं, दत्त्वा चान्यत् किं करोतीत्याह-विपुलं जीविताह-आजीवि-18 कायोग्यं प्रीतिदानं ददाति, सत्कारयति वस्त्रादिना सन्मानयति वचनबहुमानेन, सत्कृत्य सन्मान्य च प्रतिविसर्जय-18| |ति-स्वस्थानगमनतो ज्ञापयति, प्रतिविसय' च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः-उपविष्ट इति । अथ भरतो । यत्कृतवान् तदाह-'तए णमित्यादि, निगदसिद्धं, किमवादीदित्याह-'khippAmeva'tti, क्षिप्रमेव भो देवानुप्रिया! विनीतां राजधानी सहाभ्यन्तरेण-नगरमध्यभागेन बाहिरिका-नगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं, आसिक्ताईपत्सिता गन्धोदकच्छटकदानात् सम्मार्जिता-कचवरशोधनात् सिक्ता जलेनात एव शुचिका संमृष्टा-विषमभूमि-18 भञ्जनाद् रथ्या-राजमार्गोऽन्तरवीथी च-अवान्तरमार्गो यस्यां सा तथा, इदं च विशेषणं योजनाया विचित्रत्वात् । | सम्मृष्टसम्मार्जितसिक्तासिक्तशुचिकरथ्यान्तरवीथिकामित्येवं दृश्यं सम्मृष्टाद्यनन्तरभावित्वाच्छुचिकत्वस्य, मंचा-माल Jain Education India For Private Personal Use Only thrary.org
Page #380
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 188 ॥ |काः प्रेक्षणकद्रष्टजनोपवेशननिमित्तं अतिमञ्चा:-तेषामप्युपरि ये तैः कलिता ता नानाविधो रागो-रञ्जनं येषु तानि 3वक्षस्कारे कौसुम्भमाञ्जिष्टादिरूपाणि वसनानि-वस्त्राणि येषु तादृशा ये ऊवीकृता-उच्छिता ध्वजाः-सिंहगरुडादिरूपकोपल चक्रोत्यक्षिता बृहत्पट्टरूपाः पताकाश्च-तदितररूपा अतिपताकाः-तदुपरिवर्त्तिन्यस्ताभिर्मण्डितां, अत्र च 'लाउल्लोइय' इत्या-तितत्पूजो। दिको ऽगंधवट्टिभुमित्यन्तो विनीतासमारचनवर्णकः प्रागभियोग्यदेवभवनवर्णके व्याख्यात इति न व्याख्यायते, त्सवासू. ईदृशविशेषणविशिष्टां कुरुत स्वयं कारयत परैः कृत्वा कारयित्वा च एतामाज्ञप्ति-आज्ञा प्रत्यर्पयत, ततस्ते किं कुर्वन्तीत्याह-'तए Na'mityAdi, ततो-भरताज्ञानन्तरं कौटुम्बिका:-अधिकारिणः पुरुषाः भरतेन राज्ञा एवमुक्ताः सन्तो हृष्टाः करतले त्यारभ्य यावत्पदग्राह्यं पूर्ववत्, एवं स्वामिन् ! यथाऽऽयुष्मत्पादा आदिशन्ति तथेत्यर्थः, इति कृत्वा-इति प्रतिवचनेनेत्यर्थः, आज्ञायाः-स्वामिशासनस्योक्तलक्षणेन नियमेन, अत्र च आणाए viNaeNa'miti एकदेशग्रहणेन । पूर्णोऽभ्युपगमालापको ग्राह्यः, अंशेनांशी गृह्यते, इति 'वयणं paDisuNaMti'tti वचनं प्रतिशृण्वन्ति अङ्गीकुर्वन्तीति, | ततस्ते किं कुर्वन्तीत्याह-पडिसुणित्ताऽइत्यादि, प्रतिश्रुत्य तस्यान्तिकात् प्रतिनिष्कामन्ति प्रतिनिष्क्रम्य च विनीतां राजधानी यावत्पदेनानन्तरोक्तसकलविशेषणविशिष्टां कृत्वा कारयित्वा च तामाज्ञप्तिं भरतस्य प्रत्यर्पयन्ति । अथ ॥ 188 ॥ भरतः किं चक्रे इत्याह-तए णं से भरहे' इत्यादि, ततः स भरतो राजा यत्रैव मजनघरं तत्रैवोपागच्छति, उपागत्य च मजनगृहं अनुप्रविशति, अनुप्रविश्य च समुक्तेन-मुक्ताफलयुतेन जालेन-गवाक्षेणाकुलो-व्याप्तोऽभिरामश्च yasta-11 Jain Education in For Private & Personal use only Raw.jainelibrary.org
Page #381
--------------------------------------------------------------------------
________________ स्मिन् , विचित्रमणिरत्नमयकुट्टिमतलं-बद्धभूमिका यत्र स तथा तस्मिन्, अत एव समभूमिकत्वात् रमणीये स्नानमण्डपे, नानाप्रकाराणां मणीनां रत्नानां च भक्तयो-यथौचित्येन रचनास्ताभिर्विचित्रैः स्नानपीठे-स्नानयोग्ये आसने सुखेन निषण्णः-उपविष्टस्सन् शुभोदकैः-तीर्थोदकैः सुखोदकैर्वा नात्युष्णैर्नातिशीतैरित्यर्थः गन्धोदकैः-चन्दनादिरसमिश्रः पुष्पोदकैः-कुसुमवासितैः शुद्धोदकैश्च-स्वाभाविकैस्तीर्थान्यजलाशयै(यजलै)रित्यर्थः, 'मजिएऽत्ति उत्तरसूत्रस्थपदेन सह सम्बन्धः, एतेन कान्तिजननश्रमज(ह)ननादिगुणार्थ मज्जनमुक्तं, अथारिष्ठविघातार्थमाह-पुनः कल्याणकारिप्रवरमज्जनस्य-विरुद्धग्रहपीडानिवृत्त्यर्थकविहितौषध्यादिस्नानस्य विधिना 'टुमस्जौत् शुद्धौ' इत्यस्य शुद्ध्यर्थकत्वेन स्नानार्थकत्वान्मज्जितः-स्नपितोऽन्तःपुरवृद्धाभिरिति गम्यं, कैर्मजित इत्याह-तत्र-स्नानावसरे कौतुकानां-रक्षादीनां शतैर्यद्वा कौतूहलिकजनैः स्वसेवासम्यक्प्रयोगार्थ दर्यमानैः कौतुकशतैः-भाण्डचेष्टादिकुतूहलैर्बहुविधैः-अनेकप्रकारैः, अत्र करणे तृतीयेति, अथ स्नानोत्तरविधिमाह-kalANaga'ityAdi, कल्याणकप्रवरमजनावसाने स्नानानन्तरमित्यर्थः पक्ष्मलया-पक्ष्मवत्या अत एव सुकुमालया गन्धप्रधानया कषायेण-पीतरक्तवर्णाश्रयरञ्जनीयवस्तुना रक्ता काषायिकी तया कपायरक्तया शाटिकयेत्यर्थः रूक्षितं-निर्लेपतामापादितं अङ्गं यस्य स तथा, सरससुरभिगोशीर्षचन्दनानुलितगात्रः, अहतं-मलमूषिकादिभिरनुपद्रुतं प्रत्ययमित्यर्थः सुमहाघ-बहुमूल्यं यदृष्यरत्नं-प्रधानवस्त्रं तत्सुसंवृतं-सुष्ठु । परिहितं येन स तथा, अनेनादौ वस्त्रालङ्कार उक्तः, अत्र च वस्त्रसूत्रं पूर्व योजनीयं चन्दनसूत्रं पश्चात् , क्रमप्राधा Keeeeeeeeeeeeeeeer Jain Education in 1 1 For Private Personal Use Only T rainelibrary.org
Page #382
--------------------------------------------------------------------------
________________ श्रीजम्बू-1 न्यायाख्यानस्य, न हि स्नानोत्थित एव चन्दनेन वपुर्विलिम्पतीति विधिक्रमः, शुचिनी-पवित्रे मालावर्णकविलेपने-18 | 3वक्षस्कारे द्वीपशा चक्रोपपुष्पसग्मण्डनकारिकुंकुमादिविलेपने यस्य स तथा, अनेन पुष्पालङ्कारमाह, अधस्तनसूत्रे वपुःसौगन्ध्यार्थमेव विलेपनन्तिचन्द्री तितत्पूजोया वृत्तिः मभिहितं अत्र तु वपुर्मण्डनायेति विशेषः, आविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा, एतेनास्य रजतरीरी त्सवाः मू. मयाद्यलङ्कारनिषेधः सूचितः, मणिस्वर्णालङ्कारानेव विशेषत आह-कल्पितो-यथास्थानं विन्यस्तो हार्:-assttaadshsri॥189||18 कोऽर्द्धहारो-नवसरिकस्त्रिसरिकं च प्रतीतं येन स तथा प्रलम्बमानः प्रालम्बो-झुम्बनकं यस्य स तथा, सूत्रे च पदव्य त्ययः प्राकृतत्वात् , कटिसूत्रेण-कट्याभरणेन सुष्टु कृता शोभा यस्य स तथा, अत्र पदत्रयस्य कर्मधारयः अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा, पिनद्धानि-बद्धानि ग्रैवेयकाणि-कण्ठाभरणानि अङ्गलीयकानिअङ्गुल्याभरणानि येन स तथा, अनेनाभरणालङ्कार उक्तः, तथा ललिते-सुकुमालेऽङ्गके-मूर्द्धादौ ललितानि-शोभावन्ति कचानां-केशानां आभरणानि-पुष्पादीनि यस्य स तथा, अनेन केशालङ्कार उक्तः, अथ सिंहावलोकनन्यायेन पुनरप्याभरणालङ्कारं वर्णयन्नाह-नानामणीनां कटकत्रुटिकैः-हस्तबाह्वाभरणविशेषेर्बहुत्वात् स्तम्भिताविव स्तम्भितौ ॥ 189 ॥ 1% भुजौ यस्य स तथा, अधिकसश्रीक इति स्पष्टं, कुण्डलाभ्यामुयोतितं आननं-मुखं यस्य स तथा मुकुटदीप्तशिरस्कः 8 स्पष्टं, हारेणावस्तृत-आच्छादितं तेनैव हेतुना प्रेक्षकजनानां सुकृतरतिकं वक्षो यस्य स तथा, प्रलम्बेन-दीर्पण प्रलम्बमानेन-दोलायमानेन सुकृतेन-सुष्ठु निर्मितेन पटेन-वस्त्रेण उत्तरीयं-उत्तरासङ्गो यस्य स तथा, प्राकृतत्वात् पूर्वपदस्य 8 w.jainelibrary.org Jain Education in For Private Personal use only
Page #383
--------------------------------------------------------------------------
________________ Jain Education In दीर्घत्वं, मुद्रिकाभिः - साक्षराङ्गुलीयकैः पिङ्गला अङ्गुल्यो यस्य स तथा बहुव्रीहिलक्षणः कः प्रत्ययः, नानामणिमयं विमलं महार्घ - बहुमूल्यं निपुणेन शिल्पिना 'oavia'tti परिकर्मितं 'misimiseMta'tti दीप्यमानं विरचितं - निम्मितं सुश्लिष्टं - सुसन्धि विशिष्टं - अन्येभ्यो विशेषवत् लष्टं - मनोहरं संस्थितं - संस्थानं यस्य तत् पश्चात् पूर्वपदैः कर्मधारयः, एवंविधं प्रशस्तं आविद्धं परिहितं वीरवलयं येन स तथा अन्योऽपि यः (दि) कश्चिद्वीरव्रतधारी तदाऽसौ - मां विजित्य मोचयत्वेतद्वलयमिति स्पर्द्धयन् (यत्) परिदधाति तद्वीरवलयमित्युच्यते, किं बहुना ? वर्णितेनेति शेषः, 'कप्परुक्खए ceva'tti अत्र चेवशब्द इवार्थे तेन कल्पवृक्षक इवालङ्कृतो विभूषितश्च तत्रालङ्कृतो दलादिभिर्विभूषितः फलपुष्पादिभिः कल्पवृक्षो राजा तु मुकुटादिभिरलङ्कृतो विभूषितस्तु वस्त्रादिभिरिति, नरेन्द्रः 'सकोरंट jAva'tti अत्र यावत्करणात् 'सकोरंटमलदामेणं छत्तेणं dharijamANeNa'miti ग्राह्यं, तत्र सकोरण्टानि - कोरण्टाभिधानकुसुमस्तबकवन्ति, कोरण्टपुष्पाणि हि पीतवर्णानि मालान्ते शोभार्थं दीयन्ते, मालायै हितानि माल्यानि - पुष्पाणीत्यर्थः, तेषां दामानि -माला यत्र तत्तथा, एवंविधेन छत्रेण ध्रियमाणेन शिरसि, विराजमान इति गम्यं, चतुर्णा - अग्रतः पृष्ठतः पार्श्वयोश्च वीज्यमानत्वाच्चतुःसङ्ख्याङ्कानां चामराणां वालैवजितमङ्गं यस्येति, मङ्गलभूतो जयशब्दो जनेन कृत आलोके - दर्शने यस्य स तथा, अनेके गणनायका - मल्लादिगणमुख्याः दण्डनायकाः - तन्त्रपालाः यावत्पदात् 'ईसरत - लवरमाडंबि अकोडुंबि अमंत्तिमहामंतिगणगदोवारिआमच्चचेडपीढमद्दणगरणिगम से डिसेणाव इसत्थवाह' इति द्रष्टव्यं,
Page #384
--------------------------------------------------------------------------
________________ श्रीजम्बू अत्र व्याख्या-तत्र राजानो-माण्डलिकाः ईश्वरा-युवराजानो मतान्तरेण आणमाद्यैश्वर्ययुक्ताः तलवरा:-परितुष्टनृ-16 को द्वीपशा 18 पदत्तपट्टवन्धविभूषिता राजस्थानीयाः माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिका:-कतिपयकुटुम्बप्रभवोऽवलगकाः चक्रोपन्तिचन्द्री-18| मन्त्रिणः-प्रतीताः महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः गणका-गणितज्ञा भाण्डागारिका वा दौवारिका:-प्रतीहाराः18/तितत्पूजोया वृत्तिः अमात्या-राज्याधिष्ठायकाः चेटा:-पादमूलिका दासा वा पीठमा-आस्थाने आसन्नासन्नसेवकाः वयस्या इत्यर्थःत्सवाःसू. 43 ॥ 190 ॥ वेश्याचार्या वा नगरं-तास्थ्यात्तब्यपदेशेन नगरनिवासिप्रकृतयः निगमा:-कारणिका वणिजो वा श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गाः अथवा नगराणां निगमानां च-वणिग्वासानां श्रेष्ठिनो-महत्तराः सेनापतयः-चतु-18 | रङ्गसैन्यनायकाः सार्थवाहाः-सार्थनायकाः दूता अन्येषां राज्यं गत्वा राजादेशनिवेदकाः सन्धिपाला-राज्यसन्धिर-12 |क्षकाः, एषां द्वन्द्वस्ततस्तैः, अत्र तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सह न केवलं तत्सहितत्वमेव अपि तु तैः समिति समन्तात् परिवृतः-परिकरित इति, नरपतिर्मजनगृहात् प्रतिनिष्क्रामतीति सम्बन्धः, किम्भूतः?-प्रियदर्शनः, क इव |2 धवलमहामेघ:-शरन्मेघस्तस्मानिर्गत इव, अत्र यावत्पदात् 'गहगणदिपंतरिक्खतारागणाण मज्झे' इति संग्रहः, तेन शशिपदाग्रस्थ इवशब्दो ग्रहगणेति विशेषणेन योज्यः, ततोऽयमर्थः सम्पन्न उपमानिहाय-यथा चन्द्रः शरदभ्र ॥ 19 ॥ पटलनिर्गत इव ग्रहगणानां दीप्यमानऋक्षाणां-शोभमाननक्षत्राणां तारागणस्य च मध्ये वर्तमान इव प्रियदर्शनो भवति तथा भरतोऽपि सुधाधवलान्मजनगृहान्निर्गतोऽनेकगणनायकादिपरिवारमध्ये वर्तमानः प्रियदर्शनोऽभवत्, पुनः For Private Personal Use Only Jan Educational A w ainelibrary.org
Page #385
--------------------------------------------------------------------------
________________ Jain Education Inte कीदृशो नृपतिः प्रतिनिष्क्रामतीत्याह -- धूपपुष्पगन्धमाल्यानि पूजोपकरणानि हस्तगतानि यस्य स तथा तत्र धूपोदशाङ्गादिः पुष्पाणि- प्रकीर्णककुसुमानि गन्धा - वासाः माल्यानि - प्रथितपुष्पाणीति, प्रतिनिष्क्रम्य च किं कृतवानि - | त्याह - ' जेणेव ' इत्यादि, यत्रैवायुधगृहशाला यत्रैव च चक्ररत्नं तत्रैव प्रधारितवान् गमनाय गन्तुं प्रावर्त्तत इत्यर्थः । अथ भरतगमनानन्तरं यथा तदनुचराश्चक्रुस्तथाऽऽह -- 'तए ण' मित्यादि, ततो भरतागमनादनु तस्य भरतस्य राज्ञो बहव ईश्वरप्रभृतयः यावत्पद संग्राह्यास्तलवरप्रभृतयः पूर्ववत् अपिर्वाढार्थे एके केचन पद्महस्तगताः एके केचन उत्पलहस्तगताः, एवं सर्वाण्यपि विशेषणानि वाच्यानि यावत्पदात् 'अप्पेगइआ कुमुअहत्थगया अप्पेगैया नलिणहत्थगया अप्पेगैया सोगन्धिअहत्थगया अप्पेगैया पुंडरीय हत्थगया अप्पेगइआ सहस्सपत्त हत्थगया' इति संग्रहः, अत्र व्याख्या प्राग्वत्, नवरं भरतं राजानं पृष्ठतः पृष्ठतोऽनुगच्छन्ति, पृष्ठे 2 परिपाठ्या चलन्तीत्यर्थः, सर्वेषामपि सामन्तानामेकैव वैनयिकी गतिरिति ख्यापनार्थं वीप्सायां द्विर्वचनं, न केवलं सामन्तनृपा एव भरतमनुजग्मुः, किन्तु किङ्करीजनोऽपीत्याह-- 'तए ण' मित्यादि, ततः सामन्तनृपानुगमनानन्तरं तस्य भरतस्य राज्ञः सम्बन्धिन्यो बहुयो दास्यो भरतं राजानं पृष्ठतोऽनुगच्छन्तीति सम्बन्धः, कास्ता इत्याह- कुब्जा : - कुब्जिका वक्रजङ्घा इत्यर्थः चिलात्यः- चिलातदेशो। त्पन्नाः वामनिका - अत्यन्तद्वस्त्रदेहा इस्वोन्नतहृदय कोष्ठा वा वडभिका-महडकोष्ठा वक्राधः काया वा इत्यर्थः वर्बय्योंबर्बर देशोत्पन्नाः वकुशिकाः - वकुशदेशजाः जो निक्यो - जोनकनामक देशजाः पल्हविका:- पल्हवदेशजाः ईसेणिआ था For Private'& Personal Use Only w.jainmelibrary.org
Page #386
--------------------------------------------------------------------------
________________ द्वीपशा-1 43 ॥ 19 ॥ श्रीजम्बू-1 रुकिणिआओत्ति देशद्वयभवाः ईसिनिकाः थारुकिनिकाः, लासिक्यो-लासकदेशजाः लकुशिक्यो-लकुशदेशजाः द्रवि-12 3वक्षस्कारे ज्यो-द्रविडदेशजाः सिंहल्य:-सिंहलदेशजाः आरब्यः-आरवदेशजाः पुलिन्द्यः-पुलिन्द्रदेशजाः पक्कण्यः-पक्कणदेशजाः न्तिचन्द्री चकोत्प त्तितत्पूजोया वृत्तिः बहल्यो-बहलिदेशजाः मुरुण्ड्यो-मुरुंडदेशजाः शबर्यः-शबरदेशजाः पारसीका:-पारसदेशजाः, अत्र चिलात्याद॥ योऽष्टादश पूर्वोक्तरीत्या तत्तद्देशोद्भवत्वेन तत्तन्नामिका ज्ञेयाः, कुब्जादयस्तु तिम्रो विशेषणभूताः, अथ यथाप्रकारे त्सवाः . णोपकरणेन ता अनुययुस्तथा चाह-अप्येकिका वन्दनकलशा-मङ्गल्यघटा हस्तगता यासां तास्तथा, एवं भृङ्गारादिहस्तगता अपि वाच्याः, तद्व्याख्यानं तु प्राग्वत् , नवरं पुष्पचङ्गेरीत आरभ्य मालादिपदविशेषितास्तच्चङ्गेर्यों ज्ञातव्याः, लोमहस्तकचङ्गेरी तु साक्षादुपात्ताऽस्ति, अन्यास्तु लाघवार्थकत्वेन सूत्रे साक्षात्रोक्ताः, आद्यन्तग्रहणेन मध्यग्रहणस्य । स्वयमेव लभ्यमानत्वात् , एवं पुष्पपटलहस्तगता माल्यादिपटलहस्तगताश्च वाच्याः, अप्येकिकाः सिंहासनहस्तगताः अप्येकिकाः छत्रचामरहस्तगताः तथा अप्येकिकाः तैलसमुद्गाः-तैलभाजनविशेषास्तद्धस्तगताः एवं कोष्ठसमुद्गकहस्तगता IS यावत्सर्षपसमुद्गकहस्तगताः, अत्र समुद्गकसंग्रहमाह-'तेले कोहसमुग्गे' इति सूत्रोक्ताः,एतदर्थस्तु राजप्रश्नीयवृत्तितो' वगन्तव्यः, अप्येकिकास्तालवृन्तहस्तगताः-व्यञ्जनपाणयः अप्येकिका धूपकडुच्छुकहस्तगता इति, अथ यया समृद्ध्या भरत आयुधशालागृहं प्राप तामाह-'तए णमित्यादि, ततः स भरतो राजा यत्रैवायुधगृहशाला तत्रैवोपागच्छतीति ॥ 19 ॥ 18| सम्बन्धः, किम्भूत इत्याह-सर्वा -समस्तया आभरणादिरूपया लक्ष्म्या युक्त इति गम्यं, एवमन्यान्यपि पदानि Wiriainelibrary.org Jain Education Intel For Private Personal Use Only
Page #387
--------------------------------------------------------------------------
________________ Jain Education! | योजनीयानि, नवरं युति:-मेलः परस्परमुचितपदार्थानां तया बलेन सैन्येन समुदयेन - परिवारादिसमुदयेन आद। रेण- प्रयलेन आयुधरत्नभक्त्युत्थबहुमानेन विभूषया - उचितनेपथ्यादिशोभया विभूत्या - विच्छद्देन एवंविधविस्तारेण, उक्तामेव विभूषा व्यक्त्याऽऽह - 'सङ्घपुप्फे ऽत्यादि, अत्र पुष्पादिपदानि प्राग्वत्, नवरं अलङ्कारो - मुकुटादिरेतद्रूपया । सर्वेषां त्रुटितानां तूर्याणां यः शब्दो - ध्वनिर्यश्च स सङ्गतो निनादः - प्रतिध्वनिस्तेन, अत्र शब्दसन्निनादयोः समाहारैन्द्र:, अथ 'सर्वमनेन भाजनस्थं घृतं पीत' मिति लोकोक्तेः प्रसिद्धत्वात् सर्वशब्देनाल्पीयोस्पि निर्दिष्टं भवेत्ततश्च न तथा विभूतिर्वर्णिता भवतीत्याशङ्कमानं प्रत्याह- 'महया इडीए' इत्यादि, योजना तु प्राग्वदेव, यावत् शब्दात् महायुत्यादिपरिग्रहः, महता - बृहता वरत्रुटितानां - निःस्वानादीनां तूर्याणां यमकसमकं - युगपत्प्रवादितं भावे क्तप्रत्ययविधानात् प्रवादनं ध्वनितमित्यर्थस्तेन, शङ्खः-प्रतीतः पणवो-भाण्डपटहो लघुपटह इत्यन्ये पटहस्त्वेतद्विपरीतः भेरीढक्का झल्लरी - चतुरङ्गुलनालिः करटिसदृशी वलयाकारा खरमुही - काहला मुरजो - महामर्द्दल: मृदङ्गो-लघुमर्द्दलः । दुन्दुभिः - देववाद्यं, एषां निर्घोषनादितेन, तत्र निर्घोषो - महाध्वनिर्नादितं च प्रतिरवः एकवद्भावादेकवचनं, पूर्वविशेषणं तूर्यसामान्यविषयमिदं तु तद्व्यक्तिसूचकमित्यनयोर्भेदः, आयुधगृहशालाप्रात्यनन्तरं विधिमाह - ' उवागच्छित्ता' इत्यादि, तत्रोपागत्य आलोके - दर्शनमात्र एव चक्ररत्नस्य प्रणामं करोति, क्षत्रियैरायुधवरस्य प्रत्यक्ष देवतात्वेन सङ्कल्प। नात्, यत्रैव चक्ररलं तत्रैवोपागच्छति, लोमहस्तकं - प्रमार्जनिकां परामृशति -हस्तेन स्पृशति गृह्णातीत्यर्थः, परामृश्य
Page #388
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 192 // Jain Education Int ca चक्ररत्नं प्रमार्जयति, यद्यपि न तादृशे रत्ने रजः सम्भवस्तथापि भक्तजनस्य विनयप्रक्रियाज्ञापनार्थमयमुपन्यासः, | प्रमार्ण्य च दिव्ययोदकधारया अभ्युक्षति - सिञ्चति स्नपयतीत्यर्थः अभ्युक्ष्य च सरसेन गोशीर्षचन्दनेनानुलिम्पति, अनुलिप्य च अप्रैः - अपरिभुक्तैरभिनवैर्वरैर्गन्धमाल्यैश्चार्चयति, एतदेव व्यक्त्या दर्शयति- पुष्पारोपणं माल्यारोपणं वर्णारोपणं चूर्णारोपणं वस्त्रारोपणं आभरणारोपणं करोति, कृत्वा च अच्छे :- अमलैः श्लक्ष्णैः - अतिप्रतलैः श्वेतैः रजत। मयैरत एव अच्छो रसो येषां ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः, एतादृशैस्तण्डुलै:, अत्र पूर्वपदस्य दीर्घान्तता प्राकृतत्वात्, स्वस्तिकादयोऽष्टाष्टमङ्गलकानि - मङ्गल्यवस्तूनि आलिखति-विन्यस्यति, अत्र चाष्टाष्टेति वीप्सावचनात् प्रत्येकमष्टाविति ज्ञेयं, यद्वा अष्टेति सङ्ख्याशब्दः अष्टमङ्गलकानीति चाखण्डः संज्ञाशब्दः, अष्टानामपि मङ्गलकानां, अथोक्तानामेव मङ्गलकानां व्यक्तितो नामानि कथयन् पुनर्विध्यन्तरमाह - 'तद्यथा - स्वस्तिक' मित्यादि, व्याख्या तु प्राग्वत्, अत्र द्वितीयालोपः प्राकृतत्वात्, इमान्यष्टमङ्गलकानि आलिख्यआकारकरणेन कृत्वा - अन्तर्वर्णकादिभरणेन पूर्णानि कृत्वेत्यर्थः, करोति उपचारं - उचित सेवामिति, तमेव व्यनक्ति-किन्ते । इति तद्यथेत्यर्थे, तेन विवक्षित उपचारः उपन्यस्त इत्यर्थः, पाटलं - पाटलपुष्पं मल्लिका- विचकिलपुष्पं, यलोके वेलि इति प्रसिद्धं, चम्पकाशोकपुन्नागाः प्रतीताः चूतमञ्जरी - आम्रमञ्जरी बकुल:- केसरो यः स्त्रीमुखसी धुसिक्को विकसति तत्पुष्पं, तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसति तत्पुष्पं, कणवीरं कुन्दं च प्रतीते, कुब्जकं - कूबो इति नाम्ना वृक्ष । 3 वक्षस्कारे चक्रोत्पचितत्पूजो त्सवाः सू. 43 ॥ 192 ॥ ww.jainelibrary.org
Page #389
--------------------------------------------------------------------------
________________ Jain Education In विशेषस्तत्पुष्पं, कोरण्टकं प्राग्वत्, पत्राणि - मरुबकपत्रादीनि दमनकः - स्पष्टः एतैर्वरसुरभिः - अत्यन्तसुरभिः तथा । सुगन्धाः - शोभनचूर्णास्तेषां गन्धो यत्र स तथा तद्धितलक्षण इकप्रत्ययः, पश्चाद्विशेषणद्वयस्य कर्मधारयस्तस्य, तथा कचग्रहो - मैथुनसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं तन्यायेन गृहीतस्तथा तदनन्तरं करतलाद्विप्रमुक्तः सन् प्रभ्रष्टः, प्राकृतत्वात् पदव्यत्ययः, ततः पूर्वपदेन कर्मधारयस्तस्य, दशार्द्धवर्णस्य पञ्चवर्णस्य कुसुमनि। करस्य - पुष्पराशेः तत्र - चक्ररत्नपरिकरभूमौ चित्रं - आश्चर्यकारिणं जानूत्सेधप्रमाणेन -जानुं यावदुच्चत्वप्रमाणं प्रमाणोपेतपुरुषस्य चतुरङ्गुलचरणचतुर्विंशत्यङ्गुलजङ्घोच्चत्वमीलने नाष्टाविंशत्यङ्गुलरूपं तेन समाना मात्रा यस्य स तथा तं, अव। धिना-मर्यादया निकरं - विस्तारं कृत्वा चन्द्रप्रभाः- चन्द्रकान्ता वज्राणि - हीरका वैडूर्याणि - बालवायजांनि तन्मयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नानां भक्तयो - विच्छित्तयो रचनास्ताभिश्चित्रं, कृष्णागुरुः प्रतीतः कुन्दुरुक्कःचीडा तुरुष्कः - सिल्हकस्तेषां यो धूपो गन्धोत्तमः - सौरभ्योत्कृष्टः, अत्र विशेषणपरनिपातः, प्राकृतत्वात् तेनानुविद्धा। मिश्रा व्याप्तेत्यर्थः तां चशब्दो विशेषणसमुच्चये स च व्यवहितसम्बन्धः, तेन धूमवति च - धूमश्रेणिं विनिर्मुञ्चन्तं, वैडूर्य। मयं - केवल वैडूर्यरलघटितं स्थालकस्थगनकाद्यवयवेषु दण्डवच्चन्द्रकान्तादिरत्नमयत्वे तु अङ्गारधूमसंसर्गजनिता विच्छायता प्रादुर्भवेत्, 'कडुच्छुकं' धूपाधानकं 'प्रगृह्य' गृहीत्वा 'प्रयतः ' आद्रियमाणो धूपं दहति, धूपं दग्ध्वा च प्रमार्ज - नादिकारण विशेषेण सन्निधीयमानमपि चक्ररनं अत्यासन्नतया मा आशातितं भूषादिति सप्ताष्टपदानि प्रत्यपसर्पतिः
Page #390
--------------------------------------------------------------------------
________________ न्तिचन्द्री श्रीजम्यू- द्वीपशाया वृत्तिः ॥ 193 ॥ Doecersercedeseccccemercemenewesed पश्चादपसरति प्रत्यपसर्प्य च वामं जानु अञ्चति यावत्करणाद् 'दाहिणं जाणुं धरणिअलंसि निहट्ट करयलपरिग्गहि ॥3वक्षस्कारे दसनह सिरसावत्तं मत्थए अंजलि कटु' इति संग्रहः, व्याख्या च पूर्ववत्, प्रणामं करोति-समीहितार्थसम्पादकमिहे-18 चक्रोत्यदमिति बुझ्या प्रीतः प्रणमति, प्रणामं कृत्वा च आयुधगृहशालातः प्रतिनिष्कामति-निर्गच्छतीति, 'पडिणिक्खमित्ता' तितत्पूजोइत्यादि, प्रतिनिष्क्रम्य च यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः त्सवाः मू. 43 पूर्वाभिमुखः सन्निषीदति-उपविशति, संनिषद्य च अष्टादश श्रेणी:-कुम्भकारादिप्रकृतीः प्रश्रेणीस्तदवान्तरभेदान् शब्दयति शब्दयित्वा चैवमवादीदिति, अष्टादश श्रेणयश्चेमा:-"कुंभार 1 पट्टइल्ला 2 सुवण्णकारा य 3 सूवकारा य 4 / गंधवा 5 कासवगा 6 मालाकारा य 7 कच्छकरा 8 ॥ 1 ॥ तंबोलिआ9 य एए नवप्पयारा य नारुआ भ्न्निआ। ॥ 193 ॥ 1अष्टादश श्रेणिप्रश्रेणी:-अष्टादशसंख्याकान् खदेशचिन्तानियक्ततत्रपालाद्यधिकारिविशेषान् शब्दापयति-आह्वयति, यत्त केचित् 'सूआर-इति गाथात्रयमा-1 लोक्य एत एवाष्टादश श्रेणिप्रश्रेणय इति विकल्पयन्ति तन्न संभवति, यतो राज्याभिषेकावसरे देवादीनामिव श्रेणिप्रश्रेणीनामप्यभिषेकाधिकारं वक्ष्यते, तत्र च कारुनारूणां प्रवेशस्याप्यसंभव इति (इति हीन्यूत्ती ) अत्रेदं संभवास्पद-यदा हि मजनगृहात निर्जगाम चक्री तदैव बभूव साधं तत्रपालाद्या इति न तेस्सामाकार्न्नीय्ः। ता, न च प्रामकी टुम्बिकाना ग्रहणं तेषामपि मजनगृहात् सहैव चक्रिणा निर्गमात्, तथा च प्रजानियुक्का ये प्रामाप्रेसराः खखशातीयाधिकारपरास्तेऽत्र श्रेणिप्रश्रेणिशब्देन गृह्यन्ते, कारनार्वादीनामपि प्रजाजनत्वात् करवृद्धचादीनां तत्सांमखेनापि स्थापनात् युक्तमत्र प्रजाजनाप्रेसराणां श्रेणिप्रश्रेणिवाच्यानामाहानं abhiSeka'pi च तत्रपालानां सदा सहवर्तित्वाभावात् मागधतीर्थसाधनाद्युत्सवावसरे तदाहानासंभावात् , अभिषेकचैतेषां सूपकाराभिषेकादन्विति सार्थवाहायाध पश्चादभिषिषिचुश्चक्रिण तेभ्य इति च तन्त्रपालना नोचिताऽऽसां ॥ Wr.jainelibrary.org Jain Education inte
Page #391
--------------------------------------------------------------------------
________________ अह णं णवप्पयारे कारुअवण्णे पवक्खामि ॥ 2 ॥ चम्मयरु 1 जंतपीलग2 गंछिअ 3 छिपाय 4 कंसकारे 5 y। सीवंग 6 गुआर 7 भिल्ला 8 धीवर 9 वण्णाइ अट्टदस ॥ 3 ॥ " चित्रकारादयस्तु एतेष्वेवान्तर्भवन्ति, अथ पौरान् प्रति किमवादीदित्याह--'khippAmeva'tti क्षिप्रमेव भो देवानुप्रियाश्चक्ररत्नस्याष्टानां अहां समाहारोऽष्टाहं तदस्ति यस्यां । महिमायां सा अष्टाह्निका तां महामहिमां कुरुतेत्यन्वयः, कृत्वा च मम एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयतेति, अथ क्रमेण विशेषणानि व्याकरोति-कीदृशी-उन्मुक्त शुल्क-विक्रेतव्यभाण्डं प्रति राजदेयं द्रव्यं यस्यां सा तथा तां,एवमु. करां उत्कृष्टां च, तत्र करो गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं, कृष्टं तु-कर्षणं लभ्यग्रहणायाकर्षणं, अदेयांविक्रयनिषेधेन अविद्यमानदातव्यां, न केनापि कस्यापि देयमित्यर्थः, अमेयां-क्रयविक्रयनिषेधादेव अविद्यमानमातव्यां, अभटप्रवेशां-अविद्यमानो भटानां-राजपुरुषाणामाज्ञादायिनां प्रवेशः कुटुम्बिगृहेषु यस्यां सा तथा तां, दण्डलभ्यं द्रव्यं दण्डः कुदण्डेन निवृत्तं कुदण्डिम-राजद्रव्यं तन्नास्ति यस्यां सा तथा तां, तत्र दण्डो यथापराधं राजग्राह्यं द्रव्यं कुदण्डस्तु |कारणिकानां प्रज्ञाद्यपराधात् महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यं, अधरिमं-न विद्यते धरिमं-ऋणद्रव्य यस्यां सा तथा तां, उत्तमर्णाधमर्णाभ्यां परस्परं तदुऋणार्थ न विवदनीयं किन्तु अस्मत्पार्श्वे द्युम्नं गृहीत्वा ऋण मुत्कल4आनीयमित्यर्थः, गणिकावरैः-विलासिनीप्रधानैर्नाटकीयैः-नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, अनेके ये ताला181 चराः-प्रेक्षाकारिविशेषास्तैरनुचरिता-आसेवितां, 'अनुद्धता' आनुरूप्येण यथामार्दङ्गिकविधि उद्धृता-वादनार्थमु Jain Education a l For Private Personel Use Only N w.jainelibrary.org
Page #392
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 194 ॥ क्षिप्ता मृदङ्गा यस्यां सा तथा तां, अम्लानानि माल्यदामानि-पुष्पमाला यस्यां सा तथा तां, म्लानाः पुष्पमाला उत्सार्य |3वक्षस्कारे नवा नवा आरोपणीया इत्यर्थः, प्रमुदिता-हृष्टाः प्रक्रीडिता:-क्रीडितुमारब्धाः सपुरजना-अयोध्यावासिजनसहिताः सचक्रस्य जनपदा:-कोशलदेशवासिनो जना यत्र सा तथा तां, विजयवैजयिकी-अतिशयेन विजयो विजयविजयः स प्रयो-18 मागधतीजनं यस्यां सा तथा तां, इदमायुधरत्नं सम्यगाराधितं मदभिप्रेतं महाविजयं साधयतीत्यर्थः, 'प्रत्यये डीर्वा' इति (श्री- थंगमनं. | सिद्ध0 a.8 पा.3 सू.31) प्राकृतसूत्रेण डीविकल्पस्तेन विजयवेजइअमिति पाठः, कचिद्विजयवैजयन्तचकरयणस्सत्ति पाठस्तत्र विजयसूचिका वैजयन्तीति विजयवैजयन्ती साऽस्यास्तीति विजयवैजयन्तं विजयग्रहणे किमपि परं न मत्त उत्कृष्टमिति ध्वजबन्धं विधत्ते इत्यर्थः एतादृशं यच्चक्ररत्नं तस्याष्टाहिकामिति प्राग्वदिति । अथ श्रेणिप्रश्रेणयो यच्चक्रुस्तदाह-'तए Na'mityAdi सर्व पाठसिद्धं । अथाष्टाहिकामहामहिमापरिसमाप्त्यनन्तरं किमभूदित्याह तए णं से दिव्वे चक्करयणे अट्ठाहिआए महामहिमाए निवत्ताए समाणीए आउघरसालाओ पडिणिक्खमै 2 त्ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिवतुडिअसहसण्णिणाएणं आपूरते चेव अंबरतलं विणीआए रायहाणीए मज्झमझेणं णिग्गच्छा 2 त्ता गंगाए महाणईए दाहिणिले णं कूले णं पुरथिमं दिसि मागहतित्थाभिमुहे पयाते आवि होत्था, तए णं से भरहे राया तं दिवं चक्करयणं गंगाए महाणईए दाहिणिल्लेणं कूलेणं पुरत्थिमं दिसिं मागहतित्थामिमुहं पयातं पासइ 2त्ता हट्टतुट्ठ जाव हियए कोडंबिअपुरिसे सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! आमिसेकं हत्थिरयणं पडिकप्पेह hayagayaraipavarajohaka // 194 // Jain Education in wwb ryong
Page #393
--------------------------------------------------------------------------
________________ लिअं चाउरंगिणिं सेण्णं सण्णाहेह, एतमाणत्ति पञ्चप्पिणह, तए णं ते कोडुबिअ जाव पञ्चप्पिणंति, तए णं से भरहे राया जेणेव मजणघरे तेणेव उवागच्छइ 2 त्ता मजणघरं अणुपविसइ 2 चा समुत्तजालाभिरामे तहेव जाव धवलमहामहणिग्गए इव ससिव्व पियदसणे णरबई मजणघराओ पडिणिक्खमै 2 त्ता हयगयरहपवरवाहणभडचडगरपहकरसंकुलाए सेणाए पहिअकित्ती जेणेव बाहिरिआ उवट्ठाणसाला जेणेव आभिसेके हत्थिरयणे तेणेव उवागच्छद 2 त्ता अंजणगिरिकडगसण्णिभं गयवई गरवई दुरूढे । तए णं से भरहाहिवे परिंदे हारोत्थए सुकयरैयवच्छे कुंडलौज्जोइआणणे मौडदित्तसिरए णरसीहे णरवई गरिंदे णरवसहे मरुअरायवसभकप्पे अब्भहिअरायतेअलच्छीए दिप्पमाणे पसत्थमंगलसएहिं संथुबमाणे जयसहकयालोए हथिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेअवरचामराहिं उडुब्वमाणीहिं 2 जक्खसहस्ससंपरिवुडे वेसमणे चेव धणवई अमरवैसण्णिभाइ इड्डीए पहिअकित्ती गंगाए महाणईए दाहिणिल्ले णं कूले णं गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसहस्समंडिअं थिमिअमेहणीअं वसुहं अभिजिणमाणे 2 अग्गाई वराई रयणाई पडिच्छमाणे 2 ते दिवं चक्करयणं अणुगच्छमाणे 2 जोअणंतरिआहिं वसहीहिं वसमाणे 2 जेणेव मागहतित्थे तेणेव उवागच्छइ 2 ता मागहतित्थस्स अदूरसामंते दुबालसजोयणायाम णवजोअणविच्छिण्णं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ 2 ता वड्डइरयणं सद्दावेइ सद्दावैत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! ममं आवासं पोसहसालं च करेहि करेत्ता ममेअमाणत्ति पञ्चप्पिणाहि, तए णं से वट्टैरयणे भरहेणं रण्णा एवं वुत्ते समाणे हट्टतुट्ठचित्तमाणदिए पीइमणे जाव अंजलिं कटु एवं सामी तहत्ति आणाए विणएणं वयणं पडिसुणेइ 2 ता भरहस्स रण्णो आवसहं पोसहसालं च करेइ 2 न्ता एअमाणत्तिअं खिप्पामेव पञ्चप्पिणंति, तए णं से भरहे राया आमिसेक्काओ hatthiraya Jain Education IntIAL For Private Personal Use Only ainelibrary.org
Page #394
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 195 ॥ णाओ पच्चोरुहै 2 ता जेणेव पोसहसाला तेणेव उवागच्छइ 2 त्ता पोसहसालं अणुपविसइ 2 ता पोसहसालं पमज्जइ 2 त्ता 3वक्षस्कारे दब्भसंथारगं संथरब 2 ता दब्भसंथारगं दुरूहै 2 त्ता मागहतित्थकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ 2 ता पोसहसालाए सचक्रस्य पोसहिए बंभयारी उम्मुक्कमणिसुवण्णे ववगयमालावण्णगविलेवणे णिक्खित्तसत्थमुसले दब्भसंथारोवगए एगे अबीए अट्ठमभत्तं मागधती वार्थगमनं सू. पडिजागरमाणे 2 विहरै । तए णं से भरहे राया अट्ठमभत्तसि परिणममाणंसि पोसहसालाओ पडिणिक्खमै 2 ता जेणेव बहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ 2 त्ता कोडुंबिअपुरिसे सहावेइ 2 चा एवं वयासी-खिप्पामेव भो देवाणुप्पिआ हयगयरहपवरजोहकलिअं चाउरंगिणिं सेणं सण्णाहेह चाउग्घंटं आसरहं पडिकप्पेहत्तिकट्ठ मजणघरं अणुपविसइ 2 ता समुत्त तहेव जाव धवलमहामेहणिग्गए जाव मज्जणघराओ पडिणिक्खमै 2 ता हयगयरहपवरवाहण जाव सेणावै पहिअकित्ती जेणेव बाहिरिआ उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ 2 त्ता चाउग्घंटं आसरुहं दुरूढे (सूत्र-44) 'तए णं सेऽइत्यादि, ततस्तदिव्यं चक्ररत्नं अष्टाहिकायां महामहिमायां निर्वृतायां-जातायां सत्यां आयुधगृहशा-18 लातः प्रतिनिष्कामति, प्रतिनिष्क्रम्य च अन्तरिक्षं प्रतिपन्नं-नभः प्राप्तं, यक्षसहस्रसंपरिवृतं-चक्रधरचतुर्दशरत्नानां 8 प्रत्येकं देवसहस्राधिष्ठितत्वात् , दिव्यत्रटितशब्दसन्निनादेन पूर्वव्याख्यातेन आपूरयदिवाम्बरतलं-शब्दाद्वैत नभः18 ॥ 195 ॥ | कुर्वदिवेत्यर्थः, विनीतायाः राजधान्याः मध्यमध्येन मध्यभागेनेत्यर्थः निर्गच्छति, निर्गत्य च गङ्गानाच्या महानद्या ॥ दाक्षिणात्ये कूले उभयत्र शंशब्दो वाक्यालंकारे समुद्रपार्श्ववर्तिनि तटे इत्यर्थः, अयं भाव:-विनीतासमश्रेणी हिर JainEducation ineval For Private Personel Use Only | Y w .ininelibrary.org
Page #395
--------------------------------------------------------------------------
________________ Jain Education In प्राच्यां वहन्ती गङ्गा मागधतीर्थस्थाने पूर्वसमुद्रं प्रविशति इदमपि मागधतीर्थसिसाधयिषया पूर्वां दिशं यियासुः अनुनदीतटमेव गच्छति, तच्च तटं दक्षिणदिग्वर्त्तित्वेन दाक्षिणात्यमिति व्यवह्रियते, अत एव दाक्षिणात्येन कूलेन । पूर्वां दिशं मागधतीर्थाभिमुखं प्रयातं - चलितं चाप्यभवत्, एतच्च प्रयाणप्रथमदिने यावत् क्षेत्रमतिक्रम्य स्थितं तावद् योजनमिति व्यवह्रियते तच्च प्रमाणाङ्गुलनिष्पन्नतया भरतचत्रिणः स्कन्धावारः स्वशक्त्यैव निर्वहति, अन्येषां तु दिव्यशक्त्या इति वृद्धाः, ततः किं जातमित्याह - 'तए णमित्यादि, उक्तार्थप्रायं किमवादीदित्याह - 'खिप्पामेव 'त्ति । क्षिप्रमेव भो देवानुप्रिया ! आभिषेक्यं - अभिषेकयोग्यं हस्तिरत्नं पट्टहस्तिनमिति भावः प्रतिकल्पयत - सज्जीकुरुत, हयगजरथप्रवरयोधकलितां चतुरङ्गिनीं, अत्र चतुःशब्दस्याऽऽत्वं प्राकृतसूत्रेण, उत्क्तैरेवाङ्गैश्चतुःप्रकारां सेनां सन्नाहयतसन्नद्धां कुरुत, शेषं प्राग्वत्, 'तए Na'mityAdi, अत्र यावत्शब्दात् 'पुरिसा भरहेणं रण्णा एवं वृत्ता समाणा तुट्ठचित्तमाणंदिआ' इति ग्राह्यं, इदं चाभ्युपगमसूत्र मिश्र माज्ञाकरणसूत्रं स्पष्टमिति, अथ भरतो दिग्यात्रायियासया यं विधिमकार्षीत् तमाह - 'तर ण 'मित्यादि, स्नानसूत्रं पूर्ववत्, 'हयेऽत्यादि, हयगजरथाः प्रवराणि वाहनानि - वे सरादीनि भटा - योद्धा रस्तेषां चडगरपेहकरत्ति - विस्तारवृन्दं, इदं च देशीशब्दद्वयं तेन संकुलया - व्याप्तया सेनया । सार्द्धमिति शेषः प्रथितकीर्त्तिर्भरतो यत्रैव बाह्योपस्थानशाला यत्रैव चाभिषेक्यं हस्तिरत्नं तत्रैवोपागच्छति उपागत्य |च अञ्जनगिरेः कटको - नितम्बभागस्तत्सन्निभमेतावत्प्रमाणमुच्चत्वेनेत्यर्थः गजपति - राजकुञ्जरं नरपतिर्दुरूढे इति -
Page #396
--------------------------------------------------------------------------
________________ श्रीजम्बू आरूढ इति । आरूढश्च कीदृशया ऋड्या चक्ररत्नोपदर्शितं स्थानं याति तदाह-'तए Na'mityAdi, ततः स भरता-181 3वक्षस्कारे धिपो-भरतक्षेत्रपतिः स च भरताधिपदेवोऽप्यतो नरेन्द्रः प्रस्तावाद्वषभसूनुः चक्री इत्यर्थः, एतेनास्यैवालापकस्योत्तर-18 सचक्रस्य न्तिचन्द्री-18 सूत्रे नरिंदेत्तिपदेन न पौनरुक्त्यमिति, 'हारोत्थयेत्यादि विशेषणत्रयं प्राग्वत् , नरसिंहः सूरत्वात् , नरपतिः स्वामि-18 मागधतीया वृत्तिः त्वात् , नरेन्द्रः परमैश्वर्ययोगात् , नरवृषभः स्वीकृतकृत्यभरनिर्वाहकत्वात् , 'मरुद्राजवृषभकल्पो' मरुतो-देवा व्यन्त थंगमनं. ॥ 196 ॥ रादयस्तेषां राजानः-सन्निहितादय इन्द्रास्तेषां मध्ये वृषभा-मुख्याः सौधर्मेन्द्रादयस्तत्कल्पः-तत्सदृश इत्यर्थः, अभ्यधिकराजतेजोलक्ष्म्या दीप्यमान इति स्पष्टं, प्रशस्तैर्मङ्गलशतैः मङ्गलसूचकवचनैः कृत्वा स्तूयमानो बन्दिभिरिति |शेषः, 'जयसद्दकयालोए' इति प्राग्वत् , हस्तिस्कन्धवरं गतः-प्राप्तः, केन सहेत्याह-'सकोरण्टमाल्यदाम्ना छत्रेण : ध्रियमाणेन सह, कोऽर्थः ?-यदा नृपो हस्तिस्कन्धगतो भवति तदा छत्रमपि हस्तिस्कन्धगतमेव ध्रियते, अन्यथा छत्रधरणस्यासङ्गतत्वात् , एवं श्वेतवरचामरैरुद्धयमानैः-वीज्यमानैः सह इति, तेन गयवई णरवई दुरूढे इति पूर्वसूत्रेण । सहास्य भेदः, अधिकार्थप्रस्तावनार्थकत्वादस्य यक्षाणां-देवविशेषाणां सहस्राभ्यां संपरिवृतः, चक्रवर्तिशरीरस्य व्यन्त-12 रदेवसहस्रद्वयाधिष्ठितत्वात् , 'वेसमणे चेव धणवई ति वैश्रमण इव धनपतिः अमरपतेः सन्निभया ऋख्या प्रथितकी- 19 त्तिर्गङ्गाया महानद्या दाक्षिणात्यकूले उभयत्र अंशब्दो प्राग्वत् अथवा सप्तम्यर्थे तृतीया ग्रामाकरादीनां-प्राक्प्रथमा-12 रकवर्णने युग्मिवर्णनाधिकारे उक्तस्वरूपाणां सहस्रमण्डितां तदानीं वासबहुलत्वादरतभूमेः स्तिमितमेदिनीकां prastu-12 - Jain Education in al For Private & Personal use only Jaw.jainelibrary.org
Page #397
--------------------------------------------------------------------------
________________ Jain Education Inter तनृपस्य प्रजाप्रियत्वात् स्तिमिता- निर्भयत्वेन स्थिरा मेदिनी - मेदिन्याश्रितजनो यस्यां सा तथा तां, बहुव्रीहिलक्षण: | कप्रत्ययः, अत्र मेदिनीशब्देन 'तात्स्थ्यात्तद्व्यपदेश' इति न्यायात्तन्निवासी जनो लक्ष्यते, एवंविधां वसुधां अभिजयन् । 2-तत्रत्याधिपवशीकरणेन स्ववशे कुर्वन् 2 इत्यर्थः, अग्र्याणि वराणि - अत्यन्तमुत्कृष्टानि रत्नानि - तत्तज्जाति प्रधानवस्तूनि आज्ञावशंवदीकृततत्तद्देशाधिपादिप्राभृतीकृतानि प्रतीच्छन् 2 - गृण्हन् 2 तद्दिव्यं चक्ररक्षमनुगच्छन्, चक्ररक्ष। गत्यङ्कितमार्गेण चलन्नित्यर्थः, योजनं - चतुः क्रोशात्मकं तदन्तरिताभिर्वसतिभिर्विश्रामैर्वसन् 2, अयमर्थः - एकस्माद्विश्रामाद्योजनं गत्वा परं विश्राममुपादत्ते इति, यत्रैव मागधतीर्थं तत्रैवोपागच्छति, तत्रोपागतः सन् किं चकारेत्याह- 'उवागच्छत्ता' इत्यादि, उपागत्य च मागधतीर्थस्य दूरं च - विप्रकृष्टं सामन्तं च- आसन्नं दूर सामन्तं ततोऽन्यत्र, नातिदूरे नात्या। सन्न इत्याशयः, द्वादशयोजनायामं नवयोजनविस्तीर्णं वरनगरसदृशं विजययुक्तः स्कन्धावारः - सैन्यं तस्य निवेशं -स्थापनां करोति, कृत्वा च वर्द्धकिरत्नं- सूत्रधार मुख्यं शब्दयति, शब्दयित्वा च एवमवादीदिति, किमवादीदित्याह - 'खिप्पामेव ' त्ति क्षिप्रमेव भो देवानुप्रिय ! मम कृते आवासं पौषधशालां च तत्र पौषधं - पर्वदिनानुष्ठेयं तप उपवासादिः तदर्थं शाला। गृहविशेषः तां कुरु, कृत्वा मम एतामाज्ञप्तिकां प्रत्यर्पयेति । 'तए ण' मित्यादि, स्पष्टं, नवरं 'आवसई' आवासमिति, अथ भरतः किं चक्रे इत्याह- 'तए ण' मित्यादि, ततः स भरतो राजा अभिषेक्यावू हस्तिरलात् प्रत्यवरोहति प्रत्यवरुह्य च । यत्रैव पौषधशाला तत्रैवोपागच्छति उपागत्य च पौषधशालामनुप्रविशति, अनुप्रविश्य व पौषधशालां प्रमार्जयति, प्रमा lainelibrary.org
Page #398
--------------------------------------------------------------------------
________________ श्रीजम्बू- चदर्भसंस्तारकं संस्तृणाति,संस्तीर्यच दर्भसंस्तारकं दुरूहति-आरोहति,आरुह्य च मागधतीर्थकुमारनाम्नो देवस्य साध-12 3वक्षस्कारे द्वीपशा-18 नायेति शेषः, अथवा चतुर्थ्यर्थे षष्ठी, तेन मागधतीर्थकुमाराय देवाय, अष्टमभक्तं समयपरिभाषयोपवासत्रयमुच्यते, सचक्रस्य न्तिचन्द्रीयद्वा अष्टमभक्तमिति सान्वयं नाम, तच्चैवं-एकैकस्मिन् दिने द्विवारभोजनौचित्येन दिनत्रयस्य षण्णां भक्तानामुत्त-12 मागधतीया चिः थंगमनं म. रपारणकदिनयोरेकैकस्य भक्तस्य च त्यागेनाष्टमं भक्तं त्याज्यं यत्र तथा, प्रगृह्णाति, अनेनाहारपौषधमुक्तं, प्रगृह्य च पौषध- 44 ॥ 197 ॥ 18 शालायां 'पौषधिकः' पौषधवान् , पौषधं नामेहाभिमतदेवतासाधनार्थकव्रतविशेषोऽभिग्रह इतियावत्, नत्वेकादश व्रतरूपस्तद्वतः सांसारिककार्यचिन्तनानौचित्यात् , नन्वेवमेकादशव्रतिकोचितानि तद्वतोब्रह्मचर्याद्यनुष्ठानानि सूत्रे कथमु. पातानि', उच्यते, ऐहिकार्थसिद्धिरपि संवरानुष्ठानपूर्विकैव भवतीत्युपायोपेयभावदर्शनार्थ, अभयकुमारमन्निश्रीवि जयराजधम्मिल्लादीनामिव, अत एव परमजागरूकपुण्यप्रकृतिकाः संकल्पमात्रेण सिसाधयिषितसुरसाधनसिद्धिनिश्चय IS जानाना जिनचक्रिणोऽतिसातोदयिनः कष्टानुष्टानेऽष्टमादौ नोपतिष्ठन्ते, किन्तु मागधतीर्थाधिपादिः सुरः प्रभुणा हृदि । चिन्तितः सन् गृहीतप्राभृतकः सहसैव सेवार्थमभ्युपैति, यदाहुः श्रीहेमचन्द्रसूरिपादाः श्रीशान्तिनाथचरित्रे-"ततो IS। मागधतीर्थाभिमुखं सिंहासनोत्तमे । जिगीषुरप्यनाबद्ध विकारो न्यषदत् प्रभुः ॥ 1 ॥ ततो द्वादशयोजन्यां, तस्थुषो माग्-18||।197॥ धेशितुः । सिंहासनं तदा सद्यः, खञ्जपादमिवाचलत् ॥ 2 ॥ " इत्यादि, यत्तु श्रामण्ये जगद्गुरवो दुर्विषहपरिषहादीन् , सहन्ते तत्कर्मक्षयार्थमिति, अनेनैव साधम्र्येण पौषधशब्दप्रवृत्तिरपि, यथा चास्य पौषधव्रतेन साधर्म्य तथा चाह ececececececenesedceoececeaese For Private Personel Use Only IGNmjainelibrary.org
Page #399
--------------------------------------------------------------------------
________________ ब्रह्मचारी-मैथुनपरित्यागी, अनेन ब्रह्मचर्यपौषधमुक्तं, उन्मुक्तमणिसुवर्णः-त्यक्तमणिस्वर्णमयाभरणः, व्यपगतानि मालावर्णकविलेपनानि यस्मात् स तथा, वर्णकं-चन्दन, अनेन पदद्वयेन शरीरसत्कारपौषधमुक्तं, निक्षिप्तं-हस्ततो विमुक्तं शस्त्रं-क्षुरिकादि मुसलं च येन स तथा, अनेनेष्टदेवताचिन्तनरूपमेकं व्यापार मुक्त्वाऽपरव्यापारत्यागरूपं पौषधमुक्तं, दर्भसंस्तारोपगत इति व्यक्तं, एकः आन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्तथाविधपदात्यादिसहायविरहात्, | अष्टमभक्तं प्रतिजाग्रत् 2-पालयन् 2 विहरति-आस्ते इति । 'तए णमित्यादि, ततः स भरतो राजाऽष्टमभक्त परिणमति-पूर्यमाणे,परिपूर्णप्राये, इत्यर्थः,अत्र वर्त्तमाननिर्देशः आसन्नातीतत्वात् 'सत्सामीप्ये'(श्रीसिद्ध0 a.5 पा.4 सू.1) इत्यनेन, पौषधशालातः प्रतिनिष्कामति, प्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला तत्रैवोपागच्छति,उपागत्य च कौटु। म्बिकपुरुषान् शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिया! हयगजरथप्रवरयोधकलितां चतुर|ङ्गिनी सेनां सन्नाहयत, चतस्रो घण्टाश्छत्रिकैकदिशि तत्सद्भावात् अवलम्बिता यत्र स तथा तं, चकारः समुच्चये, स चाश्वरथमित्यत्र योजनीयः, अश्ववहनीयो रथोऽश्वरथो नियुक्तोभयपार्श्वतुरङ्गमो रथ इत्यर्थः, अनेनास्य सांग्रा. | मिकरथत्वमाह, तं प्रतिकल्पयत-सज्जीकुरुत इतिकृत्वा-कथयित्वा आदिश्येत्यर्थः, मजनगृहमनुप्रविशतीति, 'अणुप|विसित्ता' इत्यादि, अनुप्रविश्य च मजनगृहं समुक्काजालाकुलाभिरामे इत्यादि, तथैव प्रागुक्तास्थानाधिकारगमवदित्यर्थः, यावद् धवलमहामेघनिर्गतो यावन्मजनगृहात्प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च हयगजरथप्रवरवाहनयावत्प For Private Personel Use Only OHaw.jainelibrary.org JEREY
Page #400
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्तिः 3 वक्षस्कारे मागधतीथेकुमारसाधनं सू. 45 ॥ 198 ॥ दात् 'bhaDacaDagarapahagarasaMkula'tti ग्राह्यं, 'सेणाए(वई) pahiakittI'ityAdi प्राग्वत् , अत्र निष्ठितपौषधस्य सतो मागधतीर्थमभियियासोर्भरतस्य यत् स्नानं तदुत्तरकालभाविबलिकर्माद्यर्थ, यदाह श्रीहेमचन्द्रसूरिपादाः आदिनाथचरित्रे|"राजा सर्वार्थनिष्णातस्ततो बलिविधि व्यधात् । यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि ॥ 1 ॥ " इति, अत्र च सूत्रेऽनुक्तमपि बलिकर्म "व्याख्यातो vizeSapratipatti"riti न्यायेन ग्राह्यमिति ॥ अथ कृतस्नानादिविधिर्भरतो । यच्चक्रे तदाह तए णं से भरहे राया चाउग्घंटं आसरहं दुरूढे समाणे हयगयरहपवरजोहकलिआए सद्धिं संपरिवुडे महयाभडचडगरपहगरवंदपरिक्खित्ते चक्करयणदेसिअमग्गे अणेगरायवरसहस्साणुआयमग्गे महया उक्किट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअंपिव करेमाणे 2 पुरथिमदिसाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहै जाव से रहवरस्स कुप्परा उल्ला, तए णं से भरहे राया तुरगे निगिण्हई 2 त्ता रहं ठवेइ 2 ता धणुं परामुसइ, तए णं तं ऐरुग्गयबालचन्दैंदधणुसंकासं वरमहिसदरिअदप्पिअढघणसिंगरइअसारं उरगवरपवरगवलपवरपरहुअभमरकुलणीलिणिधंतधोअपट्ट णिउणोविअमिसिमिसिंतमणिरयणघंटिआजालपरिक्खित्तं तडितरुणकिरणतवणिज्जबद्धचिंधं दहरमलयगिरिसिहरकेसरचामरवालद्धचंदचिं, कालहरिअरत्तपीअसुकिल्लबहुण्हारुणिसंपिणद्धजीवं जीविअंतकरणं चलजीवं धणूं गहिऊण से णरवई उसु च वरखैरकोडिअं वैरसारतोंड कंचणमणिकणगरयणधोइट्ठसुकयपुंखं अणेगमणिरयणविविहसुविरइयनामचिंधं वैसाई ठाईऊण ठाणं आयतकण्णायतं च काऊण उसुमुदारं इमाई वयणाई तत्थ भाणिअ R ॥ 198 ॥ Jain Education in For Private Personal Use Only W w .jainelibrary.org
Page #401
--------------------------------------------------------------------------
________________ से परवई-हंदि सुगंतु भवंतो बाहिरओ खलु सरस्स जे देवा । णागासुरा सुवण्णा तेसिं खु णमो पणिवयामि ॥ 1 ॥ हंदि सुणतु भवंतो अम्भितरओ सरस्स जे देवा। णागासुरा सुवण्णा सखे मे ते विसयवासी ॥ 2 ॥ इतिकट्ट उसु णिसिरैत्ति-'परिगरणिगरिअमझो वाउडुअसोभमाणकोसेज्जो । चित्तेण सोभए धणुवरेण इंदोष पञ्चक्खं ॥ 3 ॥ तं चंचलायमाणं पंचमिचंदोवमं महाचावं । छनै वामे हत्थे णरवइणों तंमि विजयंमि ॥ 4 ॥ तए णं से सरे भरहेणं रण्णा णिसट्टे समाणे खिप्पामेव दुवालस जोअणाई गंता मागहतित्थाधिपतिस्स देवस्स भवणंसि निवइए, तए णं से मागहतित्थाहिवई देवे भवणंसि सरं णिवइअं पासइ2 त्ता आसुरुत्ते रहे चंडिकिए कुविए मिसिमिसेमाणे तिवलिअं भिउडि णिडाले साहराइ 2त्ता एवं वयासी-केस णं भो एस अपत्थिअपत्थए दुरंतपतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए जेणं मम इमाए एआणुरूवाए दिवाए देविद्धीए दिवाए देवजुईए दिवण दिवाणुभावणं लद्धाए पत्ताए अभिसमण्णागयाए उपि अप्पुम्सुए भवणसि सर णिसिरैत्तिकट्ट सीहासणाओ अब्भुइ 2 ता जणव से णामाहयंके सरे तेणेव उवागच्छइ 2त्ता तं णामाहयक सरं गेण्हा णामक अणुप्पवाएइ णामंकं अणुप्पवाएमाणस्स इम एआरूवे अब्भत्थिए चिंतिए पथिए मणोगए संकप्पे समुप्पजित्था-उप्पण्णे खल भो! जंबुद्दीवे दीवे भरहे वासे भरहे णाम राया चाउरंतचकवट्टी तं जीअमेअंतीअपचुप्पण्णमणागयाणं' मागहतित्थकमाराणं देवाणं राईणमुवत्थाणीअं करेत्तए, ते गच्छामि ण अहंपि भरहस्स रण्णो उवत्थाणी फरेमित्तिक एवं संपेहेइ संपेहेत्ता हारं मछडं कुंडलाणि अ कडगाणि अतुडिआणि अ वत्थाणि अ आभरणाणि अ सरं च णामाहर्यक मागहतित्थोदगं च गेण्हइ गिहित्ता ताए उकिट्ठाए तुरिआए चवलाए जयणाए साहाए सिग्याए उद्धआए दिखाए देवगईए वीईवयमाणे 2 जेणेव भरहे राया तेणेव उवागच्छह 2त्ता अंतलिक्खपडिवण्णे सखिखिणीआई मम इमार प्रजातिवन्तिकह सक अणुपवास भरले जाम kA Jain Education anal For Private Person Only Salww.jainelibrary.org .
Page #402
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री या वृत्ति॥199॥ 3वक्षस्कारे मागधतीथकुमार। साधनं मू. 45 पंचवण्णाई वत्थाई पवर परिहिए करयलपरिग्गहिरं देसणहं सिर जाव अंजलिं कटु भरहं रायं जएणं विजएणं वद्धावेइ 2 त्ता एवं वयासी अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे पुरच्छिमेणं मागहतित्थमेराए तं अहण्णं देवाणुप्पिआणं विसयवासी अहणं देवाणुप्पिआणं आणत्तीकिंकरे अण्णं देवाणुप्पिआणं पुरच्छिमिल्ले अंतवाले तं पडिच्छंतु णं देवाणुप्पिआ ! मम इमेआरूवं पीइदाणंतिकट्ट. हारं मौडं कुंडलाणि अ कडगाणि अ जाव मागहतित्थोदगं च उवणेइ, तए णं से भरहे राया मागहतित्थकुमारस्स देवस्स इमेयारूवं पीइदाणं पडिच्छइ 2 ता मागहतित्थकुमारं देवं सकारेइ सम्माणेइ 2 ता पडिविसजेइ, तए णं से भरहे राया रह परावत्तेइ 2 त्ता मागहतित्थेणं लवणसमुद्दाओ पञ्चुत्तरै 2 त्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ 2 त्ता तुरए णिगिण्हइ 2 त्ता रहं ठवेइ 2 रहाओ पच्चोरुहति 2त्ता जेणेव मजणघरे तेणेव उवागच्छति 2 मजणधरं अणुपविसइ 2 ता जाव ससिब पिअदंसणे णरवई मज्जणघराओ पडिणिक्खमै 2 त्ता जेणेव भोअणमंडवे तेणेव उवागच्छइ 2 त्ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ 2 त्ता भोअणमंडवाओ पडिणिक्खमै 2 त्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ 2 त्ता सीहासणवरगए पुरत्याभिमुहे णिसीऐ 2 त्ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो! देवाणुप्पिया उस्सुक्क उक्करं जाव मागहतित्थकुमारस्स देवस्स अट्ठाहि महामहिमं करेह 2 त्ता मम एअमाणत्ति पञ्चप्पिणह, तए णं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रण्णा एवं वुत्ताओ समाणीओ हट्ट जाव करेंति 2 त्ता एअमाणत्ति पञ्चप्पिणंति, तए णं से दिवे चक्करयणे वैरामयतुंबे लोहिअक्खामयारए जंबूणयणेमीए णाणामणिखुरप्पथालपरिगए मणिमुत्ताजालभूसिए सणंदिघोसे सखिखिणीए दिब्बे तरुणरविमंडलणिभे NANA ॥ 199 ॥ Jain Education in a For Private & Personal use only Tiw.jainelibrary.org
Page #403
--------------------------------------------------------------------------
________________ मणिरयणघंटिआजालपरिक्खित्ते सबोडासुरमिकुसुमआसत्तमलदामे अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिवतुडिअसैसण्णिणादेणं पूरेंते चेव अंबरतलं णामेण य सुदंसणे णरवैस्स पढमे चक्करयणे मागतित्थकुमारस्त देवस्स अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमै 2 ता दाहिणपश्चत्थिमं दिसिं वरदामतित्थाभिमुद्दे पयाए यावि होत्था (सूत्रं 45 ) 'त ण' मित्यादि, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् हयगजरथप्रवरयोधकलितया, अर्थात् सेनया इति गम्यं, सार्द्ध संपरिवृतो 'महया' इति महाभटानां चडगरत्ति - विस्तारवन्तः 'पहगरत्ति' समूहास्तेषां यद्वृन्दंसमूहो विस्तारवत्समूह इत्यर्थः तेन परिक्षिप्तः - परिकरितः चक्ररत्लादेशितमार्गः, अनेकेषां राजवराणां - आबद्धमुकुटराज्ञां सहस्रैरनुयातः - अनुगतो मार्गः - पृष्ठं यस्य स तथा, महता- तारतरेण उत्कृष्टिः- आनन्दध्वनिः सिंहनादः - | प्रतीतः बोलो-वर्णव्यक्तिरहितो ध्वनिः कलकलश्च तदितरो ध्वनिस्तलक्षणो यो रवस्तेन प्रक्षुभितो - महावायुवशादु। स्कल्लोलो यो महासमुद्रस्तस्य रवं 'भूङ् प्राप्ता' विति सौत्रो धातुरिति वचनाद् भूतं प्राप्तमिव दिग्मण्डलमिति गम्यते कुर्वन्नपि चशब्दोऽत्र इवादेशो ज्ञातव्यः, पूर्वदिगभिमुखो मागधनान्ना तीर्थेन - घट्टेन लवणसमुद्रमवगाहते - प्रविशति, | कियदवगाहते इत्याह- यावत् 'से' तस्य रथवरस्य कूर्पराविव कूर्परौ कूर्पराकारत्वात् पिञ्जनके इति प्रसिद्धौ रथावयवी आर्द्रा स्यातां, अत एव सूत्रबलादन्यत्र एतदासन्नभूतो रथचक्रनाभिरूपोऽवयवो विवक्ष्यते, यदाह --- " रथाङ्गनाभिद्वयसं गत्वा जलनिधेर्जलम् । रथस्तस्थौ रथाप्रस्थसारथिस्खलितैर्हयैः ॥ 1 ॥ " इति, 'तए ण' मित्यादि, ततः sa bharato Jain Education Internation
Page #404
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 200 // Jain Education In राजा तुरगान् निगृह्णाति, अत्र तुरगाविति द्विवचनेन हयद्विके व्याख्यायमाने सूत्रार्थसिद्धौ सत्यामपि बरदामसूत्रे हयचतुष्टयस्य वक्ष्यमाणत्वात् बहुवचनेन व्याख्या, निगृह्य च रथं स्थापयति, स्थापयित्वा च धनुः परामृशति - स्पृशति, अथ यादृशं पराममर्श तादृशं धनुर्वर्णयन्नाह - 'तए ण' मित्यादि, ततो - धनुः परामर्शानन्तरं स नरपतिरिमानि-वक्ष्यमाणानि वचनानि 'bhANIa'tti अभाणीदिति सम्बन्धः, किं कृत्वेत्याह- धनुर्गृहीत्वा किंलक्षणमित्याह-तत्-प्रसिद्धं अचिरोद्गतो यो बालचन्द्रः - शुक्लपक्षद्वितीयाचन्द्रस्तेन यत्तु उत्तरसूत्रे पंचमिचंदोवममिति तदारोपितगुण। स्यातिवक्रताज्ञापनार्थमिति, इन्द्रधनुषा च वक्रतया सन्निकाशं सदृशं यत्तत्तथा, दृप्तः - दर्पितो द्वयोः समानार्थयोरतिशयवाचकत्वेन सञ्जातदर्पातिशयो यो चरमहिषः - प्रधानसेरिभो विशेषणपरनिपातः प्राकृतत्वात् तस्य दृढानि - निबिड - पुद्गलनिष्पन्नानि अत एव घनानि - निच्छिद्राणि यानि शृङ्गाप्राणि तै रचितं सारं च यत्तत्तथा, उरगवरो - भुजगवरः प्रवरगवलं वरमहिषश्टङ्गं प्रवरपरभृतों-वर कोकिलो भ्रमरकुलं-मधुकरनिकरो नीली-गुलिका एतानीव स्निग्धं-कालकान्तिमत् ध्मातमिष ध्मातं च-तेजसा ज्वलद्धीतमिव धौतं च-निर्मलं पृष्ठ - पृष्ठभागो यस्य तत्तथा, निपुणेन शिल्पि |ना ओपितानां - उज्वालितानां 'misimisiMta'tti देदीप्यमानानां मणिरत्नघण्टिकानां यज्जालं तेन परिक्षितं - वेष्टितं । यत्तत्तथा तडिदिव - विद्युदिव तरुणाः - प्रत्यग्राः किरणा यस्य तत्तथा, एवंविधस्य तपनीयस्य सम्बन्धीनि बद्धानि चिह्नानि - लान्छनानि यत्र तत्तथा, दर्दरमलयाभिधौ यौ गिरी तयोर्यानि शिखराणि तत्सम्बन्धिनो ये केसरा:- सिंहस्क 3वक्षस्कारे मागघती। कुमारसाधनं सू. 45 ॥ 200 ॥ ww.jainelibrary.org
Page #405
--------------------------------------------------------------------------
________________ धकेशाः चामरवाला:-चमरपुग्छकेशाः, एषां चोक्तगिरिद्वयसत्कानामतिसुन्दरत्वेमोपादानं, अर्द्धचन्द्राश्च-खण्डचन्द्रप्रतिबिम्बानि चित्ररूपाणि एतादृशानि चिन्हानि यत्र तत्तथा, यस्य धनुषि सिंहकेसराः बध्यन्ते स महान् शूर इति शौर्यातिशयख्यापनार्थ, चमरवालबन्धनं अर्द्धचन्द्रप्रतिबिम्बरूपं च शोभातिशयार्थमिति, कालादिवर्णा याः 'पहारुणिति स्नायवः शरीरान्तर्वर्धास्ताभिः सम्पिनद्धा-बद्धा जीवा-प्रत्यञ्चा यस्य तत्तथा, जीवितान्तकरणं शत्रूणामिति गम्यं, ईदृशधनुर्मुक्तो बाणोऽवश्य रिपुजयीत्यर्थः, चलजीवमिति विशेषणं त्वेतवर्णकवृत्तौ षष्ठाङ्गे श्रीअभयदेव सूरिभिर्न व्याख्यातमिति न व्याख्यायते, यदि च भूयस्सु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शेषु दृश्यमानत्वाद् व्याख्यातं विलोशक्यते तदा टण्कारकरणक्षणे चला-चञ्चला जीवा यस्य तत्तथा, पुनः किंकृत्वेत्याह-'usuMca'tti इषु च गृहीत्या, तमेव विशिनष्टि-वरषजमय्यौ कोव्यौ-उभयप्रान्तौ यस्य स तथा, बहुव्रीहिलक्षणः कप्रत्ययः, वरवज्रवत् सारं-अभेद्यत्वेनाभङ्गुरं तुण्डं-मुखविभागो भल्लीरूपो यस्य स तथा तं, काञ्चनबद्धा मणयः-चन्द्रकान्ताद्या कनकबद्धानि रत्नानिकर्केतनादीनि प्रदेशविशेषे यस्य स धौत इव धौतो निर्मलत्वात् इष्टो-धानुष्काणामभिमतः सुकृतो-निपुणशिल्पिना निर्मितः पुंख:-पृष्ठभागो यस्य स तथा तं, अनेकर्मणिरलैर्विविध-नानाप्रकारं सुविरचितं नामचिन्ह-निजनामवर्णपतिरूपं यत्र स तथा तं, पुनरपि किं कृत्वेत्याह-वैशाख-वैशाखनामक स्थान-पादन्यासविशेषरूपं स्थित्वा-कृत्वा, वैशाखस्थानकं चैवं-'पादौ सविस्तरौ कार्यों, समहस्तप्रमाणतः । वैशाखस्थानके वत्स!, कूटलक्ष्यस्य vedhane ॥ 1 ॥ ' iti, Jain Education anal For Private sPersonal use Only
Page #406
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 201 // Jain Education Int भूयोऽपि किं कृत्वेत्याह- इषुमुदारं-उद्भटं आयतं - प्रयत्नवद् यथा भवत्येवं कर्णं यावदायतं - आकृष्टं कृत्वा इमानि वचनान्यभाणीदिति, अन्वययोजनं तु पूर्वमेव कृतं, कानि तानि वचनानीत्याह -- हंदि इति सत्ये, तेन यथाशयं वदामी। त्यर्थः, अथवा हंदीति सम्बोधने, शृण्वन्तु भवन्तः, शरस्य - मत्प्रयुक्तस्य बहिस्तात्-त्वग्भागे ये देवा अधिष्ठायका। स्त्वग्दार्थ्यादिकारिणस्ते इत्यर्थः, खलु वाक्यालङ्कारे, ते के इत्याह- नागा असुराः सुपर्णा - गरुडकुमाराः तेभ्यः खुः -निश्चये नमोऽस्तु विभक्तिपरिणामात् तान् प्रणिपतामि- नमस्करोमि, नम इत्यनेन गतार्थत्वेऽपि प्रणिपतामीति पुनर्व। चनं भक्त्यतिशयख्यापनार्थं, अनेन शरप्रयोगाय साहाय्यकर्तॄणां वहिर्भागवासिनां देवानां सम्बोधनमुक्तं, अथाभ्य। न्तरभागवर्त्तिदेवानां सम्बोधनायाह-हन्दीति प्राग्वत्, नवरं अभ्यन्तरतो गर्भभागे शरस्य येऽधिष्ठायकास्तद्दार्थ्यादि। कारिण इत्यर्थः, तेऽत्र सम्बोध्या इत्यर्थः सर्वे ते देवा मम विषयवासिनो - मम देशवासिन इत्यर्थः, सूत्रे चैकवचनं प्राकृतत्वात् इदं च वचनं सर्वे एते देवा मदाज्ञावशंवदत्वेन मदिष्टस्य शरप्रयोगस्य साहायकं करिष्यन्तीत्याशयेनेति, यथाऽत्रादिचरित्रादौ शरस्य पुंखमुखरूपं देवाधिष्ठातव्यं स्थानद्वयमधिकमुक्तमस्ति तत्तयोः शरे प्राधान्यख्यापनार्थं, | नंनु यद्येते देवा आज्ञावशंवदास्तर्हि नमस्कार्यत्वमनुपपन्नं, उच्यते, क्षत्रियाणां शस्त्रस्य नमस्कार्यत्वे व्यवहारदर्शनात् चक्ररलस्येव तेन तदधिष्ठातृणामपि स्वाभिमतकृत्यसाधकत्वेन नमस्कार्यत्वं नानुपपन्नमिति, इतिकृत्वा - निवेद्य इ निस्सृजति - मुञ्चति । अथ भरतस्यैतत्प्रस्ताववर्णनाय पद्यद्वयमाह -- 'परिगर 'त्ति परिकरेण-मलकच्छबन्धेन युद्धोचित - श्वक्षस्कारे मागधतीकुमारसाधनं सू. 45 ॥ 201 ॥
Page #407
--------------------------------------------------------------------------
________________ Recene वस्त्रबन्धविशेषेणेत्यर्थः, निगडितं-सुबद्धं मध्यं यस्य स तथा, वातेन-प्रस्तावात् समुद्रवातेनोद्भूतं-उत्क्षिप्तं शोभमानं कौशेयं-वस्त्रविशेषो यस्य स तथा, चित्रेण धनुर्वरेण शोभते स भरत इत्यध्याहारः, इन्द्र इव प्रत्यक्षं-साक्षात्तत्प्रागुक्तस्वरूपं महाचापं चञ्चलायमानं-सौदामिनीयमानं कान्तिझात्कारणेत्यर्थः, आरोपितगुणत्वेन पञ्चमीचन्द्रोपमं 'छज्जइत्ति । राजते ऽराजेरग्घछजसहरीहरहाऽइति ( श्रीसिद्ध08-4-100) प्राकृतसूत्रेण रूपसिद्धिः, वामहस्ते नरपतेरिति, तस्मिन् विजये-मागधतीर्थेशसाधने इति । 'तए Na'ityAdi, ततः स शरो भरतेन राज्ञा निसृष्टः सन् क्षिप्रमेव द्वादश योज|नानि गत्वा मागधतीर्थाधिपतेर्देवस्य भवने निपतितः, ततः किं वृत्तमित्याह-'तए Na'mityAdi, ततः स मागधपतिदेवो भवने अर्थात् स्वकीये शरं निपतितं पश्यति दृष्ट्वा च आशु-शीघ्रं रुप्त:-क्रोधोदयाद्विमूढः, 'रुप लुप च विमोहने' इति वचनात् , स्फुरितकोपलिङ्गो वा, रुष्ट:-उदितक्रोधः चाण्डिक्यितः-सञ्जातचाण्डिक्यः, प्रकटितरौद्ररूप इत्यर्थः, 18| कुपितः-प्रवृद्धकोपोदयः, 'मिसिमिसेमाणे ति क्रोधाग्निना दीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपाद नार्थमुक्ताः, त्रिवलिकां-तिस्रो वलय:-प्रकोपोत्थललाटरेखारूपा यस्यां सा तथा ता भृकुटिं-कोपविकृतभ्रूरूपां संह रति-निवेशयति, संहृत्य च एवमवादीत्, किमवादीदित्याह-केस Na'mityAdi, केसत्ति-कः अज्ञातकुलशीलसहज-18 2 त्वादनिर्दिष्टनामकः सकारः प्राकृतशैलीभवः 'मणसा वयसा कायसा' इत्यादिवत् णमिति प्राग्वत् भो इति सम्बो धने देवानां एषः-बाणप्रयोक्ता अप्रार्थितं-केनाप्यमनोरथगोचरीकृतं प्रस्तावात् मरणं तस्य प्रार्थको-अभिलाषी, अय-र JainEducation For Private Persone Use Only miww.jainelibrary.org
Page #408
--------------------------------------------------------------------------
________________ द्वीपशा या वृत्तिः श्रीजम्बू-|मर्थ:-यो मया सह युयुत्सुः स मुमूर्परेवेति, दुरन्तानि-दुष्टावसानानि प्रान्तानि-तुच्छानि लक्षणानि यस्य स सथा, हीनायां ॥3वक्षस्कारे पुण्यचतुर्दश्यां जातो हीनपुण्यचातुर्दशः, तत्र चतुर्दशी किल तिथिर्जन्माश्रिता पुण्या पवित्रा शुभा इतियावत् भवति, न्तिचन्द्री । थेकुमारसा च पूर्णाऽत्यन्तभाग्यवतो जन्मनि भवति अत आक्रोशता इत्थमुकं, क्वचिद् 'भिन्नपुण्णचाउद्दसेऽत्ति, तत्र भिन्ना भिन्नपुणचाउदसात, तत्रामा साधन . परतिथिसङ्गमेन भेदं प्राप्ता या पुण्यचतुर्दशी तस्यां जात इति, हिया-लज्जया श्रिया-शोभया च परिवर्जितः यो णमिति 45 ॥ 202 ॥ 18 पूर्ववत् मम अस्याः-प्रत्यक्षानुभूयमानायाः एतद्रूपायाः एतदेव न समयान्तरे भङ्गुरत्वादिरूपान्तरभाक् रूपं-स्वरूपं । यस्याः सा तथा तस्या दिव्याया:-स्वर्गसम्भवा याःप्रधानाया वा देवानामृद्धिः-श्रीभवनरत्नादिसम्पत् तस्याः, एवं सर्वत्र, नवरं द्युतिः-दीप्तिः शरीराभरणादिसम्पत् तस्याः युतिर्वा-इष्टपरिवारादिसंयोगलक्षणा तस्याः दिव्येन-प्रधानेन देवानु-181 भावेन-भाग्यमहिनाऽथवा दिव्येन-देवसम्बन्धिनाऽनुभावेन-अचिन्त्यवैक्रियादिकरणमहिना सह 'पिता पुत्रेण सहागत' इत्यादिवत् ,लब्धाया-जन्मान्तरार्जितायाः प्राप्ताया-इदानीमुपस्थितायाः अभिसमन्वागताया:-भोग्यतां गतायाः उपरि आत्मना उत्सुको-मनसोत्कण्ठुलः परसम्पत्यभिलाषी पदव्यत्ययादुत्सुकात्मा वा भवने निसृजति, इतिकृत्वा सिंहासनादभ्युत्तिष्ठतीति । उत्थानानन्तरं यत्कर्त्तव्यं सदाह-'जेणेव से NA' इत्यादि, यत्रैव स नाम्रूपोऽह्त्ः-अख्न्न्द्दि-8॥202॥ त: अङ्क:-चिन्हं यत्र स तथा नामाङ्क इस्यर्थः, एवंविधः शरस्तत्रैवोपागच्छति,सं नामाहताङ्क शरं गृह्णाति नामकं अनुप्रवाचयति-वर्णानुपूर्वीक्रमेण पठति, नामकमनुप्रवाचयतोऽयं-वक्ष्यमाण एतदूपोवक्ष्यमाणस्वरूपः आत्मन्यधि इस्नभावेन-आचा :अभिसमन्वासजति, ititva Jain Education For Private Person Use Only Doww.jainelibrary.org
Page #409
--------------------------------------------------------------------------
________________ अध्यात्म तत्र भव आध्यात्मिकः आत्मविषय इत्यर्थः, सङ्कल्पश्च द्विधा-ध्यानात्मकः चिन्तात्मकश्च, तत्र आद्यः स्थिराध्यवसायलक्षणस्तथाविधदृढसंहननादिगुणोपेतानां द्वितीयश्चलाध्यवसायलक्षणस्तदितरेषामिति, तयोर्मध्येऽयं चिन्तितःचिन्तारूपश्चेतसोऽनवस्थितत्वात् , स चानभिलाषात्मकोऽपि स्यादित्यत आह-प्रार्थितः-प्रार्थनाविषयः, अयं मम मनोरथः फलेग्रहिर्भूयादित्यभिलाषात्मक इत्यर्थः, मनोगतो-मनस्येव यो गतो न बहिर्वचनेन प्रकाशित इति, सङ्कल्पः । समुदपद्यत, तमेवाह-उत्पन्नः खलु:-निश्चये भो इत्यामन्त्रणे विचाराभिमुख्यकरणाय स्वात्मन एव, तेनेह मागधकुमारेति योज्यं, जम्बूद्वीपे द्वीपे भरते वर्षे भरतो नाम राजा चातुरन्तचक्रवर्ती तत्-तस्माजीतमेतत् अतीतप्रत्युत्पन्नानागतानां 'मागधतीर्थकुमाराणाऽमिति मागधतीर्थस्थाधिपतिः कुमारो मागधतीर्थकुमारः मध्यपदलोपेन समासः, कुमारपदवाच्यत्वं चास्य नागकुमारजातीयत्वात् , तन्नामकानां देवानां राज्ञां-नरदेवानां उपस्थानिक-माभृतं क्त्तुण्॥ तद् गच्छामि णमिति प्राग्वत् अहमपि भरतस्य राज्ञ उपस्थानिकं करोमि, इतिकृत्वा-इति मनसिकृत्य एवं-वक्ष्यमाणं निजर्द्धिसारं संप्रेक्षते-पर्यालोचयति, ततः किं करोतीत्याह-संपेहेत्ता' इत्यादि, सम्प्रेक्ष्य च हारादीनि प्रतीतानि चकारः सर्वत्र समुच्चये शरं च भरतस्य प्रत्यर्पणाय नामाहतं नामाहताङ्कमिति निर्देशे कर्तव्ये लाघवार्थमित्थमुपन्यासः यद्वा नाम आहतं-लक्षणया लिखितं यत्र स तथा तं मागधतीर्थोदकं च राज्याभिषेकोपयोगि एतानि गृहातीति सम्बन्धः, तदनन्तरं किं विदधे इत्याह-'गिण्हिता ताएं उकिटाएऽइत्यादि, गृहीत्वा च तया दिव्यया deva Jain Education a l For Private Personal Use Only Sonww.jainelibrary.org
Page #410
--------------------------------------------------------------------------
________________ द्वीपशा श्रीजम्बू-1 गत्या गत्यालापकव्याख्या प्राग्वत् नवरं सिंहया-सिंहगतिसमानया अतिमहता बलेनारब्धत्वात् , यच्च पूर्व ऋषभ- 3वक्षस्कारे देवनिर्वाणकल्याणाधिकारे गत्यालापककथनं यावत्पदेन अत्र च तत्कथनं विस्तरेण तद्विचित्रत्वात् सूत्रकारप्रवृत्ते ॥ मागधतीन्तिचन्द्री|रिति मन्तव्यं, यत्रैव भरतो राजा तत्रैवोपागच्छति उपागत्य चान्तरिक्षप्रतिपन्नो-नभोगतो देवानामभूमिचारित्वात् र्थकुमारया वृत्तिः साधनं सू. सकिंकिणीकानि-क्षुद्रघण्टिकाभिः सह गतानि पञ्चवर्णानि च वस्त्राणि प्रवरं विधिपूर्वकं यथा स्यात् तथा प्रिहित्ः॥20॥ परिहितवान् , यथा पञ्चवर्णानि वस्त्राणि परिहितवान् तथा किंकिणीरपीत्यर्थः, किमुक्तं भवति?-किंकिणीग्रहणेन तस्य नटादियोग्यवेषधारित्वदर्शनेन भृशं तस्य भरते भक्तिः प्रकटिता, अथवा किंकिणीसमुत्थशब्देन सर्वजनसमक्षं सेव। कोऽस्मि न तु छन्नमिति ज्ञापनार्थ तत्सहित उपागतः, अथवा सकिंकिणीकानि-बद्धकिंकिणीकानि, तद्वन्धश्च शोभा|तिशयार्थ, करतलपरिगृहीतं दशनखं शिरसावर्त्त मस्तकेऽञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयति, वर्द्धयित्वा चैवमवादीत् , अत्र प्राग्वद् व्याख्यान्मिति। किमवादीदित्याह-'अभिजिए णमित्यादि, अभिजितं-आज्ञावशंवदीकृतं देवानुप्रियः-वन्द्यपादैः केवलकल्प-सम्पूर्णत्वात् केवलज्ञानसदृशं भरतं वर्ष-भरतक्षेत्र पूर्वस्यां मागधतीर्थमर्यादयामागधतीर्थ यावत् , तदहं देवानुप्रियाणां विषयवासी-देशवासी अत एवाहं देवानुप्रियाणामाज्ञप्तिकिङ्करः- ॥ 20 ॥ आज्ञाकारी सेवकः, अहं देवानुप्रियाणां पौरस्त्यः-पूर्वदिक्सम्बन्धी अन्तं-त्वदादेश्यदेशसम्बन्धिनं पालयति-रक्षयति 3 उपद्रवादिभ्य इत्यन्तपालः पूर्वदिग्देशलोकानां देवादिकृतसमस्तोपद्रवनिवारक इत्यर्थः, 'अहण्णं देवाणुप्पिआणं' jainelibrary.org Jain Education Intel
Page #411
--------------------------------------------------------------------------
________________ Jain Education Inte |इत्यादिपदानां भिन्नभिन्नप्रकारेण योजनीयत्वादत्र न पौनरुक्त्यं, तत्प्रतीच्छन्तु - गृह्णन्तु देवानुप्रिया ! मम इदम्-अग्रत । उपनीतं एतद्रूपं प्रत्यक्षानुभूयमानस्वरूपं प्रीतिदानं - सन्तोषदानं प्राभृतरूपमित्यर्थः, इतिकृत्वा - विज्ञप्य हारादिकमुपनयति - प्राभृतीकरोतीति, 'तए Na'mityAdi, ततः स भरतो राजा मागधतीर्थकुमारनाम्नो देवस्य इदमेतद्रूपं प्रीतिदानं तत्प्रीत्युत्पादनार्थमलुब्धतया प्रतीच्छतिगृह्णाति, प्रतीष्य च मागधतीर्थकुमारं देवं सत्कारयति वस्त्रादिना सन्मानयति तदुचितप्रतिपत्त्या सत्कार्य सन्मान्य च प्रतिविसर्जयति - स्वस्थानगमनायानुमन्यते । अथ taduttarakarttavyamAha'tae णं से भरहे राया रह 'मित्यादि, ततः स भरतो राजा रथं परावर्त्तयति - भरतवर्षाभिमुखं करोति, परावर्त्य च मागधतीर्थेन लवणसमुद्रात् प्रत्यवतरति प्रत्यवतीर्य च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च - बाह्या उपस्थानशाला तत्रैवोपागच्छति उपागत्य च तुरगान् निगृह्णाति निगृह्य च रथं स्थापयति स्थापयित्वा च रथात् प्रत्यवरोहति प्रत्यवरुह्य च यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य च मज्जनगृहमनुप्रविशति अनुप्रविश्य 'jAva'ti यावत्करणात् । संपूर्णः स्नानालापको वाच्यः 'ससिव पिअदंसणे' इति विशेषणं यावत्, स च प्राग्वत्, नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यत्रैव भोजन मण्डपस्तत्रैवोपागच्छति उपागत्य च भोजनमण्डपे सुखासनवरगतः सन्नष्टमभक्तं पारयति । पारयित्वा च भोजनमण्डपात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला यत्रैव च सिंहासनं तत्रैवो। पागच्छति उपागत्य च यावत्सिंहासनवरगतः पूर्वाभिमुखो निषीदति निषय व अष्टादश श्रेणिप्रश्रेणीः शब्दयति शब्द
Page #412
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 204 // Jain Education Inter कित्त्वा चैवमवादीदिति, अन सूत्रे यावच्छब्दो लिपिप्रमादापतित एव दृश्यते, संग्राहकपदाभावात्, अन्यत्र तद्गमा - दावदृश्यमानत्वाच्चेति, अथ किमवादीदित्याह - 'खिप्पामेवेति, सर्वं प्राग्वत्, यथा राजाज्ञां पौरा विदधुस्तथा cAha'tae ण' मित्यादि, व्यक्तं, ततो मागधतीर्थकुमारदेवविजयाष्टाहिकामहामहिमानन्तरं चक्ररतं कीदृशं क्व च सचचारेत्याह-- 'तर pa'mityAdi, ततस्तद्दिव्यं चक्ररलं वज्रमयं तुम्बं - अरकनिवेशस्थानं यत्र तत्तथा, लोहिताक्षररत्नमया अरका यत्र तत्तथा, जाम्बूनदं - पीतसुवर्ण तन्मयो नेमि:- धारा यत्र तत्तथा, नानामणिमयं अन्तः क्षुरप्राकारत्वात् क्षुरप्ररूपं स्थालं - अन्तः परिधिरूपं तेन परिगतं यत्तत्तथा, मणिमुक्ताजालाभ्यां भूषितं, नन्दि:- भम्भामृदङ्गादिर्द्वादश। विधसूर्यसमुदायस्तस्य घोषस्तेन सहगतं यत्तत्तथा, सकिङ्किणीकं - क्षुद्रघण्टिकाभिः सहितं दिव्यमिति विशेषणस्य प्रागु। कत्वेऽपि प्रशस्ततातिशयख्यानार्थं पुनर्वचनं, तरुणरविमण्डलनिभं नानामणिरत्नघण्टिकाजालेन परिक्षिप्तं - सर्वतो व्याधं, | 'सवउअ' इत्यादि विशेषणचतुष्टयं प्राग्वत् नाम्ना च सुदर्शनं नरपतेः चक्रिणः प्रथमं- प्रधानं सर्वरलेषु तस्य मुख्य- | | त्वाद्वैरिविजये सर्वत्रामोघशक्तिकत्वाच्च चक्ररलं, प्रथमशब्दस्य 'पढमे चंदयोगे' इत्यादौ प्रधानार्थकत्वेन प्रयोगदर्श। नान्नेदमसङ्गतिभागू व्याख्यानमिति, मागधतीर्थकुमारस्य देवस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां आयुध। गृहशालातः प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च दक्षिणपश्चिमां दिशं नैरृतीं विदिशं प्रतीति शेषः, वरदामतीर्थाभिमुखं प्रयातं चलितं चाप्यभवत्, अयं भाग:- शुद्धपूर्वास्थितस्य शुद्धदक्षिणवर्त्तिवरदामतीर्थं व्रजतः आग्नेय्या . 3 वक्षस्कारे मागधतीकुमारसाधनं sU. 45 ॥ 204 ॥ w.jainelibrary.org
Page #413
--------------------------------------------------------------------------
________________ विदिशागमने-प्रतीचीदिशागमने वक्रः पन्थाः तेनैवमुक्तं, यच्च ऋषभचरित्रे-"दक्षिणस्यां वरदामतीथ प्रति ययौ । ततः । चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवान्वगाद् ॥ 1 ॥ " इत्युक्तं तन्मूलजिगमिषितदिग्विवक्षणात् , यच्चात्र चक्र-18 रत्नस्य पूर्वतः दक्षिणदिशि गमनं तत्सृष्टिक्रमेण दिग्विजयसाधनार्थम् । तए णं से भरहे राया तं दिव्वं चकरयणं दाहिणपञ्चत्थिमं दिसि वरदामतित्थाभिमुहं पयातं चावि पासइ 2 त्ता हट्टतुट्ठ0 कोडंबिअपुरिसे सहावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! हयगयरह पवर चाउरंगिणिं सेण्णं सण्णाहेह आमिसेकं हत्थिरयणं पडिकप्पेहत्तिकटु मजणघरं अणुपविसइ 2 त्ता तेणेव कमेणं जाव धवलमहामेहणिग्गए जाव सेअवरचामराहिं उद्धवमाणीहिं 2 माइअवरफलयपवरपरिगरखेडयवरवम्मकवयमाढीसहस्सकलिए उकडवरमौडतिरीडपडागझयवेजयंतिचामरचलंतछत्तंधयार कलिए असिखेवणिखग्गचावणारायकणयकप्पणिसूललौडभिंडिमालधणुहतोणसरपहरणेहि अ कालणीलरुहिरपीअसुकिल्लाणेगचिंधसयसण्णिविढे अस्फोडिअसीहणायछेलिअहयहेसिअहत्थिगलगलाइआणेगरहसयसहस्सघणघणेतणीहम्ममाणसहसहिएण जमगसमगभंभाहोरंभकिर्णितखरमुहिमुगुंदसंखिअपरिलिवच्चगपरिवाइणिवंसवेणुवीपंचिमहतिकच्छभिरिगिसिगिअकलतालकंसतालकरधाणुत्थिदेण महता सहसण्णिणादेण सयलमवि जीवलोगं पूरयंते बलवाहणसमुदएणं एवं जक्खसहस्सपरिबुडे वेसमणे चेव धणवई अमरपतिसण्णिभाइ इद्धीए पहिअकित्ती गामागरणगरखेडकब्बड तहेव सेस जाव विजयखंधावारणिवेसं करेइ 2 ता वद्धैरयण सहावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! मम आवसहं पोसहसालं च करेहि, ममेमाणत्ति पञ्चप्पिणाहि (सूत्रं 46) श्रीजम्बू. 35 Haw.jainelibrary.org
Page #414
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्तिः ॥ 205 ॥ 'तए णमित्यादि, ततः स भरतो राजा तदिव्यं चक्ररत्नं दक्षिणपश्चिमां दिशं प्रति घरदामतीर्थाभिमुख प्रयातं ॥3वक्षस्कारे चापि पश्यति, दृष्ट्वा च हतुकृत्ति आलापकादिपदैकदेशग्रहणात् सम्पूर्णालापको ग्राह्यः, स चायं-'हहतुहचित्तमा- वरदामतीणदिए' इत्यादिकः प्रागुक्त एव, कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत्, किमवादीदित्याह-'खिष्पा र्थसाधनं . मेवत्ति प्राग्व्याख्यातार्थ, अत्र लाघवार्थमतिदेशवाक्येनाह-'तेणेव कमेण मित्यादि, तेनैव क्रमेण-पूर्वोक्तस्नानाधिकारसूत्रपरिपाव्या तावद् वाच्यं यावद् धवलमहामेहणिग्गए' इत्यादि निगमनसूत्रं, तदनु यावच्छेतवरचामरैरुद्धयमानैरित्यन्तं राजकुञ्जराधिरोहणसूत्रं वाच्यमिति, अथ यथाभूतो भरतो वरदामतीर्थ प्राप्तो यथा च तत्र स्कन्धावारनिवेशमकरोत्तथाऽऽह, अत्र च सूत्रे वाक्यद्वयं, तत्र चादिवाक्ये तहेव सेसमित्यतिदेशपदेन सूचिते ग्रन्थे 'जेणेव वरदामतित्थे तेणेव उवागच्छई' इत्यनेनान्वययोजना कार्या, सा चैवम्-स भरतो यत्रैव वरदामतीर्थ तत्रैवोपागच्छतीति, द्वितीयवाक्ये च विजयस्कन्धावारनिवेश करेइ इत्यनेनेति, किंलक्षण इत्याह-mAiya'tti हस्तपाशितं वरफलक-प्रधानखेटकं यैस्ते तथा प्रवरः परिकरः-प्रगाढगात्रिकाबन्धः खेटकं च येषां ते तथा, फलकं दारुमयं खेटकं च वंशश. लाकादिमयमिति न पौनरुतयं, वरवर्मकवचमात्यः-सन्नाहविशेषा येषां ते तथा, एषां च विशेषस्तत्कलाकुशलेभ्यो। ॥ 205 ॥ वेदितव्यः, यथा वर्म लोहकुतूहलिकामयं इत्यादि, ततः पदत्रयकर्मधारयः, तेषां सहस्रः-वृन्दवृन्दैः कलितो यः स सथा, राज्ञां हि प्रयाणसमये युद्धाङ्गानां सह सञ्चरणस्यावश्यकत्वात् , उत्कटवराणि-उन्नतप्रवराणि मुकुटानि प्रतीतानि Jain Education inte For Private & Personal use only M w.iainelibrary.org
Page #415
--------------------------------------------------------------------------
________________ Jain Education Inte - किरीटानि - तान्येव शिखरत्रयोपेतानि पताका- लघुपटरूपा ध्वजा - बृहत्पटरूपा वैजयन्त्यः- पार्श्वतो लघुपताकिकाद्वय। युक्ताः पताका एव, चामराणि चलन्ति छत्राणि तेषां सम्बन्धि यदन्धकारं - छायारूपं तेन कलितः, अत्रान्धकारश|ब्दान्तसमासपदा आर्पत्वात् तृतीयैकवचनलोपो द्रष्टव्यः कलित इति च पृथगेव तेन वक्ष्यमाणानन्तरसूत्रे कलित। शब्दो योजनीयोऽन्यथा तत्स्थचकारस्य नैरर्ध्यक्थापत्तेः, यद्वा अत्र समस्तोऽपि कलितशब्दश्चकारकरणबलादेव तत्रापि । योजनीय इति, प्रस्तुत विशेषणस्यायं भावार्थ:- चलतश्चक्रिणो मुकुटादिका तत्सैन्यस्य च छत्रव्यतिरिक्ता सामग्री तथा अस्ति यथाऽध्वनि मनागपि आतपक्लेशो नास्तीति, अत्र भरतसैन्यसम्बद्धा छाया भरतस्य विशेषणत्वेन सम्बद्ध्यते, | सैन्यकृतो जयः स्वामिन्येवेति व्यवहारदर्शनात्, पुनर्भरतमेव विशिनष्टि - असयः - खगविशेषाः क्षिप्यन्ते सीसकगु। टिका आभिरिति क्षेपिण्यो - हथनालिरिति लोकप्रसिद्धा खड्गाः सामान्यतः चापाः कोदण्डाः नाराचा:- सर्वलोहवाणाः कणका - बाणविशेषाः कल्पम्यः- कृषाण्यः शूलानि - प्रतीतानि लकुटा :- प्रतीताः भिन्दिपाला - हस्तक्षेप्याः महा। फला दीर्घा आयुधविशेषाः धनूंषि-वंशमयवाणासनानि किरातजनप्रामाणि तूणा :- तूणीराः शराः - सामान्यतो बाणाः इत्यादिभिः प्रहरणैः, अच चकारेण पूर्वविशेषणस्यः समस्तोऽसमस्तों वा कलितशब्दो योज्यः, तेन तैः संयुक्त इति, | दिग्विजयोद्यतानां राज्ञां हि शखाणि सेनासहपचीनि भवन्तीति ज्ञापितं, कथमुक्तप्रहरणैः कलित इत्याह- 'काले - ' त्यादि, अत्र रुधिरशब्दो रकार्थः तेन कानीसरकपीतशृङ्गानि जातितः पञ्चवर्णानि व्यक्तितस्तु तदवान्तरभेदादने *
Page #416
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 286 // Jain Education करूपाणि यानि चिह्नशतानि तानि सन्निविष्टानि येषु तद्यथा स्यात्तथेति क्रियाविशेषणतया बोध्यं, कोऽर्थः 1 - राज्ञां हि शस्त्राध्यक्षास्तत्तज्जातीयतत्तद्देशीयशस्त्राणां निर्विलम्बं परिज्ञानाय शस्त्रकोशेषु उक्तरूपाणि चिह्नानि निवेशयन्ति शस्त्रेषु च तत्तद्वर्णमयान् केशान् कुर्वन्तीत्यर्थः अथ तूर्यसामग्रीकथनद्वारा भरतमेव विशिनष्टि - आस्फोटितं - करास्फोटरूपं सिंहनाद :- सिंहस्येव शब्दकरणं 'chelia'tti सेंटितं हर्षोत्कर्षेण सीत्कारकरणं हयहेषितं - तुरङ्गमशब्दः हस्तिगुलुगुलायितं - गजगर्जितं अनेकानि यानि रथशतसहस्राणि तेषां 'ghaNaghaNeMta'tti अनुकरणशब्दस्तथा निहन्यमानानामश्वानां च तोत्रादिजशब्दास्तैः सहितेन तथा यमकसमकं - युगपत् भम्भा - ढक्का होरम्भा - महाढक्का इत्यादि तूर्यपदव्याख्या प्रागु। त्रुटिताङ्गकल्पद्रुमाधिकारतो ज्ञेया नवरं कलो - मधुरस्तालो - घनवाद्यविशेषः कंसताला - प्रसिद्धा करध्मानं - परस्परं हस्तताडनं एतेभ्य उत्थितः - उत्पन्नो यस्तेन महता शब्दसन्निनादेन सकलमपि जीवलोकं ब्रह्माण्डं पूरयन्, बलं - चतुरङ्गसैन्यं वाहनं - शिबिकादि एतयोः क्रमेण समुदयो - वृद्धिर्यस्य स तथा णमिति वाक्यालङ्कारे, अथवा बलवाहनयोः समुदयेन युक्त इति गम्यं, एवमुक्तेन प्रकारेण भरतचक्रिविशेषणत्वेनेत्यर्थः, मागधतीर्थप्रकरणोक्तानि यक्षसहत्रसम्परिवृतं इत्यादीनि विशेषणानि ग्राह्याणि, तत्र सूत्रे साक्षाल्लिखितानीति, अथ प्रथमवाक्ये अत्र लिखितानि 'तहेव - सेस' मित्यतिदेशपदेन सूचितानि च विशेषणानि वाचयितॄणां सौकुमार्यायैकीकृत्य लिख्यन्ते, यथा- 'जक्ख सहस्स संपरिवुडे वेसमणे चैव धणवई अमरवई सण्णिभाए इडीए पहिअकित्ती गामागरणगरखेडकब्बडमडंवदोणमुहपट्टणा 3वक्षस्कारे वरदामती र्थसाधनं सू. 46 ॥ 206 ॥
Page #417
--------------------------------------------------------------------------
________________ Jain Education Inter समसंवाह सहस्समंडिअ थिमिअमेइणीअं वसुहं अभिजिणमाणे 2 अग्गाई वराई रयणाई पडिच्छमाणे 2 तं दिवं चक्क। रयणं अणुगच्छमाणे 2 जोअणंतरिआहिं वसहीहिं वसमाणे 2 जेणेव वरदामतित्थे तेणेव उवागच्छइऽत्ति व्याख्या च प्राग्वत्, अथ द्वितीयवाक्येऽपि अत्रोक्तविशेषणसहितो यावत्पदसूचितो ग्रन्थो लिख्यते यथा - ' उवागच्छित्ता वरदा। मतित्थस्स अदूरसामंते दुवालसजोअणायामं णवजोअणविच्छिण्णं वरणगरसरिच्छं विजयखंधावारणिवेसं karei'tti प्राग्वत्, अथ ततः किं चक्रे इत्याह- 'करित्ता' इत्यादि, सर्वमुक्तार्थं । अथ राजाऽऽज्ञध्यनन्तरं कीडग् वर्द्धकिरलं कीदृशं च वैनयिकमाचचारेत्याह तणं से आसमदोणमुहगामपट्टणपुरवरखंधावारगिहावणविभागकुसले एगासीतिपदेसु ससु चैव वत्थूसु णेगगुणजाणए पंडिए विहिष्णू पणयालीसाए देवयाणं वत्थुपरिच्छाए णेमिपासेसु भत्तसालासु कोट्टणिसु अ वासघरेसु अ विभागकुसले छेज्जे वेज्झे अ दाणकम्मे पाणबुद्धी जलयाणं भूमियाण य भायणे जलथलगुहासु जंतेसु परिहासु अ कालनाणे तहेव सद्दे वत्थुप्पएसे पहाणे गब्भिणिकण्णरुक्खवल्लिबेढिअगुणदोसविआणए गुणड्ढे सोलसपासायकरणकुसले चउसट्ठिविकल्पवित्थियमई णंदावत्ते य वद्धमाणे सोत्थिरेअर् तह सबओभद्दसण्णिवेसे अ बहुविसेसे उइंडिअदेवकोट्ठदारुगिरिखायवाहण विभागकुसले-इअ तस्स बहुगुणद्धे थवईरयणे णरिंदचंदस्स । तवसंजमनिविट्ठे किं करवाणीतुवट्ठाई ॥ 1 ॥ सो देवकम्मविहिणा खंधावारं णरिंदद्वयणेणं । आवसहभवणकलिअं करेइ सवं मुहुत्तेणं ॥2॥ करेत्ता पवरपोसहघरं करेइ 2 त्ता जेणेव भरहे राया जाव एतमाणत्तिअं खिप्पामेव पञ्चप्पिणइ, सेसं ww.jainelibrary.org
Page #418
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशा न्तिचन्द्रीया चिः ॥ 207 ॥ तहेव जान माणघराजोपडिजिक्समै 2 साजेणेव बाहिरिआ उवट्ठाणसाला जेणेव पाचपटे आसरहे तेणेव सवागच्छद (सूत्र 47) 3वक्षस्कारे ऽतए ऽमित्यादि, ततस्तवर्द्धकिरनमहं किं करवाणि आदिशन्तु देवानुप्रिया इतिकर्तव्यमित्युदित्वोपतिष्ठते,18 वास्तुनिवे शविधिः राजानमिति शेषः, राज्ञ आसन्नमायातीत्यर्थः, इत्यन्वययोजनमप्रेतनपदैः सह कार्य, कीदृशं तद्बर्द्धकिरतमित्याह सू. 47 आश्रमादयः प्राग्व्याख्यातार्थाः नवरं स्कन्धावारगृहापणाः प्रतीताः एतेषां विभागे-विभजने उचितस्थाने तदवयंवनिवेशने कुशलम्, अथवा-'पुरभवनग्रामाणां ये कोणास्तेषु निवसतां दोषाः । श्वपचादयोऽन्त्यजातास्तेष्वेव विवृद्धिमायान्ति ॥ 2 ॥ ' इत्यादियोग्यायोग्यस्थानविभागझं, एकाशीतिः पदानि-विभागाः प्रतिदैवतं विभक्तव्यवास्तुक्षेत्रखण्डानीतियावत् तानि यत्र तानि तथा एवंविधेषु वास्तुषु-गृहभूमिषु सर्वेषु चैव-चतुःषष्टिपदशतपदरूपेषु वास्तुषु, चैवशब्दः समुच्चये, स च वास्त्वन्तरपरिग्रहार्थः, अनेकेषां गुणानामुपलक्षणाद् दोषाणां च ज्ञायक, पण्डा जाता अस्येति तारकादित्वादिते पण्डित-सातिशयबुद्धिमत्, अथ यदि वास्तुक्षेत्रस्यैकाशीत्याद्या विभागास्तहि तावतां विभागानां विभाजकास्तावत्यो देवता भविष्यन्तीत्याशङ्कयाह-विधिज्ञं-पञ्चचत्वारिंशतो देवतानां उचितस्थाननिवेशनानादिवि- ॥ 207 ॥ विज्ञमित्यर्थः । अथ यथा पञ्चचत्वारिंशतोऽपि देवानामेकाशीत्यादिपदवास्तुभ्यासस्तथा तच्छिल्पिशास्त्रानुसारेण दश्यते, यथा स्थापना For Private & Personal use only 1 w Jain Education Intel .jainelibrary.org
Page #419
--------------------------------------------------------------------------
________________ एकाशीतिपदवास्तुन्यासः ॥ सावि प. च्तुःस्स्स्स्त्तिप्द्वास्तुन्यास्ः। i.sa.स.प.मर a. दा की दि. ज.. . सू.1 स. म.न. shtpdvaastunyaasH| वर I. प.ज.1 I. सू.स.भूपन अपवा सावि./2॥वा दि- अर्थमा 82 44 पृथ्वीधर ब्रह्मादेव9 विवस्वा.6 | सो पृथ्वीवर ब्रह्मा देवध विवस्वा. पुच्चीधर महादेव सा इमर मसर स्मराह मु. मन कराट्र इन्ज र य.शो. भ.ज. प.सु.. पि... पृतारा रो॥ य. शो. ज.पु. सु. वी. पि.. प्रताप ज्य्.sho। न.पु. IEFM । एतत्संवादनाय सूत्रधारमण्डनकृतवास्तुसारोक्तिरपि लिखते, यथा-"चतुपया पदैर्वास्तु, पुरे राजगृहेऽर्चयेत् । / एकाशीत्या गृहे भागः, शतं प्रासादमण्डये ॥ 1 ॥ ईशः1 पर्जन्यो 2 जये 3 न्द्रौ 4, सूर्यः 5 सत्यो । भृशो । Jain Education l For Private & Personal use only 1 w a IALA w.jainelibrary.org
Page #420
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः स.17 ॥ 20 ॥ नमः 8 / अग्निः9 पूषा 10थ वितथो 11, गृहक्षत 12 यमौ 13 त्त्ः॥2॥ गन्धर्वो 14 भृङ्गराज 15 श्च, 3वक्षस्कारे मृगः 16 पितृगण 17 स्तथा । दौवारिकोऽथ 18 सुग्रीव 19 पुष्पदन्तौ 20 जलाधिपः 21 ॥ 3 ॥ असुरः 22 वास्तुनिके शोष 23 यक्ष्माणौ 24, रोगो 25'हि 26 मुख्य 27 एव च । भल्वाट 28 सोम 29 गिरय 30 स्तथा बाह्येऽदिति- शविधिः ॥ 31 दितिः 32 ॥ 4 ॥ आपो 33 'पवत्सा 34 वीशेऽन्तः, सावित्रः 35 सविता 36 'ग्निगौ। इन्द्र 37 इन्द्रजयो38 'न्यस्मिन्, वायौ रुद्र 39 श्च रुद्रराट् 40 ॥ 5 ॥ मध्ये ब्रह्मा 41 'स्य चत्वारो, देवाः प्राच्यादिदिग्गताः । अर्यमाख्यो 42 विवस्वां 43 श्च, मैत्रः 44 पृथ्वीधरः 45 क्रमात् ॥ 6 ॥ ईशकोणादितो बाह्ये, वरकी 1ca विदा-18 रिका 2 / पूतना 3 पापा 4 राक्षस्यो, हेतुकाद्याश्च निष्पदाः ॥ 7 ॥ चतुःषष्टिपदैर्वास्तु, मध्ये ब्रह्मा चतुष्पदः । अर्य-18 ॥ माद्याश्चतुर्भागा, द्विव्यंशा मध्यकोणगाः ॥ 8 ॥ बहिः कोणेष्वर्द्धभागाः, शेषा एकपदाः सुराः । एकाशीतिपदे ब्रह्मा, 18 नवार्याद्यास्तु स्स्त्त्प्दाः॥9॥ द्विपदा मध्यकोणेऽष्टी, बाह्ये dvaatriNshdekshH| शते ब्रह्माष्टसङ्ख्यांशो, बाह्यकोणेषु सार्द्धगौ ॥ 10 ॥ अर्यमाद्यास्तु ववंशाः, शेषाः स्युः पूर्ववास्तुवत् । हेमरत्नाक्षताद्यैस्तु, वास्तुक्षेत्राकृतिं लिखेत् ॥ 11 ॥ अभ्यर्च्य पुष्पगन्धाढ्यैर्बलिदध्याज्यमोदनम् । दद्यात् सुरेभ्यः सोङ्कारैर्नमोऽन्तैर्नामभिः पृथक् ॥ 12 ॥ वास्त्वारंभे प्रवेशे वा, ॥ 20 ॥ श्रेयसे वास्तुपूजनम् । अकृते स्वामिनाशः स्यात् , तस्मात्पूज्यो हितार्थिभिः ॥ 13 ॥ " अत्र च वराहमिहिरोक्त एकाशीतिपदस्य स्थापनाविधिरयं-"एकाशीतिविभागे दश 2 पूर्वोत्तरायता रेखाः। अंतस्त्रयोदश सुरा द्वात्रिंशद्वाह्यकोष्ठस्थाः Jan Education in a For Private & Personal use only INDramainelibrary.org
Page #421
--------------------------------------------------------------------------
________________ 1 // 1 // " इति । अथ प्रकृतं प्रस्तूयते-'वत्थुपरिच्छाएऽत्ति, अत्र चशब्दोऽध्याहार्यस्तेन वास्तुपरीक्षायां च विधिज्ञ मिति योज्यं, "गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनःश्वभ्रम् । यधूनमनिष्टं तत् समे समं धन्यमधिकं चेत् ॥ 1 ॥ " | इत्यादि, अथवा वास्तूनां परिच्छदे-आच्छादनं-कटकम्बादिभिरावरणं तत्र विधिज्ञं यथाहकटकम्बादिविनियोजनात् ,तथा 18॥ नेमिपार्थेषु-सम्प्रदायगम्येषु भक्तशालासु-रसवतीशालासु कोहनीषु-कोट्ट-दुर्ग स्थायिराजसत्कं नयन्ति-प्रापयन्ति यायिराज्ञामिति व्युत्पत्त्या कोट्टन्यः-याः कोदृग्रहणाय प्रतिकोट्टभित्तय उत्थाप्यन्ते तासु, चशब्दः समुच्चये, तथा वासगृहेषु-शयनगृहेषु विभागकुशलं-यथौचित्येन विभाजकं, चः समुच्चये, तथा छेद्य-छेदनाह काष्ठादि वेध्यं वेधनाहं तदेव चः समुच्चये दानकर्म-अङ्कनार्थ गिरिकरक्तसूत्रेण रेखादानं तत्र प्रधानबुद्धिः, तथा जलगानां-जलगतानां भूमिकानां । जलोत्तरणार्थकपद्याकरणाय भाजन-यथौचित्येन विभाजकं, चः समुच्चये, उन्मग्नानिमग्नानद्याद्युत्तरे तस्यैतादृशसामर्थ्यस्य सुप्रतीतत्वात् , जलस्थलयोः सम्बन्धिनीषु गुहाविव गुहासु सुरङ्गास्वित्यर्थः तथा यन्त्रेषु-घटीयन्त्रादिषु परिखासु-प्रतीतासु, चः पूर्ववत् कालज्ञाने-चिकीर्षितवास्तुप्रशस्ताप्रशस्तलक्षणपरिज्ञाने, "वैशाखे श्रावणे मार्गे, फाल्गुने क्रियते गृहम् । / | शेषमासेषु न पुनः, पौषो वाराह्स्म्म्त्ः॥1॥" इत्यादिके, तथैवेति वाच्यान्तरसंग्रहे शब्दे-शब्दशास्त्रे सर्वकलाव्यु-16 त्पत्तेरेतन्मूलकत्वात् वास्तुप्रदेशे-गृहक्षेत्रैकदेशे "ऐशान्यां देवगृहं महानसं चापि कार्यमाग्नेय्याम् । नैरृत्यां भाण्डो18| पस्करोऽर्थधान्यानि मारुत्याम् ॥ 1 ॥ " इत्यादिगृहावयवविभागे शास्त्रोक्तविधिविधाने प्रधान-मुख्यं गर्भिण्यो-जात-18 Jain Education Intel For Private Personel Use Only Liainelibrary.org
Page #422
--------------------------------------------------------------------------
________________ dvIpakSAnticandrI - yA vRttiH // 209 // Jain Education Inte गर्भाधान इसका काला जथवा तूफा वास्तुक्षेत्रमा परिवेष्टितानि - भावे कंप्रत्ययविधानात् वल्लिवेष्टनानि - वास्तुक्षेत्रोद्गत वृक्षेष्वारोहणानि एतेषा । दोषास्तेषां विज्ञायक- विशेषज्ञं, ते चेमे- "गर्भिणीवलिर्वास्तुप्ररूढा आसन्नफलदा, कन्या व सा तत्रैव नासत्रफला, वृक्षाच लक्षवटाश्वत्थोदुम्बराः प्रशस्ताः आसनाः कण्टकिनो रिपुभयदा" इत्यादि, प्रशस्तदुमकाष्ठं वा गृहादि प्रशस्त, वल्लिवेष्टितानि प्रशस्तवल्लिसम्बन्धीनि प्रशस्तानि गृहमहीषु न चाप्रशस्तवल्लिसम्बधीनि, एनमेवार्थमाह वराहः - "शस्त्रौपधिद्रुमलतामधुरा सुगन्धा, स्निग्धा समा न शुषिरा च मही नृपाणाम् । अध्यध्वनि श्रमविनोदमुपागतानां धत्ते श्रियं । किमुत शाश्वतमन्दिरेषु 1 ॥ 1 ॥ " पुनस्तदेव विशेषयन्नाह ---- गुणाढ्यः - प्रज्ञाधारणाबुद्धिहस्तलाघवादिगुणवान् षोडश । प्रासादा :- सान्तनस्वस्तिकादयो भूपतिगृहाणि तेषां करणे कुशलः, चतुःषष्टिविकल्पाः गृहाणां वास्तुप्रसिद्धाः तत्र विस्तृता- अमूढा मतिर्यस्य स तथा, विकल्पानां चतुःषष्टिरेव - प्रमोदविजयादीनि षोडश गृहाणि पूर्वद्वाराणि स्वस्तनादीनि । षोडश दक्षिणद्वाराणि धनदादीनि षोडश उत्तरद्वाराणि दुर्भगादीनि षोडश पश्चिमद्वाराणि सर्वमीलने चतुःषष्टिरिति नन्द्यावर्त्ते-गृहविशेषे एवमप्रेतनविशेषणेष्वपि, चः समुच्चये, वर्द्धमाने स्वस्तिके रुचके तथा सर्वतोभद्र सन्निवेशे च बहु। विशेषः- प्रकारो ज्ञेयतया कर्त्तव्यतया च यस्य तत् तथा, सूत्रे च क्वचित् सप्तमीलोपः प्राकृतत्वात्, नन्द्यावर्त्तादिगृहविशेषस्त्वयं वराहोक्तः - " नन्द्यावर्त्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन् विहाय शेषाणि वास्तुनिये शविधिः सू. 47 ॥ 209 ॥
Page #423
--------------------------------------------------------------------------
________________ सेसेसेसेएसेएएएएएएएएएएसेअ कार्याणि ॥1॥द्वारालिण्दोऽन्त्ग्त्ः प्रदक्षिणोऽन्यः शुभस्ततश्चान्यः । तद्वच्च वर्द्धमाने द्वारं तु न दक्षिणं कार्यम् ॥ 2 ॥ अपरान्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यो। तदवधिविधृतश्चान्यः प्रारद्वारं स्वस्तिकं शुभदम् ॥ 3 ॥ अप्रति|षिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् । नृपविबुधसमूहानां कार्य द्वारैश्चतुर्भिरपि ॥ 4 ॥ " पुनस्तदेव विशिनष्टि18 ऊर्ध्व दण्डे भव उद्दण्डिकः, भवार्थे इकः, अर्थात् ध्वजः, देवाः-इन्द्रादिप्रतिमाः कोष्ठः-उपरितनगृहं धान्यकोष्ठो । वा दारूणि-वास्तूचितकाष्ठानि गिरयो-दुर्गादिकरणार्थ जनावासयोग्याः पर्वताः खातानि-पुष्करिण्यादिकानि वाहनानि-शिबिकादीनि एतेषां विभागे कुशलं, ध्वजविभागस्त्वेवं-"दण्डः प्रकाशे प्रासादे, प्रासाद्क्र्स्ल्या। सान्धकारे । पुनः कार्यो, म्ध्य्प्रासाद्मान्त्ः॥1॥" शेषं तत्तग्रन्थेभ्योऽवसेयं, इत्युक्तप्रकारेण बहुगुणाढ्यं तस्व नरेन्द्रचन्द्र-18 स्य-भरतचक्रिणः स्थपतिरत्न-वर्द्धकिरत्नं तपःसंयमाभ्यां करणभूताभ्यां निर्विष्ट-लब्धमिति, किं करवाणीत्यादि तु प्राग्योजितमेव, अथोपस्थितः सन् वर्तकिर्यदकरोत्तदाह-'सो deva'ityAdi, स-वर्द्धकिः देवकर्मविधिना-देवकृत्यप्रकारेण चिन्तितमात्रकार्यकरणरूपेणेत्यर्थः स्कन्धावारं नरेन्द्रवचनेन आवासा-राज्ञां गृहाणि भवनानीतरेषां तैः कलितं करोति सर्व मुहूर्तेन निर्विलम्बमित्यर्थः, कृत्वा च प्रवरपौषधगृहं करोति, कृत्वा च भरतो राजा यावत्पदात् 'तेणेव, | उवागच्छइ 2त्ता' इति ग्राह्यम् , एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयति, 'सेसं तहेवेऽत्यादि सर्व प्राग्वत् । उवागच्छित्ता तते गं तं धरणितलगमणलहूं ततो बहुलक्खणपसत्यं हिमक्तकंदरंतरणिवायसंवद्धिअचित्ततिणिसदलिअं जंबू Jan Education in For Private Personal Use Only W ww.jainelibrary.org
Page #424
--------------------------------------------------------------------------
________________ श्रीजम्यूद्वीपशान्तिचन्द्रीया वृत्तिः 3 वक्षस्कारे चतुर्घण्टाश्वरथव. |सू.48 ॥ 210 ॥ णयसुकयकूबरं कणयदंडियार पुलयवरिंदणीलसासगपवालफलिहवररयणलेटुमणिविदुमविभूसि अडयालीसाररैयतवणिजपट्टसंगहिअजुत्ततुंबं पघसिअपसिअनिम्मिअनवपट्टपुट्ठपरिणिढिअं विसिट्ठलट्ठणवलोहबद्धकम्मं हरिपहरणरयणसरिसचकं कक्केयणइंदणीलसासगसुसमाहिअबद्धजालकडगं पसत्यविच्छिण्णसमधुरं पुरवरं च गुत्तं सुकिरणतवणिजजुत्तकलिअं कंकटयणिजुत्तकप्पणं पहरणाणुजायं खेडगकणगधणुमंडलग्गवरसत्तिकोंततोमरसरसयबत्तीसतोणपरिमंडिअं कणगरयणचित्तं जुत्तं हलीमुहबलागगयदंत- . चंदमोत्तिअतणसोल्लिअकुंदकुडयवरसिंदुवारकंदलवरफेणणिगरहारकासप्पगासधवलेहिं अमरमणपवणजइणचवलसिग्घगामीहिं चाहिं चामराकणगविभूसिअंगेहिं तुरगेहिं सच्छत्तं सज्झयं सघंटं सपडागं सुकयसंधिकम्मं सुसमाहिअसमरकणगगंभीरतुल्लघोसं वरकुप्पर सुचकं वरनेमीमंडलं वरधारातोंड वरवैरबद्धतुंबं वरकंचणभूसि वरायरिअणिम्मिअं वरतुरगसंपउत्तं वरसारहिसुसंपग्गहिरं : वरपुरिसे वरमहारहं दुरूढे आरूढे पवररयणपरिमंडिअं कणयखित्रिणीजालसोमिअं औज्झं सोआमणिकणगतविअपंकयजासुअणजलणजलिअसुअतोंडराग गुंजद्धबंधुजीवगरत्तहिंगुलगणिगरसिंदूररुइलकुंकुमपारेवयचलणणयणकोइलदसणावरणरैतातिरेगरतासोगकणगकेसुअगयतालुसुरिंदगोवगसमप्पभप्पगासं बिंबफलसिलप्पवालौटुइंतसूरसरिसं सबौअसुरहिकुसुमआसत्तमल्लदामं ऊसिअसेअज्झयं महामेहरसिअगंभीरणिद्धघोसं सत्तुहिअयकंपणं पभाए अ सस्सिरीअं णामेणं पुहविविजयलंभंति विस्सुतं लोगविस्सुतज. सोऽहयं चाउग्घंटं आसरहं पोसहिए णरवई दुरूढे, तए णं से भरहे राया चाउग्घंटं आसरहं दुरूढे समाणे सेसं तहेव दाहिणामिमुहे. वरदामतित्थेणं लवणसमुई ओगाहै जाव से रहवरस्स कुप्परा उल्ला जाव पीइदाणं से, णवरिं चूडामाणि च दिवं उरत्थगेविजगं सोणिअसुत्तगं कडगाणि अ तुडिआणि अ जाव दाहिणिल्ले अंतवाले जाव अट्ठाहि महामहिमं करेति 2 ता एअमाण ॥ 21 ॥ For Private Jan Education Mw.sainelibrary.org Personal use only
Page #425
--------------------------------------------------------------------------
________________ Jain Education f त्तिअं पञ्चप्पिणति, तए णं से दिवे चक्करयणे वरदामतित्थकुमारस्स देवस्स अट्ठा हिआए महामहिमाए निद्यत्ताए समाणीए आउहघरसालाओ पडिणिक्खमद्द 2 त्ता अंतलिक्खपडिवण्णे जाव पूरंते चैव अंबरतलं उत्तरपञ्चत्थिमं दिसिं प्रभासतित्थाभिमुद्दे पयाते यावि होत्या, तए णं से भरहे राया तं दिवं चक्करमणं जाव उत्तरपञ्चत्थिमं दिसिं तहेव जाव पश्ञ्चत्थिमदिसाभिमुद्दे पभासतित्थेणं लवणसमुहं ओगाहेइ 2 ता जाव से रहवरस्स कुप्परा उल्ला जाव पीइदाणं से णवरं मालं मडाडें मुत्ताजालं हेमजालं कडगाणि अ डिआणि अ आभरणाणि अ सरं च णामाहयंकं पभासतित्थोद्गं च गिन्है 2 ता जाव पञ्चत्थिमेणं पभासतित्थमेराए अहण्णं देवाणुप्पिआणं विसयवासी जाव पञ्चत्थिमिले अंतवाले, सेसं तहेव जाव अट्ठाहिआ निबत्ता । ( सूत्रं 49 ) 'उवागच्छित्ता तते Na'mityAdi, उपागत्य च णमिति प्राग्वत् तं प्रसिद्धं वरपुरुषो - भरतचक्री वरमहारथं आरूढ । इति सम्बन्धः कीदृशमित्याह- धरणितलगमने लघु-शीघ्रं शीघ्रगामिनमित्यर्थः कीदृशो वरपुरुष इत्याह- ततः सर्वत्र । जयसम्भावनाजनितप्रमोदरसपुलकिततया विस्तीर्णः प्रफुल्लहृदय इत्यर्थः, अथ पुना रथं विशिनष्टि - बहुलक्षणमशस्तं हिमवतः - क्षुद्रहिमवगिरेः निर्वातामि-वातरहितानि यानि कन्दरान्तराणि - दरीमध्यानि तत्र संवर्द्धिताश्चित्रा - विवि। धारितनिशा - रथगुमास्त एव दलिकानि - दारूणि यस्य तं, सूत्रे च पदव्यत्ययः आर्षत्वात्, जाम्बूनदसुवर्णमयं सुकृतं - | सुघटितं कूबरं- युगन्धरं यत्र तं, कनकदण्डिकाः- कनकमय लघुदण्डरूपाः अरा यत्र तं, पुलकानि वरेन्द्रनीलानि सासकानि रतविशेषाः प्रबालानि स्फटिक्चररलानि च प्रतीतानि लेष्टवो - बिजा तिरत्वानि मणय: - चन्द्रकान्ताद्याः विद्रुमः
Page #426
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 211 // Jain Education Inter प्रवालविशेष: अमयोश्च वर्णादितारतम्यकृतो विशेषो बोध्यः तैर्विभूषितं, रचिताः प्रतिदिशं द्वादश 2 सद्भावात् । अष्टाचत्वारिंशदरा यत्र ते तथा, विशेषणस्य परनिपातः प्राकृतत्वात्, तपनीयपट्टै रक्तस्वर्णमयपट्टकैर्लोके महलू इति प्रसिद्धैः संगृहीते - दृढीकृते तथा युक्ते-उचिते नातिलघुनी नातिमहती इत्यर्थः ततः पदत्रयस्य कर्मधारयः एतादृशे तुम्बे यस्य स तथा तं प्रधर्षिताः - प्रकर्षेण घृष्टाः प्रसिताः- प्रकर्षेण बद्धाः ईदृशा निर्मिता- निवेशिताः नवाः- अजीर्णाः पट्टा:- पट्टिका यत्र तत्तथाविधं यत्पृष्ठ - चक्रपरिधिरूपं यल्लोके पूंठी इति प्रसिद्धं तत्परिनिष्ठितं - सुनिष्पन्नं कार्यनिर्वाहकत्वेन यस्य स तं अत्र पदव्यत्ययः प्राकृतत्वात्, विशिष्टलष्टे-अतिमनोज्ञे नवे - सद्यस्के लोहवर्धे-अयश्चर्मरज्जुके तयोः कर्म - कार्य यत्र स तं अयमर्थः- तत्र रथे येऽवयवास्ते लोहवर्धाभ्यां बद्धा इति, हरि:- वासुदेवस्तस्य प्रहरणरत्नं चक्रं 'चक्क मुसलजोही' ति वचनात् तत्सदृशे चक्रे यस्य स तं कर्केतनेन्द्रनीलशस्य करूपरलत्रयमयं सुष्ठु सम्यग् आहितं - निवेशितं कृतसुन्दरसंस्थानमित्यर्थः ईदृशं बद्धं जाल कटकं - जालकसमूहो यत्र स तथा तं, अयं भावः - रथगुप्तौ जालकपदवाच्या सच्छिद्ररचनाविशिष्टा अवयवविशेषा बहवस्तत्र शोभां जनयन्तीति, तथा प्रशस्ता विस्तीर्णा समा-अवका धूर्यत्र स तं पुरमिव गुप्तं समन्ततः कृतवरूथं, रथे हि प्रायः सर्वतो लोहादिमयी आवृतिर्भवति, पुरवरदृष्टान्तकथनेनायमर्थः सम्पन्न: - यथा पुरं गोपुर भागपरित्यागेन समन्ततो वप्रगुप्तं भवति तथाऽयमध्यारोहस्थानसारथिस्थाने विहाय गुप्त इति, सुकिरणं - शोभमानकान्तिकं यत्तपनीयं रक्तं सुवर्ण तन्मयं योत्कं तेन कलितं, योक्रेण हि वोढस्कन्धे युगं 3वक्षस्कारे प्रभासतीर्थ साधनं सू. 49 ॥ 211 ॥ Jainelibrary.org
Page #427
--------------------------------------------------------------------------
________________ ! bayata iti, atra ca एतत्सूत्रादर्शेषु 'तवणिज्जजालकलिअमिति पाठोऽशुद्ध एव सम्भाव्यते, आवश्यकचूणो अस्यैव पाठस्य दर्शनात् , कंकटकाः-सन्नाहास्तेषां नियुक्ता-स्थापिता कल्पना-रचना यत्र स तथा तं, यथाशोभं तत्र सन्नाहाः स्थापिताः सन्तीति भावः, तथा प्रहरणैरनुयातं-भृतमित्यर्थः, एतदेव व्यक्तित आह-खेटकानि प्रतीतानि कणकावाणविशेषाः धनूंषि मण्डलायाः-तरवारयः वरशक्तयः-त्रिशूलानि कुन्ता-भल्लाः तोमराश्च-बाणविशेषाः शराणां शतानि येषु तादृशा ये द्वात्रिंशत्तूणा-भस्त्रकास्तैः परिमण्डितं-समन्ततः शोभितं कनकरत्नचित्रं, तथा युक्तं तुरगैरित्यनेन सम्बद्ध्यते, किंविशिष्टैरित्याह-हलीमुखं रूढिगम्यमिति बलाको-बकः गजदन्तचन्द्रौ प्रतीतौ मौक्तिक-मुक्ताफलं तणसोल्लिअत्ति-मल्लिकापुष्पं कुन्द-श्वेतः पुष्पविशेषः कुटजपुष्पाणि-वरसिन्दुवाराणि निर्गुण्डीपुष्पाणि कन्दलानि-कन्दलवृक्षविशेषपुष्पाणि वरफेननिकरो हारो-मुक्ताकलापः काशाः-तृणविशेषास्तेषां प्रकाशः-औज्वल्यं तद्वद्धवलैः अमरा-देवा मनांसि-चित्तानि पवनो-वायुस्तान् वेगेन जयतीति अमरमनःपवनजयिनः, अत एव च। पलशीघ्रं-अतिशीघ्रं गामिनो-गमनशीलाः, ततः पदद्वयकर्मधारयः, तैश्चतुर्भिः-चतुःसङ्ख्याकैः तथा चामरैः कनकैश्च भूषितमङ्गं येषां ते तथा तैः, चामरस्य स्त्रीत्वं आर्षत्वात् , अथ पुना रथं विशिनष्टि-सच्छत्रं सध्वजं सघण्टं सपता-18 कमिति प्राग्वत् , सुकृतं-सुष्टु निर्मितं सन्धिकर्म-सन्धियोजनं यत्र स तं, सुसमाहितः-सम्यग्यथोचितस्थाननिवेशितो यः समरकणकः-संग्रामवाद्यविशेषस्तस्य वीराणां वीररसोत्पादकत्वेन तुल्यो गम्भीरो घोषः-चीत्काररूपो dhvaniryasya N Jain Education For Private Persone Use Only ainelibrary.org
Page #428
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 112 // Jain Education Int सतं, पदव्यत्ययः प्राकृतत्वात्, वरे कूर्परे पिञ्जनके इति प्रसिद्धे यस्य स तं सुचक्रं वरनेमीमण्डलं- प्रधानचक्रधारावृतं वरे - शोभमाने धूस्तुंडे - धूर्बीकूर्बरे यस्य स तं वरवचैर्वद्धे तुंबे यस्य स तं वरकाञ्चनभूषितं, वराचार्य:- प्रधान। शिल्पी तेन निर्मितं वरतुरगैः सम्प्रयुक्तं वरसारथिना सुष्ठु संप्रगृहीतं स्वायत्तीकृतमिति, इह च चक्रादीनां पुनर्वचनं रथावयवेषु प्रधानताख्यापनार्थं, 'वरपुरिसे' इत्यादि तु पूर्व योजित, 'दुरुढे आरूढे' इत्यत्र समानार्थकं पदद्वयोपादानं सुखारूढताज्ञापनार्थं, अथवा दुरूढे इत्यस्य सौत्रशब्दस्य विवरणरूपोऽयमारूढशब्द इति, अथार्थान्तरारम्भार्थं पुनरुक्तिर्न दोषायेति उक्तमेवार्थं नामप्रकटनाय रथस्यारोहकालप्रकटनाय चाह - 'पवररयणपरिमंडिअ 'मित्यादि, प्रवररलपरिमण्डितं कनककिङ्किणीजालशोभितं, अयोध्यामनभिभवनीयमित्यर्थः, सौदामिनी- विद्युत्, तप्तं यत्कनकं तच्चानलोत्तीर्ण रक्तवर्णं भवतीति ततशब्देन विशेषितं पङ्कजं कमलं तच्च सामान्यतो रक्तं वर्ण्यते 'जासुअण' त्ति जपाकुसुमं ज्वलितज्वलनो - दीप्ताग्निः अत्र पदविपर्यासः प्राकृतशैलीभवः शुकस्य तुण्डं मुखं एतेषामित्र रागो-रक्तता यस्य स तं गुजार्द्ध- रक्तिकारागभागः बन्धुजीवक - द्विप्रहरविकाशिपुष्पं रक्तः - संमर्द्दितो हिंगुलकनिकरः सिन्दूरंप्रतीतं रुचिरं कुङ्कुमं - जात्यघुसृणं पारापतचलनः प्रतीतः कोकिलनयने पदव्यत्ययः आर्यत्वात् दर्शनावरणं - अधरोष्ठं तच सामुद्रिकेऽत्यरुणं व्यावर्ण्यते इति रतिदो - मनोहरोडतिरकः मधिकारुणोऽशोकतरुः ईदृशं च कनकं किंशुकंपलाशपुष्पं तथा गजतालु सुरेन्द्रगोपको - वर्षा रक्तवर्णः क्षुद्रजन्तुविशेष एभिः समा-सदृशा प्रभा - छविर्यस्य तथा एस्सेस् 3वक्षस्कारे प्रभासतीर्थ साधनं su. 49 ॥ 212 ॥ w.jainelibrary.org
Page #429
--------------------------------------------------------------------------
________________ Jain Education | एवंविधः प्रकाशः - तेजःप्रसरो यस्य स तं बिम्बफलं - गोल्हकं 'सिलप्पवालं' ति अत्र अश्लील शब्द इवे श्रियं लातीति ऋफिं। डादित्यालत्वे श्लीलं एवंविधं यत्प्रवालं श्लीलप्रवाल-परिकम्मितविद्रुमः शिलाप्रवालं वा विद्रुमः उत्तिष्ठत्सूरः-उद्गच्छत्सूर्य। स्तेषां सदृशं सर्वर्तुकानि - par3अतुभवानि सुरभीणि कुसुमानि - अप्रथितपुष्पाणि माल्यदामानि च - प्रथितपुष्पाणि यत्र स तं, उच्छ्रितः - ऊर्ध्वकृतः श्वेतध्वजो यत्र स तं महामेघस्य यद्रसितं - गर्जितं तद्वद् गम्भीरः स्निग्धो घोषो यस्य स तं शत्रुहृदयक|म्पनं, प्रभाते च - अष्टमतपःपारणकदिन मुखे चतुर्घण्टमश्वरथं पौषधिकः - आसन्नपारितपौषधतो नरपतिरारूढ इति सम्ब । न्धः, सश्रीकं नाम्ना पृथ्वीविजयलाभमिति विश्रुतं, अत्रारूढः पुरुषो भूविजयं लभते इति सान्वर्थनामकमित्यर्थः कीदृशो नर। पतिरित्याह-लोकविश्रुतयशाः, अहतं - क्वचिदप्यवयवेऽखण्डितं सर्वत्रास्खलितप्रचारं वा र्थ्मित्य्र्थ्ः। रथारोहानन्तरं भरतः । किं चक्रे इत्याह-- 'तए Na'mityAdi, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् शेषं तथैवेति, kiyatparyantamityAha'jAva दाहिणाभिमुहे' इत्यादि, शेषं सूत्रं मागधतीर्थगमानुसारेण ज्ञेयं, अथोक्तं यावद्दक्षिणाभिमुखो वरदामतीर्थेन वरदामनाम्नाऽवतरणमार्गेण लवणसमुद्रमवगाहते, 'सेसं तहेव' ति वचनात् 'हयगय रहपवर जोहकलिआए सद्धिं संपरि। वुडे महया भडचडगरपहगरवंदपरिखिते चक्करयणदेसिअमग्गो अणेगरायवर सहस्साणु आयमग्गे महया उकिटुसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरबभूअपिव करेमाणे 2' इत्यन्तं सूत्रं दृश्यं, कियद्दूरं लवणसमुद्रमवगाहते इत्याह- यावत्तस्य रथवरस्य कूर्परावाद्रौ भवतः, अत्र यावच्छन्दो न संग्राह्यपदसंग्राहकः किन्तु जलावगाहप्रमाण tonal
Page #430
--------------------------------------------------------------------------
________________ श्रीजम्बू-6 सूचनार्थः, 'जाव pIidANaM'ti, अत्रापि मागधदेवसाधनाधिकारोक्तं सूत्रं तावद्वक्तव्यं यावत्प्रीतिदान, 'से' तस्य तीर्था-18|3वक्षस्कारे द्वीपशा धिपसुरस्य प्रीतिदानशब्देनोपचारात् प्रीतिदानार्थकविवक्षितचूडामण्यादि वस्तूच्यते, अत्र तु 'जाव दाहिणिले अं- प्रभासतीर्थ न्तिचन्द्री-18 तवाले' इति सूत्रस्याग्रतो न्यासान्यथानुपपत्त्या तस्य ग्रहणं ज्ञेयं, न तु दानं, तस्य 'जाव अट्टाहि महामहिमं kareMti'tti 8| साधनं या वृत्तिः सूत्रस्थयावच्छब्देन गृहीतत्वात् , तेनायमर्थः-प्रीतिदाननिमित्तकचूडामण्यादिवस्तुग्रहणप्रतिपादकसूत्रं यावद्वक्तव्यमिति, ॥ 21 ॥ तत्राय पिण्डार्थः-तुरगनिग्रहणरथस्थापनधनुःपरामर्शशरमोक्षकोपोत्पादकोपापनोदनिजर्द्धिसारसंप्रेक्षणप्रीतिदानसूत्राणि मागधतीर्थसूत्राधिकारवद् ज्ञेयानीति, नवरमयं विशेषः प्रीतिदाने चूडामणिं च दिव्यं-मनोहरं सर्वविषापहारि शिरोभूषणविशेष उरस्थ:-वक्षोभूषणविशेष अवेयक-ग्रीवाभरणं श्रोणिसूत्रकं-कटिमेखलां कटकानि-च त्रुटिकानि च, कियहरं वक्तव्यमित्याह-यावहाहिणिल्ले अंतवाले' इति यावद्दाक्षिणात्योऽहमन्तपाल इति, प्रीतिवाक्यप्राभृतोपढौकनभरतकृततत्स्वीकरणदेवसम्माननविसर्जनरथपरावृत्तिस्कन्धावारप्रत्यागमनमजनगृहगमनस्नानभोजनकरणश्रेणिप्रश्रेणिशब्दनादिप्रतिपादकंसूत्रं वक्तव्यम् , किमन्तमित्याह-'अट्ठाहिरं महामहिमं करेंति' अष्टादश श्रेणिप्रश्रेणयोऽष्टाहिकां% महामहिमा प्रकुर्वन्ति, एतामाज्ञप्तिका प्रत्यर्पयन्तीति । अथ प्रभासतीर्थाधिपसाधनायोपक्रमते-'तए Na'mityAdi.18 ॥ 213 // सर्व प्राग्वत्, नवरं उत्तरपश्चिमां-वायवी दिशं शुद्धदक्षिणवर्तिनो वरदामतीर्थतः शुद्धपश्चिमावर्तिनि प्रभासे गमनाय इत्थमेव पथः सरलत्वात् , अन्यथा वरदामतः पश्चिमागमने अनुवारिधिवेलं गमनेन प्रभासतीर्थप्राप्तिरेण स्या Janon For Private Personel Use Only
Page #431
--------------------------------------------------------------------------
________________ | दिति, प्रभासनामतीर्थ यत्र सिन्धुनदी समुद्रं प्रविशति, अथ ताक् चक्ररत्नं दृष्ट्वा यन्नपश्चके तदाह-'तए Na'mityAdi, सर्व पूर्ववत्, परं प्रीतिदाने विशेषः, तमेव च सूत्रे दर्शयति-'णवरित्ति नवरं माला-रत्नमालां मौलिं-मुकुटं मुक्ता। जालं-दिव्यमौक्तिकराशिं हेमजालं-कनकराशिमिति, सेसं taheva'tti शेष-उक्तातिरिक्तं प्रीतिदानोपढौकनस्वीकरणसुरसन्माननविसर्जनादि तथैव-मागधसुराधिकार इव वक्तव्यं, आवश्यकचूणों तु वरदामप्रभाससुरयोः प्रीतिदानं व्यत्यासेनोक्तमिति । अथ सिन्धुदेवीसाधनाधिकारमाह तए णं से दिवे चक्करयणे पभासतित्थकुमारस्स देवस्स अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमै 2 ता जाव पूरेते चेव अंबरतलं सिंधूए महाणईए दाहिणिल्लेणं कूलेणं पुरच्छिमं दिसि सिंधुदेवीभवणाभिमुहे पयाते आवि होत्था । तए णं से भरहे राया तं दिवं चक्करयणं सिंधूए महाणईए दाहिणिल्लेणं कूलेणं पुरथिम दिसि सिंधुदेवीभवणामिमुहं पयातं पासइ2 ता हहतुट्ठचित्त तहेव जाव जेणेव सिंधूए देवीए भवणं तेणेव उवागच्छइ2त्ता सिंधूए देवीए भवणस्स अदूरसामंते दुवालसजोअणायामं णवजोयणविच्छिण्णं वरणगरसारिच्छं विजयखंधावारणिवेसं करेइ जाव सिंधुदेवीए अट्ठमभत्तं पगिण्हइ 2 त्ता पोसहसालाए पोमहिए बंभयारी जाव ब्भसंथारोवगए अट्ठमभत्तिए सिंधुदेवि मणसि करेमाणे चिट्ठइ । तए णं तस्स भरहस्स रणो अट्ठमभत्तसि परिणममाणंसि सिंधूए देवीए आसणं चलै, तए णं सा सिंधुदेवी आसणं चलिअंपासइ 2त्ता ओहिं पउंजइ2 त्ता भरहं रायं ओहिणा आभोएइ 2 ता इमे एआरूवे अब्भथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-उप्पण्णे खलु भो जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरंतचकवट्टी, तंजीअमेअंतीअपप्पण्णमणागयाणं सिंधूर्ण देवीणं भरहाणं rAINe DOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO. Jan Education For PrivatesPersonal use Only Kilww.jainelibrary.org
Page #432
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्ति चन्द्रीया वृत्तिः ॥ 214 ॥ 3वक्षस्कारे सिन्धुदेवीसाधनं उवत्थाणि करेत्तए, तं गच्छामि णं अहंपि भरहस्स रण्णो उवत्थाणिओं करेमित्ति कटू कुंभट्ठसहस्सं रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि अ दुवे कणगभद्दासणाणि य कडगाणि अ तुडिआणि-a जाव आभरणाणि अ गेण्हइ 2 ता ताए उक्किट्ठाए जाव एवं वयासी-अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे अण्णं देवाणुप्पिआणं विसयवासिणी अहणं देवाणुप्पिआण आणत्तिकिंकरी तं पडिच्छंतु णं देवाणुप्पिआ ! मम इमं इमं एआरूवं पीइदाणंतिकट्ट कुंभट्ठसहस्सं रयगचित्तं णाणामणिकणगकडगाणि अ जाव सो चेव गमो जाव पडिविसजेइ, तए णं से भरहे राया पोसहसालाओ पडिणिक्खमै 2 त्ता जेणेव मज्जणघरे तेणेव उवागच्छइ 2त्ता बहाए कयबलिकम्मे जाव जेणेव भोअणमंडवे तेणेव उवागच्छइ 2 त्ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं परियादियै 2 ता जाव सीहासणवरगए पुरत्थाभिमुहे णिसीऐ 2 त्ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ 2 त्ता जाव अट्ठाहिआए महामहिमाए तमाणत्ति पञ्चप्पिणंति । (सूत्रम् 50) 'तए Na'mityAdi, व्यक्तार्थ, नवरं पूर्वी दिशमित्यत्र पश्चिमदिग्वर्तिनः प्रभासतीर्थत आगच्छन् वैताब्यगिरिकुमारदेवसिसाधयिषया तद्वासकूटाभिमुखं यियासुः प्रथमतः अनुपूर्वमेव याति, एतच्च दिग्विभागज्ञानं जम्बूद्वीपपट्टा॥ दावालेख्यदर्शनाद् गुरुजनसंदर्शितात् सुबोधं, सिन्धुदेवीगृहाभिमुखं च चक्ररत्नं प्रयातं, ननु सिन्धुदेवीभवनं अत्रैव सूत्रे उत्तरभरतार्द्धमध्यमखण्डे सिन्धुकुण्डे सिन्धद्वीपे वक्ष्यते तत्कथमत्र तत्सम्भवः ?, उच्यते, महर्द्धिकदेवीनां मूल्॥ स्थानादन्यत्रापि भवनादिसम्भवो नानुपपन्नो यथा सौधर्मेन्द्राद्ययमहिषीणा सौधर्मादिदेवलोके विमानसद्भावेऽपि ॥ 214 ॥ oe Jain Education Intel For Private Personal Use Only K w.jainelibrary.org
Page #433
--------------------------------------------------------------------------
________________ Jain Education Inter नन्दीश्वरे कुण्डले वा राजधान्यः, यथा वाऽस्या एव देव्या असङ्ख्येयतमे द्वीपे राजधानी सिन्ध्वावर्त्तनकूटे च प्रासा - दावतंसक इति, एवं सिन्धुद्वीपे सिन्धुदेवी भवन सद्भावेऽपि अत एव सूत्रबलादत्रापि तदस्तीति ज्ञायते, तथाच सति 'सिन्धूए देवीए भवणस्स अदूरसामंते' इत्यादिकं 'खंधावारनिवेस करेइ' इत्यन्तं वक्ष्यमाणसूत्रमप्युपपद्यतेऽन्यथा तदपि विघटतेति । तदनु भरतः किं कृतवानित्याह - 'तए ण' मित्यादि, सुबोधं 'जाव सिंधूए' इत्यादि, अत्र याव । त्करणात् वर्द्धकिरलशब्दापनपौषधशालाविधापनादि सर्वं ग्राह्यं तेन पौषधशालायां सिन्धुदेव्याः साधनायेति शेषः । अष्टमभक्तं प्रगृह्णाति प्रगृह्य च पौषधिकः - पूर्वव्याख्यातपौषधत्रतवान् अत एव ब्रह्मचारी 'जाव दब्भसंथारोवगए' |इत्यादि यावद्दर्भसंस्तारकोपगतः, अत्र यावत्करणात् उन्मुक्तमणिसुवर्ण इत्यादि सर्वं पूर्वोक्तं ग्राह्यं, अष्टमभक्तिक:| कृताष्टमतपाः सिन्धुदेवीं मनसि कुर्वन् - ध्यायंस्तिष्ठति । 'तए ण' मित्यादि, ततस्तस्य भरतस्य राज्ञोऽष्टमभके परिण । मति - परिपूर्णप्राये जायमाने सिन्ध्वा देव्या आसनं चलति, ततः सा सिन्धुदेवी आसनं चलितं पश्यति दृष्ट्वा अवधिं प्रयुनक्ति प्रयुज्य च भरतं राजानं अवधिना आभोगयति - उपयुङ्क्ते आभोग्य च स्थितायास्तस्या इत्यध्याहार्यं अय। मेतद्रूपः आध्यात्मिकश्चिन्तितः प्रार्थितो मनोगतः संकल्पः समुदपद्यत इत्थमेवान्वयसङ्गतिः स्यात् अन्यथा भिन्न। कर्तृकयोः क्रिययोः क्त्वाप्रत्ययप्रयोगानुपपत्तिः स्थात्, भिन्नकर्तृकता चैवं-सिन्धुदेवी आभोगयित्री सङ्कल्पश्च समुत्पादकः, इयं च सिन्धुदेवी आसन कम्पनाडुतोपयोगा सती स्मृतजातीया स्वत एवानुकूलाशया संजज्ञे, तेन न शरप्रमो lainelibrary.org
Page #434
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 215 // Jain Education Inte क्षणाद्यत्र वक्तव्यं, एवं च कर्मचक्रिणां वैताढ्यसुरादीनां साधनेऽपि जिनचक्रिणां तु सर्वत्र दिग्विजययात्रायां शरप्रमोक्षणादिकमन्तरेणैव प्रवृत्तिः यतस्तत्र तेषां तथैव साध्यसिद्धिरिति, स च कः सङ्कल्प इत्याह- ' उप्पण्णे' त्ति उत्पन्नः खलुः - निश्चये जम्बूद्वीपनाम्नि द्वीपे भरतनामनि वर्षे -क्षेत्रे भरतो नाम राजा चतुरन्तचक्रवतीं तज्जीतमेतत् - आचार । एषः अतीतवर्त्तमानानागतानां सिन्धुनानीनां देवीनां भरतानां राज्ञां, अत्र बहुवचनं कालत्रयवर्त्तिनां चत्र्यर्द्धचक्रिणां परिग्रहार्थ, उपस्थानिकं - प्राभृतं कर्तुं वर्त्तते इति, तद् गच्छामि णमिति प्राग्वत्, अहमपि भरतस्य राज्ञ उपस्थानिकं करोमीति, चिन्तितं हि कार्यं कृतमेव फलदं भवतीत्याह - 'इतिकट्टु' इत्यादि, इतिकृत्वा - चिन्तयित्वा कुम्भानामष्टोत्तरं सहस्रं रत्नचित्रं नानामणिकनकरत्लानां भक्तिः - विविधरचना तया चित्रे च द्वे कनकभद्रासने ऋषभचरित्रे तु रलभद्रासने उक्ते कटकानि च त्रुटिकानि च यावदाभरणानि च गृह्णाति, गृहीत्वा च तयोत्कृष्टयेत्यादि यावदेवमवादीदिति, अत्र यावत्पदसंग्रहो व्यक्तः, किमवादीदित्याह - 'अभिजिए ण' मित्यादि, अभिजितं देवानुप्रियैः- श्रीमद्भिः केवलकल्पं परिपूर्ण भरतं वर्षं तेनाहं देवानुप्रियाणां विषयवासिनी - देशवास्तव्या अहं देवानुप्रियाणामाज्ञप्तिकिङ्करीआज्ञासेविका तत् प्रतीच्छन्तु - गृह्णन्तु देवानुप्रियाः ! ममेदमेतद्रूपं प्रीतिदानमिति, अत्र णं सर्वत्र प्राग्वत्, इतिकृत्वा कुम्भाष्टाधिकसहस्रं रत्नचित्रं नानामणिकनकरलभक्तिचित्रे वा द्वेकनकभद्रासने कटकानि च यावत् स एव मागधसुरगमोऽत्रानुसर्त्तव्यः तावद्यावत्प्रतिविसर्जयति । तत उत्तरविधिमाह - 'तए ण मित्यादि, सर्वं प्राग्वत्, नवरं 3 वक्षस्कारे सिन्धुदेवी साधन sU. 50 ॥ 215 ॥ w.jainelibrary.org
Page #435
--------------------------------------------------------------------------
________________ तावद् वक्तव्यं यावत्ताः श्रेणिप्रश्रेणयोऽष्टाहिकाया महामहिमायास्तामाज्ञप्तिका प्रत्यर्पयन्ति यथाऽष्टाहिकोत्सवः कृत इति । अथ वैताब्यसुरसाधनमाह तए णं से दिवे चक्करयणे सिंधूए देवीए अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ तहेव जाव उत्तरपुरच्छिमं दिसि वेअद्भपवयाभिमुहे पयाए आवि होत्था, तए णं से भरहे राया जाव जेणेव वेअद्धपवए जेणेव वेअद्धस्स पव्वयस्स दाहिणिल्ले णितंबे तेणेव उवागच्छइ 2 त्ता वेअद्धस्स पबयस्स दाहिणिल्ले णितंबे दुवालसजोअणायाम णवजोअणविच्छिण्णं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ 2 ता जाव वेअद्धगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ 2 ता पोसहसालाए जाव अट्ठमभत्तिए वेअद्धगिरिकुमारं देवं मणसि करेमाणे 2 चिट्ठइ, तए णं तस्स भरहस्स रण्णो अट्ठमभत्तंसि परिणममाणंसि वेअद्धगिरिकुमारस्स देवस्स आसणं चलै, एवं सिंधुगमो अव्वो, पीइदाणं आभिसेकं रयणालंकारं कडगाणि अतुडिआणि अ वत्थाणि अ आभरणाणि अ गेण्हइ 2 त्ता ताए उक्किट्ठाए जाव अट्ठाहिरं जाव पञ्चप्पिणंति । तए णं से दिवे चक्करयणे अवाहियाए महामहिमाए णिवत्ताए समाणीए जाव पञ्चत्थिमं दिसिं तिमिसगुहाभिमुहे पयाए आवि होत्था, तए णं से भरहे राया तं दिव्वं चक्करयणं जाव पञ्चत्थिमं दिसिं तिमिसगुहामिमुहं पयातं पासइ 2 ता हहतुद्दचित्तजावतिमिसगुहाए अदूरसामंते दुवालसजोअणायाम णवजोअणविच्छिण्णं जाव कयमालस्स देवस्स अट्ठमभत्तं पगिण्हइ 2 ता पोसहसालाए पोसहिए बंभयारी जाव कयमालगं देवं मणसि करेमाणे 2 चिट्ठइ, तए णं तस्स भरहस्स रण्णो अट्ठमभत्तंसि परिणममाणंसि कयमालस्स देवस्स आसणं चलै तहेव जाव वेअद्धगिरिकुमारस्स A ww.jainelibrary.org For Private Personel Use Only Jain Education in
Page #436
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशा जवर पीपदाणं इत्थीरयणस्स तिलंगचोएसं भंडालंकारं कळगाणि अआव आभरणाणि अगेहद 2. तात्पए उकिवाए जाव । 3 वक्षस्कारे सकारेइ सम्माणेइ 2 चा पडिविसज्जेइ जाव भोअणमंडवे, तहेब महामहिमा कयमालस्स पञ्चप्पिणति ( सूत्र 51) . vaitAThyakunticandrI'tae णमित्यादि, प्राग्व्याख्यातार्थ, नवरं उत्तरपूर्वी दिशमिति-ईशानकोणं चक्ररत्नं वैताव्यपर्वताभिमुखं प्रयातं चा मारकृतया वृत्तिः । मालसुरप्यभवत् , अयमर्थः-सिन्धुदेवीभवनतो वैताठ्यसुरसाधनार्थ वैताढ्यसुरावासभूतं वैताढ्यकूटं गच्छतः ईशानदिश्येव ऋजुः साधनं ॥ 216 ॥ पन्थाः, 'तए Na'mityAdi, उक्तप्राय सर्व नवरं वैताढ्यपर्वतस्य दाक्षिणात्ये-दक्षिणार्द्धभरतपार्श्ववर्तिनि नितम्बे इति, सू. 51 ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति वैतादयगिरौ कुमार इव क्रीडाकारित्वात् वैतादयगिरिकुमारस्तस्य देवस्या। सनं चलति, एवं सिन्धुदेव्याः गमः-सदृशपाठो नेतव्यः-स्मृतिपथं प्रापणीयः, परं सिन्धुदेवीस्थाने वैतादयगिरिकु-1 ष्मारस्तस्य देवस्यासनं चलति, एवं सिन्धुदेव्याः गमः-सदृशपाठो नेतव्यः-स्मृतिपथं प्रापणीयः, परं सिन्धुदेवीस्थाने ॥6॥ वैताब्यगिरिकुमारदेव इति वाच्यं, यच्च सिन्धुदेव्या अतिदेशकथनं तद्बाणव्यापारणमन्तरेणैवायमपि साध्य इति साह-॥ श्यख्यापनार्थमिति, प्रीतिदानं आभिषेक्यं-अभिषेकयोग्यं राजपरिधेयमित्यर्थः, रत्नालङ्कारं-मुकुटमिति आवश्यक-18 चूणों तथैव दर्शनात , शेषं तथैव यावच्छब्दाभ्यां ग्राह्य, तत्र प्रथमो यावच्छब्दः उक्तातिरिक्तविशेषणसहितां गतिं । प्रीतिवाक्यं प्राभूतोपनयनग्रहणे सुरसन्माननविसर्जने स्नानभोजने श्रेणिप्रश्रेण्यामन्त्रणं सूचयति, द्वितीयस्तु अष्टा-18 18 ॥ 216 ॥ |हिकादेशदानकरणे इति । अथ तमिस्रागुहाधिपकृतमालसुरसाधनार्थमुपक्रमते-'तए णमित्यादि, ततस्तदिव्यं चक्ररत्नं JainEducation Intaith For Private Personal use only v w .jainelibrary.org
Page #437
--------------------------------------------------------------------------
________________ अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां अर्थाद्वैताब्यगिरिकुमारस्य देवस्य यावत् पश्चिमादिशं तमिश्रागुहाभिमुखं प्रयातं चाप्यभवत्, वैतान्यगिरिकुमारसाधनस्थानस्य तमिस्रायाः पश्चिमावर्तित्वात् , 'तए णमित्यादि, सर्व प्राग्वत्, प्रीतिदानेऽत्र विशेषः, स चायं-स्त्रीरत्नस्य कृते तिलकं-ललाटाभरणं रत्नमयं चतुर्दशं यत्र तत्तिलकचतुर्दशं ईदृशं भाण्डालङ्कार-प्राकृतत्वादलङ्कारशब्दस्य परनिपाते अलङ्कारभाण्डं आभरणकरण्डकमित्यर्थः, चतुर्दशाभरणानि caivam"hAra 1 शहार 2 इग 3 कणय 4 रयण 5 मुत्तावली 6 उ केऊरे 7 / कडए 8 तुडिए 9 मुद्दा 10 कुंडल 11 उरसुत्त 12 चूलमणि 13 तिलयं 14 ॥ 1 ॥ " ति, कटकानि च, अत्र कटकादीनि स्त्रीपुरुषसाधारणानीति न पौनरुक्यमित्यादि तावद् वक्तव्यं यावद् भोजनमण्डपे भोजनं, तथैव-मागधसुरस्येव महामहिमा अष्टाहिका कृतमालस्य ॥ प्रत्यर्पयन्त्याज्ञां श्रेणिप्रश्रेणय इति । तए णं से भरहे राया कयमालस्स अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए सुसेणं सेणावई सद्दावेइ 2 त्ता एवं वयासीगच्छाहि णं भो देवाणुप्पिआ! सिंधूए महाणईए पचत्थिमिल्लं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि ओअवेत्ता अग्गाई वराई रयणाई पडिच्छाहि अग्गाई0 पडिच्छित्ता ममेमाणत्ति पञ्चप्पिणाहि, तते णं से सेणावई बलस्स आ भरहे वासंमि विस्सुअजसे महाबलपरक्कमे महप्पा ओअंसी तेअलक्खणजुत्ते मिलक्खुभासाविसारए चित्तचारुभासी भरहे वासंमि णिक्खुडाणं निण्णाण य दुग्गमाण य दुप्पवेसाण य विआणए अत्यंसत्थकुसले रयणं सेणावई सुसेणे भरहेणं रण्णा एवं वुत्ते समाणे श्रीजम्बू. 37 For Private Personal Use Only A j ainelibrary.org
Page #438
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 217 // Jain Education Inter हट्ठतुट्ठचित्तमाणंदिए जाव करयलपरिग्गहिअं दसणहं सिरसावतं मत्थए अंजलि कट्टु एवं सामी ! तहन्ति आणाए विणणं चधचं पडिसुणेइ 2 ता भरहुस्स रण्णो अंतिआओ पडिणिक्खमै 2 त्ता जेणेव सए आवासे तेणेव उवागच्छइ 2 ता कोबिअपुरिसे सहावे 2 ता एवं क्यासी - खिप्पामेव भो देवाणुप्पिआ ! आभिसेकं हत्थिरयणं पडिकप्पेह हयगयरहपवर जावं चाउरंगिनिं सेण्णं सण्णाद्देहत्तिकट्टु जेणेव मज्जणघरे तेणेव उंवागच्छइ 2 त्ता मज्जणघरं अणुपविसइ 2 ता व्हाए कयबलिकम्मे कयकौअमंगलपायच्छित्ते सन्नद्धबद्धवम्मिअकवए उत्पीलिअसरासणपट्टिए पिणद्धगेविजबद्धआविद्धविमलवरचिंधपट्टे गहिआउहप्पहरण अणेगगणनायगदंडनायगजावसद्धिं संपरिवुडे सकोरंटमलदामेणं छत्तेणं धरिज्जमाणेणं मंगलजयसद्दकयालोए मज्जणघराओ पडिणिक्खमै 2 ता जेणेव बाहिरिआ उवद्वाणसाला जेणेव आभिसेके हत्थिरयणे तेणेव उवागच्छइ 2 ता आभिसेकं हत्थिरयणं दुरूटे । तएणं से सुसेणे सेणावई हत्थिखंधवरगए सकोरंटमहदामेणं छत्तेणं धरिज्जमाणेणं हयगयरहपवरजोहकलिआए चाउरंगिणीए सेणा सद्धिं संपरिवुडे महयाभडचडगरपह गरवंदपरिक्खित्ते महयाउक्विट्ठिसीहणायबोलकलकलसंद्देणं समुद्दरवभूयंपिव करेमाणे 2 सबिद्धीए सवज्जुईए सबबलेणं जाव निग्घोसनाइएणं जेणेव सिंधू महाणई तेणेव उवागच्छइ 2 त्ता चम्मरयणं परामुसइ, तणं तं सिरिवच्छसरिसरूवं मुत्ततारद्धचंदचित्तं अयलमकंपं अभेज्जकवयं जंतं सलिलासु सागरेसु अ उत्तरणं दिव्वं चम्मरयणं सणसत्तरसाई सबघण्णाई जत्थ रोहंति एगदिवसेण वाविआई, वासं णाऊण चक्कवट्टिणा परामुट्टे दिव्वे चम्मरयणे दुवालस जोअणाई तिरिअं पवित्थरै तत्थ साहिआई, तए णं से दिवे चम्मरयणे सुसेणसेणावइणा परामुळे समाणे खिप्पामेव गावाभूए जाए आवि होत्था, तए णं से सुसेणे सेणावई सखंधावारबलवाहणे णावाभूयं चम्मरयणं दुरूहै 2 त्ता सिंधुं महाणां विमल 3वक्षस्कारे सुषेणेन सिन्धुपश्चिमनिष्कुट साधनं सु. 52 ॥ 217 ॥ Lainelibrary.org
Page #439
--------------------------------------------------------------------------
________________ Jain Education In जलतुंगवीचि णावाभूषणं चम्मरयणेणं सबलवाहणे ससेणे समुत्तिणे, तओ महाणईमुत्तरित्त सिंधुं अप्पडियसासणे अ सेणावई कर्हिचि गाभागरणगरपवयाणि खेडकब्बडम संचाणि पट्टणाणि सिंहलए बब्बरए अ सव्वं च अंगलोअं बलायालोअं च परमरम्मं जवणदीवं च पवरमणिरयणगकोसागारसमिद्धं आरबके रोमके अ अलसंडचिसयवासी अ पिक्खुरे कालमुहे जोणए अ उत्तरवेअद्धसंसिआओ अच्छाई बहुप्पगारा दाहिणावरेण जाव सिंधुसागरंतोत्ति सव्वपवरकच्छं च ओभर्वेऊण पडिणिअत्तो बहुसमरमणि अ भूमिभागे तस्स कच्छस्स सुहणिसण्णे, ताहे ते जणवयाण णगराण पट्टणाण य जे अ तहिं सामिआ पभूआ आगरपती अ मंडलपती अ पट्टणपती अ सब्वे घेत्तूण पाहुडाई आभरणाणि भूसणाणि रयणाणि य वत्थाणि अ महरिहाणि अण्णं च जं वरि रायारिहं जं च इच्छिअब्वं एअं सेणावैस्स उवर्णेति मत्थयकयंजलिपुडा, पुणरवि काऊण अंजलि मत्थयंमि पणया तुब्भे अम्हेत्थ सामिआ देवयंव सरणागया मो तुब्भं विसयवासिणोत्ति विजयं जंपमाणा सेणावइणा जहारिहं ठविअ पूइअ बिसज्जिआ णिअत्ता सगाणि नगराणि पट्टणाणि अणुपविट्ठा, ताहे सेणावई सविणओ घेत्तूण पाहुडाई आभरणाणि भूसणाणि रयणाणि य पुणरवि तं सिंधुणामघेज्जं उत्तिष्णे अणहसासणबले, तहेव भरहस्स रण्णो णिवेएइ णिवेत्ता य अप्पिणित्ता य पाहुडाई सकारिअसम्माणिए सहरिसे विसजिए सगं पडमंडवमैगए, तते णं सुसेणे सेणावई पहाए कयबलिकम्मे कयको अमंगलपायच्छित्ते जिमिअभुतत्तरागए समाणे जाव सरसगोसीसचंदणुक्खित्तगायसरीरे उप्पि पासायवरंगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसैबद्धेहिं णाडएहिं वरतरुणीसं उत्तेहिं उवणञ्चिज्जमाणे 2 उवगिज्जमाणे 2 उवलालि (लभि) जमाणे 2 महयाहयणट्टगी अवाइअतंतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवेणं. इट्ठे सहफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे भुंजमाणे विहरै ( सूत्रं 52 )
Page #440
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 218 ॥ 'तए णमित्यादि, निगदसिद्धं, नवरं सुषेणनामानं सेनापति-सेनानीरत्नमिति, किमवादीदित्याह-'गच्छाहि ण'-12 3वक्षस्कारे मित्यादि, गच्छ भो देवानुप्रिय! सिन्ध्वा महानद्याः पाश्चात्यं-पश्चिमदिग्वतिनं निष्कुट-कोणवर्तिभरतक्षेत्रखण्डरूपं, सुषेणेन एतेन पूर्वदिग्वर्तिभरतक्षेत्रखण्डनिषेधः कृतो बोध्यः, इदं च कैर्विभाजकैर्विभक्तमित्याह-पूर्वस्यां दक्षिणस्यां च सिन्धु दी। सिन्धुपश्चिपश्चिमायां सागरः-पश्चिमसमुद्रः उत्तरस्यां गिरिभ्रतान्यः एतैः कृता मर्यादा-विभागरूपा तया सहितं, एभिः कृतवि मनिष्कुट साधन भागमित्यर्थः, अनेन द्वितीयपाश्चात्यनिष्कुटात् विशेषो दर्शितः, तत्रापि समानि च-समभूभागवत्तीनि विषमाणि च-11 सू. 52 दुर्गभूमिकानि निष्कुटानि च-अवान्तरक्षेत्रखण्डरूपाणि ततो द्वन्द्वस्तानि च-'ओअवेहित्ति साधय अस्मदाज्ञाप्रवर्त्त-18| नेनास्मशान् कुरु, अनेन कथनेन प्रथमसिन्धुनिष्कुटसाधनेऽल्पीयसोऽपि भूभागस्य साधने न गजनिमीलिका विधेयेति ज्ञापितं, एवमेवाखण्डषखंडक्षितिपतित्वप्राप्तेः, 'ओअवेत्ता' साधयित्वा अग्र्याणि-सद्यस्कानि वराणि-प्रधानानि रत्नानि-स्वस्वजातावुत्कृष्टवस्तूनि प्रतीच्छ-गृहाण, प्रतीष्य च ममैतामाज्ञप्तिका प्रत्यर्पयेति, ततः सुषेणो यथा चक्रे तथाऽऽह--'तते णमित्यादि, ततो भरताज्ञानंतरं स सुषेणः एवं स्वामिंस्तथेत्याज्ञया विनयेन वचनं प्रतिशृणोति इति पर्यन्तपदयोजना, व्याख्या त्वस्य प्राग्वत्, किंभूतः सुषेणः-सेना-हस्त्यादिस्कन्धस्तद्रूपस्य बलस्य नेता-प्रभुः ॥ 218 ॥ स्वातन्त्र्येण प्रवर्तकः भरते वर्षे विश्रुतयशाः महत:-अतुच्छस्य बलस्य-सैन्यस्य प्रक्रमात् भरतचक्रवर्तिसम्बन्धिनः पराक्रमो यस्मात् तथा, दृष्टं हि बलवति प्रभौ बलं बलवद्भवतीति, एतेन 'oaMsI'ti पदे न पौनरुक्त्यं, महात्मा Jain Education a l For Private Personel Use Only
Page #441
--------------------------------------------------------------------------
________________ Jain Education उदात्तस्वभावः ओजस्वी- आत्मना वीर्याधिकः तेजसा शारीरेण लक्षणैश्च सत्त्वादिभिर्युक्तः, म्लेच्छभाषासु - पारसीआ। रबीप्रमुखासु विशारदः - पण्डितः, तत्तन्म्लेच्छदेशभाषाज्ञो हि तत्तद्देशीयम्लेच्छान् सामदानादिवाक्यैर्वोद्धुं समर्थो भवति, अत एव चित्रं विविधं चारु-अग्राम्यतादिगुणोपेतं भाषत इत्येवंशीलः, भरतक्षेत्रे निष्कुटानां निम्नानां च-गम्भीर। स्थानानां दुर्गमानां च - दुःखेन गन्तुं शक्यानां दुष्प्रवेशानां दुःखेन प्रवेष्टुं शक्यानां भूभागानां विज्ञायकस्तत्र तद्वासीव प्रचारचतुरः, अत एवैनां योग्यतां विभाव्यैतादृशे शासने नियुक्तः, अर्थशास्त्रं - नीतिशास्त्रादि तत्र कुशलः रत्नं सेना। पतिः- सैन्येशेषु मुख्यः, भरतेन राज्ञा एवमुक्तः सन् हृष्टतुष्टेत्यादि प्राग्वत्, ततः स किं करोतीत्याह - 'पडिसुणेत्ता' इत्यादि, सर्वं चैतत् पाठसिद्धं, नवरं सुषेणविशेषणं सन्नद्धं शरीरारोपणात् बद्धं कसाबन्धनतः वर्म्म - लोहकत्तलादिरूपं सञ्जातमस्येति वमितं ईदृशं कवचं - तनुत्राणं यस्य स तथा, उत्पीडिता - गाढं गुणारोपणाद् दृढीकृता शरासनपट्टिका - धनुर्दण्डो येन स तथा, पिनद्धं ग्रैवेयं - ग्रीवात्राणं ग्रीवाभरणं वा येन स तथा बद्धो-ग्रन्थिदानेन आविद्धः । परिहितो मूर्द्धावेष्टनेन विमलवर चिह्न पट्टो - वीरातिवीरतासूचकवस्त्र विशेषो येन स तथा पश्चात्पदद्वयस्य कर्मधारयः, | गृहीतान्यायुधानि प्रहरणानि च येन स तथा, आयुधप्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो बोध्यः, तत्र क्षेप्यानि बाणादीनि अक्षेप्यानि खङ्गादीनि अथवा गृहीतानि आयुधानि प्रहरणाय येन स तथेति । 'तए Na'mityAdi, प्राग्व्याख्यातार्थं, नवरं वाक्ययोजनायां ततः सुषेणश्चर्मरत्नं परामृशति - स्पृशति, इत्यन्तं सम्बन्ध इति एतत्प्रस्तावाच्चर्म्म -
Page #442
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 219 ॥ रत्नवर्णनमाह-'तएणं ta'mityAdi, तच्चर्मरत्नं उक्तविशेषणविशिष्टं भवतीत्यन्वयः, ततो-विस्तीर्णो विस्तृतनामक3वक्षस्कारे । इत्यर्थः एवंविधः इन:-स्वामी चक्रवर्तिरूपो यस्य तत्ततेनं, यस्य हस्तस्पर्शतः इच्छया वा विस्तृणाति स स्वामीत्यर्थः, सुषर्णन श्रीवत्ससहर्श-श्रीवत्साकारं रूपं यस्य तत्तथा, नम्बस्य श्रीवत्साकारत्वे चत्वारोऽपि प्रान्ताः समविषमा भवन्ति तथा सिन्धुपश्चि परमनिष्कुट। चास्य किरातकृतवृष्टयुपद्रवनिवारणार्थ तिर्यविस्तृतेन वृत्ताकारेण छत्ररत्नेन सह कथं सङ्घटना स्यादिति !, उच्यते, साधनं स्वतः श्रीवत्साकारमपि सहस्रदेवाधिष्ठितत्वाद्यथावसरं चिन्तिताकारमेव भवतीति न काप्यनुपपत्तिः, मुक्तानां-मौक्ति- सू. 52 कानां ताराणां-तारकाणां अर्द्धचन्द्राणां चित्राणि-आलेख्यानि यत्र तत्तथा, अचलं अकम्प-द्वौ सदृशार्थको शब्दावतिशयसूचकावित्यत्यन्तदृढपरिणामं चक्रिसकलसैन्याक्रान्तत्वेऽपि न मनागपि कम्पते, अभेद्य-दुर्भदं कवचमिवामेद्यकवचं लुप्तोपमा, वज्रपञ्जरमिव दुर्भेदमित्याशयः, सलिलासु-नदीषु सागरेषु चोत्तरणयन्त्र पारगमनोपायभूतं दिव्यं। देवकृतप्रातिहार्य चर्मरल-चर्मसु प्रधान, अनलजलादिभिरनुपघात्यवीर्यत्वात् , यत्र शणं-शणधान्यं सप्तदशं-सप्तदश। सत्यापूरकं येषु तानि शणसप्तदशानि सर्वधान्यांनि रोहन्ते-जायन्ते एकदिवसेनोप्तानि, अयं सम्प्रदाय:-गृहपतिरलेनास्मिंश्चर्मणि धान्यानि सूर्योदये उप्यन्ते अस्तमनसमये च लूयन्ते इति, सप्तदश धान्यानि त्विमानि, "सालि 1 जव 2 वीहि 3 कुद्दव 4 रालय 5 तिल 6 मुग्ग 7 मास 8 चवल 9 चिणा 10 / तुअरि 11 मसूरि 12 कुलत्था |13 गोहुम 14 णिप्फाव 15 अयसि 16 सणा 17 ॥ 1 ॥ " प्रायो बहूपयोगिनीमानीतीयन्त्युक्तानि, anyatra catu Beseseseseseserseseseseacoecene Jan Education in mahal For Private & Personal use only HAN
Page #443
--------------------------------------------------------------------------
________________ विशतिरप्युक्तानि, लोके च क्षुद्रधान्यानि बहून्यपि, पुनरस्यैव गुणान्तरमाह-वर्ष-जलदवृष्टिं ज्ञात्वा चक्रवर्तिना परा-18 मृष्टं दिव्य चर्मरत्नं द्वादशयोजनानि तिर्यक् प्रविस्तृणाति-वर्द्धते, तत्रोत्तरभरतमध्यखण्डवर्तिकिरातकृतमेघोपद्रवनिवा-18 रणादिकार्ये साधिकानि-किञ्चिदधिकानि, ननु द्वादशयोजनावधि तस्थुषश्चक्रिस्कन्धावारस्थावकाशाय द्वादशयोजन-10 प्रमाणमेवेदं विस्तृतं युज्यते किमधिकविस्तारेण!, उच्यते, चर्मच्छत्रयोरन्तरालपूरणायोपयुज्यते साधिकविस्तार इति, यञ्चात्र प्रकरणाद् बच्छब्देनैव विशेष्यप्राप्ती सूत्रे पुनरपि दिब्वे चम्मरयणे इति ग्रहणं तदालापकान्तरव्यवधानेन । विस्मरणशीलस्य विनेवस्य स्मारणार्थ, अथ प्रकृतं प्रस्तूयते-'तए Na'mityAdi, ततस्तदिव्यं चर्मरलं सुषेणसेनापतिना। परामृष्ट-स्पृष्टं खत् क्षिप्रमेव-निर्विलम्बमेव नौभूत-महानद्युत्ताराय नौतुल्यं जातं चाप्यभवत् , नावाकारेण जातमि-18 मित्यर्थः, 'तए नामित्यादि, ततः-चर्मरलनौभक्मानन्तरं सुषेणः सेनापतिः-सेनानीः स्कन्धावारस्व-सैन्यस्य ये बलवाहने-हस्त्यादिचतुरङ्गशिबिकादिरूपे ताभ्यां सह वर्त्तते यः सः स्कन्धावारबलवाहनः नौभूतं चर्मरत्नमारोहति,8 18| सिम्धुमहानदी विमलजलस्य तुङ्गा-अत्युच्चा वीचयः-कल्लोला यस्यां सा तथा तां नौभूतेन चर्मरक्षेन बलवाहनाभ्यां ।8। सह वर्तते यः स सबलवाहनः, एवं सशासनो-भरताज्ञासहितः समुत्तीर्ण इति । 'तओ महाणईन्ति तत इति कथा-181 8न्तरप्रस्तावनायां महानदी सिन्धुमुत्तीर्याप्रतिहतशासन:-अखण्डिताज्ञः सेनापतिः-सेनानीः क्वचिद् ग्रामाकरनगरपर्वतान् !! सूत्रे क्लीवत्वं प्राकृतत्वात् , खेडेत्यादि, सिंहावलोकनन्यायेन क्वचिच्छब्दोऽत्रापि ग्राह्यतेन क्वचित् खेटमडम्बानि kvaci Jain Education a l For Private Personel Use Only dow.jainelibrary.org
Page #444
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRtiH // 220 // Jain Education In | त्पत्तनानि तथा सिंहलकान - सिंहलदेशोद्भवान् बर्बरकाश्च - बर्बर देशोद्भवान् सर्वं च अङ्गलोकं बलावलोकं च परमरम्यं, इमे च द्वे अपि म्लेच्छजातीयजनाश्रयभूते स्थाने, यवनद्वीपं - द्वीपविशेषं, अत्र चकाराः समुच्चयार्थाः एवमग्रेस्पि, त्रयाणामप्यमीषां साधारणविशेषणमाह - प्रवरमणिरलकनकानां कोशागाराणि - भाण्डागाराणि तैः समृद्धं-भृशं भृतं, आरचकान् - आरब देशोद्भवान् रोमकांश्च - रोमकदेशोद्भवान् अलसण्डविषयवासिनश्च पिक्खुरान् कालम् - खान् जोन कांश्च-लेच्छविशेषान् 'oaUNa'tti पदेन योगः, अथैतैः साधितैरशेषमपि निष्कुटं साधितमुत नेत्याहउत्तरः- उत्तरदिग्वर्त्ती वैताढ्यः, इदं हि दक्षिणसिन्धु निष्कुटान्तेन, अस्माद्वैताढ्य उत्तरस्यां दिशि वर्त्तते इत्यर्थः, तं संश्रिताः- तदुत्पत्तिकायां स्थिताश्च म्लेच्छजातीर्वहुप्रकाराः उक्तव्यतिरिक्ता इत्यर्थः, अत्र सूत्रे क्वचिद् विभक्तिव्यत्ययः । प्राकृतत्वात्, दक्षिणापरेण - नैरृतकोणेन यावत् सिन्धुसागरान्त इति - सिन्धुनदी सङ्गतः सागरः सिन्धुसागरः मध्यप। दलोपे साधुः स एवान्तः- पर्यवसानं तावदवधि इत्याशयः, सर्वप्रवरं कच्छं च- कच्छ देशं 'ओअवेऊण' ति साधयित्वा स्वाधीनं कृत्वा प्रतिनिवृत्तः - पश्चाद्वलितो बहुसमरमणीये च भूमिभागे तस्य कच्छदेशस्य सुखेन निषण्णः - सुस्थस्तस्थौ, स सुषेण इति प्रकरणाल्लभ्यते, ततः किं जातमित्याह -- ' ताहे ते जणवयाण' इत्यादि, 'ताहे' तस्मिन् काले ते इतितच्छन्दस्योत्तरवाक्ये ' सबे घेत्तूणेऽत्यत्र योजनीयत्वेन व्यवहितः सम्बन्धः आर्षत्वात् जनपदानां - देशानां नगराणां पत्तनानां च प्रतीतानां ये च 'तहिं' तत्र निष्कुटे स्वामिकाः - चक्रवर्त्तिसुषेणसेनान्योरपेक्षया अल्पर्द्धिकत्वेनाज्ञातस्त्रा वक्षस्कारे सुषेणेन सिन्धुपश्चिमनिष्कुटसाधन सू. 52 ॥ 220 ॥
Page #445
--------------------------------------------------------------------------
________________ Jain Education Inte mina इत्यज्ञातार्थे कप्रत्ययः, ये च प्रभूता - बहवः आकराः - स्वर्णाद्युत्पत्तिभुवस्तेषां पतयः मण्डलपतयो - देशकार्यनियुक्ताः पत्तनपतयश्च ते गृहीत्वा प्राभृतानि - उपायनानि आभरणानि - अङ्गपरिधेयानि भूषणानि - उपाङ्गपरिधेयानि । रत्नानि च वस्त्राणि च महार्घाणि च - बहुमूल्यानि अन्यच्च यद्वरिष्ठं- प्रधानं वस्तु हस्तिरथादिकं राजार्ह - राजप्राभृत। योग्यं यच्च एष्टव्यं -अभिलषणीयं एतत्सर्वं पूर्वोक्तं सेनापतेरुपनयन्ति - उपढौकयन्ति मस्तककृताञ्जलिपुटाः, ततस्ते किं कृतवन्त इत्याह-- ' पुणरवि' इत्यादि, ते तत्रत्यस्वामिनः प्राभृतोपनयनोत्तरकाले प्रकृताञ्जलिपरित्यागान्निवर्त्तनावसरे । पुनरपि मस्तकेऽञ्जलिं कृत्वा प्रणता -नम्रत्वमुपागताः यूयमस्माकमत्र स्वामिनः प्राकृतत्वात् स्वार्थे कप्रत्ययस्तेन देवतामिव शरणागताः स्मो वयं युष्माकं विषयवासिन इति विजयसूचकं वचो जल्पन्तः सेनापतिना यथार्ह - यथौचित्येन । स्थापिताः - नगराद्याधिपत्यादिपूर्वकार्येषु नियोजिताः पूजिता वस्त्रादिभिः विसर्जिताः - स्वस्थानगमना यानुज्ञाताः निवृत्ताः - प्रत्यावृत्ताः सन्तः स्वकानि निजानि नगराणि पत्तनानि चानुप्रविष्टाः । विसर्जनानन्तरं सेनापतिर्यच्चकार tadAha'tAhe सेणावई' इत्यादि, तस्मिन् काले सेनापतिः सविनयोऽन्तर्धृतस्वामिभक्तिको गृहीत्वा प्राभृतानि आभरणानि । भूषणानि रत्नानि च पुनरपि तां सिन्धुनामधेयां महानदीमुत्तीर्णः अणहशब्दोऽक्षतपर्यायो देश्यस्तेनाणहं- अक्षतं क्वचि - दप्यखण्डितं शासनं - आज्ञा बलं च यस्य स तथा तथैव यथा 2 स्वयं साधयामास तथा 2 भरतस्य राज्ञो निवेदयति । 2 त्वा प्राभृतानि अर्पयित्वा च अत्र स्थित इति गम्यं, अन्यथा क्त्वान्तपदेन सह सङ्गतिर्न स्यात्, ततः प्रभुणा सत्का jainelibrary.org
Page #446
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRtiH // 221 // Jain Education Inte | rito वस्त्रादिभिः सम्मानितो बहुमानवचनादिभिः सहर्षः प्राप्तप्रभुसत्कारत्वात् विसृष्टः - स्वस्थानगमनार्थमनुज्ञातः । स्वकं - निजं पटमंडपं - दिव्यपटकृतमण्डपं मध्यपदलोपी समासः पटमण्डपोपलक्षितं प्रासादं वा अतिगतः - प्राविशत्, | अथ स्वकावासप्रविष्टो यथा सुषेणो विललास तथा चाह - 'तते ण' मित्यादि, ततः स सुषेणः सेनापतिः 'हाए' इत्यादि प्राग्वत्, जिमितो - भुक्तवान् राजभोजनविधिना भुक्त्युत्तरं - भोजनोत्तरकाले आगतः सन् उपवेशनस्थाने । इति गम्यं, अत्र यावत्पदादिदं दृश्यं - 'आयंते चोक्खे परमसुईभूए' इति, अत्र व्याख्या - आचान्तः - शुद्धोदक योगेन कृतहस्तमुखशौचः चोक्षो - लेपसिक्थाद्यपनयनेन अत एव परमशुचीभूतः - अत्यर्थं पावनीभूतः, इदं च पदत्रयं योज। नायाः क्रमप्राधान्येन भुत्तरागए समाणे इति पदात् पूर्व योज्यं, इत्थमेव शिष्टजनक्रमस्य दृश्यमानत्वात्, अन्यथा भुक्त्युत्तरकाले आचमनादिकं पामराणामिव जुगुप्सापात्रं स्यात् पुनः सेनापतिं विशिनष्टि - सरसेन गोशीर्षचन्दने। नोक्षिता- सिक्ताः गात्रे - शरीरे भवा गात्राः - शरीरावयवा वक्षःप्रभृतयो यत्र तदेवंविधं शरीरं यस्य स तथा, अत्र यश्चन्दनेन सेचनमुक्तं तन्मार्गश्रमोत्थवपुस्तापव्यपोहाय, सिक्तं हि चन्दनमङ्गुलितापविरहितत्वादतिशीतलस्पर्शं भवतीति, | ' उप्पि 'ति उपरि प्रासादवरस्य सूत्रे च लुप्तविभक्तिकतया निर्देश आर्षत्वात् गतः - प्राप्तः स्फुटद्भिरिव - अतिरभसा। स्फालनवशाद्विदलद्भिरिव मृदङ्गानां - मईलानां मस्तकानीव मस्तकानि - उपरितनभागा उभयपार्श्वे चर्मोपनद्धपुटानीति तैरुपनृत्यमान इत्यादि योज्यं, अत्र करणे तृतीया, तथा द्वात्रिंशताऽभिनेतव्यप्रकारैः राजप्रश्नीयोपाङ्गसूत्रविवृतैः पात्रैर्वा 3वक्षस्कारे सुषेणेन सिन्धुपश्चिमनिष्कुट - साधनं सू. 52 ॥ 221 ॥ jainelibrary.org
Page #447
--------------------------------------------------------------------------
________________ Jain Education Inte बद्धैः- उपसम्पन्नैर्नाटकैः प्रतीतैर्वरतरुणीभिः - सुभगाभिः स्त्रीभिः भूभुजंगरागेषु परममोहनत्वेन तासामेवोपयोगात्, | सम्प्रयुक्तैः - प्रारब्धैरुपनृत्यमानो - नृत्यविषयीक्रियमाणस्तदभिनयपुरस्सरं नर्त्तनात्, उपगीयमानस्तद्गुणगानात्, उपल। भ्यमानस्तदीप्सितार्थसम्पादनात्, महता इति विशेषणं प्राग्वत् इष्टान् इच्छाविषयीकृतान् शब्दस्पर्शरसरूपगन्धान् पञ्चविधान् मानुष्यकान् - मनुष्य सम्बन्धिनः कामभोगान् कामांश्च भोगांश्च इति प्राप्तसंज्ञकान्, तत्र शब्दरूपे कामौ । स्पर्शरसगन्धा भोगा इति समय परिभाषा, भुञ्जान:- अनुभवन् विहरतीति । अथ तमिस्रागुहाद्वारोद्घाटनायोपक्रमते । तए णं से भरहे राया अण्णया कयाई सुसेणं सेणाव सहावेइ 2 त्ता एवं क्यासी- गच्छ णं खिष्णामेव भो देवाणुप्पि ! तिमि - सगुहाए दाहिणिल्लस्स दुबारस्स कवाडे विहाडेहि 2 सा मम एअमाणत्तिअं पञ्चप्पिणाहित्ति, तए णं से सुसेणे सेणावई भरणं र एवं चुत्ते समाणे तुट्ठचित्तमाणदिए जाव करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलि कट्टु जांव पडिसुणे 2 ता भरस्सरण्णो अंतियाओ पडिणिक्खमै 2 त्ता जेणेव सए आवासे जेणेव पोसहसाला तेणेव उवागच्छइ 2 त्ता दब्भसंथारगं संथर जाव कयमालस्स देवस्स अट्टमभत्तं पगिन्है पोसहसालाए पोसहिए बंभयारी जाव अट्ठमभन्त्तंसि परिणममाणंसि पोससाला पडिणिक्खमै 2 त्ता जेणेव मज्जणघरे तेणेव उवागच्छइ 2 त्ता हाए कयबलिकम्मे कयको अमंगलपायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाइं पवर परिहिए अप्पमहग्घाभरणालंकियसरीरे धूवपुष्पगंधमहहत्थगए मज्जणघराओ पंडिणिक्खमै 2 त्ता जेणेव तिमिसगुहाए दाहिणिस्स तुमास्स्स कवाडा तेणेव पहारेत्थ गमणाए, तए णं तस्स सुसेणस्स सेणावैस्स बहवे राईस -
Page #448
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 3 वक्षस्कारे सुषेणेन तिमिश्रगुहादक्षिणकपाटोद्धाट:म.53 ॥ 222 ॥ एएएएएएएएएएए रतलवरमाडंबिअ जाव सत्थवाहप्पभियओ अप्पेगइआ उप्पलहत्थगया जाव सुसेणं सेणावई पिट्ठओ 2 अणुगच्छंति, तए णं तस्स ससेणस्स सेणावैस्स बहूईओ खुज्जाओ चिलाइआओ जाव इंगिअचिंतिअपत्थिअविआणिआउ णिउणकुसलाओ विणीआओ appe. gaiAo कलसहत्थगयाओ जाव अणुगच्छंतीति । तए णं से सुसेणे सेणावई सव्विद्धीए सव्वजुई जाव णिग्योसणाइएणं जेणेव तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा तेणेव उवागच्छैरत्ता आलोए पणामं करेइरत्ता लोमहत्थर्ग परामुसैरत्ता तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे लोमहत्थेणं पमज्जइ 2 ता दिव्वाए उद्गधाराए अब्भुक्खेइ 2 त्ता सरसेणं गोसीसचंदणेणं पंचंगुलितले चच्चए दुलै 2 त्ता अग्गेहिं वरेहिं गंधेहि अ मल्लेहि अ अच्चिणेइ 2 ता पुप्फारुणं जाव वत्थारुहणं करेइ 2त्ता आसत्तोसत्तविपुलवट्ट जाव करेइ 2 ता अच्छेहि सण्हेहिं रययामएहिं अच्छरसातंडुलेहिं तिमिस्सगुहाए दाहिणिल्लस्स दुवारस्स कवाडाणं पुरओ अट्ठमंगलए आलिहै taM0-सोत्थिय सिरिवच्छ जाव कयग्गहगहिअकरयलपब्भट्टचंदप्पभवैरवेरुलिअविमलदंड जाव धूवं दलयै 2 त्ता वामं जाणुं अंचेइ 2 ता करयल जाव मत्थए अंजलिं कट्ट कवाडाणं पणामं करेइ 2 ता दंडरयणं परामुसइ, तए णं तं दंडरयणं पंचलइअं वैरसारमैअं विणासणं सबसत्तुसेण्णाणं खंधावारे णरवैस्स गड्दरिविसमपन्भारगिरिवरपवायाणं समीकरणं संतिकरं सुभकरं हितकरं रण्णो हिअइच्छिअमणोरहपूरगं दिवमप्पडिहयं दंडरयणं गहाय सत्तह पयाई पञ्चोसक्कै पच्चोसक्वित्ता तिमिस्सगुहाए दाहिणिल्लस्स दुवारस्स कवाडे दंडरयणेणं महया 2 सरेणं तिक्खुत्तो आउडेइ, तए णं तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सुसेणसेणावइणा दंडरयणेणं महया 2 सहेणं तिखुत्तो आउडिआ समाणा महया 2 सदेणं कोंचारवं करेमाणा सरसरस्स सगाई 2 ठाणाई पञ्चोसकित्था, तए णं से सुसेणे सेणावई तिमिसगुहाए दाहिणिल्लस्स For Private Personel Use Only | // 222 // P w.iainelibrary.org Jain Education
Page #449
--------------------------------------------------------------------------
________________ दुवारस्स कवाडे विहाडेइ 2 त्वा जेणेव भरहे राया तेणेव उवागच्छइ 2 ता जाव भरहं रायं करयलपरिग्गहि जएणं विजएणं वद्धावेइ 2 त्ता एवं वयासी-विहाडिआ णं देवाणुप्पिआ! तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा एअण्णं देवाणुप्पिआणं पिअं णिवेएमो पिअं भे भवौ, तए णं से भरहे राया सुसेणस्स सेणावैस्स अंतिए एअमटुं सोचा निसम्म हट्टतुट्ठचित्तमाणदिए जाव हिअए सुसेणं सेणावई सकारेइ सम्माणेइ सकारिता सम्माणित्ता कोडुंबिअपुरिसे सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! आमिसेकं हत्थिरयणं पडिकप्पेह हयगयरहपवर तहेव जाव अंजणगिरिकूडसण्णिभं गयवरं णरवई दूरूढे (सूत्र-53) 'तए णं से भरहे राया अण्णयाऽइत्यादि, एतच्च निगदसिद्धं, सम्बन्धसन्तत्यव्युच्छित्त्यर्थ संस्कारमात्रेण वित्रियते, ततः स भरतो राजा अन्यदा कदाचित् सुसेणं सेनापति शब्दयति-आकारयति, शब्दयित्वा चैवमवादीत्-गच्छ क्षिप्रमेव भो देवानुप्रिय! तमिम्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ विघाटय-सम्बद्धौ वियोजय उद्घाटयेति-18 यावत्, ममैतामाज्ञप्तिकां प्रत्यर्पय, 'तए Na'mityAdi, अत्र भरताज्ञाप्रतिश्रवणादिकं मजनगृहप्रतिनिष्क्रमणान्तं प्राग्वव्याख्येयं, नवरं यत्रैव तमिम्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ तत्रैव गमनाय प्रधारितवान्-मनसङ्कल्प मकरोत्, 'तए णमित्यादि, ततस्तमिनागुहागमनसङ्कल्पकरणानन्तरं तस्य सुषेणस्य बहवो राजेश्वरादयो जनाः सुषेणं 18| सेनापति पृष्ठतोऽनुगच्छन्ति, सर्व चात्र भरतस्य चक्ररत्नाचा चिकीर्षोरिव वाच्यं, एवं चेटीसूत्रमपि पूर्ववदेव, नवरं किंलक्षणाश्चेव्यः?-इङ्गितेन-नयनादिचेष्टयैव आस्तां कथनादिभिःचिन्तितं-प्रभुणा मनसि संकल्पितं यद्यत्मार्थितं tattat ? For Private Personal Use Only M ww.jainelibrary.org
Page #450
--------------------------------------------------------------------------
________________ एआ श्रीजम्बू-18 जानन्ति यास्ताः तथा निपुणकुशला:-अत्यन्तकुशलाः तथा विनीता-आज्ञाकारिण्यः अप्येकका वन्दनकलशहस्त-3वक्षस्कारे द्वीपशा- गता इत्यादि, 'तए Na'mityAdi, ततस्तमिस्रागुहाभिमुखचलनानन्तरं स सुषेणः सेनापतिः सर्बा सर्वयुक्त्या सर्व सुषेणेन न्तिचन्द्रीद्युत्या वा यावन्निर्घोषनादितेन यत्रैव तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ तत्रैवोपागच्छति, उपागत्य च । तिमिश्रगुया वृत्तिः आलोके-दर्शने प्रणामं करोति, तदनु सर्व चक्ररत्नपूजायामिव वाच्यं, यावदन्ते पुनरपि कपाटयोः प्रणाम करोति, हादक्षिण क्पात्तोद्वा॥223॥ शानमनीयवस्तुन उपचारे क्रियमाणे आदावन्ते च प्रणामस्य शिष्टव्यवहारौचित्यात्, प्रणामं कृत्वा च दण्डरनं पराम ट:सू.53 शति, अथावसरागतं दण्डरलस्वरूपं निरूपयन् कथां प्रबध्नाति-'तए Na'mityAdi, ततो-दण्डरत्नपरामर्शानन्तरं तद्दण्डरनं-दण्डेषु दण्डजातीयेषु रत्नं-उत्कृष्टं अप्रतिहतं-क्वचिदपि प्रतिघातमनापन्नं दण्डनामकं रत्नं गृहीत्वा सप्ताष्ट-12 पदानि प्रत्यवष्वष्कते-अपसर्पतीत्यनेन सम्बन्धः, अथ कीदृशं तदित्याह-रत्नमय्यः पञ्चलतिका:-कत्तलिकारूपा अवयवा यत्र तत्तथा, वज्ररत्नस्य यत्सारं-प्रधानद्रव्यं तन्मयं तद्दलिकमित्यर्थः, विनाशनं सर्वशत्रुसेनानां, नरपतेः स्कन्धावारे प्रस्तावाद् गन्तुं प्रवृत्ते सति गादीनि प्रारभारान्तपदानि प्राग्वत् गिरयः-पर्वताः, अत्र विशेषणानभिधानेऽपि प्रस्तावाद् गिरिशब्देन क्षुद्रगिरयो ग्राह्याः, ये सञ्चरतः सैन्यस्य विघ्नकराः यात्रोन्मुखानां राज्ञां त एवोच्छेद्याः, महागिरयस्तु ॥ ॥ 223 ॥ तेषामपि संरक्षणीया एव, प्रपाता-गच्छजनस्खलनहेतवः पाषाणाः भृगवो-वा तेषां समीकरणं समभागापादकमित्यर्थः, शान्तिकरं-उपद्रवोपशामकं, ननु यद्यपद्रवोपशामकं तर्हि सति दण्डरले सगरसुतानां ज्वलनप्रभनागाधिपकृतोपद्रवो Jain Education intelle For Private Persone Use Only O ainelibrary.org.
Page #451
--------------------------------------------------------------------------
________________ न कथमुपशशामेति, उच्यते, सोपक्रमोपद्रवविद्रावण एव तस्य सामर्थ्यात् , अनुपक्रमोपद्रवस्तु सर्वथाऽनपासनीय एव, अन्यथा विजयमाने वीरदेवे कुशिष्यमुक्ता तेजोलेश्या सुनक्षत्रसर्वानुभूती अनगारौ कथं भस्मतां निनाय ?, अत एवावश्यंभाविनो भावा महानुभावैरपि नापनेतुं शक्या इति, शुभकरं-कल्याणकर हितकरं-उक्तैरेव गुणैरुपकारि । राज्ञः-चक्रवर्त्तिनो हृदयेप्सितमनोरथपूरकं गुहाकपाटोद्घाटनादिकार्यकरणसमर्थत्वात् दिव्यं यक्षसहस्राधिष्ठितमित्यर्थः, | अत्र सेनापतेः सप्ताष्टपदापसरणं प्रजिहीर्षोर्गजस्येव दृढप्रहारदानायाधिकप्रहारकरणार्थमिति, प्रत्यवष्वष्कणादनु कि चक्रे इत्याह-'पच्चोसक्कित्ताऽइत्यादि, प्रत्यवष्वक्य च तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ दण्डरत्नेन महता 2 शब्देन त्रिकृत्वः-त्रीन् वारान् आकुट्टयति-ताडयति, अत्र इत्थंभावे तृतीया, यथा महान् शब्द उत्पद्यते तथा-18 प्रकारेण ताडयतीत्यर्थः, अत्र गुहाकपाटोद्घाटनसमये द्वादशयोजनावधिसेनानीरत्नतुरगापसरणप्रवादस्तु आवश्यक|टिप्पनके निराकृतोऽस्ति, यथा-"यश्चात्र द्वादशयोजनानि तुरगारूढः सेनापतिः शीघ्रमपसरतीत्यादिप्रवादः सोऽना॥ गामिक इव लक्ष्यते, क्वचिदप्यनुपलभ्यमानत्वादिति," ततः किं जातमित्याह-'तए ण 'मित्यादि, ततः-ताडना॥ दनु तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ सुषेणसेनापतिना दण्डरलेन महता 2 शब्देनाकुट्टितौ सन्तौ महता |2 शब्देन दीर्घतरनिनादिनः क्रौंचस्येव बहुव्यापित्वादु बनुनादित्वाच्च य आरवः-शब्दस्तं कुर्वाणौ 'sarasarassa'tti अनुकरणशब्दस्तेन तादृशं शब्दं कुर्वाणी कपाटावित्यर्थः स्वके 2-स्वकीये 2 स्थानेऽवष्टम्भभूततोडकरूपे यत्रागतात्र Jan Education Intel For Private Personal Use Only
Page #452
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 224 ॥ चलतया तिष्ठत इति ते यावत् प्रत्यवाष्वष्किषातां - प्रत्यपससर्पतुः, 'तए Na'mityAdi, इदं च सूत्रमावश्यकचूर्णो वर्द्ध। मानसूरिकृतादिचरित्रे च न दृश्यते, ततोऽनन्तरपूर्वसूत्र एव कपाटोद्घाटनमभिहितं यदि चैतत्सूत्रादर्शानुसारेणेर्द सूत्रमवश्यं व्याख्येयं तदा पूर्वसूत्रे सगाई 2 ठाणाई इत्यत्रार्षत्वात् पञ्चमी व्याख्येया तेन स्वकाभ्यां 2 स्थानाभ्यां । कपाटद्वयसम्मीलनास्पदाभ्यां प्रत्यवस्तृताविति - किञ्चिद्विकसितावित्यर्थः तेन विघाटनार्थकमिदं न पुनरुक्तमिति, ततःकपाट प्रत्यपसर्पणादनु स सुषेणः सेनापतिः तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ विघाटयति-उद्घाटयति, | ततः किं कृतमित्याह -- 'विहाडेत्ता' इत्यादि, प्रायः प्राग् व्याख्यातार्थं, नवरं विघाटितौ देवानुप्रियाः ! तमिस्रागुहाया । दाक्षिणात्यस्य द्वारस्य कपाटौ एतद्देवानुप्रियाणां प्रियं निवेदयामः, अत्र निवेदकस्य सेनानीरलस्यैकत्वात् क्रियायां एकवचनस्यौचित्ये यन्निवेदयाम इत्यत्र बहुवचनं तत्सपरिकरस्याप्यात्मनो निवेदकत्वख्यापनार्थं तच्च बहूनामेकवाक्यस्वेन प्रत्ययोत्पादनार्थं, एतत् प्रियं इष्टं भे-भवतां भवतु, ततो भरतः किं चक्रे इत्याह- 'तए णमित्यादि, व्यक्तं, | गजारूढः सन् यन्नृपतिश्चक्रे तदाह Jain Education Monal tae णं से भरहे राया मणिरयणं परामुसइ तोतं चौरंगुलप्पमाणमित्तं च अणग्धं तंसिअं छलंसं अणोवमजुई दिवं मणिरयणपतिसमं वेरुलिअं सङ्घभूअकतं जेण य मुद्धागएणं दुक्खं ण किंचि जाव हवै आरोग्गे अ सङ्घकालं तेरिच्छिअदेवमाणुसकयां य उवसग्गा सब्बे ण करेंति तस्स दुक्खं, संगामेऽवि असत्थवज्झो होइ णरो मणिवरं धरेंतो ठिअजोवणकेस अवट्ठिअहो havai a everes 3वक्षस्कारे मणिरत्नं काकिणीरबेन मण्डलालेखनं च सू. 54 ॥ 224 ॥
Page #453
--------------------------------------------------------------------------
________________ सबभयविप्पमुक्को, तं मणिरयणं गहाय से णरवई हत्थिरयणस्स दाहिणिल्लाए कुंभीए णिक्खिवै, तए णं से भरहाहिवे गरिंदे हारोत्थए सुकयरइअवच्छे जाव अमरवैसण्णिभाए इद्धीए पहिअकित्ती मणिरयणकौज्जोए चक्करयणदेसिअमग्गे अणेगरायसहस्साणुआयमग्गे महयाउक्किट्ठसीहणायबोलकलकलरवेणं समुदरवभूअंपिव करेमाणे 2 जेणेव तिमिसगुहाए दाहिणिल्ले दुवारे तेणेब उवागच्छइ 2 ता तिमिसगुहं दाहिणिल्लेणं दुवारेणं अईइ ससिब मेहंधयारनिवहं । तए णं से भरहे राया छत्तलं दुवालसंसि अट्ठकण्णिअं अहिंगरणिसंठिअं अटुसोवण्णि कागणिरयणं परामुसइत्ति । तए णं तं चौरंगुलप्पमाणमित्तं अट्ठसुवण्णं च विस- . हरणं औलं चौरंससंठाणसंठिअं समतलं माणुम्माणजोगा जतो लोगे चरति सबजणपण्णवगा, ण इव चंदो ण इव तत्य सूरे : ण इव अग्गी ण इव तत्थ मणिणो तिमिरं णासेंति अंधयारे जत्थ तयं दिवं भावजुत्तं दुवालसजोषणाई तस्स लेसाउ विवद्धति तिमिरणिगरपडिसेहिआओ, रतिं च सबकालं खंधावारे करेइ आलोअं दिवसभूअं जस्स पभावेण चक्कवट्टी, तिमिसगुहं अतीति सेण्णसहिए अमिजेत्तुं वितिअमद्धभरहं रायवरे कागणिं गहाय तिमिसगुहाए पुरच्छिमिल्लपञ्चत्थिमिल्लेसुं कडएसुं जोअणंतरिआई पंचधणुसयविक्खंभाई जोअणुज्जोअकराइं चक्कणेमीसंठिआई चंदमंडलपडिणिकासाई एगणपण्णं मंडलाई आलिहमाणे 2 अणुप्पविसइ, तए णं सा तिमिसगुहा भरहेणं रण्णा तेहिं. जोअणंतरिएहिं जाव जोअणुज्जोअकरहिं एगूणपण्णाए मंडलहिं आलिहिजमाणेहिं 2 खिप्पामेव आलोगभूआ उज्जोअभूआ दिवसभूआ जाया यावि होत्था (सूत्रं-54) 'तए णं से भरहे राया maNirayaNa'mityAdi, ततः स भरतो राजा मणिरत्नं परामृशति, किंविशिष्ट इत्याह Jain Education Intel For Private Person Use Only AMw.jainelibrary.org
Page #454
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 225 // Jain Education Int 'tota' miti सम्प्रदायगम्यं चतुरङ्गुलप्रमाणा मात्रा दैर्येण यस्य तत्तथा शब्दाद् व्यङ्गुलपृथुलमिति ग्राह्यं, yadAha"caturaMgulo दुअंगुलपिहुलो अ मणी' इति, अनर्धितं - अमूल्यं न केनापि तस्यार्घः, कर्तुं शक्यते इत्यर्थः तिस्रोऽत्रयः - कोटयो यत्र तत्तथा, ईदृशं सत् पडसं - षट्कोटिकं, लोकेऽपि प्रायो वैडूर्यस्य मृदङ्गाकारत्वेन प्रसिद्धत्वान्मध्ये उन्नतवृत्तत्वेनान्तरितस्य सहजसिद्धस्योभयान्तवर्त्तिनोऽस्रित्रयस्य सत्त्वात्, अत्राह - पडस्रमित्यनेनैव सिद्धे त्र्यस्रषड। स्रमिति किमर्थं ?, उच्यते, उभयोरन्तयोर्निरन्तरकोटिषट्कभवनेनापि षडस्रता सम्भवति ततस्तद्व्यवच्छेदार्थं त्र्यस्तं सत् षडस्रमित्युक्तं, तथा अनुपमद्युति दिव्यं मणिरत्नेषु - पूर्वोक्तेषु पतिसमं सर्वोत्कृष्टत्वात्, वैडूर्यं वैडूर्यजातीयमित्यर्थः, सर्वेषां भूतानां कान्तं - काम्यं, इदमेव गुणान्तरकथनेन वर्णयन्नाह - 'जेण य मुद्धागएण' मित्यादि, येन मूर्द्धगतेनशिरोधृतेन हेतुभूतेन न किञ्चिद् दुःखं जायते आरोग्यं च सर्वकालं भवति, तिर्यङ् देवमनुष्यकृताः चशब्दस्य व्यवहितसम्बन्धादुपसर्गाश्च सर्वे न कुर्वन्ति तस्य दुःखं, संग्रामेऽपि च-बहुविरोधिसमरे आस्तामल्पविरोधिसमरे अशस्त्रवध्यः, | अत्र न शस्त्रवध्योऽशस्त्रवध्य इति, नञ्समासो वा, 'अः स्वल्पार्थेऽप्यभावेऽपी' त्यनेकार्थवचनात् अ इति पृथगेव नञ्समानार्थ निपासो वा ज्ञेयस्तेन न शस्त्रैर्वध्यो भवति, नरो मणिवरं धरन् स्थितं विनश्वरभावमप्राप्तं यौवनं यस्य स तथा, स्थायियौवन इत्यर्थः, केशैः सहावस्थिता - अवर्द्धिष्णवो नखा यस्य स तथा पश्चात् पदद्वयस्य कर्मधारयः, भवति च सर्वभयविप्रमुक्तः, अत्र 'सर्व भाजनस्थं जलं पीत' मित्यादाविव एकदेशेऽपि सर्वशब्दप्रयोगस्य सुप्रसिद्धत्वाद्देवम 3वक्षस्कारे मणिरलं काकिणीरलेन मण्डलालेखनं ca sU. 54 ॥ 225 // w.jainelibrary.org
Page #455
--------------------------------------------------------------------------
________________ नुष्यादिप्रतिपक्षोत्थं भयमिह ज्ञेयं, अन्यथाऽश्लोकादिभयानि महतामेव भवेयुरिति, अथैतद् गृहीत्वा नृपतिर्यच्चकार तदाह-'तं maNi'nti तन्मणिरत्नं गृहीत्वा स नरपतिर्भरतो हस्तिरत्नस्य दाक्षिणात्ये कुम्भे निक्षिपति-निबध्नाति, | 'कुंभीए' इत्यत्र स्त्रीत्वं प्राकृतत्वात् , 'तए णमित्यादि, ततः स भरताधिपो नरेन्द्रो हारावस्तृतेत्यादिविशेषणकदम्बकं । प्राग्वत् मणिरत्नकृतोद्योतश्चक्ररत्नदेशितमार्गो यावत् समुद्ररवभूतामिव गुहामिति गम्यं कुर्वन् 2 यत्रैव तमिस्रा-1॥ गुहाया दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य च तमिस्रागुहा दाक्षिणात्येन द्वारेणात्येति-प्रविशति, शशीव मेघान्धकारनिवहं । प्रवेशानन्तरं यत्कृत्यं तदाह-तए Na'mityAdi, ततः स भरतो राजा काकणीरत्नं परामृशतीत्युत्तरेण सम्बन्धः, किंविशिष्टमित्याह-चत्वारि चतसृषु दिक्षु द्वे तूर्ध्वमधश्चेत्येवं षट्सङ्ख्याकानि तलानि यत्र तत्तथा, तानि चात्र मध्यखण्डरूपाणि, यैर्भूमावविषमतया तिष्ठन्तीति, द्वादश अध उपरि तिर्यक् चतसृष्वपि दिक्षु प्रत्येकं चत4सृणामश्रीणां भावात् अश्रया-कोटयो यत्र तत्तथा, कर्णिकाः-कोणाः यत्र अश्रित्रयं मिलति तेषां चाध उपरि प्रत्येकं चतुणों सद्भावादष्टकर्णिकं, अधिकरणिः-सुवर्णकारोपकरणं तद्वत् संस्थितं-संस्थानं यस्य तत्तथा, तत्सदृशाकारं समचतुरस्रत्वात् , आकृतिस्वरूपं निरूप्यास्य तौल्यमानमाह-अष्टसुवर्णा मानमस्येत्यष्टसौवर्णिकं, तत्र सुवर्ण-18 मानमिदं-'चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः षोडश श्वेतसर्वपा एक धान्यमाषफलं द्वे धान्यमाषफले एका गुञ्जा पञ्च गुञ्जा एकः कर्ममाषक: षोडश कर्ममाषकाः एक सुवर्ण इति, एतादृशैरष्टभिः सुवर्णैः काकणीरत्न निष्पद्यते iti, For Prate Personel Use Only Com .jainelibrary.org JainEducation in a
Page #456
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 226 ॥ अत्र चाधिकारे "एतानि च मधुरतृणफलादीनि भरत चक्रवर्त्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्य। सम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदि" त्येतस्मादनुयोगद्वारवृत्तिवचनात् एतद्देशीयादेव स्थानाङ्गवृत्तिवचनात् " चौरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिण्णो । चौरंगुलप्पमाणा सुवण्णवरकागणी । नेया ॥ 1 ॥ इहाङ्गुलं - प्रमाणाङ्गुलमवगन्तव्यं, सर्वचक्रवर्त्तिनामपि काकण्यादिरलानां तुल्यप्रमाणत्वादिति" मलयगिरिकृतबृहत् संग्रहणीबृहद्वृत्तिवचनाच्च केचनास्य प्रमाणाङ्गुल निष्पन्नत्वं, केचिच्च "एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिणो अट्ठसोवण्णिए कागणिरयणे छत्तले दुबालसंसिए अट्टकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते, एगमेगा कोडी । उस्सेहंगुलविक्खम्भा तं समणस्स भगवओ महावीरस्स अर्द्धगुलं" इत्यनुयोगद्वार सूत्रबलादुत्सेधाङ्गुल निष्पन्नत्वं, केस्पि च एतानि सप्तै केन्द्रियरत्नानि सर्वचक्रवर्त्तिनामात्माङ्गलेन ज्ञेयानि शेषाणि तु सप्त पश्चेन्द्रियरलानि तत्कालीन पुरुषो। चितमानानीति प्रवचनसारोद्धारवृत्तिबलादात्माङ्गुलनिष्पन्नत्वमाहुः, अत्र च पक्षत्रये तत्त्वनिर्णयः सर्वविद्वेद्यः, अत्र तु बहु वक्तव्यं तत्तु ग्रन्थगौरवभिया नोच्यते इति । अस्य परामर्शानन्तरं यच्चक्रे तदाह - 'तए Na'mityAdi, ततःपरामर्शानन्तरं तत्काकणीरलं राजवरो गृहीत्वा यावदेकोनपञ्चाशतं मण्डलान्यालिखन्नालिखन् अनुप्रविशतीत्युत्तरेण । सम्बन्धः, कथम्भूतमित्याह - चतुरङ्गुलप्रमाणमात्रं, अस्यैकैका अश्रिश्चतुरङ्गुलप्रमाणविष्कम्भा द्वादशाप्यश्रयः प्रत्येकं चतुरङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकं चतुरङ्गलप्रमाण इत्युक्तं भवति, यैवासिं 3वक्षस्कारे मणिरत्नं काकिणीरलेन मण्डलालेखनं च सू. 54 ॥ 226 ॥ w
Page #457
--------------------------------------------------------------------------
________________ रूध्वीकृता आयाम प्रतिपद्यते सैव तिर्यग्व्यवस्थापिता विष्कम्भभाग भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिर्णयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति, तदेवं सर्वतश्चतुरङ्गलप्रमाणमिदं सिद्धं, यत्तु तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं च समणस्स भगवओ महावीरस्स । अद्धंगुलं, इत्यनुयोगद्वारसूत्रे उक्तं तन्मतान्तरमवसेयं, तथाऽष्टभिः सुवर्णैर्निष्पन्नमष्टसुवर्ण, अष्टसुवर्णमूलद्रव्येण निष्पन्नमित्यर्थः, चकारो विशेषणसमुच्चये सर्वत्र, तथा विषं जङ्गमादिभेदभिन्नं तस्य हरणं, स्वर्णाष्टगुणानां मध्ये विषहरणस्य प्रसिद्धत्वात् , अस्य च तथाविधस्वर्णमयत्वादिति, अतुलं-तुलारहितमनन्यसदृशमित्यर्थः, चतुरस्रसंस्थानसं-18 स्थितमिति तु विशेषणं पूर्वोक्ताधिकरणिदृष्टान्तेन भाव्यमिति, ननु अधिकरणिदृष्टान्ते भाव्यमाने नास्य पूर्वोक्ता चतुरंगुलतोपपद्येत अधिकरणेरधः संकुचितत्वेन विषमचतुरस्रत्वादित्याह-समतल मिति, समानि न न्यूनाधिकानि । तलानि षडपि यस्य तत्तथा, अथैतदेव यच्छब्दगभितवाक्यद्वारा विशिनष्टि-यतः काकणीरत्नात् मानोन्मान [प्रमाण] योगा:-एते मानविशेषव्यवहारा लोके चरन्ति प्रवर्त्तन्ते इत्यर्थः, तत्र मानं धान्यमानं सेतिकाकुडवादि, रसमान ॥ चतुःषष्टिकादि, उन्मानं कर्षपलादि खण्डगुडादिद्रव्यमानहेतुः, उपलक्षणात् सुवर्णादिमानहेतुः प्रतिमानमपि ग्राह्य । गुञ्जादि, किंविशिष्टास्ते व्यवहाराः?-सर्वजनानां-अधमर्णोत्तमर्णानां प्रज्ञापका-मेयद्रव्याणामियत्तानिर्णायकाः, अय|माशयो-यथा सम्प्रति आप्तजनकृतनिर्णयात कुडवादिमानं जनप्रत्यायकं व्यवहारप्रवर्तकं च भवति तद्वच्चक्रवर्तिकाले । Jain Education a l For Private Porn Use Only Www.jainelibrary.org
Page #458
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 227 // Jain Education Inte कारणिकपुरुषैः काकणीरत्नाङ्कितं तत्तादृशं भवेदित्यर्थः यच्छब्द गर्भेणैव वाक्येन माहात्म्यान्तरमाह - नापि चन्द्र तत्र तिमिरं नाशयतीति योजनीयं, न वा सूर्यः, अत्र इर्वाक्यालङ्कारे एवं सर्वत्र, नवाऽग्निदींपादिगतः न वा मणयः स्तत्र तिमिरं नाशयन्ति, प्रकाशं कर्तुमलंभूष्णव इत्यर्थः, यत्रान्धकारे अन्धकारयुक्तत्वेनाभेदोपचारात् अन्धकारमनास्तीति अभ्रादित्वादप्रत्यय विधानाद्वा अन्धकारवतिगिरिगुहादौ तकत्-काकणीरलं दिव्यं-प्रभावयुक्तं तिमिरं । नाशयति, अथ यदीदं प्रकाशयति तदा कियत् क्षेत्रं प्रकाशयतीत्याह- द्वादश योजनानि तस्य लेश्याः-प्रभा विवर्द्धन्ते, अमन्दाः सत्यः प्रकाशयन्तीत्यर्थः, किंविशिष्टा लेश्याः 1 - तिमिरनिकरप्रतिषेधिकास्तमिस्रा दिगुहायाः पूर्वापरतो द्वादश। योजनविस्तारयोस्तासां प्रसरणात् 'रत्तिं ca'tti प्रथमान्तयच्छब्दाध्याहारादर्थवशाद्विभक्तिपरिमाणाच्च यद्रलं रात्रौ चो वाक्यान्तरारम्भार्थः सर्वकालं स्कन्धावारे दिवससदृशं यथा दिवसे आलोकस्तथा रात्रावपीत्यर्थः, आलोकं करोति, | यस्य प्रभावेण चक्रवर्त्ती तमिस्रां गुहां अत्येति - प्रविशति सैन्यसहितो द्वितीयमर्द्धभरतमभिजेतुं उत्तरभरतं वशीकर्तु मित्यर्थः, न चात्रान्तरा यच्छब्दगर्भितवाक्यावतारेण वाक्यान्तरप्रवेशो नाम सूत्रदूषणमिति वाच्यं, आर्यत्वात् । तस्यादुष्टत्वेन शिष्टव्यवहारात्, यथा आर्षे छन्दस्सु वर्णाद्याधिक्यादावपि न छन्दोभ्रष्टत्वदोषो महापुरुषोपज्ञत्वेनात्वात् तथैव शिष्टव्यवहारात्, राजवरो - भरतः 'कागणिं' ति पदैकदेशे पदसमुदायोपचारात् काकणीरलं गृहीत्वा - लात्वा । तमिस्रागुहायाः पौरस्त्यपाश्चात्ययोः कटकयोः - भित्त्योः प्राकृतत्वाद् द्विवचने बहुवचनं, योजनान्तरितानि प्रमाणांगुल 3वक्षस्कारे मणिरत् काकिणीरलेन मण्डलालेखनं च सू. 54 ॥ 227 ॥ wjainelibrary.org
Page #459
--------------------------------------------------------------------------
________________ Jain Education Im निष्पन्नयोजनमपान्तराले मुक्त्वा कृतानीत्यर्थः, अवगाहनापेक्षयोत्सेधांगुल निष्पन्नपश्चधनुःशतमानविष्कम्भाणि, वृत्तत्वाद् विष्कम्भग्रहणेनायामोऽपि तावाने वावगन्तव्यः, उत्सेधांगुलप्रमीयमाणावगाहनाकेन चक्रिणा हस्तात्तत्काकणीरत्नेन क्रियमाणत्वान्मण्डलानां, अयं च मण्डलावगाहः स्वस्वप्रकाश्ययोजनमध्ये एव गण्यते, अन्यथा 49 मण्डलानामवगाहे पिण्डीक्रियमाणे गुहाभित्त्योरायाम उक्त प्रमाणाधिकप्रमाणः प्रसज्येतेति, अत एव च योजनोद्योतकराणि - योजनमात्रक्षेत्रप्रका। शकानि, योवन्मण्डलान्तरालं तावन्मण्डलप्रकाश्यं गुहाभित्तिक्षेत्रमित्यर्थः, चक्रस्य नेमिः - परिधिस्तत्संस्थानानि वृत्तानीत्यर्थः तथा चन्द्रमण्डलस्य प्रतिनिकाशानि - भास्वरत्वेन सदृशानि, एकोनपञ्चाशतं मण्डलानि - वृत्तहिरण्यरेखारू। पाणि, काकणीरत्नस्य सुवर्णमयत्वात्, आलिखन् 2 - विन्यस्यन् 2 अनुप्रविशति गुहामिति प्रकरणाद् ज्ञेयं, वीप्सावचनमाभीक्ष्ण्यद्योतनार्थं, मण्डलालिखनक्रमश्चायं - गुहायां प्रविशन् भरतः पाश्चात्यपान्थजनप्रकाशकरणाय दक्षिणद्वारे पूर्वदिकपाटे प्रथमं योजनं मुक्त्वा प्रथमं मण्डलमालिखति, ततो गोमूत्रिकान्यायेनोत्तरतः पश्चिम दिक्कपाटतोडुके तृतीययोजनादौ द्वितीयमण्डलमालिखति, ततस्तेनैव न्यायेन पूर्वदिक्कपाटतोडके चतुर्थयोजनादौ तृतीयं, ततः पश्चिमदिग्भित्तौ पश्ञ्चमयोजनादौ चतुर्थं ततः पूर्वदिग्भित्तौ षष्ठयोजनादौ पञ्चमं ततः पश्चिमदिग्भित्तौ सप्तमयोजनादौ षष्ठं । ततः पूर्वदिग्भित्तौ अष्टमयोजनादौ सप्तमं एवं तावद् वाच्यं यावदष्टचत्वारिंशत्तममुत्तरदिग्द्वारसत्कपश्चिमदिकपाटे प्रथमयोजनादी एकोनपञ्चाशत्तमं चोत्तरदिग्द्वारसत्कपूर्वदिकपाटे द्वितीययोजनादावालिखति, एवमेकस्यां भित्तौ पञ्च
Page #460
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 3 वक्षस्कारे माणरत्न काकिणीर। लेन मण्डलालेखनंच सू. 54 ॥ 228 ॥ |विंशतिरपरस्यां चतुर्विंशतिरित्येकोनपञ्चाशत्मण्डलानि भवन्ति, एतानि च किल गुहायां तिर्यग् द्वादश योजनानि प्रका|शयन्ति, ऊर्ध्वाधोभावेन चाष्टौ योजनानि, गुहाया विस्तरोच्चत्वस्य च क्रमेण एतावत एव भावात् , अग्रतः पृष्ठतश्च । योजनं प्रकाशयन्तीति, ननु गोमूत्रिकाविरचनक्रमेण मण्डलालिखने कथमेषां योजनान्तरितत्वं?, यद्यकभित्तिगतमण्डलापेक्षया तर्हि योजनद्वयान्तरितत्वमापयेत अन्यथा द्वितीयमण्डलस्यैकभित्तिगतत्वप्रसङ्गः तथा च सति गोमूत्रिकाभङ्गः, अन्यभित्तिगतमण्डलापेक्षया तु तिर्यक् साधिकद्वादशयोजनान्तरितत्वमिति, उच्यते, पूर्वभित्तौ प्रथमं मण्डलमालिखति, ततस्तत्सम्मुखप्रदेशापेक्षया योजनातिक्रमे द्वितीयमण्डलमालिखति, ततस्तत्सम्मुखप्रदेशापेक्षया योजनातिक्रमे पूर्वभित्तौ तृतीयमण्डलमालिखतीत्यादिक्रमेण मण्डलकरणात् गोमूत्रिकाकारत्वं योजनान्तरितत्वं च व्यक्तमेवेति सर्व सुस्थं, अथ पञ्चाशयोजनायामायां गुहायामेकोनपश्चाशता मण्डलैर्यत्प्रकाशकरणमुक्तमित्यस्यार्थस्य सुखावबोधाय संक्षेपेण मण्डलपञ्चकस्य स्थापना daya'te, यथा- ! एवं षट्कोष्ठकपरिकल्पितषड्योजनक्षेत्रे एकस्मिन् पक्षे त्रीणि अन्यत्र तु द्वे इत्युभयमीलने पञ्च मण्डलानि भवन्ति, एवमनेन गोमूत्रिकामण्डलकविरचनक्रमेण । पञ्चाशयोजनायामायां गुहायामेकोनपञ्चाशतोऽपि मण्डलकानां स्थापना स्वयं ज्ञेयेति, अन्ये तु पूर्वदिकपाटे आदौ योजनं मुक्त्वा प्रथमं मण्डलं करोति, ततः पश्चिमदिकपाटे तत्सम्मुखं द्वितीय, ततः पूर्वदिकपाटगतप्रथममंडलादुत्तरतो योजनं मुक्त्वा पूर्वदिकपाटतोडुके तृतीयं, ततः पश्चिमदिकपाटतोडुके तत्सम्मुखं चतुर्थ, ततः पूर्वदिकपाट ॥ 228 ॥ Jain Education a l For Private Personal Use Only Lanw.itainelibrary.org
Page #461
--------------------------------------------------------------------------
________________ तोडके तृतीयान्मंडलायोजनं मुक्त्वा पञ्चमं, ततस्तत्सम्मुखं पश्चिमदिकपाटतोडके षष्ठं, पुनस्तावतैवान्तरालेन पूर्वदि-11 ग्भित्तौ सप्तम, ततस्तत्सम्मुखं पश्चिमदिग्भित्तौ अष्टम, ततः पूर्वदिग्भित्तौ सप्तमान्मंडलाद्योजनान्तरे नवम, ततः पश्चिमभित्तौ अष्टमात् तावतैवान्तरालेन दशममित्येवं पूर्वभित्तौ पश्चिमभित्तौ च मंडलान्यालिखंस्तावद् गच्छति यावच्चरममष्टनवतितमं मंडलमुत्तरद्वारसत्कपश्चिमदिक्कपाटे, एवं चैकैकस्यां भित्तावेकोनपञ्चाशत् मंडलानि उभयमीलने चाष्टनवतिरिति, अत्र चोभयोः पक्षयोर्मध्ये आद्यः आवश्यकबृहद्वृत्तिटिप्पनकप्रवचनसारोद्धारबृहद्वृत्त्यादावुक्तो द्वितीयस्तु ॥ मलयगिरिकृतक्षेत्रविचारवृत्त्यादाविति । अथ प्रकृतं प्रस्तूयते-'तए णमित्यादि, ततो-मंडलालिखनानन्तरं sA15 तमिस्रागुहा भरतेन राज्ञा तैओजनान्तरितैर्यावद्योजनोद्योतकरैरेकोनपञ्चाशता मंडलैरालिख्यमानैः क्षिप्रमेवालोकसौरप्रकाशं भूता-प्राप्ता, एवमुद्योतं-चान्द्रप्रकाशं भूता, किंबहुना ?, दिवसभूता-दिनसदृशी जाता चाप्यभवत्, IS चः समुच्चये, अपिः सम्भावनायां, तेन नेयं गुहा मंडलप्रकाशपूर्णा किन्तु सम्भाव्यते आलोकभूता, एवमग्रेतनपद-15 द्वयमपि, कचिदिवसभूअ इत्यस्य स्थाने दीवसयभूया इति पाठस्तत्र दीपशतानि भूतेति व्याख्येयं, अथान्तगुहें वत्ते। मानयोः परपारं जिगमिषूणां प्रतिबन्धकभूतयोरुन्मन्नानिमग्नानामकनद्योः स्वरूपं प्ररूपयितुकामः प्राह तीसे णं तिमिसगुहाए बहुमज्झदेसभाए एत्थ णं उम्मग्गणिमग्गजलाओ णाम दुवे महाणईओ पण्णत्ताओ, जाओ णं तिमिसगुहाए पुरच्छिमिल्लाओ मित्तिकडगाओ पबूढाओ समाणीओ पञ्चत्थिमेणं सिंधु महाणई समप्पेंति, से केणडेणं भंते ! एवं vuzai umagga See For Private Personal Use Only I f w .jainelibrary.org
Page #462
--------------------------------------------------------------------------
________________ द्वीपशा श्रीजम्बून्तिचन्द्रीया वृत्तिः 3 वक्षस्कारे उन्ममानिमनावरूपं ॥ 229 ॥ णिमग्गजलाओ महाणईओ?, गोअमा! जण्णं उम्मग्गजलाए महाणईए सण वा पसं SA कर्ट वा सकरं वा आसे वा हत्थी वा रहे वा जोहे वा मणुस्से वा पक्खिप्पइ तण्णं उम्मग्गजलामहाणई तिक्खुत्तो आहुणिअ 2 एगंते थलंसि एडेइ, जणं शिमग्गजलाए महाणईए तणं वा पत्तं वा कटुं वा सक्करं वा जाव मणुस्से वा पक्खिप्पइ तण्णं णिमग्गजलामहाणई तिक्खुत्तो आहुणि 2 अंतो जलंसि णिमज्जावेइ, से तेणटेणं गोअमा! एवं वुच्चै-उम्मग्गणिमग्गजलाओ महाणईओ, तए णं से भरहे राया चक्करयणदेसिअमग्गे अणेगराय0 महया उक्किटुसीहणाय जाव करेमाणे 2 सिंधूए महाणईए पुरच्छिमिल्ले णं कूडे णं जेणेव उम्मगजला महाणई तेणेव उवागच्छइ 2 त्ता वद्धैरयणं सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! उम्मग्गणिमग्गजलासु महाणईसु अणेगखंभसयसण्णिविढे अयलमकंपे अभेजकवए सालंबणबाहाए सबरयणामए सुहसंकमे करेहि करेत्ता मम एअमाणत्ति खिप्पामेव पञ्चप्पिणाहि, तए णं से वद्धैरयणे भरहेणं रण्णा एवं वुत्तें समाणे हट्टतुट्ठचित्तमाणंदिए जाव विणएणं पडिसुणेइ 2 ता खिप्पामेव उम्मग्गणिमग्गजलासु महाणईसु अणेगखंभसयसण्णिविढे जाव सुहसंकमे करेइ 2 ता जेणेव भरहे राया तेणेव उवागच्छइ 2 त्ता जाव एअमात्तिओं पञ्चप्पिणइ, तए णं से भरहे राया सखंधावारबले उम्मग्गणिमग्गजलाओ महाणईओ तेहिं अणेगखंभसयसण्णिविद्वेहिं जाव सुहसंकमेहिं उत्तरै, तए णं तीसे तिमिस्सगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया 2 कोंचारवं करेमाणा सरसरस्सग्गाई 2 ठाणाई पञ्चोसक्कित्था (सूत्रं 55) 'तीसे णमित्यादि, तस्यास्तमिस्रागुहायाः बहुमध्यदेशभागे दक्षिणद्वारतस्तोडकसमेनकविंशतियोजनेभ्यः prtH। ॥ 229 ॥ Jain Education a l For Private Personel Use Only 10 ww.jainelibrary.org
Page #463
--------------------------------------------------------------------------
________________ Jain Education In | उत्तरद्वार तस्तोड्डकसमेनैकविंशतियोजनेभ्योऽर्वाक् च उन्मन जलानिमग्न जलानान्यौ महानद्यौ प्रज्ञते, ये तमिस्रागुहायाः । पौरस्त्यात् भित्ति कटकाद्-भित्तिप्रदेशात् प्रव्यूढे निर्गते - सत्यौ पाश्चात्येन कटकेन विभिन्नेन सिन्धुमहानदीं समाप्नुतः । प्रविशत इत्यर्थः, नित्यप्रवृत्तत्वाद्वर्त्तमानानिर्देशः, अधानयोरन्वर्थं पृच्छन्नाह - ' से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते उन्मग्नजल निमग्नजले महानद्यौ ?, गौतम ! यत् णमिति प्राग्वत् उन्मग्नजलायां महानद्यां तृणं वा पत्र वा काष्ठं वा शर्करा वा-दृषत्खण्डः, अत्र प्राकृतत्वाल्लिङ्गव्यत्ययः, अश्वो वा हस्ती वा रथो वा योधो वासुभटः सेनायाः प्रकरणाच्चतुर्णां सेनाङ्गानां कथनं मनुष्यो वा प्रक्षिप्यते तत् तृणादिकं उन्मग्नजला महानदी त्रिकृ। त्वः- त्रीन् वारान् आधूय 2-भ्रमयित्वा 2 जलेन सदाऽऽहत्या हत्येत्यर्थः एकान्ते - जलप्रदेशाद्दवीयसि स्थाने निर्जल - | प्रदेशे 'eDei'tti छद्दयति, तीरे प्रक्षिपतीत्यर्थः, तुम्बीफलमिव शिला उन्मग्नजले उन्मज्जतीत्यर्थः, अत एवोन्मज्जति । शिलादिकमस्मादिति उन्मग्नं, 'कृद् बहुल' मिति वचनात् अपादाने तप्रत्ययः, उन्मग्नं जलं यस्यां सा तथा, अथ द्वितीयाया नामान्वर्थः- तत्पूर्वोक्तं वस्तुजातं निमग्नजला महानदी त्रिकृत्वः आधूयाधूय अन्तर्जलं किं ? मज्जयति शिलेव तुम्बीफलं निमग्नाजले निमज्जतीत्यर्थः, अत एव निमज्जयत्यस्मिन् तृणादिकमखिलं वस्तुजातमिति निमग्नं, बहुलवचनादधिकरणे क्तप्रत्ययः, निमग्नं जलं यस्यां सा तथा, अथैतन्निगमयति- 'से तेणट्टेणमित्यादि, सुगमं, अनयोश्च यथा। क्रममुन्मज्जकत्वे निमज्जकत्वे वस्तुस्वभाव एव शरणं, तस्य चातर्कणीयत्वात्, इमे च द्वे अपि त्रियोजनविस्तरे गुहाविस्ता
Page #464
--------------------------------------------------------------------------
________________ COG श्रीजम्बू- द्वीपशान्तिचन्द्री या वृत्तिः . ॥ 230 ॥ रायामे अन्योऽन्यं द्वियोजनान्तरे बोध्ये,अनयोर्यथा गुहामध्यदेशवर्तित्व तथा सुखावबोधाय स्थापनया दयते, यथा- 3वक्षस्कारे । / 17 32/3/ 17 / / अथ दुरवगाहे नद्यौ विबुध्य भरतो यच्चकार तदाह-'तए ण' मित्यादि, ततः स भरतो उन्म्ग्नानि। राजा चक्ररत्नदेशितमार्गः अणेगरायेऽत्यादि सूत्रं व्याख्या च प्राग्वत् सिन्ध्वा महानद्याः मंग्नांवरूपं सू. 55 पौरस्त्ये कूले-पूर्वतटे उभयत्रापिणंशब्दो वाक्यालङ्कारे,अयमर्थः-तमिस्राया अधो वहन्ती सिन्धुस्तमिस्रापूर्वकटकमवधीकृत्यैवेति,उन्मन्नाऽपि पूर्वकटकान्निर्गताऽस्तीत्युभयोरेकस्थानतासूचनार्थकमिदं सूत्रं यत्रैवोन्मग्नजला महानदी तत्रैवोपागच्छ. ति, उपागत्य च वर्द्धकिरत्नं शब्दयति शब्दयित्वा चैवमवादीदिति, यदवादीत् तदाह-'khippAmeva'tti क्षिप्रमेव भो देवानुप्रिय! उन्मग्ननिमग्नजलयोर्महानद्योः अनेकानि स्तम्भशतानि तेषु सन्निविष्टौ-सुसंस्थितौ अतएवाचलौ महाबलाक्रान्तत्वेऽपि नस्वस्थानाच्चलतः अकम्प्रौ-दृढौ.सकम्पसेतुबन्धे तु तितीप्रूणां सशई चलनं स्यादिति दृढतरनिर्माणावित्यर्थः, अथवा अचलो-गिरिस्तद्वत् अकम्यौ,मकारोऽलाक्षणिकः,अभेद्यकवचाविवाभेद्यकवचौ अभेद्यसन्नाहा विति, जलादिभ्यो न भेदं यात इत्यर्थः,नन्वनन्तरोक्तविशेषणाभ्यामुत्तरतां तदुपरि पातशङ्का न स्यात्तथापि उभयपार्श्वयोर्जलपातशङ्का नापनीता भवतीत्याह-सालम्बने-उपरि गच्छतामवलम्बनभूतेन दृढतरभित्तिरूपेणालम्बनेन सहिते बाहे-उभयंपाचों ययोस्ती तथा, IS ॥ 230 ॥ सर्वात्मना रत्नमयौ आदिदेवचरित्रप्रवचनसारोद्धारवृत्त्योस्तु क्रमेण पाषाणमयकाष्ठमयौ तावुक्तौ स्त इति, तथा सुखेन. |संक्रमः-पादविक्षेपो यत्र तौ तथा, ईदृशौ संक्रमौ-सेतू कुरुष्व कृत्वा च मामेतामाज्ञप्तिकां क्षिप्रमेव prtyrpyeti। atha sa cieeeeeeeeeeeeeep Jan Educationa For Private Personal Use Only Olow.jainelibrary.org
Page #465
--------------------------------------------------------------------------
________________ 18 किं चकारेत्याह-'तए Na'mityAdi, अनुवादसूत्रत्वात् सर्व प्राग्वत् , ननु उन्मग्नजलाजलस्योन्मजकत्वस्वभावत्वेन कथं तत्र संक्रमार्थकशिलास्तम्भादिन्यासः सुस्थितो भवति?, स च दीर्घपट्टशालाकारो न च जलोपरिकाष्ठादिमयः । सम्भवति, तस्यासारत्वेन भारासहत्वात् , उच्यते, वर्द्धकिरत्नकृतत्वेन दिव्यशक्तेरचिन्त्यशक्तिकत्वात् , अनेन चा घकिराज्यपरिसमाप्तेः सर्वोऽपि लोक उत्तरति, गुहा च तावन्तं कालमपावृतैवास्ते मण्डलान्यपि तथैव तिष्ठन्ति, उपरते तु चक्रिणि सर्वमुपरमत इति प्रवचनसारोद्धारवृत्तेरभिप्रायः, त्रिषष्टीयाजितचरित्रे तु "उद्घाटितं गुहाद्वारं, गुहान्तमण्डलानि च । तावत्तान्यपि तिष्ठन्ति, यावज्जीवति चक्रभृत् ॥ 1 ॥ " इत्युक्तमस्ति । 'तए णमित्यादि, ततः स भरतो राजा स्कन्धावाररूपबलसहितस्ताभ्यां सङ्कमाभ्यां उन्मग्ननिमग्नजले महानद्यौ उत्तरति-परपारं गच्छति, एवं उत्तरतो गच्छति राजराजे उत्तरद्वारे यज्जातं तदाह-'तए NaM'mityAdi, त तो-नद्यतिक्रमणानन्तरं तस्यास्तमिस्रागुहाया उत्तरा|हस्य द्वारस्य कपाटौ स्वयमेव सेनानीदण्डरलापातमन्तरेणेत्यर्थः महया 2 इति सूत्रदेशेन पूर्वसूत्रस्मरणं तेन महया 2 सद्देणमिति बोध्यं क्रौञ्चारवं कुर्वाणी सरस्सरत्ति कुर्वन्तौ च स्वके स्वके स्थाने प्रत्यवाष्वष्किषातां व्याख्या तु प्राग्वत्, ननु यदि दाक्षिणात्यद्वारकपाटौ सेनापतिप्रयोगपूर्वकमुद्घटेते तथा इमावपि कथं न तथा ?, उच्यते, एकशः सेनापतिसत्यापितकपाटोद्घाटनविधिसन्तुष्टगुहाधिपसुरानुकूलाशयेन द्वितीयपक्षकपाटौ स्वयमेवोद्घटेते इति ॥ अथोऽत्तरभरतार्द्धविजयं विवक्षुस्तत्रत्यविजेतव्यजनस्वरूपमाह Jan Education Inte For Private Personal Use Only Nijainelibrary.org
Page #466
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 231 // Jain Education Inte तेणं कालेणं तेणं समएणं उत्तरडभरहे वासे बहुवे आवाडाणामं चिलाया परिवसंति अड्डा दित्ता वित्ता विच्छिण्णविउलभवणसंयणास जाणवाहणान्ना बहुधणबहुजायरूवरयया आओगपओगसंपत्ता विच्छड्डिअपौरभत्तपाणा बहुदासीदासगोमहिसगवेलगभूआ बहुजणस्स अपरिभूआ सूरा वीरा विकता विच्छिष्णविउलबलवाहणा बहुसु समरसंपराएसु उद्धलक्खा यावि होत्था, तर गं तेखिमावाडचिलायाणं अण्णया कयाई विसयंसि बहूई उप्पा असयाई पाउब्भवित्था, तंजहा - अकाले गज्जिअं अकाले विज्जुआ अकाले पायवा पुप्फति अभिक्खणं 2 आगासे देवयाओ णचंति, तए णं ते आवाडचिलाया विसरांसि बहूई उप्पाइअसयाई पाउन्भूयाई पासंति पासित्ता अण्णमण्णं सद्दार्वेति 2 त्ता एवं वयासी -- एवं खलु देवाणुप्पि ! अम्हं विसरांसि बहूई उप्पाइअसयाई पाउब्भूआई तंजा-अकाले गजिअं अकाले विज्जुआ अकाले पायवा पुष्पंति अभिक्खणं 2 आगासे देवयाओ णचंति, तं ण णज्जइ णं देवाप्प ! अहं विसयस के मन्ने उद्दवे भविस्सईत्तिकट्टु ओहह्यमणसंकप्पा चिंतासोगसागरं पविट्ठा करयल पल्हत्थमुहा अट्टज्झागोवगया भूमिगयदिट्टिआ झिआयंति, तए णं से भरहे राया चक्करयणदेसिअमग्गे जाव समुद्दरवभूअं पिव करेमाणे 2 तिमिसगुहाओ उत्तरिल्लेणं दारेणं णीति ससिब मेहंधयारणिवहा, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीअं एजमाणं पासंति 2 ता आसुरुत्ता रुट्ठा चंडिकिआ कुविआ मिसिमिसेमाणा अण्णमण्णं सदावेति 2 त्ता एवं वयासी एस णं देवाणुप्पिआ ! केइ अप्पत्थिअपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउदसे हिरिसिरिपरिवज्जिए जेणं अहं विसयस्स उवीरें विरिएणं इवमागच्छइ तं तत्तामो देवाप्पिआ ! जहा णं एस अम्हं विसयस्स उवरिं विरिएणं णो हव्वमागच्छइत्तिकट्टु अण्णमण्णस्स अंतिए एअम पडिसुर्णेति 2 ता सण्णद्धबद्धवम्मियकवआ उप्पीलिअसरासणपट्टिआ पिणद्धगेविज्जा बद्धआविद्धवीमलवर चिंघमट्टा । 3वक्षस्कारे आपातचि लातयुद्धं सू. 56 ॥ 231 ॥
Page #467
--------------------------------------------------------------------------
________________ Jain Education In हिउपहरणा जेणेव भरहस्स रण्णो अग्गाणीअं तेणेव उवागच्छंति 2 ता भरहस्स रण्णो अग्गाणीएण सद्धिं संपलग्गा यावि होत्या, तर णं ते आवाडचिलाया भरहस्त्र रण्णो अग्गाणीअं हयमहिअपवरवीरघाइअविवडिअचिंधद्वयपडागं किच्छप्पाणोवगयं दिसोदिसिं पडिसेहिति । (सूत्रं 56 ). 'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले - तृतीयारकप्रान्ते तस्मिन् समये - यंत्र भरत उत्तर भरतार्द्धवि - जिगीषया तमिस्रातो निर्याति, उत्तरार्धभरतनाम्नि वर्षे -क्षेत्रे आपाता इति नाम्ना किराताः परिवसन्ति, आढ्या - धनिनः दृष्टा-दर्पवन्तः वित्ताः - तज्जातीयेषु प्रसिद्धाः विस्तीर्णविपुलानि - अतिविपुलानि भवनानि येषां ते तथा शयनासनानि प्रतीतानि यानानि - रथादीनि वाहनानि - अश्वादीनि आकीर्णानि - गुणवन्ति येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, बहु-प्रभूतं धनं-गणिमधरिममेयपरिच्छेद्यभेदात् चतुर्विधं येषां ते तथा, बहु- बहुनी जातरूपरजते - स्वर्णरूप्ये येषां ते तथा ततः पदद्वयस्य कर्मधारयः, आयोगो-द्विगुणादिवृद्ध्यर्थं प्रदानं प्रयोगश्च कलान्तरं तौ संप्रयुक्तौ - व्यापारितौ यैस्ते तथा, विच्छर्द्दिते- त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छ वा - सविस्तारे बहुप्रकारत्वात् प्रचुरेप्रभूते भक्तपाने - अन्नपानीये येषां ते तथा, बहवो दासीदासाः गोमहिषाश्च प्रतीताः गवेलका - उरभ्राः एते प्रभूता येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, बहुजनेनापरिभूताः, सूत्रे षष्ठी आर्षत्वात्, सूराः प्रतिज्ञातनिर्वहणे दाने वा वीराः संग्रामे विक्रान्ता - भूमण्डलाक्रमणसमर्था विस्तीर्णविपुले - अतिविपुले बलवाहने - सैन्यगवादिके दुःखानाकुलत्वात् येषां ते तथा, बहुषु समरेषु सम्परायेषु, अनेन चातिभयानकत्वं सूचितं, समररूपेषु संपररायेषु युद्धेषु लब्धलक्षा-अमोघहस्ताश्चान्य
Page #468
--------------------------------------------------------------------------
________________ सू.56 श्रीजम्बू-16 भवन, सामान्यतो युद्धेषु च वलानादिरूपेषु केचन लब्धलक्षा भवेयुः परं तद्व्यवच्छेदाय समरेष्वित्युक्तं, अथ यत्तेषां |3वक्षस्कारे द्वीपशा-18 मंडले जातं तदाह-'तए Na'mityAdi, तत इति-कथान्तरप्रबन्धे तेषामापातकिरातानां अन्यदा कदाचित्-चक्रव- आपातचिन्तिचन्द्री-18आगमनकालात्पूर्व, अत्र तेषामित्येतावतैवोकेन प्रकरणाद् विशेष्यप्राप्तौ यदापातकिरातानामित्युक्तं तद्विस्मरणशीलानां लातयुद्धं या वृत्तिः विनेयानां व्युत्पादनायेति, विषये-देशे बहूनि औत्पातिकशतानि-उत्पातसत्कशतानि, अरिष्ठसूचकनिमित्तशतानीत्यर्थः, 232 ॥ प्रादुरभूवन्-प्रकटीबभूवुः, तद्यथा-अकाले प्रावृटू कालव्यतिरिक्तकाले गर्जितं अकाले विद्युतः अकाले-स्वस्वपुष्पकालव्य-18| तिरिक्तकाले पादपाः पुष्प्यन्ति अभीक्ष्णं 2-पुनः 2 आकाशे देवता-भूत विशेषा नृत्यन्ति, अथ ते किं चक्रुरित्याह। 'तए णमित्यादि, ततः-उत्पातभवनानन्तरं ते आपातकिराता विषये बहुनि औत्पातिकशतानि प्रादुर्भूतानि पश्यन्ति, दृष्टा चान्योऽन्यं शब्दयन्ति-आकारयन्ति, शब्दयित्वा चैवमवादिषुः किमवादिषुः कीदृशाश्च तेऽभूवन्नित्याह-एवं । khalu'ityAdi, एवं-वक्ष्यमाणप्रकारेण खलुनिश्चये देवानुप्रिया-ऋजुस्वभावा अस्माकं विषये बहूनि औत्पातिकशतानि प्रादुर्भूतानि, तद्यथा-अकाले गर्जितं इत्यादि प्राग्वत् , तन्न ज्ञायते देवानुप्रिया! अस्माकं विषयस्य को मन्ये iti8 वितर्कार्थे निपातः, तेन मन्ये इति सम्भावयामः उपद्रवो भविष्यति इतिकृत्वा अपहतमनःसंकल्पा-विमनस्काः ॥ 232 ॥ चिन्तया-राज्यभ्रंशधनापहारादिचिन्तनेन यः शोक एव दुष्पारत्वात् सागरस्तत्र प्रविष्टाः करतले पर्यस्तं-निवेशितं मुखं यैस्ते तथा आर्तध्यानोपगताः भूमिगतदृष्टिका ध्यायन्ति, आपतिते सङ्कटे किं कर्त्तव्यमिति चिन्तयन्तीति, atha Jain Education For Private Personal Use Only L e .jainelibrary.org
Page #469
--------------------------------------------------------------------------
________________ प्रस्तूयमानं भरतस्य चरितमाह-'तए णमित्यादि, ततस्तेषामुत्पातचिन्तनानन्तरं स भरतो राजा चक्ररत्नादेशितमार्गों यावत् समुद्ररवभूतामिव गुहां कुर्वन् 2 तमिस्रागुहातः औत्तराहेण द्वारेण निरेति-निर्याति शशीव मेघान्ध कार निव्हात्। 'तए णमित्यादि, ततो गुहातो निर्गमानन्तरं ते आपातकिराता भरतस्य राज्ञः अग्रानीक-सैन्याग्रभागं 19 ॥ 'एजमाणंति इयत् , आगच्छत् पश्यति दृष्ट्वा च आसुरुत्ता इत्यादि पदपंचकं प्राग्वत् अन्योऽन्यं शब्दयन्ति शब्द यित्वा चैवमवादिषुरिति, किमवादिषुरित्याह-'तए णमित्यादि, एष देवानुप्रियाः! कश्चिदज्ञातनामकोऽप्रार्थितप्रार्थकादिविशेषणविशिष्टो वर्त्तते योऽस्माकं विषयस्य-देशस्योपरि वीर्येणात्मशक्त्या 'हव्वं ति शीघ्रमागच्छति, तत्तस्मातथा णमिति-इमं भरतराजानमित्यर्थः 'घत्तामोऽत्ति क्षिपामो दिशो दिशि विकीर्णसैन्यं कुर्म इत्यर्थः, यथा एषोऽस्माकं विषयस्योपरि वीर्येण नो शीघ्रमागच्छेत्, सूत्रे सप्तम्यर्थे वर्तमानानिर्देशः प्राकृतत्वात् , एतस्मिन् समये किं जातमित्याह-'itikaTTa'ityAdi, इति-अनन्तरोदितं कृत्वा-विचिन्त्यान्योऽन्यस्यान्तिके एतमर्थ प्रतिशृण्वन्ति-ओमिति प्रतिपद्यन्ते, प्रतिश्रुत्य च सन्नद्धबद्धेत्यादिपदानि प्राग्वत् यत्रैव भरतस्य राज्ञोऽग्रानीकं तत्रैवोपागच्छन्ति, उपागत्य च भरतस्य राज्ञोऽग्रानीकेन साधं संप्रलग्नाश्चाप्यभूवन् , यो मिति शेषः, युद्धाय प्रवृत्ता इत्यर्थः, अथ ते किं कुर्वन्तीत्याह-तए णं ते आवाडचिलायाऽइत्यादि, ततो युद्धप्रवृत्त्यनन्तरं ते आपातकिराता भरतस्य राज्ञोऽग्रानीकं हताः केचन प्राणत्याजनेन मथिताः केचन मानमथनेन पातिताश्च केचन प्रहारदानेन प्रवरवीराः-प्रधानयोधा यत्र तत्तथा 8 Jan Education inte For Private Porn Use Only W w .jainelibrary.org
Page #470
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRciH // 233 // Jain Education In पदव्यत्ययः प्राकृतस्यात्, विपतिताः - स्वस्थानतो भ्रष्टाश्चिप्रधाना ध्वजा-गरुडध्वजादयः पताकाश्च तदितरध्याना । यत्र तत्तथा ततः पदद्वयस्य कर्मधारयः, कृच्छ्रेण महता कष्टेन प्राणान् उपगतं प्राप्तं कथमपि धृतप्राणमितियावत्, दिशः सकाशादपरदिशि - स्वाभिमतदिक्त्याजनेनापरस्यां दिशि प्रक्षिप्य इति शेषः प्रतिषेधयन्ति-युद्धान्निवर्त्तयन्तीत्यर्थः ॥ इतो भरतसैन्ये किं जातमित्याह- तए णं से सेणाबलस्स आ वेढो जाव भरहस्स रण्णो अग्गाणीअं आवाडचिलाएहिं हयमहियपवरवीर जाव दिसो दिसं पढिसेहि पास 2 ता आरुत्ते रुद्वे चंडिक्किए कुविए मिसिमिसेमाणे कमलामेलं आसरयणं दुरूहै 2 त्ता तए णं तं असीइमंगुलमूसिअं णवणउइमंगुलपरिणाहं अट्ठसयमंगुलमायतं बत्तीसमंगलमूसिअसिरं चौरंगुलकन्नागं वीसइअंगुलबाहागं चौरंगुलजाणूकं सोलसांगुलजंघागं चौरंगुलमूसिअखुरं मुत्तोली संवत्तवलिअमज्झं ईसिं अंगुलपणयपठ्ठे संणयपठ्ठे संगयपठ्ठे सुजायपठ्ठे पत्थप विसिप एणीजाणुण्णयवित्थयथद्धपट्टे वित्तलयकसणिवाय अंकेल्लणपहारपरिवज्जिअंगं तवणिज्जथासगाहिलाणं वरकणगसुफुल्लथासगविचित्तरयणरज्जुपासं कंचणमणिकणगपयरगणाणाविहघंटिआजालमुत्तिआजालएहिं परिमंडियेणं पट्टेण सोभमाणेण सोभमाणं कक्केयणइंदनीलमरगयमसारगलमुहमंडणरइअं आविद्धमाणिक्कसुत्तगविभूसियं कणगामयपउम सुकयतिलकं देवमैविकप्पिअं सुखरिंदवाहणजोग्गावयं सुरूवं दूइजमाणपंच चारुचामरामेलगं घरेंतं अणभवाहं अभेलणयणं कोकासि अबहलपत्तलच्छं सयावरणनवकणगतविअतवणिज्जतालुजीहासयं सिरिआमिसेअघोणं पोक्खरपत्तमिव सलिलबिंदुजुअं अचंचलं चंचलसरीरं चोक्खचरग श्वक्षस्कारे अश्वतखजरले . 57 ॥ 233 ॥
Page #471
--------------------------------------------------------------------------
________________ परिवायगोविव हिलीयमाणं 2 खुरचलणचञ्चपुडेहिं धरणिअलं अमिहणमाणं 2 दोवि अ चलणे जमगसमगं मुहाओ विणिग्गमंत व सिग्घयाए मुलाणतंतूद्गमवि णिस्साए पक्कमंतं जाइकुलरूवपञ्चयपसत्थबारसावत्तगविसुद्धलक्खणं सुकुलप्पसूअं मेहाविभद- . यविणीअं अणुअतणुअसुकुमाललोमनिद्धच्छविं सुजायामरमणपवणगरुलजइणचवलसिग्धगामि इसिमिव खंतिखमए मुसीसमिव पञ्चक्खयाविणीयं उदगहुतवहपासाणपंसुकहमससकरसवालुइल्लतडकडगविसमपन्भारगिरिदरीसुलंघणपिल्लणणित्यारणासमत्थं अचंडपाडियं दंडवाति अणंसुपातिं अकालतालुं च कालहेसि जिअनींगवेसर्ग जिअपरिसह जञ्चजातीअं मल्लिहाणि सुगपत्तसुर्वण्णकोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेण समभिरूढे कुवलयदलसामलं च रयणिकरमंडलनिभं सत्तुजणविणासणं कणगरयणदंडं णवमालिअपुष्फसुरहिगंधिं णाणामणिलयभत्तिचित्तं च पहोतमिसिमिसिंततिक्खधारं दिवं खग्गरयणं लोके अणोवमाणं तं च पुणो वंसरुक्खसिंगट्ठिदंतकालायसविपुललोहदंडकवरवैरभेदकं जाव सम्बत्थाप्पडिहयं किं पुण देहेसु जंगमाणं -पण्णासंगुलदीहो सोलस से अंगुलाई विच्छिन्न्न्नो। अद्धंगुलसोणीको जेटुपमाणो असी भणिओ ॥ 1 ॥ असिरयणं परवैस्स हत्थाओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ 2 चा आवाडचिलाएहिं सद्धिं संपलग्गे आवि होत्था ॥ तए णं से सुसेणे सेणावै ते आवाडचिलाए हयमहिअपवरवीरघाइअजावदिसोदिसि पडिसेहेइ (सूत्रं 57) 'तए ऽमित्यादि, ततः-खसैन्यप्रतिषेधनादनन्तरं सेनाबलस्य-सेनारूपस्य बलस्य नेता-स्वामी वेष्टक:-वस्तु-13 विषयवर्णकोऽत्र सेनानीसत्कः संपूर्णः पूर्वोक्तो ब्राह्या यावत् भरतस्य राज्ञोऽयानीकं आपातकिरातैर्यावत्प्रतिषेधितं ww.jainelibrary.org Jain Education
Page #472
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 234 // Jain Education Inte | pazyati दृष्ट्वा च आशुरुतादिविशेषणविशिष्टः कमलापीडं कमलामेलं वा नामाश्वरत्नमारोहति, अथ प्रस्तावागतं तद्वर्णनमाह - 'तए णं तं असीइमंगलमूसिअं इत्यारभ्य सेणावई कमेण समभिरूढे' इत्येतदन्तेन सूत्रेण, पदयोजना तत इति क्रियाक्रमसूचकं वचनं तं प्रसिद्धगुणं नाम्ना कमलामेलं अश्वरत्नं सेनापतिः क्रमेण - सन्नाहादिपरिधानविधिना समभिरूढ - आरूढः, किंविशिष्टमित्याह - अशीत्यङ्गुलानि उच्छ्रितं, अंगुलं चात्र मानविशेषः, नवनवत्यं गुलानि - एको। नशतांगुलप्रमाणः परिणाहो - मध्यपरिधिर्यस्य तत्तथा, अष्टोत्तरशतांगुलानि आयतं - दीर्घ, सर्वत्र मकारोऽलाक्षणिकः, | तुरगाणां तुङ्गत्वं खुरतः प्रारभ्य कर्णावधि परिणाहः पृष्ठपार्श्वोदरान्तरावधि आयामो मुखादापुच्छमूलं, यदाह parAsaraH"mukhAdApecakaM दैर्घ्य, पृष्ठपार्श्वोदरान्तरात् । आनाह उच्छ्रयः पादाद्, विज्ञेयो यावदासनम् ॥ 1 ॥ " तत्रोच्चत्वसयामेलनाय साक्षादेव सूत्रकृदाह - 'बत्तीस 'मित्यादि, द्वात्रिंशदंगुलोच्छ्रितशिरस्कं चतुरंगुलप्रमाणकर्णकं, ह्रस्वकर्णत्वस्य । जात्यतुरगलक्षणत्वात्, अनेन कर्णयोरुच्चत्वेनास्य स्थिरयौवनत्वमभिहितं शंकुकर्णत्वात् हयानां यौवनपाते वनितास्तनयोरिव अनयोः पातः स्यात्, दीर्घत्वं चार्षत्वात्, अत्र योजनायाः क्रमप्राधान्येन पूर्वं कर्णविशेषणं ज्ञेयं पश्चाच्छिरसः, अश्वश्रवसो मूर्ध्न उच्चतरत्वात्, विंशत्यङ्गुलप्रमाणा बाहा - शिरोभागाधोवर्त्ती जानुनोरुपरिवर्त्ती प्राक्चरण। भागो यस्य तत्तथा, चतुरंगुलप्रमाणं जानु - बाहुजंघासंधिरूपोऽवयवो यस्य तत्तथा, तथा षोडशांगुलप्रमाणा जंघा - | जान्वधोवर्ती खुरावधिरवयवो यस्य तत्तथा, चतुरंगुलोच्छ्रिताः खुराः - पादतलरूपा अवयवा यस्य तत्तथा, एषामवयवा - 3 वक्षस्कारे अश्वरत्नख* ङ्गरले सु. 57 ॥ 234 ॥ ww.jainelibrary.org
Page #473
--------------------------------------------------------------------------
________________ Jain Education Inter नामुच्चत्वमीलने सर्वसङ्ख्या पूर्वोक्ता अशीत्यंगुलरूपा, मकारः सर्वत्रालाक्षणिकः, यत्तु श्रेष्ठाश्वमानमाश्रित्य लौकिकपा। रासरग्रन्थे ऽजघन्यमध्यश्रेष्ठानामश्वानामायतिर्भवेत् । अंगुलानां शतं हीनं, विंशत्या दशभिस्त्रिभिः ॥ 1 ॥ परिणाहो - | ङ्गुलानि स्यात्, सप्ततिः सप्तसप्ततिः । एकाशीतिः समासेन, त्रिविधं स्याद् यथाक्रमम् ॥ 2 ॥ तथा षष्टिश्चतुःषष्टि। रष्टषष्टिः समुच्छ्रयः । द्विपञ्चसप्तकयुता, विंशतिः स्यान्मुखायतिः ॥ 3 ॥ " इत्यत्र सप्तनवत्यंगुलान्यायतिः एकाशीत्यं। गुलानि परिणाहः अष्टषष्ट्यंगुलानि समुच्छ्रयः सप्तविंशत्यंगुलानि मुखायतिरित्युक्तमस्ति तदपरश्रेष्ठ हयानाश्रित्य न तु । हयरत्नमाश्रित्य दृष्टश्चायं विशेषः पुरुषोत्सेधे सामुद्रिके उत्तमपुरुषाणामष्टोत्तरशतांगुलान्युत्सेधः उत्तमोत्तमानां तु विंशत्युत्तरशतांगुलानि, अनेनास्य प्रमाणोपेतत्वं सूचितं, सम्प्रत्यवयवेषु लक्षणोपेतत्वं सूचयति-मुक्तोलीनाम अध । उपरि च सङ्कीर्णा मध्ये त्वीपद्विशाला कोष्ठिका तद्वत् संवृत्तं सम्यग्वर्तुलं वलितं - वलनस्खभावं न तु स्तब्धं मध्यं यस्य तत्तथा परिणाहस्य मध्यपरिधिरूपस्यात्रैव चिन्त्यमानत्वादु चितेयमुपमा, ईषदंगुलं यावत् प्रणतं - नन्तुमारब्धं अति। प्रणतस्योपवेष्टुर्दुःखावहत्वात् पृष्ठ - पर्याणस्थानं यस्य तत्तथा आरोहक सुखावहपृष्ठकमित्यर्थः, सम्यग् - अधोऽधः क्रमेण नतं पृष्ठं यस्य तत्तथा, सङ्गतं - देहप्रमाणोचितं पृष्ठं यस्य तत्तथा, सुजातं - जन्मदोषरहितं पृष्ठं यस्य तत्तथा, प्रशस्तं - शालिहोत्रलक्षणानुसारि पृष्ठं यस्य तत्तथा, किं बहुना ?, विशिष्टपृष्ठ - प्रधानपृष्ठमितियावत् उक्तं पृष्ठे पर्याणस्थानवर्णनं, अथ तत्रैवावशिष्टभागं विशिनष्टि - एणी - हरिणी तस्या जानुवदुन्नतं उभयपार्श्वयोर्विस्तृतं च चरमभागे स्तब्धं
Page #474
--------------------------------------------------------------------------
________________ श्रीजम्बू- सुदृढं पृष्ठं यस्य तत्तथा, वेत्रो-जलवंशः लता-कम्बा कशा-चर्मदण्डस्तेषां निपातैस्तथा अंकेल्लणप्रहारैः-तर्जनकवि- 3 वक्षस्कारे द्वीपशा- शेषाघातैश्च परिवर्जितं अश्ववारमनोऽनुकूलचारित्वात् अङ्गं यस्य तत्तथा, तपनीयमयाः स्थासका-दर्पणाकारा अश्वा- अश्वरलखन्तिचन्द्री-18 लङ्कारविशेषा यत्र तदेवंविधं अहिलाणं-मुखसंयमनविशेषो यस्य तत्तथा, वरकनकमयानि सुष्टु-शोभनानि पुष्पाणि या वृत्तिः 57 स्थासकाश्च तैर्विचित्रारत्नमयी रजुः पार्श्वयोः-पृष्ठोदरान्तवर्त्यवयवविशेषयोर्यस्य तत्तथा,बध्यन्ते हि पट्टिकाः प्र्यान्न्दृद्धी॥235॥ करणार्थमश्वानामुभयोः पार्श्वयोरिति, काञ्चनयुतमणिमयानि केवलकनकमयानि च प्रतरकाणि-पत्रिकाभिधानभूषणानि अन्तरान्तरा येषु तानि तथाभूतानि नानाविधानि घण्टिकाजालानि मौक्तिकजालकानि च तैः परिमण्डितेन पृष्ठेन शोभमानेन शोभमानं कर्केतनादिरत्नमयं मुखमण्डनार्थं रचितं आविद्धमाणिक्य-प्रीतमाणिक्यं सूत्रक-हयमुखभूषणविशेषस्तेन विभूषितं कनकमयपझेन सुष्टु कृतं तिलकं यस्य तत्तथा, देवमत्या-स्वर्गिचातुर्येण विविधप्रकारेण कल्पितं-सज्जितं सुरवरेन्द्रवाहनम्-उच्चैःश्रवा हयस्तस्य योग्या-मण्डलीकरणाभ्यासस्तस्या 'व्रज गताऽवित्यस्याचप्रत्यये ब्रज-पापकं, ये ॥ गत्यर्थास्ते प्राप्त्यर्था इति वचनात् अयं भावः-यादृशं खुरलीश्रममुच्चैःश्रवाः करोति तादृशमयमपि, अत्र षष्ठ्यर्थे द्वितीया । प्राकृतत्वात् , तथा सुरूपं-सुन्दरं द्रवन्ति-इतस्ततो दोलायमानानि सहजचश्चलाङ्गत्वाद् गलभालमौलिकर्णद्वयमूलविनिवे-1| ॥ 235 ॥ शितत्वेन पञ्चसङ्ख्याकानि यानि चारूणि चामराणि तेषां मेलक-एकस्मिन् मूर्द्धनि सङ्गमस्तं धरद्-वहत् , चामरा इत्यत्र । स्त्रीनिर्देशः समयसिद्ध एव; गौडमतेन वा चामरा इत्यावन्तः शब्दः, अत्रापीडशब्दे व्याख्यायमाने मूर्दालंकार evokto W Jain Education inte 1 For Private Personal Use Only ww.jainelibrary.org 1
Page #475
--------------------------------------------------------------------------
________________ Jain Education Inte | bhavati, na tu कर्णाद्यलङ्कारः, दृश्यन्ते च लोके एकं चामरं मूर्द्धालङ्कारभूतं चामरद्वयं च कर्णालङ्कारभूतं एकं च भालालङ्कारभूतं एकं च कंठालङ्कारभूतमिति, तेन यथोक्तव्याख्यानमेव सुन्दरं, अथ देवमतिविकल्पितादिविशेषणविशिष्ट उच्चैःश्रवानाम शहयोऽपि स्यादित्याह -- अनभ्रवाहं - अनाचारी अभ्रवाहः अभ्यः उच्चैःश्रवास्तदन्यं 'अदब्भवाह' - | मिति पाठे तु अद-भूरि वहतीति अदववाहस्तत्, अभेले - दोषादिना असंकुचिते नयने यस्य तत्तथा, अत एवं कोकासिते - विकसिते बहले - दृढे अनपातित्वात् पत्रले - पक्ष्मवती न तु ऐन्द्रलुप्तिकरोगवशाद्रोमरहिते अक्षिणी यस्य तत्तथा, सदावरणे -शोभार्थं दंशमशकादिरक्षार्थं वा प्रच्छादनपटे नवकनकानि-नव्यस्वर्णानि यस्य तत्तथा स्वर्णतन्तु - व्यूतप्रच्छादनपटमित्यर्थः, तप्ततपनीयं तद्वदरुणे तालुजिह्वे यत्र तदेवंविधमास्यं यस्य तत्तथा ततः पूर्वविशेषणेन कर्मधारयः, श्रीकाया-लक्ष्म्या अभिषेक:-अभिषेचनं नाम शारीरलक्षणं घोणायां-नासिकायां यस्य तत्तथा, क्वचित्पाठान्तरे तु सिरिसातिसे अघोणमिति दृश्यते, तत्र शिरीषं - शिरीषपुष्पं तद्वदतिश्वेता घोणा यस्येति, तथा पुष्करपत्र। मिव- कमलदलमिव सलिलस्य बिन्दवो यत्र तदेवंविधं, कोऽर्थः ? - यथा पुष्करपत्रं जलान्तरस्थं वाताहतजलबिन्दु|युतं भवति तथेदमपि सलिलं - पानीयं लावण्यमित्यर्थः तस्य बिन्दवः - छटास्तैर्युतं, बिन्दुग्रहणेनात्र प्रत्यङ्कं लावण्यं सूचितं, लोकेऽपि प्रसिद्धमेतत् मुखेऽस्य पानीयमिति, अचंचल - स्वामिकार्येकरणे स्थिरं साधुवाहित्वात् चञ्चल। शरीरं जातिस्वभावात्, अथ यदि चञ्चलाङ्गस्तदाऽमेध्यवस्तुष्वपि स्वाङ्गप्रवर्त्तको भविष्यतीत्याह -- चोक्षः - कृतस्नान
Page #476
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः |3वक्षस्कारे अश्वरनखारने सू. 57 ॥ 236 ॥ श्वरको-धाटिभिक्षाचरःपरिव्राजको-मस्करी ततश्चरकसहितः परिव्राजकश्चरकपरिव्राजकः, प्रथमा द्वितीयार्थे, तेन चरकपरिव्राजकमिव प्राकृतशैल्या अकारप्रश्लेषादभिलीयमानं 2-अशुचिसंसर्गशङ्कया आत्मानं संवृण्वन्तं 2, आभीक्ष्ण्ये चात्र द्विवचनं, एवमग्रेऽपि भाव्यं, अथास्य क्रियाविशेषैर्जात्यत्वं लक्षयति-खुरप्रधानश्चरणाः खुरचरणास्तेषां चच्चपुटा:आघातविशेषास्तैधरणितलमभिन्नदभिन्नद्, ननु भूतलविलिखनं सामान्यतः पुंस इवाश्वस्यापलक्षणमिति, न, एतस्य लक्षणत्वेन शालिहोत्रे प्रतिपादनाद् , यतः "खुरैः खनेद्यः पृथिवीमश्वो लोकोत्तरः स्मृत" इति, अश्ववारप्रयोगनर्तितो हि हयोऽग्रपादावुदस्थति, तत्रास्य शक्ति विशेषणद्वारेण दर्शयति-द्वावपि च चरणौ यमकसमकं-युगपत् मुखाद्वि। निर्गमदिव-निस्सारयदिव, कोऽर्थः-इदमग्रपादादूवं नयत्तथा मुखान्तिकं प्रापयति यथा जन उत्प्रेक्षते-इमौ मुखाद्विनिर्गमयति, पुनः क्रियान्तरदर्शनेनैतद्विशिनष्टि-शीघ्रतया-लाघवविशेषेण मृणालं-पद्मनालं तस्य तन्तुः-सूत्राकारोऽवयवविशेषः स च उदकं च ते अपि निश्राय-अवलंब्य आस्तामन्यदू दुर्गादिकं प्रक्रामत्-सञ्चरत् , अयमर्थ:यथा अन्येषां सञ्चरिष्णूनां मृणालतंतूदके पादावष्टम्भके न भवतः तथा नास्येति, सूत्रे चैकवचनमार्षत्वात् , तथा जाति:-मातृपक्षः कुलं-पितृपक्षः रूपं-सदाकारसंस्थानं तेषां प्रत्ययो-विश्वासो येभ्यस्ते च ते प्रशस्ताः प्रदक्षिणावहत्वात् शुभस्थानस्थितत्वाच्च ये द्वादशावर्तास्ते यत्र तत्तथा, बहुव्रीहिलक्षणः कप्रत्ययः, विशुद्धानि-दोषामिश्रितानि लक्षणानि अश्वशास्त्रप्रसिद्धानि यस्य तत्तथा, ततः पदद्वयस्य कर्मधारयः, द्वादशावर्त्ताश्च इमे वराहोक्ताः-"ये प्रपाण ॥ 236 ॥ Jain Education in For Private Personel Use Only
Page #477
--------------------------------------------------------------------------
________________ Jain Education In गलकर्णसंस्थिताः, पृष्ठमध्यनयनोपरिस्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः ॥ 11 ॥ " अत्र वृत्तिलेश: - प्रपाणं - उत्तरोष्ठतलं गल:- कण्ठः यत्र स्थित आवत देवमणिनामा हयानां महालक्षणतया प्रसिद्धः कर्णौ - प्रतीतौ एतेषु स्थानेषु संस्थिताः तथा पृष्ठं पर्याणस्थानं मध्यं प्रतीतं नयने अपि तथैव तदुपरि स्थिताः, तथा ओष्ठौ प्रतीतौ सक्थिनी - पाश्चात्यपादयोर्जानूपरिभागः भुजौ - प्राक् पादयोर्जानूपरिभागः कुक्षि:- अत्र वामो दक्षिणकुक्ष्यावर्त्तस्य गर्हितत्वात् पाव प्रसिद्धौ तद्गताः ललाटं - प्रतीतं तदावर्त्तेन सहिताः अत्र कर्णनयनादिस्थानानां द्विस। ज्याकत्वेऽपि जात्यपेक्षया द्वादशैव स्थानानि, स्थानभेदानुसारेण स्थानिभेदा अपि द्वादशैवेति, तथा सुकुलप्रसूतंहयशास्त्रोक्तक्षत्रियाश्वपितृकं मेधावि - स्वामिपदसंज्ञादिप्राप्तार्थधारकं भद्रकं - अदुष्टं विनीतं - स्वामीष्टकारित्वात् अणुकतनुकानां-अतिसूक्ष्माणां सुकुमालाना लोम्नां स्निग्धा छविर्यत्र तत्तथा, सुष्ठु यातं गमनं यस्य तत्तथा, अमरमनः पवनगरुडाः प्रतीताः तान् वेगाधिक्येन जयतीति अमरमनः पवनगरुडजयि, अत एव चपलशीघ्रगामि च - अतिशीघ्र - | गतिकं पश्चात्पदद्वयकर्मधारयः क्षान्त्या - क्रोधाभावेन न त्वसामर्थ्येन या क्षमा तया ऋषिमिव-अनगारमिव, क्षमाप्रधानत्वात्तस्य, न चरणैर्लत्तादायकं न च मुखेन दशकं न च पुच्छाघातकरमिति, सुशिष्यमिव प्रत्यक्षताविनीतं, अत्र ताकारः प्राकृतशैलीभवस्तेन प्रत्यक्षविनीतं, उदकं हुतवहः - अग्निः पाषाणः पांसू - रेणुः कर्द्दमः सशर्करं - सलघूपलखण्डं स्थानं सवालुकं - अत्र स्वार्थे इल्लप्रत्ययः बहुलसिकताकणं स्थानं तटं -नदीतटं कटको- गिरिनितम्बः विषमप्राग्भारौ
Page #478
--------------------------------------------------------------------------
________________ 57 श्रीजम्बू-18 प्राग्वद् गिरिदयः प्रतीतास्तासुलंघनं-अतिक्रमणं प्रेरणं-आरूढस्य पुंसोऽभिमुखदर्शनधापनादिना संज्ञाकरणपूर्वकं प्रवर्तन । 3वक्षस्कारे द्वीपशा- निस्तारणा-तत्पारप्रापणा तत्र समर्थ, न चण्डैः-उप्रैः सुभटैः रणे पातितं दण्डवत् पततीत्येवंशीलं दण्डपाति जतकि- अश्वरलखन्तिचन्द्री- तमेव प्रतिपक्षस्कन्धावारे पतनशीलं, अनेनास्योत्पतनस्वभावोऽपि सूचितः, मार्गादिखेंदमेदव्यपि नाश्रु पातयतीत्ये जरते . या वृत्ति: वंशीलमनश्रुपाति, तथा अकालतालु-अश्यामतालुकं, पूर्व रक्ततालुत्वे वर्णितेऽपि यत्पुनरकालतालु इति विशेषणं ॥ 237 ॥ तत्तालुनः श्यामत्वमतितरामपलक्षणमिति तनिषेधख्यापनार्थ, चः समुच्चये, काले-अराजकानां राजनिर्णयार्थके अधि.18 वासनादिके समये हेपते-शब्दायतीत्येवंशीलं कालहेषि, जिता निद्रा-आलस्यं येन तत् जितनिद्रं त्यक्तालस्यमित्यर्थः, कार्येष्वप्रमादित्वात्, यथाश्रुतार्थे व्याख्यायमाने यशास्त्रविरोधः-तथाहि-"सदैव निद्रावशगा, निद्राच्छेदस्य सम्भवः । जायते सङ्गरे प्राप्ते, कर्करस्य च भक्षणे ॥ 1 ॥ " इति, यद्वा जितनिद्रत्वं समरावसरप्राप्तत्वादश्वरत्नत्वेनाल्पनिद्राकत्वाच्च, तथा गवेषक-मूत्रपुरीपोत्सर्गादौ उचितानुचितस्थानान्वेषकं, जितपरीषह-शीतातपाद्यातुरत्वेऽपि अखिन्नं, जात्या प्रधाना जाति:-मातृपक्षस्तत्र भवं जात्यजातीयं निर्दोषमातृकमित्यर्थः, निर्दोषपितृकत्वं तु प्रागुक्तं, ईष्टगुणयुक्तो हि समये स्वामिने न द्रुह्यति मातृमुखावगतस्वकाणत्वव्यतिकरप्रकुपितचिन्तितस्वामिद्रोहककिशोरवत्, 8 ॥ 237 ॥ ॥ मल्लिः-विचकिलकुसुमं तद्वच्छुभ्रः अश्लेष्मलत्वेनानाविलमपूतिगन्धि च घ्राणं-पोथो यस्य तत्तथा, ईकारः प्राकृतरी-18 लीभवः, ततः पूर्वपदेन कर्मधारयः, शुकपत्रवत्-शुकपिच्छवत् सुष्टु वर्णो यस्य तत्तथा, कोमलं च कायेन, ततः padava Jai Education Intel For Private Personal Use Only Xhininelibrary.org
Page #479
--------------------------------------------------------------------------
________________ यस्य कर्मधारयसमासः, मनोऽमिरामं 'कमलामेलं णामे णमित्यादि प्राग्वद् व्याख्येयमिति । ततः स किं कृतवानित्याह-'kuvalaya'ityAdi, तदसिरलं नरपतेर्हस्ताद् गृहीत्वा स सेनानीर्यत्रैवापातकिरातास्तत्रैवोपीगच्छति, उपागत्य चापातकिरातैः सार्द्ध सम्प्रलग्नश्चाप्यभूधो मिति शेषः, तच्छन्दवाक्यं यच्छन्दवाक्यमपेक्षत इत्याहियते यदिति, | यत् किंविशिष्टमित्याह-कुवलयदलश्यामलं नीलोत्पलदलसदृशमित्यर्थः, चः समुच्चये, रजनिकरमण्डल-चन्द्रबिम्ब तस्य निभ-सदृशं परिभ्राम्यमाणं यद्वर्तुलिततेजस्कत्वेन चन्द्रमण्डलाकारं दृश्यते इत्यर्थः, अथवा रजनिकरमण्डलनिभं मुखे इति शेषः, शत्रुजनविनाशनं, कनकरत्नमयो दण्डो-हस्तग्रहणयोग्यो मुष्टियस्य तत्तथी, नवमालिकानामक यत्पुष्पं तद्वत् सुरभिगन्धो यस्य तत्तथा, नानामणिमय्यो लता-वझ्याकारचित्राणि तासां भक्तयो-विविधरचनायस्ताभिश्चित्रं-आश्चर्यकृत् , चः विशेषणसमुच्चये, प्रधौता-शाणोत्तारेण निष्किट्टीकृता अत एव 'misimiseMti'tti दीप्यमाना तीक्ष्णा धारा यस्य तत्तथा, दिव्यं खङ्गरत्नं-खड्गजातिप्रधानं लोकेऽनुपमानं अनन्यसदृशत्वात् , तञ्च punarbahu~guNamastIti शेषः, कीदृशं?-वंशा-वेणवः रूक्षा-वृक्षाः शृङ्गाणि महिषादीनी अस्थीनि प्रतीतानि दन्ता हस्त्यादीनां कालायसं-लोहं विपुललोहदण्डकश्च-वरवजं हीरकजातीय तेषां भेदक, अत्र धनकथमेन दुर्भेद्यानामपि भेदकत्वं कथितं, किं बहुना?-यावत्सर्वत्राप्रतिहतं, दुर्भेदेऽपि वस्तुनि अमीघशक्तिकमित्यर्थः, किं पुनर्जङ्गमानां-चराणां पशुमनुध्यादीनां देहेषु, अत्र यावच्छब्दो न संग्राहकः किन्तु भेदकशक्तिप्रकर्षाक्तयेऽवधिवचनः, अथ तस्य मानमाह-पञ्चा Jan Education For Private Personel Use Only O w ainelibrary.org
Page #480
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 238 // Jain Education In | शदङ्गुलानि दीर्घो यः षोडशांगुलानि विस्तीर्णः अर्द्धांगुलप्रमाणा श्रोणिः - बाहल्यं पिण्डो यस्य स तथा ज्येष्ठं - उत्कृष्टं । प्रमाणं यस्य स तथा एवंविधः सोऽसिर्भणितः, यदन्यत्रासेर्द्वात्रिंशदंगुलप्रमाणत्वं श्रूयते तन्मध्यममानापेक्षया, यदाह वराहः - " अंगुलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशतिः खगः । " एतयोः सङ्ख्ययोर्मध्ये मध्यम इति, उत्तरवाक्ययोजना तु प्राक् कृता, अथ सैन्येशायोधनादनन्तरं किं जातमित्याह - 'तए ण' मित्यादि, ततः आयोधनादनन्तरं स सुषेणः सेनापतिस्तानापातकिरातान् हतमथितेत्यादिविशेषणविशिष्टान् यावत्करणात् विहडिअचिंधद्धयपडागे किच्छप्पागोवगए इति ग्राह्यं दिशो दिशि प्रतिषेधयति । अथ ते किं कुर्वन्तीत्याह - तए णं ते आवाडचिलाया सुसेणसेणावइणा हयमहिआ जाव पडिसेहिया समाणा भीआ तत्था वहिआ उद्विग्गा संजायभया अत्थामा अबला अवीरिआ अपुरिसकारपरक्कमा अधारणिज्जमितिकट्टु अणेगाई जोअणाई अवकमंति 2 त्ता एगयओ मिलायंति 2 ता जेणेव सिंधू महाणई तेणेव उवागच्छंति 2 त्ता वालुआसंथारए संथरेंति 2 ता वालुआसंथारए दुरूति 2 चा अट्ठमभताई पगिति 2त्ता वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ जे तेसिं कुलदेवया मेहमुहाणामं णागकुमारा देवा ते मणसी करेमाणा 2 चिट्ठति । तए णं तेसिमावाडचिलायाणं अट्ठमभत्तंसि परिणमाणंसि मेहमुहाणं णागकुमाराणं देवाणं आसणाई चलंति, तए णं ते मेहमुद्दा नागकुमारा देवा आसणाई चलिआई पासंति 2 ता ओहिं परंजंति 2 ता आवाढचिलाए ओहिणा आभोएंति 2त्ता अण्णमण्णं सद्दार्वेति 2 ता एवं बयासी एवं खलु देवाणुप्पिआ ! जंबुद्दीवे दीवे उत्तरद्धभरहे वासे आवाडचि - 3वक्षस्कारे मेघमुखदे वाराधना वृष्टिश सू. 58 ॥ 238 ॥
Page #481
--------------------------------------------------------------------------
________________ लाया सिंधूए महाणईए वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे णागकुमारे देवे मणसी करेमाणा 2 चिट्ठति, तं सेअं खलु देवाणुप्पिआ! अम्हं आवाडचिलायाणं अंतिए पाउन्भवित्तएत्तिकट्ठ अण्णमण्णस्स अंतिए एअमट्ठ पडिसुणेति पडिसुणेत्ता ताए उक्किट्ठाए तुरिआए जाव वीतिवयमाणा 2 जेणेव जंबुद्दीवे दीवे उत्तरद्धभरहे वासे जेणव सिंधू महाणई जेणेव आवाडचिलाया तेणेव उवागच्छंति 2 ता अंतलिक्खपडिवण्णा सखिखिणिआई पंचवण्णाई वत्थाई पवर परिहिआ ते आवाडचिलाए एवं वयासी-हं भो आवाडचिलाया! जणं तुब्भे देवाणुप्पिआ! वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे णागकुमारे देवे मणसी करेमाणा 2 चिट्ठह तए णं अम्हे मेहमुहा णागकुमारा देवा तुभं कुलदेवया तुम्हं अंतिअण्णं पाउन्भूआ, तं वदह णं देवाणुप्पिआ! किं करेमो के व मे मणसाइए!, तए णं ते आवाडचिलाया मेहमुहाणं णागकुमाराणं देवाणं अंतिए एअमढं सोचा णिसम्म हहतुट्ठचित्तमाणंदिआ जाव हिअया उट्ठाए उट्टेन्ति 2 चा जेणेव मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति 2 ता करयलपरिग्गहियं जाव मत्थए अंजलिं कट्ठ मेहमुहे णागकुमारे देवे जएणं विजएणं वद्धावेंति 2 त्ता एवं वयासी-एस णं देवाणुप्पिए! केइ अपत्थिअपत्थए दुरंतपंतलक्खणे जाव- हिरिसिरिपरिवज्जिए जे णं अम्हं विसयस्स उवरि विरिएणं हवमागच्छइ, तं तहा गं घत्तेह देवाणुप्पिआ! जहा णं एस अम्हं विसयस्स उवरि विरिएणं णो हब्वमागच्छइ, तए णं ते मेहमुहा णागकुमारा देवा ते आवाडचिलाए एवं वयासी-एस णं भो देवाणुप्पिआ! भरहे णाम राया चाउरंतचकवट्टी महिद्धीए महज्जुईए जाव महासोक्खे, णो खलु एस सक्को केणै देवेण वा दाणवेण वा किण्णरेण वा किंपुरिसेण वा महोरगेण वा गंधवेण वा सत्थप्पओगेण वा अग्गिप्पओगेण वा मंतप्पओगेण वा उद्दवित्तए पडिसेहित्तए वा, तहाविअ Jan Education in 191 For Private Personal Use Only PATrainelibrary.org
Page #482
--------------------------------------------------------------------------
________________ श्रीजम्बूश द्वीपशान्तिचन्द्रीया चिः ॥ 239 ॥ ण तुम्म पिअट्टयाएं भैरहस्स रणो उवसर्ग करेंमोत्तिक? तेसिं आवाडचिलायणि अतिआओ अवमन्ति 2 ती उविअसर्मुग्धारण 3वक्षस्कारे सम्मोहणति 2 ता महाणी विध्वति 2 ती अणेव भरहर्स रणी विजयक्खंघावारणिवैसे तेणेव उवागच्छति 2 ता डओण्प मेघमुखदेविजयवंधावारणिवेसस्स खिप्पामेव पतणुतणार्यति खिप्पामेव विज्जुयायन्ति 2 ता खिप्पामेव जुगर्मुसलमुट्ठिप्पमाणमेहि वाराधना वृष्टिश्च मू. धाराहि ओधमेध सत्तरत्तं वासं वासिङ पवत्ता यावि होत्था । ( सूत्रं 58) 'तए णमित्यादि, ततस्ते आपातकिराताः सुषेणसेनापतिना हतमथिता यावत्प्रतिषेधिताः सन्तो भीता-भयाकुलाः । त्रस्ता-नष्टाः व्यथिता:-प्रहारार्दिताः उद्विग्ना:-अथ पुनर्नानेन सार्द्ध युद्ध्यामहे इत्यपुनःकरणाशयवन्तः, ईदृशाः कुत इत्याह-सञ्जातभया:-सम्यक् प्राप्तभयाः अस्थामानः-सामान्यतः शक्तिविकलाः अबलाः-शारीरशक्तिविकलाः पुरुष-12 कारः-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमस्ताभ्यां रहिताः अधारणीयं-धारयितुमशक्यं परबलमितिकृत्वा अनेकानि योजनान्यपक्रामन्ति-अपसरन्ति पलायन्ते इत्यर्थः, ततः किं कुर्वन्तीत्याह-अवक्कमित्ताऽइत्यादि, अपक्रम्य ते आपातकिराता एकतः-एकस्मिन् स्थाने मेलयन्ति मेलापकं कुर्वन्तीत्यर्थः, मेलयित्वा च यत्रैव सिन्धुर्महानदी तत्रैवोपागच्छन्ति, उपागत्य च वालुकासंस्तारकान् संस्तृणन्ति-सिकताकणमयान् संस्तारान् कुर्वन्ति, ॥ 239 ॥ | संस्तीर्य च वालुकासंस्तारकानारोहन्ति, आरुह्य चाष्टमभक्तं प्रगृह्णन्ति, प्रगृह्य च वालुकासंस्तारोपगता उत्तानकाःऊर्ध्वमुखशायिनः अवसना-निर्वस्त्राः, एवं च परमातापनाकष्टमनुभवन्त इत्युक्तं, अष्टमभक्तिका-दिनत्रयमनाहारिणः, For Private Personel Use Only I Jain Education Intel ainelibrary.org
Page #483
--------------------------------------------------------------------------
________________ Jain Education Intern ye तेषां कुलदेवताः - कुलवत्सला देवा मेघमुखा नाम्ना नागकुमारा देवास्तान् मनसि कुर्वन्तः 2 तिष्ठन्तीति । अथ ते देवाः किमकुर्वन्नित्याह - 'तए ण' मित्यादि, ततः - चेतसि चिन्तानन्तरं तेषामापातकिरातानां अष्टमभक्ते परिण मति सति परिपूर्णप्राये इत्यर्थः, मेघमुखानां नागकुमाराणां देवानामासनानि चलन्ति, ततस्ते मेघमुखा नागकुमारा । देवा आसनानि चलितानि पश्यन्ति, दृष्ट्वा चावधिं प्रयुञ्जन्ति, प्रयुज्य चावधिना आपातकिरातानाभोगयन्ति, आभो। ग्य चान्योऽन्यं शब्दयन्ति, शब्दयित्वा चैवमवादिषुः किमवादिषुरित्याह- ' एवं खलु' इत्यादि, एवं - इत्थमस्ति खलु:निश्चये हे देवानुप्रियाः ! किं तदित्याह - जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे आपातकिराताः सिन्ध्यां महानद्यां वालुकासंस्तारकान् उपगताः - प्राप्ताः सन्तः उत्तानका अवसना अष्टमभक्तिका अस्मान् कुलदेवतान् मेघमुखनामकान् नागकुमारान् देवान् मनसि कुर्वाणाः 2 तिष्ठन्तीति ततः श्रेयः खलु भो देवानुप्रिया ! अस्माकमापातकिरातानामन्तिके प्रादुर्भवितुं - समीपे प्रकटीभवितुमितिकृत्वा - पर्यालोच्यान्योऽन्यस्यान्तिके एतमर्थं - अनन्तरोक्तमभिधेयं प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, परस्परं साक्षीकृत्य प्रतिज्ञातं कार्यं कर्त्तव्यमवश्यमिति दृढीभवन्तीत्यर्थः, प्रतिश्रवणानन्तरं ते यच्चक्रुस्तदाह- 'पडिसुणेत्ता' इत्यादि, प्रतिश्रुत्य च ते देवास्तयोत्कृष्टया त्वरितया गत्या यावद् व्यतित्रजन्तो 2 यत्रैव जम्बूद्वीपो द्वीपो यत्रैव चोत्तर भरतार्द्ध वर्ष यत्रैव च सिन्धुर्महानदी यत्रैव चापातकिरातास्तत्रैवोपागच्छन्ति उपागत्य चान्तरिक्षप्रतिपन्नाः सकिंकिणीकानि पञ्चवर्णानि वस्त्राणि प्रवराणि परिहितास्तानापातकिरातानेवमवादिषुः 3 vjainelibrary.org
Page #484
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 240 ॥ किमवादिषुरित्याह-'हं भो!'इत्यादि, हं भो! इति सम्बोधने आपातकिराताः यत् णं वाक्यालङ्कारे सर्वत्र यूयं । 3 वक्षस्कारे । देवानुप्रिया! वालुकासंस्तारकोपगता यावदष्टमभक्तिका अस्मान् कुलदेवता मेघमुखान् नागकुमारान् देवान् मनसि मेघमुखदेकुर्वाणा 2 स्तिष्ठत, ततो वयं मेघमुखा नागकुमारा देवा युष्माकं कुलदेवताः सन्तो युष्माकमन्तिकं प्रादुर्भूताः तद्व-शिवाराधना दत देवानुप्रियाः! किं कुर्मः-किं कार्य विदध्मः किं आचेष्टामहे-कां चेष्टां कुर्मः कस्मिन् व्यापारे प्रवर्तामहे किं दृष्टिश्च मू. तामह कि 58 वा भे-भवतां मनःस्वादितं-मनोऽभीष्टमिति कुलदैवतप्रश्नानन्तरं ते यदचेष्टन्त तदाह-'तए Na'mityAdi, ततस्ते । आपातकिराता मेघमुखानां नागकुमाराणां देवानामन्तिके एतमर्थ श्रुत्वा निशम्य च 'हहतुडे' त्यादि प्राग्वत् उत्थानं । उत्था-ऊर्ध्व भवनं तया उत्तिष्ठन्ति-ऊव भवन्ति इत्यर्थः, उत्थाय च यत्रैव मेघमुखा नागकुमारा देवास्तत्रैवोपागच्छन्ति, उपागत्य च 'करयलेऽत्यादि प्राग्वत् , मेघमुखान् नागकुमारान् देवान् जयेन विजयेन वर्द्धयन्ति, वर्धयित्वा चैवमवादिषुरिति, यदवादिषुस्तदाह-'एस 'मित्यादि, देवानुप्रिया ! एष कश्चिदप्रार्थितप्रार्थकादिविशेषणविशिष्टो अस्मद्देशोपर्यागच्छति, तेन तथा प्रकारेण णमिति-एनं घत्तेह-प्रक्षिपत यथा पुन यातीति पिण्डार्थः, |अथ यन्मेघमुखा ऊचुस्तदाह-'तए Na'mityAdi, व्यकं, किमवोचुस्ते इत्याह-एस 'मित्यादि, हे देवानुप्रिया !।8। ॥ 24 ॥ एष भरतो नाम राजा चतुरंतचक्रवर्ती महर्द्धिको महाद्युतिको यावन्महासौख्यः नो खलु एष भरतः शक्यः केनचि-181 देवेन वा-वैमानिकेन दानवेन वा-भवनवासिना किन्नरेणेत्यादि पदचतुष्क व्यन्तरविशेषवाचकं तेन वा शस्त्रप्रयोयेण। For Private Personal Use Only Jan Education Sinww.jainelibrary.org
Page #485
--------------------------------------------------------------------------
________________ 4 वा अग्निप्रयोगेण वा मन्त्रप्रयोगेण वा, त्रयाणामप्युत्तरोत्तरबलाधिकता ज्ञेया, शस्त्रेभ्योऽग्निस्तस्मान्मन्त्री बलाधिक इति, उपद्रवयितुं वा-उपद्रवं कर्तुं प्रतिषेधयितुं वा-युष्मद्देशाक्रमणरूपपापकर्मतो निवर्तयितुमिति, सर्वत्र वाशब्दः ॥ समुच्चयार्थः. तथापि-इत्थं दुस्साधे कार्ये सत्यपि युष्माकं प्रियार्थतायै-प्रीत्यर्थं भरतस्य राज्ञ उपसर्ग कुर्म इतिकत्वा 18| तेषामापातकिरातानामन्तिकादपक्रामन्ति-यान्ति निस्सरन्तीत्यर्थः इति प्रतिज्ञातवन्तः, ततः किं कृतवन्त इत्याह%8| 'अवकमित्ता veuviasamugdhAeNa'mityAdi, अपक्रम्य च-बजित्वा वैक्रियसमुद्घातेन-उत्तरवैक्रियार्थकप्रयत्नविशे. षेण समवघ्नन्ति-आत्मप्रदेशान् विक्षिपन्ति शरीराद् बहिर्विकिरन्तीत्यर्थः समवहत्य च तैरात्मप्रदेशैर्गृहीतः पुद्गलैमेघानीक-अभ्रपटलकं विकुर्वन्ति विकुळ च यत्रैव भरतस्य विजयस्कन्धावारनिवेशस्तत्रैवोपगच्छन्ति उपागत्य च । विजयस्कन्धावारनिवेशस्योपरि क्षिप्रमेवेत्यादि सर्व पुष्कलसंवर्तकमेघाधिकार इव वाच्यं यावद्धर्षितुं प्रवृत्ताश्चाप्यभवंस्ते देवा इति । इति व्यतिकरे यद्भरताधिपः करोति तदाहतए णं से भरहे राया उप्पिं विजयक्खंधावारस्स जुगमुसलमुट्ठिप्पमाणमेत्ताहिं धाराहिं ओधमेषं सत्तरत्तं वासं वासमाणं पासइ 2 त्ता चम्मरयणं परामुसइ, तए णं तं सिरिवच्छसरिसरूवं वेढो भाणिअबो जाव दुवालसजोअणाई तिरि पवित्थरह तत्थ साहिआई, तए णं से भरहे राया सखंधावारबले चम्मरयणं दुरूहै 2 ता दिव्वं छत्तरयणं परामुसइ, तए णं णवणौइसहस्सकंचणसलागपरिमंडिअं महरिहं औझं णिवणसुपसत्थवि सिट्ठलट्ठकंचणसुपुट्ठदंडं मिउराययवट्टलट्ठारविंदकण्णिअसमाणरूवं वस्थिपएसे श्रीलम्बू, 41 For Private Porn Use Only pa w .jainelibrary.org
Page #486
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 24 ॥ a. पंजरविग्रह, विविहभत्तिचित्र मणिमुचपवालवत्ततवणिजपंचवरिपात्रोअरयणरूवरग्रं, रयणमरीईसमोप्पणाकप्पकारमपुरंजित 3वक्षस्कारे पल्लियं रायलच्छिचिंधं अक्षुणसुत्रपणपंडरपञ्चत्युअपदेसभामा तहेव तवणिजपट्टधम्मतपरिगयं अहिअसस्सिरीअं सारयरयणिअरविम छत्ररतवर्णलपडिपुष्णचंदमंडलसमाणरूवं परिंद्रवामप्पमाणपगइवित्थडं कुमुदसंइधवलं रणो- संचारिमं विमाणं सूरातववायबुद्धिदोसाणा य नं सू. 59 खयकर तवाणेहि लद्वं-अयं बहुगुणदाणं उऊण विवीअमुहकयछाये । छत्तरयणं. पहाणं सुधं अप्पपुष्णाणं ॥ 1 ॥ पमाणराईण तवगुणाण फलेगदेसभागं विमाणवासेवि दुल्लहतरं वग्धारिअमलदामकलावं सारयधवलंब्भरययणिगरप्पगासं दिव्वं छत्तरयणं महिवैस धरजिअलपुण्णईदौ । तर ण से दिवे छत्तरयणे भरहेणं रण्णा परामुढे समाणे खिप्पामेव दुवालस जोअणाई पवित्थरै साहिआई तिरि ( सूत्रं 59) 'तए कमियादि, ततो-दिच्यवर्णानन्तरं स भरतो राजा स्वसैन्ये, उक्तप्रकारेपाः संप्तराविप्रमाणकालेन वर्ष वस्ति-11 मेषवृष्टिं जायमानां पश्यति दृष्ट्वा च चर्मरत्वं परामृशति, अनावसरागतं चर्मरसवर्णकसूत्रमतिदिशाह-तरफा मित्यादि। सर्वपूर्ववत, sAraNa'mityAdi कण्ठ्यं, अथेदं छत्ररत्नं कीदृशमिति जिज्ञासूनों तत्स्वरूपप्रकटनायाहतप. pa'milAdi, शतत इति प्रस्तावलावाक्योपम्यासे, छत्ररत्नं महीपते-भरतस्य धरणितलस्य पूर्णचन्द्र इव पूर्णचन्द्रो वचते इति योग ॥ 24 ॥ | किंबिशिनवनवतिसहस्त्रप्रमाणाभिः काश्चनमयशालाकाभिः परिमण्डितं महाघ-बहुमूल्यं अथवा महान चक्रवर्ती वत्स ॥ अह-योग्यं अयोध्यं-अयोधनीयं अस्मिन् दृष्टेन हि प्रतिभटान शस्त्रमुत्तिष्ठते इति भावः, निर्बण:-छिन्द्रन्थ्यादिदोष Jain Education inte For Private Personal Use Only INUniainelibrary.org
Page #487
--------------------------------------------------------------------------
________________ रहितः सुप्रशस्तो-उक्षणोपेतत्सत् विशिष्ठलहः-अतिमनोजः अथवा विशिष्ट अतिभारतया एकदण्डेन दुर्वहत्वाद प्रतिदण्डसहितः ईशश्च यो लष्टः काखनमयः सुपुष्टोऽतिभारसहत्वात् दण्डो यव तत्तथा, मूतु-सुकुमालं पृष्मृष्टत्वाद राजतरूप्यसम्बन्धि वृत्तं लटं यदरविन्दं तस्य कर्णिका-बीजकोशस्तेन समानं श्वेतत्वावृत्तत्वाच्च रूप-आकारों यस्य तत्तथा, बस्तिप्रदेशो नाम छत्रमध्यभागवत्ती दण्डप्रक्षेपस्थानरूपस्तत्र, चः समुचये, पञ्जरेण-पञ्जराकारेण विराजितं, विविधाभिकिमिः-विच्छित्तिभी रचनाप्रकारैश्चित्रं-चित्रकर्म यत्र तत्तथा, एतदेव विशिष्याह-मणयः-प्राग्व्यावर्णितख. रूपा मुक्काप्रकाले प्रतीते तप्तं-मूषोत्तीर्ण यत्तपनीयं-रकसुवर्ण पञ्चवर्णिकानि, सूत्रे मत्वीय इकप्रत्ययः, धौतानिग्राणोसारेण दीसिमन्ति कृतानि रत्नानि प्राग्व्यावर्णितस्वरूपाणि तैः रचितानि रूपाणि-पूर्णकलशादिमजल्यवस्तूनामाकारा यत्र तत्तथा, पदव्यत्ययः माकृतत्वात् , तथा रत्नानां मरीचिसमर्पणा-समारचना तस्यां कल्पकरा-विधिका|रिणः परिकर्मकारिण इत्यर्थः तैरतुसम्प्रदायक्रम रञ्जितं, यथोचित स्थान रङ्गदानात, मकारोऽलाक्षणिकः स्वार्थे 18 इल्लेको प्रत्यको प्राकृवशैलीभवी, राजलक्ष्मीचिन्हें अर्जुनाभिधानं यत्पाण्डुरस्वर्ण तेन प्रत्यवस्तृतः-आच्छादितः पृष्ठदेश॥ भागो यस्य तत्तथा, पदव्यत्ययः प्राकृतत्वात, तथैवेति विशेषणान्तरपारम्भे मायमानं तत्कालध्मातमित्यर्थः यत्तप-18 1 नीयं तस्य पमुस्तेन परिगतं-परिवेष्टितं चतुर्ध्वपि प्रान्तेषु रक्तसुवर्णपट्टा योजिताः सन्तीति, पदव्यत्ययः । अत एषाधिकसश्रीकं चारदः-शरत्कालसत्को रजनिकर:-चन्द्रस्तछद्धिमलं-निर्मलं प्रतिपूर्णचन्द्रमण्डलसमानरूपं tato a Jain Education inte For Private Personale Only viainelibrary.org
Page #488
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 242 // Jain Education Inter विशेषणसमासः, नरेन्द्रः - प्रस्तावाद् भरतस्तस्य व्यायामः - तिर्यक्प्रसारितोभयबाहुप्रमाणो मानविशेषस्तेन प्रमाणेन प्रकृत्या - स्वभावेन विस्तृतं यत्तु चक्रिपरामृष्टं साधिकद्वादशयोजनानि विस्तृणाति तदस्य कारणिको विस्तार इति सूचितं, कुमुदानि चन्द्रधिकाशीनि तेषां खण्डं वनं तद्वद्धवलं राज्ञो भरतस्य 'saMcArima'tti सञ्चरणशीलं जङ्गमं विमानं आश्रयिणां सुखावहत्वात्, सूरातपवातवृष्टयः प्रतीतास्तासां ये दोषास्तेषां क्षयकरं यद्वा सूरातपवातवृष्टीनां । दोषाणां च - विषादिजन्यानां क्षयकरं, एतच्छत्रच्छायसमाश्रितानां हि विषादिदोषा अपि न प्रभवन्तीति विशेषः, तपोगुणैः- पूर्वजन्माचीर्णतपोगुणमहिम्ना लब्धं भरतेनेति शेषः, अथ गाथाबन्धेन विशेषणान्याह विचित्रत्वात्सूत्रकार। प्रवृत्तेः, अहतं-न केनापि योधंमन्येन रणे खण्डितमित्यर्थः, बहूनां गुणानां - ऐश्वर्यादीनां दानं यस्य तत्तथा, ऋतूनां - | हेमन्तादीनां विपरीता अथवा आर्पत्वात् षष्ठ्यर्थे पञ्चमीव्याख्यानेन ऋतुभ्यो विपरीता उष्णत्त शीता शीतत उष्णा अत एव कृतसुखा छाया यस्य, सूत्रे क्तान्तस्य परनिपातो 'जातिकालसुखादेर्नवा' (श्रीसिद्ध0 a03 pA0 1 sU0 152 ) | इत्यनेन विकल्पविधानात् छत्रेषु रलं- उत्कृष्टं प्रधानं छत्रगुणोपेतत्वात् सुदुर्लभमल्पपुण्यानामिति, प्रमाणराज्ञांस्वस्वकालोचितशरीरप्रमाणोपेतराज्ञां अष्टसहस्रलक्षणलक्षितत्वात् प्रमाणीभूतराज्ञां वा षट्खण्डाधिपत्वेन सर्वराजसम्मतत्वात् एतेन वासुदेवादिव्युदासस्तेषां त्रिखण्ड भोक्कृत्वात्, चक्रवर्तिना तपोगुणानां सुचरित विशेषाणां फलानां एकदेशभागरूपं, सूत्रे क्लीबलिङ्गनिर्देशः प्राकृतत्वात्, कोऽर्थः ? - चत्राधिपपूर्वार्जिततपसां फलं - सर्वस्वं नवनिधान चतुर्द 3वक्षस्कारे छत्ररत्तवर्णनं सू. 59 ॥ 242 ॥ jainelibrary.org
Page #489
--------------------------------------------------------------------------
________________ / शरलादिषु विभक्तं, तेन तदेकदेशभूतमिदं छत्ररत्नं विमानवासेऽपि-देवत्वेऽपि दुर्लभतरं, तत्र चक्रवर्तित्वस्थासम्भवात्, 'वग्घारित्ति प्रलम्बितो लम्बतयाऽवलम्बितो माल्यदाम्नां-पुष्पमालानां कलापः-समूहो यत्र तत्तथा, समन्ततः पुष्पमालावेष्टितमिति भावः, शारदानि-शरत्कालभावीनि धवलान्यभ्राणि-वाईलानि शारदश्च रजनिकर:चन्द्रः तद्वत्प्रकाशो-भास्वरत्वजनित उद्द्योतो यस्य तत्तथा, दिव्यं-सहस्रदेवाधिष्ठितं शेषपदयोजना प्राक् कृतैवास्ति, अथ प्रकतम-'तए णमित्यादि, ततस्तदिव्यं छत्ररत्नं भरतेन राजा परामृष्टं-स्पृष्टं सक्षिप्रमेव चर्मरत्नवत् द्वादशयोजनानि साधिकानि तिर्यक् प्रविस्तृणाति, साधिकत्वं चात्र परिपूर्णचर्मरत्नपिधायकत्वेन, अन्यथा kirAtakRtavRApadravaH स्वसैन्यस्य दुर्वारः स्यादिति ॥ अथ छत्ररत्नप्रविस्तरणानन्तरं यच्चके तदाह तए णं से भरहे राया छत्तरयणं खंधावारस्सुवरिं ठवेइ 2 त्ता मणिरयणं परामुसइ वेढो जाव छत्तरयणस्स वत्थिभागंसि ठवेइ, तस्स य अणतिवरं चारुरूवं सिलणिहिअत्थमंतमेत्तसालिजवगोहूममुग्गमासतिलकुलत्थसहिगनिप्फावचणगकोदवकोत्युंभरिकंगुबरगरालगाणेगधण्णावरणहारिअगाल्लगमूलगहलिहलाअतौसतुंबकालिंगकविट्ठांबांबिलिअसव्वणि फायए सुकुसले गाहावैरयणेत्ति सव्वजणवीसुअगुणे । तए णं से गाहावैरयणे भरहस्स रण्णो तदिवसप्पण्णणिप्फाइअपूइआणं सबधण्णाणं अणेगाई कुंभसहस्साई उवट्ठवेति, तए णं से भरहे गया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने मणिरयणकौज्जोए समुग्गयभूएणं सुइंसुहेणं सत्तरत्वं parivasai'Navi se खुहा ण विलिअं णेव भयं Neva vijae dukkhN| भरहाहिवस्स रण्णो खंधावारस्सवि तहेव ॥ 1 ॥ (सूत्र 60) / Jain Education For Private Persone Only Whaw.jainelibrary.org
Page #490
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 243 // Jain Education In 'tara 'मित्यादि ततः स भरतः छत्रस्वं स्कन्धाकारस्योपरि स्थापयति स्थापयित्वा च मणिरवं परामृशति, 'वेढो जाव' ति अत्र मणिरतस्य बेष्ठको वर्णको यावदिति सम्पूर्णो वक्तव्यः पूर्वोक्तः, स च 'तोतं cauraMkuchappasANa'mityAdikaH, परामृश्य व चर्मरत्नछत्ररलसम्पुटमिलननिरुद्धसूर्य चन्द्राखालोके सैन्येऽहर्निश मुद्योतार्थ छत्ररत्तस्य कस्तिभागे मणिर स्थापयति, ननु एवं सति सकलसैम्यावरोधः समजनि, तथा च तत्र कथं भोजनादिविधिरित्या मानं प्रत्याह- 'तस्स य अणतिवर 'मित्यादि, तस्य भरतस्य राज्ञः वो वाच्याम्तरचोतनार्थः गृहपतिरलं-कौटुम्बिकरलमस्तीति गम्यते, किंविशिष्टं 1 - इति- अमुना प्रकारेण सर्वजनेषु विश्रुता गुणा यस्य तत्तथा, इतीति किं ?- न विद्यते अतिवरं - अतिप्रधानं वस्तु अपरं यस्मात्तत्तथा, चारुरूपमिति व्यक्तं, तथा शिला इव शिला अतिस्थिरत्वेन चर्मरत्नं तत्र निहितमात्राणां - उत्तमात्राणां न तु लौकिकप्रसिद्ध भूमिखेटनप्रभृतिकर्मसापेक्षाणां 'atthamaMta'tti अर्थवतां - प्रयोजनक्तां भक्षणाद्यर्हाणामित्यर्थः शाल्यादीनां निष्पादकं, यद्वा शिलानिहितानां प्रात इति मम्यं शाल्यादीनां अत्थमंतमेतचि। अस्तमयति मित्रे - सूर्ये सायमित्यर्थः निष्पादक, संवादी चायमप्यर्थः, यदुक्तं श्रीहेमाचार्यकृते ऋषभचरित्रे - "चर्म । रले च सुक्षेत्र, इवोप्तानि दिवामुखे । सायं धान्यान्यजायन्त, गृहिरत्नप्रभावतः ॥ 1 ॥ इत्यादि, उभयत्र व्यारुकाने । पदानां व्यत्ययेन निर्देशः प्राकृतत्वात्, तत्र शालयः -- कलमाद्याः यवा - हयप्रियाः गोधूमा मुना माषास्तिलाः कुलत्थाः प्रतीताः षष्टिकाः पट्यहोरात्रैः परिपच्यमानास्तन्दुलाः निष्णावा- वल्लाः चणकाः कोद्रवाः प्रतीताः 'कोरकुंभरि लि वक्षस्कारे चर्मरत्ने धान्याद्युत्पादनं सू. 60 ॥ 243 ॥ ww.jainelibrary.org
Page #491
--------------------------------------------------------------------------
________________ एएएएएएएएएएएए कुस्तुम्मर्यो-धान्यककगा. कङ्गावोवृहमिछरस्काः 'बरगति वरट्टाः रालका-अल्पशिरस्कार उपलक्षणात् मैसूरावयोऽन्येऽपि धान्यभेदा ग्राह्याः, अनेकानि धाम्या इति-धाभ्यापत्राणि वरणो-वनस्पतिविशेषस्तत्पत्राणि एतत्त्रभृतीनि । यानि हरितकानि पत्रनाकानि मेघमादवास्तुलकादीनि, पूर्व च कुस्तुंबरीशब्देन धान्यभेदः संगृहीतः इदानी तत्पत्राणां भक्ष्यत्वेन पत्रशाखेषु संग्रह इति न पौनरुस्य, allagamUlagahaliha'tti आर्द्रकहरिद्रे प्रतीते,एते च सूरणकन्दाद्युपलक्षणभूते, मूलकं-हस्तिदन्तकं, इदं च गृजनादिमूलकोपलक्षणं, एतेन कन्दमूलशाके कथिते, अथ फलशाकान्याह-अलाबुतुम्बं पुष-चिर्भटजातीयं तुम्बकलिङ्गकपित्थामाम्लिकाःप्रतीताः, इदमपि फलशाकोपलक्षणं तेन जीवम्ल्यादिपरिग्रहः, अलाबुतुम्बयोलेम्बत्ववृत्तत्वकृतो भेदः, सच सज्जातीयबीजकृत इति जनप्रसिद्धिः, सर्वशब्देन चोक्तातिरिक्तशाकादीनां ग्रहः, ननु यदि गृहपतिरलमचिरक्रियया मन्त्रसंस्क्रियया धाग्यादिकं निष्पादयति तर्हि किं चर्मरले बीजयप-8 मेन?, तनिरपेक्षतयैव तत् निष्पादयतु, तस्य दिव्यशक्तिकत्वात् , उच्यते, इतरकारणकलापसंघटनपूर्वकत्वेनैव कारणस्य ॥ कार्यजनकत्वनियमात् , अन्यथा सूर्यपाकरसक्तीकारा नलादयः सूर्यविद्यामहिना रसवतीं परिपचन्तोऽपि तन्दुलसूपशाकवेषवारादिसामग्री पेक्षेरनिति, अत एव सुकुशलं-अतिनिपुणं निजकार्यविधावतिनिपुणं शेषं प्राग्योजितं, अथोतगुणयोगि गृहपतिरलं यदवसरोचितं चकार लदाह-taSaNa'mityAdi, ततः चर्मरक्षच्छत्ररत्नसम्पुटसंघटनानन्तरं तद् गृहपतिरसं भरतख राज्ञःस एवं विवसस्तदिवस:-उपस्थान दिवसस्तस्मिन् प्रकीर्णकामां-उप्तानां निष्पाविताना Jan Education intel For P e Persone Use Only lainelibrary.org
Page #492
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 244 // Jain Education Int | परिपाकदशा प्रापितानां पूतानां - निर्बुसीकृतानां सर्वधान्यानामनेकानि 'कुम्भसहस्राणि' कुम्भानां राशिरूपमानविशेणां सहस्राणि उपस्थापयति- उपढौकयति प्राभृतीकरोतीत्यर्थः, कुम्भमानं त्वेवमनुयोगद्वारसूत्रोक्तं - "दो असईओ पसई दो पसईओ सेइआ चत्तारि सेइआओ कुडओ चत्तारि कुडया पत्थो चत्तारि पत्थया आढयं चत्तारि आढया । दोणो सट्ठि आढयाई जहण्णए कुंभे असीति आढयाई मज्झिमए कुंभे आढयसयं उक्कोसए kuMbhe"tti, अत्र व्याख्या। अत्राशतिः - अवाङ्मुखहस्ततलरूपा मुष्टिरित्यर्थः तत्प्रमाणं धान्यमप्यशतिरेवोच्यते, तद्वत्प्रसृतिः - नावाकारतया व्यवस्थापिता प्राञ्जलकरतलरूपोच्यते, द्वे प्रसृती सेतिका - मगधदेशप्रसिद्धो मानविशेषो, न तु इह प्रसिद्धा, तस्याः प्रस्थचतुर्गुणत्वात्, चतस्रः सेतिकाः कुडवः - पल्लिकासमानो माप्यविशेषः, चत्वारः कुडवाः प्रस्थो माणकसमानं माध्यं, चत्वारः प्रस्थाः आढकः - - सेतिकाप्रमाणः चत्वार आढका द्रोणः - चतुःसेतिकाप्रमाणः षष्ट्या आढकैः पञ्चदशभिर्द्रोण। रित्यर्थः जघन्यः अशीत्या आढकैविंशत्या द्रोणैरित्यर्थः मध्यमः कुम्भः तथा आढकानां शतेन पञ्चविंशत्या द्रोणैरित्यर्थः उत्कृष्टः कुम्भ इति, अत्र च 'सबधण्णाणं' ति सूत्रमुपलक्षणपरं तेनान्यदपि यत्सैन्यस्य भोजनोपयोगि तत् सर्वमुपन। यति, एवं सति तत्र भरतः कथं कियत्कालं च स्थितवानित्याह-- 'तए ण' मित्यादि, ततो-गृहपतिरत्नकृतधान्योपस्थापनानन्तरं स भरतः चर्मरत्नारूढश्छत्ररलेन समवच्छन्नः - आच्छादितो मणिरत्नकृतोद्योतः समुद्रकसम्पुटं भूत इव - प्राप्त इव सुखसुखेनेत्यर्थः सप्तरात्रं - सप्त दिनानि यावत्परिवसति, एतदेव व्यक्तीकुर्वन्नाह - 'णवि से खुहा ण' 3 वृक्षूस्कारे चर्मरले धान्याद्युत्पादनं sU. 60 ॥ 244 ॥ w.jainelibrary.org
Page #493
--------------------------------------------------------------------------
________________ Jain Education Inter | इत्यादि, न से-तस्य भरताधिपस्य राज्ञः क्षुद्-बुभुक्षा अपिशब्दः पद्यबन्धत्वेन पादपूरणार्थ एवकारार्थो वा न । व्यलीकं - वैलक्ष्यं दैन्यमित्यर्थः, नैव भयं नैव विद्यते दुःखं, इयमेव गाथा श्रीवर्द्धमानसूरिकृत ऋषभचरित्रे तु एवं - 'णवि से खुहा गवि तिसा णेव भयं' शेषं प्राग्वत्, 'खंधे' त्यादि, स्कन्धावारस्यापि तथैव, यथा भरतस्य न क्षुदादि । तथा सैन्यस्यापि नेत्यर्थः ॥ ततः किं जातमित्याह तए णं तस्स भरहस्स रण्णो सत्तरत्तंसि परिणममाणंसि इमेआरूवे अन्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था - केस णं भो ! अपत्थिअपत्थए दुरंतपंतलक्खणे जाव परिवज्जिए जेणं ममं इमाए एआणुरूवाए जाव अभिसमण्णागयाए उप्पि विजयखंधावारस्स जुगमुसलमुट्ठि जाव वासं वासइ । तए णं तस्स भरहस्स रण्णो इमेआरूवं अन्भत्थिअं चिंतियं पत्थि मणोगयं संकप्पं समुप्पण्णं जाणित्ता सोलस देवसहस्सा सण्णज्झिउं पवत्ता याविहोत्था, तए णं ते देवा सण्णद्धबद्धवम्मिअकवया जाव गहिहप्पहरणा जेणेव ते मेहमुद्दा नागकुमारा देवा तेणेव उवागच्छति 2 ता मेहमुद्दे णागकुमारे देवे एवं वयासी- भो ! मेहमुहा णागकुमारा ! देवा अप्पत्थिअपत्थगा जाव परिवज्जिआ किण्णं तुब्भि ण याणह भरहं रायं चाउरंतचकवहिं महिद्धिअं जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि णं तुन्से भरहस्स रण्णो विजयखंधावारस्स उपि जुगमुसलमुट्ठिप्पमाणमिचाहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासह, तं एवमवि गते इत्तो खिप्पामेव अवकमह अहव णं अज्ज पासह, चित्तं जीवलोगं, तए णं ते मेहमुद्दा नागकुमारा देवा तेहिं देवेहिं एवं वृत्ता समाणा भीआ तत्था वहिआ उद्विग्गा संजायभया मेघानीकं पडिसाहरंति 2 त्ता जेणेव आवाड - jainelibrary.org
Page #494
--------------------------------------------------------------------------
________________ श्रीजम्बू SaleBOBARA द्वीपशा वक्षस्कारे आपातकिरातसाधनं न्तिचन्द्रीया वृत्तिः ॥ 245 ॥ चिलाया तेजेक ज्वालच्छति 2 ता आवाइपिस्चए एवं बयासी इसणं देवाशुणि! भरहे राका महिद्वीप जाक णो सड एस सका केपछ देवेण वा आक अग्गिप्पओगेण या जाक उपदवित्तए वा पडिसहितप वा दहावि अपं ते अम्हेविं देवाशुपिडा! तुम्भं पिअष्टयाए भरहस्स रण्णो अवसग्गे कप, तं गच्छह गं तुम्भे देवाणुप्पिआ ! हाया कपबलिकम्मा कयकौअमंगलपायच्छित्सा उल्लषजसाङगा ओघूलमणिअच्छा अग्गाई बराइं रयणा गहाय पंजलिउडा पायवडिमा भरहं रागाणं सरणं उबेह, पणि बइअवच्छला खलु उत्तमपुरिसा पत्वि भे भरहस्स रण्वो अंलिआओ भथमितिकट्ठ, एवं बदित्ता जामेव दिसि पाउब्धूआ तामेव विसि पडिगया । सए से आषाडविलाया मेहमुहेहिं णागकुमारेहिं देवेहि एवं कुत्ता समाणा उड्डाए उठेति 2 ता पहाया कयकलिकाग्मा केक्कौअमंगलपायच्छित्ता उपडसाडगा ओचूलगणिअच्छा अगाई बराई रयणाई गहाय जेणेव भरहे रामा तेणेव उवागच्छति 2 सा कस्यलपरिग्गहिरं जाव मस्थए अंजलिं कह भरहं रायं जएणं विजएवं बद्धाविति 2 ता अग्गाई वराई रवणाई उवणेति ता एवं वयासी-"नसुहर गुणहर जयहर, हिरिसिरिधीकित्तिधारकरिंन् । लक्खणसहस्सधारक सत्यमिदं मे चिरं धारे ॥ 1 ॥ यवै गयवै गरवै णवणिहिवै भरहवासपढमवई । बत्तीसजणवयसहस्सराय सामी चिरं जीव ॥ 2 ॥ पठमणरीसर ईसर हिअईसर महिसिआसहस्साणं । देवसयसाहसीसर चोद्दसरयणीसर जसंसी ॥ 3 ॥ सागरगिरिमेरागं उत्तरवाईणममिजिअं तुमए । ता अन्हे देवाणुपिअस्स वितए प्रिव्सामो॥4॥ अहो मं देवाधुप्पिजाणं इड्डी जुई जसे बले वीर पुरिसकारपरकमे दिव्या देवजुई दिवे देवाणुभाके लखे पत्ते अमिसमण्णाए, तं विद्या देवाणुप्पिआणं इद्धी ब वेव जाये अमिसमण्णागए, खामेनुगदेवाणुप्पिआ! खमंतु देवाणुप्पिना! खलुमराहतुदेवापुप्पिबाणाई मुजो रखकरक्याए ॥ 245॥ For Private Personel Use Only O Jan Education in A al NI w.jainelibrary.org
Page #495
--------------------------------------------------------------------------
________________ तिकट्ठ पंजलिउडा पायवडिओ मरह रायं सरणं उविति । तए णं से भरहे राया तेसिं आवाडचिलायाणं अम्गाई वराई रयणाई पडिच्छति 2 तो ते आवाडचिलाए एवं बयासी-गच्छह णं भो तुब्मे ममं बाहुच्छायापरिग्गहिया णिब्भया णिरुश्विग्गा सुहंसुहेणं परिवसह, णत्वि मे कत्तोवि मयमत्यित्तिकट्ठ सकारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिक्सिज्जेइ । तए णं से भरहे राया सुसेणं सेणावई सद्दावेइ 2 ता एवं वयासी-गच्छाहि णं भो देवाणुप्पिआ ! दोचपि सिंधूए महाणईए पञ्चत्थिमं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि अ ओभवेहि 2 ता अग्गाई वराइं रयणाई पडिच्छाहि 2 त्ता मम एअमाणत्तिअं खिप्पामेव पञ्चप्पिण्महि जहा दाहिणिलस्स ओयवणं नहा सर्व भाणिअवं जाव पञ्चणुभवमाणा विहरंति ( सूत्रं 61) 'तएणं तस्स मरहस्स रण्णो sattaratta'mityAdi, ततः समुद्गकभूततयाऽवस्थानानन्तरं तस्य भरतस्य राज्ञः सप्तशिरात्रे परिणमति सति अयमेतद्रूपो यावत्सङ्कल्पः समुदपद्यत, तमेव प्रादुर्भावयन्नाह-'केस 'मित्यादि, कः एष भोः । सैनिकाः अप्रार्थितप्रार्थकादिविशेषणविशिष्टो यो मम अस्यामेतद्रूपायां यावद्दिव्यायां देवानामिव ऋद्धिदेवस्य वा-राज्ञ ऋद्धिर्देवर्द्धिस्तस्यां सत्यां एवं दिव्यायां देवद्यतौ दिव्येन देवानुभावेन देवानुभागेन वा देवानामिव योऽनुभागोऽनुभावो वा-प्रभावस्सेन सह लब्धायांपासायामभिसमन्वागतायां सत्यां उपरि स्कन्धावारस्य 'जुगमुसलमुट्टि जाति युगमु। सलमुष्टिप्रमाणमात्राभिर्धाराभिर्व वर्षति-वृष्टिं करोति, अत्र किरातगृहाणामेव केषाश्चिदयमुपद्रवोपक्रम इति सामान्यतो ज्ञानेऽपि 'मानधनानो प्रमूणी गर्वणमिता गिरस्त्वंकाररेकारबहुला एव भवेयुरिति क एष इत्यादिक Ako Jain Education in For Private Personel Use Only
Page #496
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्ति ॥ 246॥ शस्तत्र एकवचन निर्देशः यथा उपस्थितेष्वपि बहुषु वैरिषु स को वर्तते यो मामुपतिष्ठते इत्यादौ, इति भूपतिभावं परि- वक्षस्कारे भाव्य यक्षा यच्चक्रुस्तदाह-तए Na'mityAdi, ततश्च-उक्तचिन्तासमुत्पत्त्यनन्तरं भरतस्येममेतादृशं यावत्सङ्कल्प आपातकिसमुत्पन्नं ज्ञात्वा चतुर्दशरत्नाधिष्ठायकदेवसहस्राणि चतुर्दश द्वे सहस्र स्वाङ्गाधिष्ठातृदेवभूते इत्येवं षोडशदेवसहस्राः रातसाधनं यद्यपि स्त्रीरत्नस्य वैताब्यसाधने सम्पत्स्यमानत्वेन रत्नानां त्रयोदशसहस्रा एव सम्भवेयुस्तथापि सामान्यत एतद्वचनमिति, सन्नडुं प्रवृत्ताश्चाप्यभवन्-युद्धायोद्यता अभूवन्नित्यर्थः, कथमित्याह-'तए णमित्यादि, अनुवादसूत्रत्वा. त्प्राग्वत् , किमवोचुस्ते भरतस्य सन्निहिता देवा इत्याह-हं भो! मेघमुखा इत्यादि प्राग्वत् ,किमिति प्रश्ने न जानीथेत्यत्र काकुपाठेन व्याख्येयं, तेन न जानीथ किं यूयं, अपि तु जानीथ, भरतं राजानं चतुरन्तचक्रवर्त्तिनं यदेष न कैश्चिदपि देवदानवादिभिः शस्त्रप्रयोगादिभिरुपद्रवयितुं वा प्रतिषेधयितुं वा शक्यते इति, अंज्ञानपूर्विका हि प्रवृत्तिर्महतेऽनर्थाय प्रवर्तकस्य च बाढं वालिशभावोद्भावनाय च भवेदिति भापयन्तस्ते यथा उत्तरवाक्यमाहुस्तथाऽऽह-तथापिजगत्यजय्यं जानन्तोऽपीत्यर्थः यूयं भरतस्य राज्ञो विजयस्कन्धावारस्योपरि यावद्वर्ष वर्षत तत्-तस्मादेवमविमृष्टकारितायां सत्यामपि गते-अतीते कार्ये किं बहु अधिक्षिपामः!, तस्य क्रियान्तरापादनेन संस्कारानहत्वात् , इतः क्षिप्र-18| ॥ 246 ॥ मेवापकामत-मत्कुणा इवापयात, अथवेति विकल्पान्तरे यदि नापकामत तर्हि अद्य-साम्प्रतमेव पश्यत चित्रं जीवलोक-वर्तमानभवादन्यं भवं पृथिवीकायिकादिक, अपमृत्यु प्रामुतेत्यर्थः, क्रियादेशेऽत्र पञ्चमीप्रयोगः, ननु निरुपक CSCRecedeseeeeeeeeeee Jain Education inte For Private & Personal use only
Page #497
--------------------------------------------------------------------------
________________ मायुषां देवानामपमृत्योरसम्भवात् सबाधमिदं वचनं, उच्यते, सूत्राणां विचित्रत्वेन भयसूत्रत्वेन विवक्षणान्न दोस्स्ः। 'तए णमित्यादि, सर्व प्राग्वत् , नवरं मेघानीकं प्रतिसंहरन्ति-घनघटामपहरन्ति, वृष्टयुपरमे च ततः सम्पुटाञ्चक्रि। सैन्यं निर्गच्छदुपलभ्य लौकिकैरुक्तं ब्रह्मणा सृष्टमिदमण्डकं तत इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादोऽभूत्ततोऽपि च ब्रह्माण्डपुराणं नाम शास्त्रमभूदिति प्रसङ्गाद्वोध्यमिति, अथ यदुक्तमेवं वयासित्ति तत्र किमवादिषुरित्याह-'तए Na'mityAdi, हे देवानुप्रिया ! एष भरतो राजा महर्द्धिको यावन्नो खलु एष शक्यते देवादिभिरस्त्रप्रयोगादिभिर्यावन्नि-1 षेधयितुं तथापि अस्माभिर्देवानुप्रिया! युष्माकं प्रीत्यर्थ भरतस्य राज्ञ उपसर्गः कृतः, तद्गच्छत देवानुप्रिया! यूयं स्नाना-1 | दिविशेषणाः आद्रौ-सद्यःस्नानवशाजलक्लिन्नौ पटशाटकौ-उत्तरीयपरिधाने येषां ते तथा, एतेन सेवाविधावविलम्बः । सूचितः, अवचूलकं-अधोमुखाञ्चलं मुत्कलाञ्चलं यथा भवत्येवं नियत्थं येषां ते तथा, एतेन परिहितवस्त्रबन्धनकाला8॥ वध्यपि न विलम्बो विधेय इति सूचितं, अथवाऽनेनाबद्धकच्छत्वं सूचितं, तदुपदर्शनेन स्वदैन्यं दर्शितमिति, बद्धक-IST 4च्छत्वदर्शने हि उत्कटत्वसम्भावनाया जनप्रसिद्धत्वात् , अग्र्याणि वराणि रत्नानि गृहीत्वा प्राञ्जलिकृताः-कृतप्राञ्जलयः |पादपतिता:-चरणन्यस्तमौलयो भरतं राजानं शरणमुपेत-यात प्रणिपतितवत्सला:-प्रणबजनहितकारिणः खलु उत्त मपुरुषाः, नास्ति भे-भवतां भरतस्य राज्ञोऽन्तिकाद्यमिति कृत्वा इति उदित्वेत्यर्थः यस्या दिशः प्रादुर्भूतास्तामेव 4 दिशं प्रति गता इति । अथ भग्नेच्छा म्लेच्छा यञ्चक्रुस्तदाह-'तए णमित्यादि, सर्व गतार्थ, नवरं रत्नान्युपनयन्ति Jain Education Intel For Private Persones Only
Page #498
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 247 // Jain Education Inter प्राभृतीकुर्वन्तीत्यर्थः अथ यदुक्तं 'एवं vyAsi'tti तत्र किमवादिषुरित्याह- 'वसुहर' इत्यादि, हे वसुधर ! - द्रव्यधर षट्खण्डवर्त्तिद्रव्यपते इतियावत्, अथवा तेजोधर गुणधर - गुणवान् जयधर - विद्वेषिभिरधर्षणीय ! ही:-लज्जा श्रीः। लक्ष्मीर्धृतिः - सन्तोषः कीर्त्तिः - वर्णवादः एतेषा धारक नरेन्द्रलक्षणसहस्राणां - अनेक लक्षणानां धारक णो- अस्माकं । राज्यमिदं चिरं धारय - पालय इत्यर्थः, अस्मद्देशाधिपतिर्भव चिरकालं यावदिति प्रथमगाथार्थ: / 'त्रस् गवई ? इत्यादि, हे हयपते ! गजपते! हे नरपते ! नवनिधिपते ! हे भरतवर्षप्रथमपते ! द्वात्रिंशजनपदसहस्राणां - देशसहस्राणां ये राजानस्तेषां स्वामिन्! चिरं जीव 2 इति द्वितीयगाथार्थः । 'पढमण सरीसर ईसर' इत्यादि, हे प्रथमनरेश्वर ! हे ऐश्वर्यधर ! हे महिलिकासहस्राणां - चतुःषष्टिस्त्रीसहस्राणां हृदयेश्वर - प्राणवल्लभ देवशतसहस्राणां - रत्नाधिष्ठातृमागधतीर्थाधिपादिदेवलक्षाणामीश्वर ! चतुर्द्दशरलेश्वर ! यशस्विन् इति तृतीयगाथार्थः ॥ तथा 'सागर' इत्यादि, सागरः- पूर्वापरदक्षिणाख्यः समुद्रः गिरि:- क्षुद्र हिमाचलस्तयोर्मर्यादा - अवधिर्यत्र तत्तथा, उक्तदित्रये समुद्राव - धिकमुत्तरतो हिमाचलावधिक, उत्तरापाचीनं- उत्तरार्द्धदक्षिणार्द्ध भरतं परिपूर्ण भरतमित्यर्थः, त्वयाऽभिजितं यदत्र भरतस्य हिमवद्भिरिपर्यन्तता व्याख्याता तदवश्यं साधयिष्यमाणत्वेन 'भाविनि भूतवदुपचार' इति न्यायात्, अन्यथा । नवनिधिपते ! चतुर्दशरलेश्वर इत्यादिविशेषणानामप्यनुपपत्तिः, नवनिधीनां तथा सम्पूणचतुर्दशरलानामथैव सम्पत्स्यमानत्वात्, ता - तस्माद् वयं देवानुप्रियस्य विषये परिवसामः, युष्माकं प्रजारूपाः स्म इत्यर्थः, इति चतुर्थगाथार्थः । ॥3 वक्षस्कारे आपातकि रातसाधनं सू. 61 ॥ 247 ॥
Page #499
--------------------------------------------------------------------------
________________ Jain Education Inten तथा अहो इति आश्चर्ये देवानुप्रियाणां ऋद्धिर्युतिर्यशो बलं वीर्यं पुरुषकारः पराक्रमः एतेषां व्याख्यानं प्राग्वत्, ऋद्ध्यादीन्याश्चर्यकारीणि कुत इत्याह- दिव्या - सर्वोत्कृष्टा देवस्येव द्युतिः, एवं दिव्यो देवानुभावो देवानुभागो वा लब्धःप्राप्तः अभिसमन्वागतो देवपादैरित्यध्याहार्यं, परतः श्रुतेऽपि गुणातिशये आश्चर्योत्पत्तिः स्यात् दृष्टे तु सुतरामित्या। शयेनाह - तद् दृष्टा देवानुप्रियाणां ऋद्धिः-सम्पत्, चक्षुः प्रत्यक्षेणानुभूतेत्यर्थः, श्रवणतो दर्शनस्यातिसंवादकत्वात्, एवं चैवेति उक्तन्यायेन दृष्टा देवानुप्रियाणां द्युतिः, एवं यशोबलादिकमपि दृष्टमित्यादि वाच्यं यावदभिसमन्वागत इति पदं, यावत्पदसंग्रहस्तु 'इड्डी जसे बले वीरिए' इत्यादिकोऽनन्तरोक्त एव, तत्क्षमयामो देवानुप्रिया वयं, सानु - शयाशयत्वात् स्वबालचेष्टितं क्षमन्तां देवानुप्रियाः ! क्षन्तुमर्हन्ति - क्षमा कर्त्तुं योग्या भवन्ति देवानुप्रियाः महाशयत्वात्, अत्र प्राकृतत्वाद्वर्त्तमानार्थे पञ्चमी, 'NAi'tti नैव AI इति निपातोऽवधारणे भूय एवंकरणतायै सम्पत्स्यामह इति शेषः, अत्र ताकारः प्राकृतशैलीभवः, इति कृत्वा प्राञ्जलिकृताः पादपतिता भरतं राजानं शरणमुपयान्ति, अथ प्रसादाभिमुखभरतकृत्यमाह -- 'तए णं से भरहे राया तेसिं आवाडचिलायाण' मित्यादि, ततः स भरतो राजा तेषामापातकिरातानामग्र्याणि वराणि रत्नानि प्रतीच्छति गृह्णाति प्रतीच्छ्य च तानापातकिरातानेवमवादीत्-गच्छत भो ! देवानुप्रियाः यूयं स्वस्थानमिति शेषः, मम बाहुच्छायया परिगृहीताः - स्वीकृताः मया शिरसि दत्तहस्ताः निर्भया निरुद्विग्नाः- उद्वेगरहिताः सुखंसुखेन परिवसत, अत्र 'छायायां हो कान्तौ वा' इत्यनेन ( श्री siddha hai0 a08 pA01sU0249) w.jainelibrary.org
Page #500
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 248 ॥ सूत्रेण वैकल्पिकविधित्वान्न हकारत्वं, नास्ति भे-भवतां कुतोऽपि भयमिति कृत्वा सत्कारयति सन्मानयति सत्कृत्य 18|3वक्षस्कारे सन्मान्य च प्रतिविसर्जयति-स्वस्थानगमनायातिदिशति । अथ किरातसाधनोत्तरकालं नरेन्दुः किं चक्रे इत्याह- kSullakahima'tae णं से भरहे राया suseNa'ityAdi, ततः-किरातसाधनानन्तरं भरतः सुषेणं सेनापति शब्दयति, शब्दयित्वा च । वगिरिदवएवमवादीत्-गच्छ भो देवानुप्रिय ! द्वितीयं अपिः समुच्चये पूर्वसाधितनिष्कुटापेक्षया सिन्ध्वा महानद्याः पश्चिम- साधनं सू. पश्चिमभागवति निष्कुटं-प्राग्व्यावर्णितस्वरूपं सिन्धुः नदी सागरः-पश्चिमाब्धिः उत्तरतः क्षुल्लहिमवद्भिरिदक्षिणतो 62 वैताढ्यगिरिश्च तैमर्यादा यस्य तत्तथा, एतैः कृतविभागमित्यर्थः, शेष प्राग्वत् , लाघवार्थमतिदेशसूत्रमाह-'जहा dAhiNila'ityAdi, यथा दाक्षिणात्यस्य सिन्धुनिष्कुटस्य ओअवणं-साधनं तथा सर्व भणितव्यं, तावद्वक्तव्यं यावत्सेनानीभरतविसृष्टः पञ्चविधान् कामभोगान् प्रत्यनुभवन् विहरति ॥ अथ तदनन्तरं किं जातमित्याह तए णं दिवे चक्करयणे अण्णया कयाइ आउघरसालाओ पडिणिक्खमै 2 ता अंतलिक्खपडिवण्णे जाव उत्तरपुरच्छिमं दिसिं चुल्लहिमवंतपञ्चयाभिमुहे पयाते आवि होत्था, तए णं से भरहे राया तं दिव चक्करयणं जाव चुल्लहिमवंतवासहरपव्वयस्स अदूरसामते दुवालसजोअणायाम जाव चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ, तहेव जहा मागहतित्थस्स जाव समुहरव- ॥ 248 ॥ भूअंपिव करेमाणे 2 उत्तरदिसामिमुहे जेणेव चुलहिमवंतवासहरपञ्चए तेणेव उवागच्छइ 2 ता चुल्लहिमवंतवासहरपवयं तिक्खुत्तो रहसिरेणं फुसइ फुसित्ता तुरए णिगिण्हइ णिगिण्हित्ता तहेव जाव आयतकण्णायतं च काऊण उसुमुदार इमाणि वयणाणि tattha. Jain Educationa l For Private Persone Only Hww.jainelibrary.org
Page #501
--------------------------------------------------------------------------
________________ भाणीअ से णरवई जाव सबे मे ते विसयवासित्तिकट्ट उद्धं वेहासं उसु णिसिरह परिगरणिगरिअमझे जाव तए णं से सरे भरहेणं रण्णा उड्ढे वेहासं णिसढे समाणे खिप्पामेव बावत्तरि जोअणाइंगंता चुल्लहिमवंतगिरिकुमारस्स देवस्स मेराए णिवइए, तए णं से चुल्लहिमवंतगिरिकुमारे देवे मेराए सरं णिवइअं पासइ 2 ता आसुरुत्ते रुढे जाव पीइदाणं सबोसहिं च मालं गोसीसचंदणं कडगाणि जाव दहोदगं च गेण्हइ 2 ता ताए उक्किट्ठाए जाव उत्तरेणं चुल्लहिमवंतगिरिमेराए अहणं देवाणुप्पिआणं विसयवासी जाव अहणं देवाणुप्पिआणं उत्तरिल्ले अंतवाले जाव पडिविसजेइ (सूत्रं62) 'तए णं दिधे चकरयणेऽइत्यादि.ततः-औत्तराहसिंधुनिष्कुटसाधनानन्तरं तद्दिव्यं चक्ररतं अन्यदा कदाचित् आयुधगृहशालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य च अंतरिक्षप्रतिपन्नं यावत्पदात् 'जक्खसहस्ससंपरिबुडे दिवतुडिअसहसण्णिणाएणं पूरेन्ते चेव aMbaratala'miti, उत्तरपूर्वस्यां दिशि-ईशाने कोणे क्षुद्रहिमवत्पर्वताभिमुखं प्रयातं चाप्यभवत् . ततः-शिबिरनिवेशात् क्षुद्रहिमवद्गिरिमध्यं यियासोंत्तरपूर्वायां चलनमेव ऋजुमार्गः, ततो narenduryatkRtavAMstadAha'tae णं से भरहे राया तं दिव्वं cakkarayaNa'mityAdi, ततः स भरतस्तदिव्यं चक्ररत्नं अभिक्षुद्रहिमवद्भिरि प्रयातं दृष्ट्वा । | कौटम्बिकपुरुषाज्ञापनं हस्तिरत्नप्रतिकल्पनं सेनासन्नाहनं स्नानविधानं हस्तिरत्नारोहणं मार्गागतपुरनगरदेशाधिपवशीकरणं तत्प्राभृतस्वीकरणं चक्ररत्नानुगमनं योजनान्तरितवसतिवसनं च करोतीत्यादिपिण्डार्थः प्रथमयावत्पदग्राह्यः, अत्र यावत्पदसंग्राह्यसूत्रलिखने बहुविस्तरः स्यादिति तदुपेक्षा, ततः क्षुल्लहिमवगिरिसमीपे द्वादशयोजनायाम atra Jan Education For Private Personal use only Allare.lainelibrary.org
Page #502
--------------------------------------------------------------------------
________________ क्षुल्लकहिम 62 श्रीजम्बू यावच्छन्दान्नवयोजनविस्तीर्णादिविशेषणविशिष्टं स्कन्धावार निवेशयति, वर्द्धकिरन शब्दयति पौषधशाला बिधापयति 3वक्षस्कारे द्वीपशा-18 पौषधं च करोतीत्यादि ज्ञेयं, क्षुद्रहिमवद्गिरिकुमारस्य देवस्य साधनायेति शेषः, कियत्पर्यन्त इत्याह-यावत्समुद्ररवभूतन्तिचन्द्री- मिव कुर्वाणः कुर्वाण इति, अत्र 'taheva'tti पदवाच्यमष्टमभक्तप्रतिजागरणं तत्समापन कौटुम्बिकाज्ञापनं सेनासन्नाहनं वद्गिरिदेवया वृतिः अश्वरथप्रतिकल्पनं स्नानविधानं अश्वरथारोहणं चक्ररत्नमार्गानुगमनं च करोतीत्यादि ज्ञेयं, सैन्यसमुत्थकलकलरवेण 8 साधनं मू. ॥ 249 ॥ समुद्ररवभूतमिव पृथिवीमण्डलं कुर्वन् 2 उत्तरदिगभिमुखो यत्रैव च क्षुद्रहिमवर्षधरपर्वतः तत्रैवोपागच्छति उपागत्य च क्षुल्लहिमवद्वर्षधरपर्वतं त्रिकृत्वः-त्रीन् वारान रथशिरसा-रथाग्रभागेन काकमुखेनेत्यर्थः स्पृशति, अतिवेगप्रवृत्तस्य वेगिवस्तुनः पुरस्थप्रतिबन्धकभित्त्यादिसंघटने त्रिस्ताडनेन वेगपातदर्शनादत्र त्रिरित्युक्तं, स्पृष्टा च तुरगान् निगृ. हाति-वेगप्रवृत्तान् वाजिनो रक्षति, तदनु वृत्तं यत्तदाह-णिगिण्हित्ता' इत्यादि, तुरगांश्चतुरोऽपि निगृह्य च तथैवमागधतीर्थाधिकारवद्वक्तव्यं, कियहरं यावदित्याह-यावदायतकर्णायतं च कृत्वा इषुमुदारमिति, अत्र 'taheva'tti वचनात् रथस्थापनं धनुर्ग्रहणं शरग्रहणं च वक्तव्यं, ततस्तं शरं तथाविधं कृत्वा तत्र इमानि वचनाम्यभाणीत् स नरपतिरत्र यावत्पदेन 'हंदि सुगंतु भवंतो' इत्यादि गाथाद्वयं वाच्यं सर्वे मे ते विसयवासीतिपर्यन्तं इति कृत्वा-इत्युच्चार्य ऊर्ध्व- ॥ 249 ॥ उपरि, एतच्च शुभपर्यायं स्यात् यथोललोकः शुभलोक इत्यादि अत उक्तं विहायसि-आकाशे क्षुद्रहिमवद्भिरिकु-1121 मारस्य तत्रावाससम्भवात् इषु निसृजति, परिगरणिगरिअमज्झो jAva'tti अनावसरे बाणमोक्षप्रकरणाधीतं pariga Ol For Private Personel Use Only V Jain Education InteiGH ainelibrary.org
Page #503
--------------------------------------------------------------------------
________________ Jain Education Inte रणिगरिअमज्झो' इत्यादिपदोपलक्षितं यावच्छब्देन परिपूर्ण गाथाद्वयं वाच्यमिति । ततः किं जातमित्याह - 'तर पं । से' इत्यादि, ततः स शरो भरतेन राज्ञा ऊर्ध्वं विहायसि निसृष्टः सन् क्षिप्रमेव द्विसप्ततिं योजनानि यावद् गत्वा क्षुद्र। हिमवद्विरिकुमारस्य देवस्य मर्यादायामुचितस्थाने निपतति, 'तए Na'mityAdi, ततः स क्षुद्रहिमवगिरिकुमारो देवो निजमर्यादायां शरं निपतितं पश्यति, दृष्ट्वा च आसुरुतो रुष्ट इत्यादिविशेषणविशिष्टो यावत्करणात् भ्रुकुटिं करोति । अधिक्षिपति शरं गृह्णाति नाम च वाचयतीत्यादि ग्राह्यं, प्रीतिदानं सर्वोषधीः - फलपाकान्तवनस्पतिविशेषान् राज्या|भिषेकादिकार्योपयोगिनः मालां - कल्पद्रुमपुष्पमालां गोशीर्षचन्दनं च- हिमवत्कुञ्जभवं कटकानि यावत्पदात् त्रुटितानि वस्त्राणि आभरणानि शरं च नामाङ्कमिति ग्राह्यं द्रहोदकं च- पद्मद्रहोदकं गृह्णाति, गृहीत्वा च तयोत्कृष्टयाऽत्र याव|त्पदात् देवगत्या व्यतिव्रजति - भरतान्तिकमुपसर्पति विज्ञपयति चेति ज्ञेयं, उत्तरस्यां क्षुद्र हिमवतो गिरेर्मर्यादायां अहं देवानुप्रियाणां विषयवासी यावत्पदात् अहं देवाणुप्पि आणत्तीकिंकरे इति ग्राह्यं, अहं देवानुप्रियाणां औत्तराहो लोकपालः, अत्र यावत्पदात् प्रीतिदानमुपनयति तद् भरतः प्रतीच्छति, देवं सत्कारयति सन्मानयतीति ग्राह्यं, तथा कृत्वा च प्रतिविसर्जयति, अथाधिकोत्साहादष्टमभक्तं तपस्तीरयित्वा कृतपारणक एवावधिप्राप्तदिग्विजयाङ्कं । कर्त्तुकामः श्रीऋषभभूः ऋषभकूटगमनायोपक्रमते तएषं से भरहे राया तुरए णिगिदह 2 त्ता रहं परावत्ते 2 त्ता जेणेव उसइकूडे तेणेव उवागच्छड 2 ता उसकूडं पव्वयं
Page #504
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 250 // Jain Education! tikkhutto रहसिरेणं फुसइ 2 चा तुरए निगिण्हइ 2 त्ता रहं ठवेइ 2 त्ता छत्तलं दुबालसंसिअं अट्टकण्णिअं अहिगरणिसंठिअं सोवणिअं कागणिरयणं परामुसइ 2 त्ता उसभकूडस्स पव्वयस्स पुरत्थिमिशंसि कडगंसि णामगं आउडेइ - ओसप्पिणीइमीसे तइआए~ समाइ पच्छिमे भाए । अहमंसि चकवट्टी भरहो इअ नामधिजेणं ॥ 1 ॥ अहमंसि par3हमराया अहह्यं भरहाहिवो णरवरिंदो । णत्थि महं पडिसत्तू जिअं मए भारहं वासं ॥ 2 ॥ " इतिकट्टु णामगं आउडेइ णामगं आउडित्ता रहं परावत्ते 2 ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ 2 ता जाव चुल्लहिम वंतगिरिकुमारस्स देवस्स अट्ठाहिआए महामहिमाए णिव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमै 2 ता जाव दाहिणिं दिसिं चेअद्धपव्वयामिमुद्दे पाते आदि होत्था (सूत्रं 63 ) 'तर ण 'मित्यादि, ततो- हिमवत्साधनानन्तरं स भरतो राजा तुरगान् निगृह्णाति - दक्षिणपार्श्वस्थहयावाकर्षति वामपार्श्वस्थ हयौ पुरस्करोति, निगृह्य च रथं परावर्त्तयति परावर्त्य च यत्रैवर्षभकूटं तत्रैवोपागच्छति उपागत्य च ऋषभकूटं पर्वतं त्रिकृत्वो रथशीर्षेण स्पृशति स्पृष्ट्वा च रथं स्थापयति स्थापयित्वा च षटूतलं द्वादशास्त्रिकं अष्टकर्णिकं अधिकरणिसंस्थितं सौवर्णिकं - स्वर्णमयमष्टसुवर्णमयत्वात् काकणीरलं परामृशति, एतेषां पदानां व्याख्यानं प्राग्वत्, परामृश्य च ऋषभकूटस्य पर्वतस्य पौरस्त्ये कटके नामैव नामकं स्वार्थे कप्रत्ययः 'AuDei'tti आजुडति सम्बद्धं करोति लिखतीत्यर्थः, कथं लिखतीत्याह - 'ओसप्पिणि' इत्यादि, अवसर्पिण्या:, अत्र षष्ठीलोपः प्राकृतत्वात्, 3वक्षस्कारे ऋषभकूटे नामलिखनं सू. 63 ॥ 250 ॥
Page #505
--------------------------------------------------------------------------
________________ | अस्या तृतीयायाः समाया:-तृतीयारकस्य पश्चिमभागे तृतीये भागे इत्यर्थः, अहमस्मि चक्रवर्ती भरत इति नामधेयेन-11 नाना ॥ 1 ॥ अहमस्मि प्रथमराजा-प्रधानराजा, प्रथमशब्दस्य प्रधानपर्यायत्वाद्यथा 'पढमे चंदजोगे' इत्यादौ, एत्द्-॥ व्याख्यानेन ऋषभे प्रथमराजत्वं नागमेन सह विरुध्यते, अहं भरताधिपः-भरतक्षेत्राधिपः नरवराः-सामन्तादयस्तेपामिन्द्रः नास्ति मम प्रतिशत्रु:-प्रतिपक्षः जितं मया भारतं वर्षमिति कृत्वा नामकं 'AuDei'tti लिखति, अस्य, सूत्रस्य निगमार्थकत्वान्न पौनरुक्त्यं, अथ कृतकृत्यो यद् व्यवस्यति तदाह-णामगं आउडिताऽइत्यादि, नामकं लिखित्वा रथं परावयति परावलं च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च बाह्योपस्थानशाला तत्रैवोपागच्छति उपागत्य च अत्र यावत्पदात् तुरगानिगृह्णाति रथं स्थापयति ततः प्रत्यवरोहति मजनगृहं प्रविशति नाति ततः प्रतिनिष्कामति भुते बाह्योपस्थानशालायां सिंहासने उपविशति श्रेणीप्रश्रेणीः शब्दापयति क्षुल्लहिमवद्भिरिकुमारदेवस्याष्टाहिकाकरणं सन्दिशति ताश्च कुर्वन्ति आज्ञां च प्रत्यर्पयन्तीति ग्राह्यं, ततस्तदिव्यं चक्ररत्नं क्षुल्ल हिमवगिरिकुमारस्य देवस्याष्टाहिकायां महामहिमायां निवृत्तायां सत्यामायुधगृहशालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य च यावच्छ-18 ब्दादन्तरिक्षप्रतिपन्नादिविशेषणग्रहः, दक्षिणां दिशमुद्दिश्य वैताब्यपर्वताभिमुखं प्रयातं चाप्य्भ्व्त्। तए णं से भरहे राया तं दिव्वं चक्करयणं जाव वेअद्धस्स पन्वयस्स उत्तरिल्ले णितंबे तेणेव उवागच्छइ 2 चा वेअद्धस्स पव्वयस्स उत्तरिले णितंबे दुवालसजोयणायाम जाव पोसहसालं अणुपविसइ जाव णमिविणमीणं विजाहरराईणं अहमभत्तं pagiNhai 2 cA For Private Personal Use Only W w .jainelibrary.org Jain Education intellial In
Page #506
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 251 // Jain Education Inter पोसहसालाए जाव प्रभिविणमिविज्ञाहररायाणो मणसी करेमाणे 2 चिट्ठइ, तर णं तस्स भरहस्स रण्णो अट्टमभन्त्तति परिणममाणंसि णमित्रिणमीविज्जाहररायाणो दिव्वाए मईए चोइअमई अण्णमण्णस्स अंतिअं पाउब्भवंति 2 त्ता एवं व्यास - उप्पण्णे खलु भो देवाणुप्पि ! जंबुद्दीवे दीवे भरहे वासे भरहे राया चाउरंतचकवट्टी तं जीअमेअंती अपच्चुणामणागयाणं विज्जाहररा-I चक्कवट्टीणं उवत्थाणिअं करेत्तए, तं गच्छामो णं देवाणुप्पि ! अम्हेवि भरहस्स रणमो उवत्थाणिअं करेमो इति कट्टु विणमी णाऊणं चकवट्टि दिवाए मईए चोइअमई माणुम्माणप्पमाणजुत्तं तेअस्सि रूवलक्खपाजुत्तं ठिअजुङ्गणकेसवद्विअणहं सर्वरोगणासण बलकरिं इच्छिअसीउण्डफासजुत्तं - तिसु तणुअं तिसु तंबं तिवलीगतिउण्णयं तिगंभीरं । तिसु कालं तिसु सेअं तिआयतं ति अ विच्छिण्णं ॥ 1 ॥ समसरीरं भरहे वासंमि सङ्घमहिलप्पहाणं सुंदरथणजघणवरकरचलणणयणसिरसिजदसणजणहिअयरमणमणहरिं सिंगारागार जात्र जुत्तोवयारकुसलं अमरवहूणं सुरूवं रूवेणं अणुहरंतीं सुभहं भहंनि जोवणे वट्टमाणिं इत्थीरयणं णमी अर यणाणि य कङगाणि य तुडिआणि अ गेण्हइ 2 त्ता ताए उक्ट्ठिआए तुरिआए जाव उद्धआए विज्जाहरगईए जेणेव भरहे राया तेणेव उवागच्छंति 2 त्ता अंतलिक्खपडिवण्णा सखिखिणीयाई जाव जएणं विजएणं वद्धावेति 2 ता एवं क्यासी - अभिजिए णं देवाणुपिआ ! जान अम्हे देवाणुप्पिआणं आणत्तिकिंकरा इतिकट्टु तं पडिच्छंतु णं देवाणुप्पिआ ! अम्हं इमं जाव विणमी इत्थीरयणं मी रयणाणि समप्पेइ । तए णं से भरहे राया जाव पडिविसनेइ 2 ता पोसहसालाओ पडिणिक्खमै 2 सा मज्जणघरं अणुपबिसइ 2 त्ता भोअणमंडवे जाव नमिविनमीणं विज्जाहरराईणं अट्ठाहिअमहामहिमा, तए णं से दिवे चकरयणे आहघरसालाओ 3 वक्षस्कारे । नमिविनमिसाधनं स्त्रीरत्नातिः सू. 64 ॥ 251 ॥ ainelibrary.org
Page #507
--------------------------------------------------------------------------
________________ पखिणिक्खमै जाव उत्तरपुरस्थिमं दिसिं गंगादेवीभवणाभिमुहे पयाए आदि होत्था, सञ्छन सबा सिंधुवत्तवया जाव नवरं कुंभट्टसहस्सं रयणचित्तं गाणामणिकणारयणभत्तिचित्ताणि अ दुवे कणगसीहासणाई सेसं तं चेव जाव महिमत्ति ( सूत्रं 64) 'तए णमित्यादि, ततः स भरतो राजा तदिव्यं चकरलं इक्षिणादिशि बैताज्यपर्वताभिमुखं प्रयातं पश्यति, दृष्टा च । प्रमोंदादि तावद् वक्तव्यं यावद् भरतो यत्रैव वैताव्यस्य पर्वतस्योत्तस्पार्थवी नितम्बः-कटकस्तत्रैवोपागच्छति, उपागत्य |च वैताब्यस्ख पर्वतस्योत्तरभागवर्तिनि नितम्बे द्वादशयोजनायाम यावत्पदकरणात् नक्योजनविस्तीर्णमित्यादिकं । स्कन्धावारमिवेशादि वाच्यं, पौषधशालामनुप्रविशति भरतः, अत्र यावत्पदात् पौषधविशेषणानि सर्वाणि वाच्यानि, नमिविनम्यो:-श्रीऋषभस्वामिमहासामन्तकच्छमहाकच्छसुतयोर्विद्याधरराज्ञोः साधनायाष्टमभकं प्रगृह्णाति प्रगृह्य च पौषधशालायां यावच्छब्दात् पौषधिकादिविशेषणविशिष्टो नमिविनमिविद्याधरराजानौ मनसि कुर्वाणो मनसि कुर्वाणस्ति ति, एते खगा अनुकम्प्याः एतेषामुपरि घाणमोक्षणेन प्राणदर्शनं न क्षत्रियधर्म इति सिन्ध्वादिसुरीणामिवानयोर्म-15 नसि करणमात्ररूपे साधनोपाये प्रवृत्तः, तेन न द्वादशवार्षिकयुद्धमप्यत्राभिहितं, यत्तु हेमचन्द्रसूरिभिरादिनाथचरित्रे । शरमोचनादि चूर्णिकृता तु युद्धमात्रं द्वादशवर्षावधि अण्णे भणंतीत्युक्त्वा उक्तं तन्मतान्तरमवसेयमिति, अत्रा-1 7॥न्तरे यजातं तदाह-'तए णमित्यादि, तस्य भरतस्याष्टमभक्ते परिणमति सति नमिविनमी विद्याधरराजानौ दिव्यया । दिव्यानुभावजनितत्वात् मत्या-झानेन चोदितमती-प्रेरितमतिको अवधिज्ञानाद्यभावेऽपि यत्तयोर्भरतमनोविषयक Jain Education For Private Personel Use Only Ee
Page #508
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 252 // Jain Education Inter ज्ञानं तत्सौधर्मेशानदेवीनां मनः प्रविचारिदेवानां कामानुषक्तमनोज्ञानमिव दिव्यानुभावादवगन्तव्यं, अन्यथा तासा। मपि स्वविमानचूलिकाध्वजादिमात्र विषयकावधिमतीनां तद्भिरंसाज्ञानासम्भवेन सुरतानुकूल चेष्टोन्मुखत्वं न सम्भवेदिति, एतादृशावन्योऽन्यस्यान्तिकं प्रादुर्भवतः, प्रादुर्भूय च एवमवादिषातां किमवादिषातामित्याह - 'उप्पण्णे खलु इत्यादि, | उत्पन्नः खलुः - अवधारणे भो देवानुप्रिया ! जम्बूद्वीपे द्वीपे भरतवर्षे भरतनामा राजा चतुरन्तचक्रवर्त्ती तस्माज्जी। तमेतत्-कल्प एषोऽतीतवर्त्तमानानागतानां विद्याधरराज्ञां चक्रवर्त्तिनामुपस्थानिकं प्राभृतं कर्तुं तद् गच्छामो देवानु। प्रिया ! वयमपि भरतस्य राज्ञ उपस्थानिकं कुर्म्म 'इति कट्टु इत्यादि इति कृत्वा - इति अन्योऽन्यं भणित्वा विनमिरु - | तरश्रेण्यधिपतिः सुभद्रां नाम्ना स्त्रीरत्नं नमिश्च दक्षिणश्रेण्यधिपती रत्नानि कटकानि त्रुटिकानि च गृह्णातीत्यन्वयः, | अथ कीदृशः सन् विनमिः किं कृत्वा सुभद्रां कन्यारत्नं गृह्णातीत्याह - दिव्यया मत्यां नोदितमतिः सन् चक्रवर्त्तिनं ज्ञात्वा, अत्रानन्तरोक्तसूत्रतश्चक्रवर्त्तित्वे लब्धेऽपि यत् णाऊण चक्कवट्टिमित्याद्युक्तं तत् सुभद्रा स्त्रीरत्नमस्यैवोपयोगीति योग्यताख्यापनार्थं, किंलक्षणां सुभद्रामित्याह - 'मानोन्मानप्रमाणयुक्तां, तत्र मानं - जलद्रोणप्रमाणता उन्मानं। तुलारोपितस्यार्द्धभार प्रमाणता यश्च स्वमुखानि नव समुच्छ्रितः स प्रमाणोपेतः स्यात्, अयमर्थः - जलपूर्णायां पुरुषप्र - | माणादीपदतिरिक्तायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषः सारपुद्गलोपचितो जलस्य द्रोणं त्रिटङ्कसौवर्णिकगणनापेक्षया द्वात्रिंशत्सेरप्रमाणं निष्काशयति जलद्रोणोना वा तां पूरयति स मानोपेतः, तथा सारपुद्गलोपचितत्वादेव 3 वक्षस्कारे नमिविनमिसाधनं स्त्रीरत्ताप्तिः सू. 64 ॥ 252 ॥
Page #509
--------------------------------------------------------------------------
________________ यस्तुलायामारोपितः सन्नद्धभार पलसहस्रात्मकं तुलयति स उन्मानोपेतः, तथा यद्यस्यात्मीयमङ्गलं तेनालेन द्वादशां-18 गुलानि मुखं प्रमाणयुक् अनेन च मुखप्रमाणेन नव मुखानि पुरुषः प्रमाणयुक्तः स्यात् , प्रत्येकं द्वादशांगुलैवभिर्मुखै-18 रष्टोत्तरशतमङ्गुलानां सम्पद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तः स्यात् , एवं सुभद्राऽपि मानोन्मानप्रमाणयुक्ता,18| | तथा तेजस्विनी व्यक्तं रूपं-सुन्दराकारो लक्षणानि च-छत्रादीनि तैर्युक्तां, स्थितमविनाशित्वाद्यौवनं यस्याः सा तथा,18 केशवदवस्थिता-अवर्धिष्णवो नखा यस्याः सा तथा, ततः पदद्वयकर्मधारये तां, अयं भावः-भुजमूलादिरोमाण्य-18 जहद्रोमस्वभावान्येव तस्याः स्युरिति, अन्यथा तत्केशपाशस्य प्रलम्बतया व्याख्यानं उत्तरसूत्रे करिष्यमाणं नोपपद्येत, | सर्वरोगनाशनी, तदीयस्पर्शमहिना सर्वे रोगा नश्यन्तीति, तथा बलकरी सम्भोगतो बलवृद्धिकरी नापरपुरन्ध्रीणामिवास्याः परिभोगे परिभोक्तुर्बलक्षय इति भावः, ननु यदि श्रूयते समये हस्तस्पृष्टाश्वग्लानिदर्शनेन स्त्रीरतस्य स्वकामुकपुरुषविभीषिकोत्पादनं तर्हि कथमेतदुपपद्यते ?, उच्यते, चक्रवर्तिनमेवापेक्ष्यैतद्विशेषणद्वयस्य व्याख्यानात्, यत्तु सत्यपि स्त्रीरत्ने ब्रह्मदत्तचक्रभृतो दाहानुपशमः तत्र समाधानमधस्तनग्रन्थे दण्डवर्णनव्याख्यातोऽवसेय, ईप्सिताऋतविपरीतत्वेनेच्छागोचरीकृता ये शीतोष्णस्पर्शास्तैर्युक्तां उष्णतौं शीतस्पर्धा शीततौं उष्णस्पर्शा मध्यमत्तौ मध्यम 1 तस्याः स्पर्शः चक्रवर्तिनः सर्वदोषनाशक इत्यर्थः, न चैवमन्तरामये दाघज्वरोपगते ब्रह्मदत्तचक्रवर्तिनि ब्यमिचारः, प्रत्यासन्नमृत्योरखदानी तत्स्पर्शसहने सामाभाबातू अवश्यंभाविवस्तुत्वाच ( ही* वृत्ती) श्रीजादू.. ION For Private Personal Use Only N ww.jainelibrary.org
Page #510
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 253 // Jain Education Inter | स्पर्शामिति भावः, त्रिषु स्थानेषु - मध्योदरतनुलक्षणेषु तनुकां- कृशां तनुमध्या - तनूदरी तन्वङ्गीतिकविप्रसिद्धेः, ननु सामु। द्रिकेऽन्यान्यपि दन्तत्वगादीनि तनूनि कथितानि तथा च सति कथं तनूनां त्रिसङ्ख्याङ्कता युज्यते इति 1, उच्यते, | विचित्रत्वात् कविरुचेस्त्रिकसङ्ख्याविशिष्टानुप्रास भासुरं बन्धं निबनता ग्रन्थकारेण स्त्रीपुंससाधारणानि यानि त्रिकरूपाणि लक्षणानि तानि तथैव निबद्धानि यानि तु त्र्यधिकसङ्ख्याकानि तेभ्योऽत्र रत्नप्रस्तावात् केवलं स्त्रीजात्युचि - | तानि लक्षणानि समुच्चित्यानुप्रासाभङ्गार्थं त्रिकरूपत्वेन निबद्धानि तेन नेहापरग्रन्थविरोधः, अत एव दन्तत्वगादीनि तनून्यपि तस्या अत्र न विवक्षितानीति, एवमुत्तरत्रापि भाव्यं, त्रिषु-हगन्ताधरयोनिलक्षणेषु स्थानेषु ताम्रां - रक्तां, | दृगन्तरक्तत्वं हि स्त्रीणां दृक्चुम्बने पुरुषस्यातीव मनोहरं भवतीति त्रयों वलयो - मध्यवर्तिरेखारूपा यस्याः सा तथा तां, अत्र द्वितीयैकवचनलोपः प्राकृतत्वात्, त्रिवलीकत्वं स्त्रीणामतिप्रशस्यं पुंसां तु तथाविधं न, यदाह - " शस्त्रान्तं । स्त्रीभोगिनमाचार्य बहुसुतं यथासङ्ख्यम् । एकद्वित्रिचतुर्भिर्वलिभिर्विद्यान्नृपं त्ववलिम् ॥ 1 ॥ " तथा त्रिषु - स्तनजघनयोनिलक्षणेषु उन्नतां त्रिषु - नाभिसत्त्वस्वररूपेषु गम्भीरां त्रिषु - रोमराजीचूचुककनीनिका रूपेष्ववयवेषु कृष्णां त्रिषुदन्तस्मितचक्षुर्लक्षणेषु श्वेतां त्रिषु - वेणीबाहुलतालोचनेषु आयतां - प्रलम्बां त्रिषु श्रोणिचक्रजघनस्थली नितम्बबिम्बेषु । विस्तीर्णां समशरीरां समचतुरस्रसंस्थानत्वात्, भरते वर्षे सर्वमहिलाप्रधानां, सुन्दरं स्तनजघनवरकरचलननयनं यस्याः । सा तथा तां शिरसिजा : - केशाः दशना - दन्तास्तैर्जनहृदयरमणी - द्रष्टृलोकचित्तक्रीडाहेतुकं अत एव मनोहरीं पश्चात् 3 वक्षस्कारे नमिविनमिसाधनं स्त्रीरत्नाप्तिः सू. 64 ॥ 253 ॥ jainelibrary.org
Page #511
--------------------------------------------------------------------------
________________ पदद्वयस्य कर्मधारयः, 'सिङ्गारागारेऽत्यत्र यावत्पदात् सिङ्गारागारचारुवेसं संगयगयहसिअभणिअचिठिअविलाससल-21 लिअलावनिउण इति संग्रहः, शृङ्गारस्य-प्रथमरसत्यागारं-गृहमिव चारुर्वेषो यस्याः सा तथा तां सङ्गता-उचिता गतहसितभणितचेष्टितविलासा यस्याः सा तथा, तत्र गतं-गमनं हसितं-स्मितं भणितं-वाणी चेष्टितं च-अपुरुषचेष्टा विलासो-नेत्रचेष्टा तथा सह ललितेन-प्रसन्नतया ये संलापा:-परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा युक्ताः॥ सङ्गताः ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयकर्मधारयः तां, अमरवधूनां सुरूप-सौन्दर्य । रूपेणानुहरन्ती-अनुकुर्वती भद्रे-कल्याणकारिणि यौवने वर्तमानां, शेषं तु प्राग्योजितार्थ, 'गिण्हित्ता इत्यादि, गृहीत्वा |तयोत्कृष्टया त्वरितया यावदुखतया विद्याधरगत्या यत्रैव भरतो राजा तत्रैवोपागच्छतः, उपागत्य चान्तरिक्षप्रतिपन्नौ ॥ सकिंकिणीकानि यावत्पदात् पञ्चवर्णानि वस्त्राणि प्रवरपरिहितौ इत्यादि जयेन विजयेन वर्द्धयतः वर्द्धयित्वा चैवम-15 वादिषाता-अभिजितं देवानुप्रियः यावत्शब्दात् सर्व मागधगमवद्वाच्यं, नवरमुत्तरेणं चुलहिमवंतमेराए इति 'अम्हे राणं देवाणुप्पिआणं विसयवासिणोऽत्ति आवां देवानुप्रियाणां आज्ञप्तिकिंकरावितिकृत्वा तत्प्रतीच्छन्तु देवानुप्रिया ! 19 अस्माकमिदं यावच्छब्दादेतद्रूपं प्रीतिदानमितिकृत्वा विनमिः स्त्रीरत्न नमिश्च रत्नानि समर्पयति । अथ भरतो यदका पत्तिदाह-'तए Na'mityAdi, ततः स भरतो राजा यावच्छब्दात् प्रीतिदानग्रहणसत्कारणादि ग्राह्यं, प्रतिविसर्जयति । प्रतिविसृज्य च पौषधशालातः प्रतिनिष्कामति प्रतिनिष्काम्य च मजनगृहमनुप्रविशति अनुप्रविश्य च स्नानविधिः Jain Education For Private Persone Use Only VIw.ininelibrary.org
Page #512
--------------------------------------------------------------------------
________________ श्रीजम्ब- पूर्णोऽत्र वाच्यः ततो भोजनमण्डपे पारणं वाच्यं, यावच्छब्दादत्र श्रेणिप्रश्रेणिशब्दनं अष्टाहिकाकरणाज्ञापनमिति, 3वक्षस्कारे द्वीपशा- ततस्ता नमिविनम्योर्विद्याधरराज्ञोरष्टाहिकां महामहिमां कुर्वन्तीति शेषः, आज्ञांच प्रत्यर्पयन्तीति प्रसङ्गाद् बोध्यमिति, | नमिविनन्तिचन्द्री मिसाधनं अथ दिग्विजयपरमाङ्गभूतस्य चक्ररत्नस्य को व्यतिकर इत्याह-तए णमित्यादि, ततो-नमिविनमिखचरेन्द्रसाधना-15 या वृत्तिः स्त्रीरताप्तिः नन्तरं तद्दिव्यं चक्ररत्नमायुधगृहशालातः प्रतिनिष्क्रामतीत्यादिकं प्राग्वत्, नवरमुत्तरपौरस्त्यां दिशम्-ईशानदिशं, वैता-15 ॥ 254 ॥ व्यतो गङ्गादेवीभवनाभिमुखं गच्छतः ईशानकोणगमनस्य ऋजुमार्गत्वात् , अत्र निर्णेतुकामेन जम्बूद्वीपालेख्यं द्रष्टव्यं, | गङ्गादेवीभवनाभिमुखं प्रयातं चाप्यभवत्, सैव सर्वा सिन्धुदेवीवक्तव्यता गङ्गाभिलाषेन ज्ञेया यावत्प्रीतिदानमिति । गम्यं, नवरं तत्रायं विशेषः-रत्नविचित्रं कुम्भाष्टाधिकसहस्रं, नानामणिकनकरत्नमयी, भक्तिः-विच्छित्तिस्तया विचित्रे 6 च द्वे कनकसिंहासने, शेषं प्राभृतग्रहणसन्मानदानादिकं तथैव, यावदष्टाहिका महिमेति, यच्च ऋषभकूटतः प्रत्यावृत्तो न गङ्गां साधयामास तद्वैताब्यवर्तिविद्याधराणामनात्मसात्करणेन परिपूर्णोत्तरखण्डस्यासाधितत्वात् कथं गङ्गानिष्कुटसाधनायोपक्रमते इत्यवसेयं, यच्चास्य गङ्गादेवीभवने भोगेन वर्षसहस्रातिवाहनं श्रूयते तत्प्रस्तुतसूत्रे चूर्णी चानुकमपि ऋषभचरित्रादवसेयम् ॥ अथातो दिग्यात्रामाहतए णं से दिवे चक्करयणे गंगाए देवीए अट्ठाहियाए महामहिमाए निवत्ताए समाणीए आउघरसालाओ पडिणिक्खमैरत्ता जाव गंगाए महाणईए पञ्चस्थिमिल्लेणं कूलेणं दाहिणदिसि खंडप्पवायगुहामिमुहे पयाए आवि होत्था, तते णं से भरहे राया जाव ॥ 25 ॥ Jain Education in For Private Personal Use Only
Page #513
--------------------------------------------------------------------------
________________ जेणेव खंडप्पवायगुहा तेणेव उवागच्छइ 2 त्ता सबा कयमालकवत्तव्वया अवा णवरि णट्टमालगे देवे पीतिदाणं से आलंकारिअभंडं कडगाणि अ सेसं सवं तहेव जाव अट्ठाहिआ महाम0 / तए णं से भरहे राया णट्टमालगस्स देवस्स अट्ठाहिआए म. णिवत्ताए समाणीए सुसेणं सेणावई सहावेइ 2 ता जाव सिंधुगमो अव्वो, जाव गंगाए महाणईए पुरथिमिल्लं णिक्खुडं सगंगासागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेइ 2 ता अग्गाणि वराणि रयणाणि पडिच्छइ 2 ता जेणेव गंगा महाणई तेणेव उवागच्छइ 2 त्ता दोचंपि सक्खंधावारबले गंगामहाणई विमलजलतुंगवीइं णावाभूएणं चम्मरयणेणं उत्तरै 2 त्ता जेणेव भरहस्स रण्णो विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ 2 चा आभिसेक्काओ हत्थिरयणाओ पञ्चोरुहै 2 चा अग्गाई वराई रयणाई गहाय जेणेव भरहे राया तेणेव उवागच्छइ 2 त्ता करयलपरिग्गहिरं जाव अंजलि कट्ट भरहं रायं जएणं विजएणं वद्धावेइ 2 चा अग्गाई वराई रयणाई उव्न्नेइ। तए णं से भरहे राया सुसेणस्स सेणावैस्स अग्गाई वराई रयणाई पडिच्छइ 2 ता सुसेणं सेणावई सक्कारेइ सम्माणेइ 2 ता पडिविसज्जेइ, तए णं से सुसेणे सेणावई भरहस्स रण्णो सेसंपि तहेव जाव विहरै, तए णं से भरहे राया अण्णया कयाइ सुसेणं सेणावैरयणं सद्दावेइ 2 त्ता एवं वयासी-च्छण्णं भो देवाणुप्पिआ! खंडगप्पवायगुहाए उत्तरिल्लस्स दुवारस्स कवाडे विहाडेहि 2 ता जहा तिमिसगुहाए तहा भाणिअव्वं जाव पि भे भवौ सेसं तहेव जाव भरहो उत्तरिल्लेणं दुवारेणं अईइ, ससिव्व मेहंधयारनिवहं तहेव पविसंतो मंडलाइं आलिहै, तीसे णं खंडगप्पवायगुहाए बहुमज्झदेसभाए जाव उम्मग्गणिमग्गजलाओ णामं दुवे महाणईओ तहेव णवरं पञ्चत्थिमिल्लाओ kar3अगाओ पढाओ समाणीओ पुरथिमेणं गंगं महाणइं समति, सेसं तहेव णवरिं पञ्चस्थिमिल्लेणं कूलेणं गंगाए संकमवत्तव्वया तहेवत्ति, तए णं Jan Education in For Private Personel Use Only YUw.jainelibrary.org
Page #514
--------------------------------------------------------------------------
________________ श्रीजम्बू खंडगप्पवायगुहाए दाहिणिल्लस्स दुवारस्स कवाडा. सयमेव महया 2 कोंचारवं करेमाणा 2 सरसरस्सगाई ठाणाई पचोसक्कित्था, तए । 3वक्षस्कारे द्वीपशा णं से भरहे राया चक्करयणदेसियमग्गे जाव खंडगप्पवायगुहाओ दक्खिणिल्लेणं दारेणं णीणेइ ससिव्व मेहंधयारनिवहाओ ( सूत्रं65) खण्डप्रपान्तिचन्द्री । tAdhipanR'tae णमित्यादि, ततो-गङ्गादेवीसाधनानन्तरं तद्दिव्यं चक्ररत्नं गङ्गाया देव्या अष्टाहिकायां महिमायां निवृत्तायां । या तिः । तमालसासत्यामायुधगृहशालातः प्रतिनिष्कामति यावत्पदादन्तरिक्षप्रतिपन्नपदादिपरिग्रहः गङ्गाया महानद्याः पश्चिमे कूले धनं निर्ग्॥255॥ | दक्षिणदिशि खण्डप्रपातगुहाभिमुखं प्रयातं चाप्यभवत् , ततः स भरतो राजा चक्ररत्नं पश्यतीत्यादिकं तावद्वक्तव्यं 9 मश्च सू.65 यावत्खण्डप्रपातगुहायामागच्छतीति पिण्डार्थः, सर्वा कृतमालवक्तव्यता-तमिस्रागुहाधिपसुरवक्तव्यता नेतव्या-ज्ञातव्येत्यर्थः, नवरं नाव्यमालको नृत्तमालको वा देवो गुहाधिपः प्रीतिदानं 'से' तस्य आलङ्कारिकभाण्डं-आभरणभृत-18 भाजनं कटकानि च शेष-उक्तविशेषातिरिक्तं सर्व तथैव-सत्कारसन्मानादिकं कृतमालदेवतावद्वक्तव्यं यावदष्टाहिका, अथ दाक्षिणात्यगङ्गानिष्कुटसाधनाधिकारमाह-'तए Na'mityAdi, ततः-खण्डप्रपातगुहापतिसाधनानन्तरं स भरतो राजा नाव्यमालकस्य देवस्याष्टाहिकायां पूर्णायां सुषेणं सेनापति शब्दयति, शब्दयित्वा च 'जांव सिन्धुगमोत्ति 18 यावत्परिपूर्णः 'एवं वयासी-गच्छाहि णं भो देवाणुप्पिआ! सिन्धुएऽइत्यादिकः सिन्धुगमः-सिन्धुनदीनिष्कुटसाधन- ॥ 255 ॥ पाठो गङ्गाभिलापेन नेतव्यः यावद् गङ्गाया महानद्याः पौरस्त्यं निष्कुट-गङ्गायाः पश्चिमतो वहन्त्या सागरेण पूर्वतः 6 18 परिक्षेपकारिणा गिरिभ्यां दक्षिणतो वैताव्येन उत्तरतो लघुहिमवता कृता या मर्यादा-व्यवस्था तया saha varttate yatta Jain Education Intel For Private Personal Use Only ainelibrary.org
Page #515
--------------------------------------------------------------------------
________________ त्तथा, अन्यत्सर्व प्राग्वत् सूत्रतो व्याख्यातश्च गङ्गागमेन परिभावनीयं, अथ नाट्यमालदेवस्य वशीकरणप्रयोजनमाह6. 'तए णमित्यादि, ततो-गङ्गानिष्कुटसाधनानन्तरं स भरतः सुषेणं सेनापतिरत्नं शब्दयति शब्दयित्वा चैवमवादीदि त्यादिक अत्र गुहाकपाटोद्घाटनाज्ञापनादिकं एकोनपञ्चाशन्मण्डलालेखनान्तं सर्व तमिम्रागुहायामिव ज्ञेयं, अत्र यो। विशेषस्तन्निरूपणार्थमाह-तीसे Na'mityAdi, तस्याः-खण्डप्रपातगुहायाः बहुमध्यदेशभागे यावत्पदात् 'एत्थ Na'miti पदमात्रमवसेयं, उन्मग्नजलानिमग्नजले नाम्ना द्वे महानद्यौ स्तः, तथैव-तमिस्रागुहागतोन्मग्नानिमग्नानदीगमेन ज्ञातव्ये, नवरं खण्डप्रपातगुहायाः पाश्चात्यकटकात् प्रन्यूढे सत्यौ पूर्वेण गङ्गां महानदी समामुत:-प्रविशतः, शेषं विस्तारायामोद्वेधान्तरादिकं तथैव-तमिस्रागतनदीद्वयप्रकारेणावसेयं, नवरं गङ्गायाः पाश्चात्यकूले संक्रमवक्तव्यता. | सेतुकरणाज्ञादानतद्विधानोत्तरणादिकं ज्ञेयं, तथैव-प्राग्वद् ज्ञेयमिति, अथैतस्मिन्नवरे दक्षिणतो यज्जातं tadAha'tae णमित्यादि,प्राग्व्याख्यातार्थ, अथोद्घाटितयोर्गुहादक्षिणद्वारकपाटयोः प्रयोजनमाह-'तए Na'mityAdi, ततःकपाटोद्घाटनानन्तरं स भरतो राज्ञा चक्ररत्नदेशितमार्गः यावत्करणात् 'अणेगरायवरसहस्साणुआयमग्गे महया उक्किट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुहरवभूअंपिव करेमाणे' इति पदानां परिग्रहः, खण्डप्रपातगुहातो 8 18| दक्षिणद्वारेण निरेति शशीव मेहान्धकारनिवहात्, प्राग्व्याख्यातं, ननु चक्रिणां तमिस्रया प्रवेशः खण्डप्रपातया 8 निर्गमः किंकारणिकः, खण्डप्रपातया प्रवेशस्तमिस्रया निर्गमोऽस्तु, प्रवेशनिर्गमरूपस्य कार्यस्योभयत्र तुल्यत्वात् , ucyate, For Private Personel Use Only W Elon ww.jainelibrary.org
Page #516
--------------------------------------------------------------------------
________________ द्वीपशा 3वक्षस्कारे गङ्गाकूले निधिप्रा। तिः पश्चिमसाधनं विनीतागमश्च श्रीजम्बू-18 तमिस्रया प्रवेशे खण्डप्रपातानिर्गमे च सृष्टिः, तया च क्रियमाणस्य तस्य प्रशस्तोदकत्वात्, अन्यच्च खण्डप्रपातया प्रवेशे आसन्नोपस्थीयमान ऋषभकूटे चतुर्दिक्पर्यन्तसाधनमन्तरेण नामन्यासोऽपि न स्यादिति ॥अथ् दक्षिणभरतार्दान्तिचन्द्रीया वृत्तिः |गतो भरतो यच्चक्रे तदाह तए णं से भरहे राया गंगाए महाणईए पञ्चत्थिमिल्ले कूले दुवालसजोअणायाम णवजोअगविच्छिण्णं जाव विजयक्खंधावारणिवेसं ॥ 256 ॥ करेइ, अवसिह तं चेव जाव निहिरयणाणं अट्ठमभत्तं पगिण्हइ, तए णं से भरहे राया पोसहसालाए जाव णिहिरयणे मणसि करेमाणे करेमाणे चिट्ठइत्ति, तस्स य अपरिमिअरत्तरयणा धुअमक्खयमव्वया सदेवा लोकोपचयंकरा उवगया णव णिहिओ लोगविस्सुअजसा, तंजहा-"नेसप्पे 1 पंडुअए 2 पिंगलए 2 सबरयण 4 महपउमे 5 / काले 6 अ महाकाले 7 माणवगे महानिही 8 संखे 9 ॥ 1॥न्नेस्प्प्ण्मि णिवेसा गामागरणगरपट्टणाणं च । दोणमुहमडंबाणं खंधावारावणगिहाणं ॥ 1 ॥ गणिअस्स य उप्पत्ती माणुम्माणस्स जं पमाणं च । धण्णस्स य बीआण य उप्पत्ती पंडुए भणिआ ॥ 2 ॥ सव्वा आभरणविही पुरिसाणं जा य होइ महिलाणं । आसाण य हत्थीण य पिंगलगणिहिंमि सा भणिआ ॥3॥र्य्न्नाई सब्बरयणे चौदसवि वराई चक्कवट्टिस्स । उपजते एगिदिआई पंचिंदिआई च ॥ 4 ॥ वत्थाण य उत्पत्ती णिप्फत्ती चेव सबभत्तीणं । रंगाण य धोवाण य सव्वाएसा महापउमे ॥ 5 ॥ काले कालण्णाणं सव्वपुराणं च तिसुवि वंसेसु । सिप्पसयं कम्माणि अतिणि पयाए हिअकराणि ॥ 6 ॥ लोहस्स य उप्पत्ती होइ महाकालि आगराणं च । रुप्पस्स सुवण्णस्स य मणिमुचसिलप्पवालाणं ॥ 7 ॥ जोहाण य उप्पत्ती ॥ 256 ॥ JainEducation International For Private Personal Use Only
Page #517
--------------------------------------------------------------------------
________________ आवरणाणं च पहरणाणं च । सव्वा य जुद्धणीई माणवगे दंडणीई a॥8॥न्न्त्त्त्त्विही गाडगविही कव्वस्स य चउंब्विहस्स उत्प्त्ती। संखे महाणिहिंमी तुडिअंगाणं च सव्वेसि ॥ 9 ॥ चक्कट्ठपइट्ठाणा अदुस्सेहा य णव य विक्खंभा । बारसदीहा मंजससंठिआ जण्हवीइ मुहे ॥ 10 ॥ वेरुलिअमणिकवाडा कणगमया विविहरयणपडिपुण्णा । ससिसूरचक्कलक्खणं अणुसमवयणोववत्ती या ॥ 11 ॥ पलिओवमट्टिईआ णिहिसरिणामा य तत्थ खलु देवा । जेसिं ते आवासा अकिज्जा आहिवच्चा y॥ 12 ॥ एए णव णिहिरयणा पभूयधणरयणसंचयसमिद्धा । जे वसमुपगच्छंति भरहाविवचकवट्टीणं ॥ 13 ॥ तए णं से भरहे राया अदमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमै, एवं मज्जणघरपवेसो जाव सेणिपसेणिसहावणया जाव णिहिरयणाणं अट्ठाहि महामहिमं करेइ, तए णं से भरहे राया णिहिरयणाणं अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए सुसेणं सेणावहरयणं सद्दावेइ 2त्ता एवं वयासी-गच्छण्णं भो देवाणुप्पिआ! गंगामहाणईए पुरथिमिल्लं णिक्खुडं दुचंपि सगंगासागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि 2 त्ता एअमाणत्ति पञ्चप्पिणाहित्ति । तए णं से सुसेणे तं व पुन्ववणि भाणिअव्वं जाव ओअवित्ता तमाणत्ति पञ्चप्पिणइ पडिविसज्जेइ जाव भोगभोगाई भुंजमाणे विह्रि|ते णं से दिवे चक्करयणे अन्नया कयाइ आउहघरसालाओ पडिणिक्खमै 2त्ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिबुडे दिव्वतुडिअ जाव आपूरेते चेव विजयक्खंधावारणिवेसं मझमझेणं णिग्गच्छइ दाहिणपञ्चत्थिमं दिसिं विणीअं रायहाणि अभिमुहे पयाए आवि होत्था । तए णं से भरहे राया जाव पासइ 2त्ता हतुह जाव कोढुंबिअपुरिसे सद्दावेइ 2 चा एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! आमिसकं जाव पञ्चप्पिणंति (सूत्रं 66) Jain Education anal For Private & Personal use only forww.jainelibrary.org
Page #518
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 257 ॥ 'तए Na'mityAdi, ततो-गुहानिर्गमानन्तरं स भरतो राजा गङ्गाया महानद्याः पश्चिमे कूले द्वादशयोजनायाम ॥ |3वक्षस्कारे नवयोजन विस्तीर्ण यावत्पदात् 'वरणगरसरिच्छं' इति ग्राह्य, विजयस्कन्धावारनिवेशं करोति, अवशिष्ट-वर्द्धकि- गङ्गाकूले रत्नशब्दाज्ञापनादिकं तदेव-यन्मागधदेवंसाधनावसरे उक्तमिति, यावच्छब्दात्पौषधशालादर्भसंस्तारकसंस्तरणादि ज्ञेयं, निधिप्रा प्तिः पश्चिम निधिरत्नानामष्टमभक्तं प्रगृह्णाति, ततः स भरतो राजा पौषधशालायों यावत्पदात् 'पोसहि' इत्यादिकं 'एगे अबीए' साधनं वि इत्यन्तं पदकदम्बकं ग्राह्यं, निधिरत्नानि मनसि कुर्वन् 2 तिष्ठति, इत्थमनुतिष्ठतस्तस्य किं जातमित्याह-'तस्य या नीतागमश्च । इत्यादि, तस्य-भरतस्य चशब्दोऽर्थान्तरारम्भे नव निधयः उपागता-उपस्थिता इत्यन्वयः, किंभूताः-अपरिमितानि । रक्तानि उपलक्षणादनेकवर्णानि रत्नानि येषु ते तथा, इदं च विशेषणं तन्मतापेक्षया बोध्यं यन्मते निधिष्वनन्तरमेव । वक्ष्यमाणाः पदार्थाः साक्षादेवोत्पद्यन्ते इति, अयमर्थः-एकेषां मते नवसु निधिषु कल्पपुस्तकानि शाश्वतानि सन्ति, तेषु च विश्वस्थितिराख्यायते, केषांचित्तु मते कल्पपुस्तकप्रतिपाद्याः अर्थाः साक्षादेव तत्रोत्पद्यन्ते इति, एनयोरपर। मतापेक्षया अपरिमिए इत्यादि विशेषणमिति, तथा वेवास्तथाविधपुस्तकवैशिष्ट्यरूपस्वरूपस्यापरिहाणेः अक्षयाः अवयविद्रब्यस्यापरिहाणेः अव्ययास्तदारम्भकप्रदेशापरिहाणेः, अत्र प्रदेशापरिहाणियुक्तिः समयसंवादिनी पद्मवरवेदिका-1 व्याख्यासमये निरूपितेति ततोऽवसेया, अत्र पदद्वये मकारोऽलाक्षणिकः, ततः पदत्रयकर्मधारयः, सदेवा अधिछायकदेवकृतसान्निध्या इति भावः लोकोपचयङ्कराः, अत्र नवा खित्कृदन्ते ऽरात्रे (श्रीसि0 a06 pA04 sU0110) JanEducation For P ate Personal use only
Page #519
--------------------------------------------------------------------------
________________ Jain Education Inte | riti सूत्रे योगविभागेन व्याख्याने तीर्थकरादिशब्दवत् साधुत्वं ज्ञेयं, यद्वा 'देवनागसुवण्णकिंनरगणस्सम्भूअभावच्चिए' इत्यादिवदार्षत्वादनुस्वारे लोकोपचयकराः - वृत्तिकल्पककल्पपुस्तकप्रतिपादनेन लोकानां पुष्टिकारकाः लोक। विख्यातयशस्का इति, अथ नामतस्तानुपदर्शयति - तद्यथेत्युपदर्शने नैसर्पस्य देवविशेषस्यायं नैसर्पः, एवमग्रेऽपि भाव्यं, अथ यत्र निधौ यदाख्यायते तदाह - 'णेसप्प 'मित्यादि, नैसर्पनामनि निधौ निवेशा:- स्थापनानि स्थापनवि|धयो ग्रामादीनां गृहपर्यन्तानां व्याख्यायन्ते तत्र ग्रामो - वृत्त्यावृतः आकरो - यत्र लवणाद्युत्पद्यते नगरं - राजधानी पत्तनं - रलयोनिर्द्रोणमुखं - जलस्थलनिर्गमप्रवेशं मडम्बं - अर्द्धतृतीयगव्यूतान्तर्ग्रामरहितं स्कन्धावारः कटकं आपणोहट्टः, गृहं भवनं उपलक्षणात् खेटकर्बटादिग्रहः 1 ॥ अथ द्वितीयनिधानवक्तव्यतामाह - 'गणिअस्स' इत्यादि, गणितस्य - सङ्ख्याप्रधानतया व्यवहर्त्तव्यस्य दीनारादेः नालिकेरादेर्वा चशब्दात् परिच्छेद्यधनस्य मौक्तिकादेरुत्पत्ति। प्रकारः तथा मानं - सेतिकादि तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, तथा उन्मानं - तुलाकर्षादि तद्विषयं । यत्तदप्युन्मानं खण्डगुडादि धरिमजातीयं धनमित्यर्थः, ततः समाहारद्वन्द्वस्तस्य च यत्प्रमाणं लिङ्गविपरिणामेन तत्पा। ण्डुके भणितमिति सम्बन्धः, धान्यस्य - शाल्यादेर्बीजानां च-वापयोग्यधान्यानामुत्पत्तिः पाण्डुके निधौ भणिता 2 ॥ अथ तृतीयनिधिस्वरूपं निरूप्यते - 'सच्चा आभरण' इत्यादि, सर्व आभरणविधिर्यः पुरुषाणां यश्च महिलानां तथास्। श्वानां हस्तिनां च स यथौचित्येन पिङ्गलकनिधौ भणितः लिङ्गविपरिणामः प्राकृतशैलीभवः 3 ॥ अथ चतुर्थनिधि: ww.jainelibrary.org
Page #520
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशा न्तिचन्द्री- या वृत्तिः ॥ 258 ॥ 'rayaNAI'ityAdi, रत्नानि चतुर्दशापि वराणि चक्रवर्तिनश्चक्रादीनि सप्तैकेन्द्रियाणि सेनापत्यादीनि च सप्त पञ्चेन्द्रि- 3वक्षस्कारे याणि सर्वरत्नाख्ये महानिधावुत्पद्यन्ते, तदुत्पत्तिः तत्र व्यावर्ण्यत इत्यर्थः, अन्ये त्वेवमाहुः-उत्पद्यन्ते एतत्प्रभावात् गङ्गाकूले स्फातिमद्भवन्तीत्यर्थः 4 ॥ अथ पञ्चमो निधिः-'वत्थाण ya'ityAdi, सर्वेषां वस्त्राणां च या उत्पत्तिस्तथा सर्वविभ-12 निधिप्रा प्तिः पश्चिमतीनां-वस्त्रगतसर्वरचनानां रङ्गानां च-मञ्जिष्ठाकृमिरागकुसुम्भादीनां 'धोव्वाण ya'tti सर्वेषां प्रक्षालनविधीनां च या 8 HIS. निष्पत्तिः सर्वा एषा महापद्मनिधौ 5 ॥ अथ षष्ठो निधिः-'काले kAlaNNANa'mityAdi, कालनामनि निधौ काल नीतागमश्च ज्ञानं-सकलज्योतिःशास्त्रानुबन्धि ज्ञानं तथा जगति त्रयो वंशाः वंशः प्रवाहः आवलिका इत्येकार्थाः, तद्यथा-तीर्थ- सू. 66 करवंशश्चक्रवर्तिवंशो बलदेववासुदेववंशश्च तेषु त्रिष्वपि वंशेषु यद्भाव्यं यच्च पुराणमतीतमुपलक्षणमेतद्वर्त्तमानं शुभाशुभं तत्सर्वमत्रास्ति, इतो महानिधितो ज्ञायत इत्यर्थः, शिल्पशतं-विज्ञानशतं घटलोहचित्रवस्त्रनापितशिल्पानां पञ्चानामपि प्रत्येकं विंशतिभेदत्वात् कर्माणि च-कृषिवाणिज्यादीनि जघन्यमध्यमोत्कृष्टभेदभिन्नानि त्रीण्येतानि प्रजाया हितकराणि निर्वाहाभ्युदयहेतुत्वात् एतत्सर्वमत्राभिधीयते 6 ॥ अथ सप्तमो निधिः-'लोहस्स ya'ityAdi, लोहस्य |च नानाविधस्योत्पत्तिर्भवति महाकाले निधौ, तत्र तदुत्पत्तिराख्यायते इत्यर्थः, तथा रूप्यस्य सुवर्णस्य च मणीनां 8 ॥ 258 ॥ चन्द्रकान्तादीनां मुक्तानां-मुक्काफलानां शिलानां-स्फाटिकादीनां प्रवालानां च सम्बन्धिनां आकराणामुत्पत्तिर्भवति, महाकाले निधाविति योग्ः॥7॥ अथाष्टम:-'जोहाण ya'ityAdi, योधानां-सूरपुरुषाणां चशब्दात्, कातराणा Jain Education inte ForPrivate&Personal use Only
Page #521
--------------------------------------------------------------------------
________________ Jain Education In मुत्पत्तिरभिधीयते, यथा योधत्वं कातरत्वं च जायते तथाऽत्राभिधीयते इत्यर्थः, तथा आवरणानां च - खेट कानां सन्नाहानां वा प्रहरणानां - अस्यादीनां च सर्वा च युद्धनीतिः - व्यूहरचनादिलक्षणा सर्वापि च दण्डेनोपलक्षि। ता नीतिर्दण्डनीतिः - सामादिश्चतुर्विधा माणवकनाम्नि निधावभिधीयते, ततः प्रवर्त्तत इति भावः 8 ॥ अथ नवमः - 'ट्टविही णाडग विही' इत्यादि, सर्वोऽपि नृत्यविधिः- नाट्यकरणप्रकारः सर्वोऽपि च नाटकविधिः- अभिनेयप्रबन्धप्रपञ्चनप्रकारः तथा चतुर्विधस्य काव्यस्य ग्रन्थस्य - धर्म्मा 12 काम 3 मोक्ष 4 लक्षणपुरुषार्थ निबद्धस्याथवा संस्कृत 1प्राकृता 2 पभ्रंश 3 संकीर्ण 4 भाषानिबद्धस्य गद्य 2 पद्य 2 गेय 3 चौर्ण 4 पदबद्धस्य वा उत्पत्तिःनिष्पत्तिस्तद्विधिः, तत्राद्यं काव्यचतुष्कं प्रतीतं, द्वितीयचतुष्के संस्कृतप्राकृते सुबोधे अपभ्रंशः- तत्तद्देशेषु शुद्धं भाषितं सङ्कीर्ण भाषा - शौरसेन्यादिः, तृतीयचतुष्के गद्यं -अच्छन्दोबद्धं शस्त्रपरिज्ञाध्ययनवत् पद्यं - छन्दोबद्धं विमुक्तयध्ययनवत् गेयं गन्धर्व्या रीत्या बद्धं गानयोग्यं चौर्ण - बाहुलकविधिबहुलं गमपाठबहुलं निपातबहुलं निपाताव्यय बहुलं । ब्रह्मचर्याध्ययनपदवत्, अत्र चेतरयोर्गद्यपद्यान्तर्भावेऽपि यत्पृथगुपादानं तद्गानधर्माधेयधर्मविशिष्टतया विशेषणविव। क्षणार्थं, शंखे महानिधौ, तथा त्रुटिताङ्गानां च-तूर्याङ्गाणां सर्वेषां वा तथातथावाद्यभेदभिन्नानामुत्पत्तिः शङ्खे महानिधाविति 9 ॥ अथ नवानामपि निधीनां साधारणं स्वरूपमाह - 'चकटु' इत्यादि, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानं - अवस्थानं येषां ते तथा, यत्र यत्र वाह्यन्ते तत्र तत्राष्टचक्रप्रतिष्ठिता एव वहन्ति, प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योज
Page #522
--------------------------------------------------------------------------
________________ द्वीपशान्तिचन्द्री " इति 3वक्षस्कारे गङ्गाकूले निधिप्रा. प्तिः पश्चिमसाधनं वि या निधय इति । नातागमय श्रीजम्ब- नानि उत्सेधः-पुस्त्वं येषां ते तथा, नव च योजनामीति गम्यते विष्कम्भेन-विखारेण नक्योजन विस्तारा इत्पर्क द्वादशयोजनदीर्घा मंजूषावत्संस्थिताः, जालव्या-गङ्गाका मुखे यत्र समुद्रं गङ्गां प्रविशति तत्र सम्सीत्व:, 'इल्लूपस वयं मङ्गामुखमागधवासिनः । अआगतास्त्वां महाभाग!, त्वद्भाग्येन वशीकृताः ॥ 1 ॥ " इति त्रिषष्टीवचरित्रोक्त या वृत्तिः चयुत्पत्तिकाले च भरतविजयानन्तरं चक्रिणा सह पातालमार्गेण भाग्यवत्पुरुषाणां हि पदाध:स्थितयो निधय इति ॥ 259 ॥ चकिपुस्मनुयान्ति, तथा वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मक्ट्प्रत्ययस्य वृत्त्या उक्तार्थता, कनकमया:-सौन-1 ISH विविधस्त्वप्रतिपूर्णाः शशिसूरचक्राकाराणि लक्षणानि-चिह्नानि येषां ते तथा, प्रथमाबहुवचनलोषः प्राकृलत्वात् , अनुरूपा समा-अविषमा वदनोपपत्तिः-द्वारघटना येषां ते तथा, पल्योपमस्थितिका निधिसदृनामानः खलु, तन च निधिषु ते देवा येषां देवाना त एव निधयः आवासा:-आश्रयाः, किंभूता:-अक्रेया-अक्रयणीयाः, किमर्थमित्याहआधिपत्याय-आधिपत्य निमित्तं, कोऽर्थः-तेषामाधिपत्यार्थी कश्चित्क्रयेण-मूल्यदानादिरूपेण तान् न लभते इति, किन्तु पूर्वसुचरितमहिनैवेत्यर्थः, एते नव विधयः प्रभूतधनरलसंचयसमृद्धाः ये भरताधिपानां-पट्खण्डभरतक्षेत्राधिपानां चक्रवर्तिनां वशमुपगच्छन्ति-वश्यतां यान्ति, एतेन वासुदेवानां चक्रवर्तित्वेऽध्येतद्विशेषणव्युदासः, निधिप्रकरणे चात्र स्थानाङ्गप्रवचनसारोद्धारादिवृत्तिगतानि बहूनि पाठान्तराणि ग्रन्थविस्तरभयादुपेक्ष्यैतत्सूत्रादर्शदृष्ट एव पाठो 1 व्याख्यात्ः। अथ सिद्धनिधानो भरतो यचके तदाह-'तए ma'mityAdi बक्तं, अथ षट्खण्डदत्तदृष्टिभरतो yatho ॥ 259 ॥ Jai Education Inte For Private Personal Use Only H w.jainelibrary.org
Page #523
--------------------------------------------------------------------------
________________ त्सहते tathAssha-'तए ण' मित्यादि, इदमपि प्रायो व्यक्तं, नवरं गङ्गाया महानद्याः पौरस्त्यं निष्कुटमित्युक्ते उदीचीनमपि स्यादिति द्वितीयमित्युक्तं, अवशिष्टे न अस्यैव प्राप्तावसरत्वात्, गङ्गायाः पश्चिमतो वहन्त्याः सागराभ्यां प्राध्यापाच्याभ्यां गिरिणा - वैताढ्येनोत्तरवर्त्तिना कृता या मर्यादा - क्षेत्रविभागस्तया सह वर्त्तते यत्तत्तथा, अथ सुषेणो वच्चक्रे तदाइ -- 'तए ण' मित्यादि, ततः - स्वाम्माज्ञध्यनन्तरं सुषेणस्तं निष्कुटं साधयतीत्यादि, तदेव पूर्ववर्णितं - दाक्षिणात्य - सिन्धुनिष्कुटवर्णितं भणितव्यम्, कियत्पर्यन्तमित्याह -- यावन्निष्कुटं साधयित्वा तामाज्ञटिकां प्रत्यर्पयति, pratiksRiSTo याववू भोगभोगान् भुञ्जानो विहरति ॥ अथ साधिताखण्डखण्डे भरते सति यच्चक्रमुपचक्रमे tadAha'tapa pa'mityAdi, ततो- मङ्गादक्षिणनिष्कुट विजयानन्तरं तद् दिव्यं चक्ररनं अन्यदा कदाचिदायुधगृहात् प्रतिनिष्क्रामति, विशेषणैकदेशा जत्राशेषविशेषणस्मारणार्थ तेनान्तरिक्षप्रतिपचं यक्षसहस्रसंपरिवृत्तं दिव्यत्रुटितसन्निनादेनापूर काम्बरतलं विजयस्कन्धावारनिषेशं मध्यंमध्येन - विजयस्कन्धावारस्य मध्यभागेन निर्गच्छति, दक्षिणपश्चिमां दिर्शिनैरृती विदिशं प्रति विनीतां राजधानी रूक्षीकृत्याभिमुखं प्रयातं चाप्यभवत्, अयं भाव:- खण्डप्रपात गुहासन्नस्कन्धावारनिवेशाद् विनीतां जिगमिपोर्नैरृत्यभिमुखगमनं लाघवायेति भावः, अथाभिविनीतं प्रस्थिते चक्रे भरतः किं चक्रे इत्याह-- 'तर paM'mityAdi, ततः- चक्रप्रस्थानादनन्तरं स भरतो राजा तद्दिव्यं चक्ररत्नमित्यादि यावत्पश्यति दङ्का च दृष्टदुष्टादिविशेषणः कौम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! आभिषेक्यं Jain Education Intemato ww.jainelibrary.org
Page #524
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 260 // Jain Education In यावत्करणात् हस्तिरलं प्रतिकल्पयत सेना सन्नाहयत ते च सर्वं कुर्वन्ति आज्ञां च प्रत्यर्पयन्ति ॥ अथोक्तमेवार्थं दिग्विजय कालाद्यधिकार्थविवक्षया विस्तरवाचनया चाह तणं से भरहे राया अजिअरज्जो णिजिअसत्तू उप्पण्णसमत्तरयणे चक्करयणप्पहाणे णवणिहिवई समिद्ध कोसे बत्तीसरायवरसहस्साआयमग्गे सट्ठीए वरिससहस्सेहिं केवलकप्पं भरहं वासं ओयवेइ ओअवेत्ता कोडुंबिय पुरिसे सहावेइ 2 ता एवं बयासी - खिप्पामेव भो देवाणुप्पि ! आभिसेकं हत्थिरयणं हयगयरह तहेव अंजणगिरिकूडसण्णिभं गयवई णरवई दुरूढे । तए णं तस्स भरहस्स रणो आभिसेक्कं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठट्ठमंगलगा पुरओ अहाणुपुब्बीए संपद्विआ, तंजहा -- सोत्थिअसिरिवच्छाव दुप्पणे, तयणंतरं च णं पुण्णकलसभिंगार दिव्वा य छत्तपडागा जाव संपद्विआ, तयणंतरं च वेरुलिअभिसंतविमलदंड जाव अहाणुपुत्रीए संपद्विअं, तयणंतरं च णं सत्त एगिंदिअरयणा पुरओ अहाणुपुन्वीए संपत्थिआ, vaM0 - चकरयणे 1 छत्त रयणे 2 चम्मरयणे 3 दंडरयणे 4 असिरयणे 5 मणिरयणे 6 कागणिरयणे 7 तयणंतरं च णं णव महाणिहिओ पुरओ अहाणुपुवीए संपट्टि, तंश्2अहा -- सप्पे पंडुयए जाब संखे, तयणंतरं च णं सोलस देवसहस्सा पुरओ अहाणुपुब्बीए संपट्टिआ, तयणंतरं बत्तीसं रायवरसहस्सा अहाणुपुव्वीए संपट्ठिआ, तयणंतरं चणं सेणावैरयणे पुरओ अहाणुपुव्वीए संपट्ठिए, एवं गाहावैरयणे वद्धैरयणे पुरोहिअरयणे, तयनंतरं च णं इत्थिरयणे पुरओ अहाणुपुब्बीए तयणंतरं च णं बत्तीसं उडुकल्लाणिआ सहस्सा पुरओ अहाणुपुन्वी0 तयणंतरं च णं बत्तीसं जणवयकल्लाणिआसहस्सा पुरओ अहाणुपुव्वीप तयणंतरं च णं बत्तीसं बत्तीसैबद्धा NA 3 वक्षस्कारे भरतस्य विनीतायां प्रवेशः सु. 67 ॥ 260 ॥ wjainelibrary.org
Page #525
--------------------------------------------------------------------------
________________ डगसहस्सा पुरओ अहाणुपुव्वीए0 तयणंतरं च णं तिण्णि सहा सूअसया पुरओ अहाणुपुष्वीए0 तयणंतरं च णं अट्ठारस सेणिप्पसेणीओ पुरओ0 तयणंतरं चणं चौरासीइं आससयसहस्सा पुरओ0 तयणंतरं च णंचौरासीई हत्यिसयसहस्सा पुरओ अहाणुपुवीए. तयणतरं च णं छण्णउई मणुस्सकोडीओ पुरओ अहाणुपुवीए संपट्ठिआ, तयणंतरं च णं बहवे राईसरतलवर जाव सत्यवाहप्पमिईओ पुरओ अहाणुपुव्वीइ संपट्टिआ तयणतरं च णं बहवे असिग्गाहा लडिग्गाहा कुंतग्गाहा चावग्गाहा चामरगाहा पासग्गाहा फलगग्गाहा परसुग्गाहा पोत्थयग्गाहा वीणग्गाहा कूअग्गाहा हडप्फग्गाहा दीविअगाहा सएहिं सएहिं रूवेहि,एवं वेसेहिं चिंधेहि निओएहिं सएहिं 2 वत्थेहिं पुरओ अहाणुपुवीए संपत्थिआ , तयणंतरं च णं बहवे इंडिणो मुंडिणो सिहंडिणो जडिणो पिच्छिणो हासकारगा खेड्डकारगा दवकारगा चाडुकारगा कंदपिआ कुकुइआ मोहरिआ गायंता य दीवंता य (वायंता) नचंता य हसंता य रमंवा य कीलंता य सासेंता य सावेंता य जावेंता य रावेंता य सो ता य सोभावेंता य आलोअंता य जयजयसरं च पौंजमाणा 'पुरओ अहाणुपुवीए संपद्विआ, एवं उववाइअगमेणं जाव तस्स रण्णो पुरओ महआसा आसधरा उभओ पासिं णागा णागधरा पिट्ठओ रहा रहसंगेल्ली अहाणुपुवीए संपढिआ इति । तए णं से भरहाहिवे गरिदे हारोत्थए सुकयरइअवच्छे जाव अमरवैसण्णिभाए इद्धीए पहिअकित्ती चक्करयणदेसिअमग्गे अणेगरायवरसहस्साणुआयमग्गे जाव समुदरवभूअंपिव करेमाणे 2 सव्विद्धीए सव्व. ज्जुईए जाव णिग्घोसणाइयरवेणं गामागरणगरखेडकब्बडमडंब जाव जोअणंतरिआहि वसहीहिं वसमाणे 2 जेणेव विणीआ रायहाणी तेणेव उवागच्छइ उवागच्छित्ता विणीआए रायहाणीए अदूरसामंते दुवालसजोअणायाम णवजोयणविच्छिण्णं जाव खंधावारणिवेसं करेइ 2त्ता वद्धहरयणं सद्दावेइ 2 ता जाव पोसहसालं अणुपविसइ 2 चा विणीआए रायहाणीए अट्ठमभत्तं pagiNhai Jain Education in For Private Personal Use Only b org
Page #526
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrIyA vRttiH // 26 // Seasesas09093esessed 2त्ता जाव अहमभत्तं पडिजागरमाणे 2 विह्रि। तए णं से भरहे सया अट्ठमभसि परिणममाणसि पोसहसालाओ पडिमि- | 3वक्षस्कारे क्खमै 2त्ता कोडुंबिभपुरिसे सहावेइ 2 ता तहेव जाव अंजणगिरिकूडसण्णिभं गयवई परवई दूरूढे तं चेव सव्वं जहा देहा 8 भरतस्य णवरि णव महाणिहिओ चत्तारि सेणाओ ण पविसंति सेसो सो चेव गमो जाव णिग्घोसणाइएणं विणीआए रायहाणीए मां-.. विनीतायां मझेणं जेणेव सए गिहे जेणेव भवणवस्वडिसगपडिदुवारे तेणेव पहारेत्थ गमणाए, तए णं तस्स भरहस्स रण्णो विणीअं रायाणि IS प्रवेश.मू. मझमझेणं अणुपविसमाणस्स अप्पेगइआ देवा विणीअं सयहाणिं सम्भंतरबाहिरिअं आसिअसम्मनिओवलितं करेंति अप्पेगइआ मंचाइमंचकलिअं करेंति, एवं सेसेसुवि पपसु, अप्पेगइआ णाणाविहरागवसणुस्सियधयपडागामंडितभूमि अप्पेगइआ लाउल्लोइअमहिअं करेंति, अप्पेगइआ जावः गंधवट्टिभूअं करेंति, अप्पेगइआ हिरण्णवासं कासिति सुवण्णरयणवहरआभरणवासं वासेंति, तए पं तस्स भरहस्स रण्णो विणीअं रायहाणिं मझमजोणं अणुपविसमाणस्स सिंघाडम जाव महापहेसु बहवे अत्यत्थिआ कामस्थिआ भोगस्थिआ लाभत्थिआ इद्धिसिआ किब्बिसिआ कारोडिआ कास्वाहिआ संखिया चकिआ पंगलिआ मुहमंगलिआ पूसमाणया वद्धमाणया लंखमंखमाइआ ताहिं ओरालाहिं इटाहिं कंताहिं पिआहिं मणुन्नाहिं मणामाहिं सिवाहिं धण्णाहिं मंगल्याहिं सस्सिरीआहिं हिअयगमणिज्जाहिं हिअवपल्हायणिज्जाहिं क्राहिं अणुवरवं अभिणंदता में अमिथुणता य एवं क्यासी-जय जय गंदा! जय जय भवा! भई ते अजिअं जिणाहि जिअं पालयाहि जिअमझे क्साहि इंदो विक देवाणं चंदो विव ताराणं चमरो विव असुराणं धरणे चिव नागाणं बाई पुक्सन्यसहस्साई बहूईओ पुक्कोडीओ बहूईओ पुवकोडाकोडीओ विणीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस म केवलकप्पस भरहस्स कासरस गामागरणमरखेडकब्बडमडंबदोणमुक्फ ॥ 26 ॥ Jarl Education in For Private Personel Use Only
Page #527
--------------------------------------------------------------------------
________________ Jain Education In दृणासमसण्णिवेसेसु सम्मं पयापालणोवनिअलद्धजसे महया जाव आहेवचं पोरेवश्चं जाव विहराहित्तिकट्टु जयजयसद्दं पौंजंति, तर णं से भरहे राया पयणमालासहस्सेहिं पिच्छिज्जमाणे2 वयणमालासहस्सेहिं अभिथुव्वमाणे2 हिअयमालासहस्सेहिं उमंदिज्जमाणे 2 मणोरहमालासहस्सेहिं विच्छिप्पमाणे 2 कंतिरूवसोहग्गगुणेहिं पिच्छिजमाणे 2 अंगुलिमाला सहस्सेहिं दाइज्जमाणे 2 दाहिणहत्थे बहूणं णरणारीसहस्साणं अंजलिमाला सहस्साइं परिच्छेमाणे 2 भवणपतीसहस्साई समैच्छमाणे 2 तंती तलतुडिअगी अवाइअरवेणं मधुरेणं मणहरेणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे 2 जेणेव सए गिहे जेणेव सए भवणवरव डिंसयदुवारे तेणेव उवागच्छइ 2त्ता अभिसेक हत्थरयणं ठवेइ 2 त्ता अभिसेकाओ हत्थिरयणाओं पञ्च्चोरुहै 2 त्ता सोलस देवसहस्से सकारेइ सम्माणेइ 2 त्ता बत्तीसं रायसहस्से सकारेइ सम्माणेइ 2त्ता सेणावैरयणं सक्कारेइ सम्माणेइ 2त्ता एवं गाहावैरयणं वद्धैरयणं पुरोहियरयणं सकारेइ सम्माणेइ 2त्ता तिष्णि सट्टे असए सकारेइ सम्माणेइर ता अट्ठारस सेणिप्पसेणीओ सकारेइ सम्माणेइ 2त्ता अण्णेवि बहवे राईसर जाक सत्यचाहप्पभिईओ सकारेइ सम्माणेइ 2 त्ता पडिविसज्जेइ, इत्थीरयणेणं बत्तीसाए उडुकल्लाणिआसहस्सेहिं बत्तीसाए jaNavayakallAfreehassehiM बत्तीसाए बत्तीसैबद्धेहिं णाडयसहस्सेहिं सद्धिं संपरिवुडे भवणवरवर्डिसगं अईइ जहा कुबेरो व देवराया कैलाससिहरिसिंगभूअंति, तए णं से भरहे राया वित्तणाइणिअगसयण संबंधिपरिअणं पचुवेक्खइ 2 त्ता जेणेव मज्जणघरे तेणेव उवागच्छइ 2 ता जाव मज्जणघराओ पडिणिक्खमै 2 त्ता जेणेव भोअणमंडवे तेणेव उवागच्छइ 2 त्ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ 2त्ता उपि पासावकरगए फुट्टमाणेहिं मुइंगमत्यएहिं बत्तीसैबद्धेहिं णाडएहिं उचलालिज्जमाणे 2 उवणचिज्जमाणे 2 उवगिज्जमाणे 2 महया जाव भुंजमाणे विहरै (सूत्रम् 67 )
Page #528
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 262 // Jain Education Inte ऽतएण 'मित्यादि, ततः स भरतो राजा अर्जितराज्यों - लब्धराज्यो निर्जितशत्रुरुत्पन्न समस्तरत्नस्तत्रापि चक्ररलप्रधानो । नवनिधिपतिः समृद्धकोशः - सम्पन्नभाण्डागारः द्वात्रिंशद्राजवर सहस्रैरनुयातमार्गः षष्ट्या वर्षसहस्रैः केवलकल्पं - परिपूर्ण भरतवर्षं साधयित्वा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! आभिषेक्यं. 'हस्थिति हस्तिवर्णकस्मारणं 'haMyagayaraha'tti सेनासन्नाहनस्मारणं तथैव पूर्ववत् स्नानविधिभूषण विधिसैन्योपस्थितिहस्तिरत्नोपागमनानि वाच्यानि, अञ्जनगिरिशृङ्गसदृशं गजपतिं नरंपतिरारूढवान् । अथ प्रस्थिते नरपतौ । के पुरतः के पृष्ठतः के पार्श्वतश्च प्रस्थितवन्त इत्याह- 'तए Na'mityAdi, ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्ति - |रलमारूढस्य सतः इमान्यष्टाष्टमङ्गलकानि पुरतो यथानुपूर्व्या-यथाक्रमं संप्रस्थितानि - चलितानि, तद्यथा - स्वस्तिकश्रीवत्सयावत्पदात् पूर्वोकमङ्गलकानि ग्राह्यानि, यद्यप्येकाधिकार प्रतिबद्धत्वेनाखण्डस्याधिकारसूत्रस्य लिखनं युक्तिमत्तथापि सूत्रभूयिष्ठत्वेन वृत्तिर्दुरगता वाचयितॄणां सम्मोहाय स्यादिति प्रत्येकालापकं वृत्तिर्लिख्यते इति, 'तयणंतरं च ण' मित्यादि तदनन्तरं च पूर्णजलभृतं 'कलशभृङ्गार' कलशः- प्रतीतः भृङ्गारः - कनकालुका तंतः समाहारादेकवद्भावः, इदं च जलपूर्णत्वेन मूर्त्तिमद् ज्ञेयं, तेनालेख्यरूपाष्टमङ्गलान्तर्गतकलशादयं कलशो भिन्नः, दिव्येव दिव्या - प्रधाना चः समुच्चये स च व्यवहितसम्बन्धः छत्र विशिष्टा पताका च यावत्पदात् 'संचामरा दंसणरइअ आलोअदरिसणिज्जा वाउन्दुअविजयवेजयंती । अब्भुसिआ गगणतलमणुलिहंती पुरओ अहाणुपुब्बीए' इति ग्राह्यं, अत्र व्याख्या - सचामरा - चामरयुक्ता दर्शने - प्रस्थातु 3वक्षस्कारे भरतस्य विनीतायां प्रवेशः sU. 67 ॥ 262 ॥ w.jainelibrary.org.
Page #529
--------------------------------------------------------------------------
________________ ईष्टिपथे रचिता मङ्गल्यत्वात् अत एवालोके-बहिःप्रस्थानभाविनि शकुनानुकूल्यालोकने दर्शनीया-द्रष्टुं योग्या, ततो विशेषणसमासः,काऽसावित्याह-वातोद्भूता विजयसूचिका वैजयन्ती-पार्श्वतो लघुपताकाद्वययुक्तः पताकाविशेषः प्राग्वत् । उच्छ्रिता-उच्चा गगनतलमनुलिखन्ती अत्युच्चतया एते च कलशादयः पदार्थाः पुरतो यथानुपूर्व्या संप्रस्थिता इति, 'taeNa'mityAdi, ततो वैडूर्यमयो bhisaMta'tti दीप्यमानो विमलो दण्डो यस्मिंस्तत्तथा, यावत्पदात् पलम्ब कोरण्टमल्लदामोवसोहिअं चन्दमंडलनिभं समूसि विमलं आयवत्तं पवर सिंहासणं च मणिरयणपायपीढं सपाउआजोगसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहाणुपुव्वीए संपडिअंति, अत्र व्याख्या-प्रलम्बेन कोरण्टाभिधानवृक्षस्य माल्यदाना-पुष्पमालयोपशोभितं चन्द्रमण्डलनिभं समुच्छ्रितं-ऊवीकृतं विमलमातपत्रं-छत्रं प्रवरं सिंहासनं च मणिरत्नमयं पादपीठ-पदासनं यस्मिंस्तत्तथा, स्वः स्वकीयो राजसत्क इत्यर्थः पादुकायोगः-पादरक्षणयुगं तेन समायुक्तं, बहवः किङ्कराः-प्रतिकर्म पृच्छाकारिणः कर्मकरा:-ततोऽन्यथाविधास्ते च ते पुरुषाश्चेति समासः पादातंपदातिसमूहस्तैः परिक्षिप्त-सर्वतो वेष्टितं तैधृतत्वादेव पुरतो यथानुपूर्व्या संप्रस्थितं; 'तए Na'mityAdi, ततः सप्त एकेन्द्रियरत्नानि पृथिवीपरिणामरूपाणि पुरतः संप्रस्थितानि, तद्यथा-चक्ररत्नादीनि प्रागभिहितस्वरूपाणि, चक्ररत्नस्य च एकेन्द्रियरत्नाखण्डसूत्रपाठादेवात्र भणनं, तस्य मार्गदर्शकत्वेन सर्वतः पुरः संचरणीयत्वाद् , अत्र च गत्यानन्तर्यस्य वक्तुमुपक्रान्तत्वादिति, 'तयणंतरं च णं णव महाणिहिओ पुरओ' इत्यादि, ततो नव महानिधयोऽग्रतः प्रस्थिताः पाता Jain Education a l For Private Personal Use Only
Page #530
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा न्तिचन्द्रीया वृत्तिः 3वक्षस्कारे भरतस्य विनीतायां प्रवेशः सू. 67 ॥ 263 ॥ लमार्गेणेति गम्यं, अन्यथा तेषां निधिव्यवहार एव न सङ्गच्छते, तद्यथा-नैसर्पः पाण्डुको यावच्छ सर्व प्रावत, उक्ता स्थावराणां पुरतो गतिः किङ्करजनधृतत्वेन दिव्यानुभावेन वा, अथ जङ्गमाना गतेरवसर इति तयणतरंगणं सोलस देव' इत्यादि, ततः पोडश देवसहस्राः पुरतो यथामुपूआ सेप्र्स्थिता|, 'तयणतरं चणं बत्तीस मित्यादि,gya'tae णमित्यादि, व्यक्तं, नवरं पुरोहितरत्न-शान्तिकर्मकृत्, रणे प्रहारादिताना मणिरत्नजलच्छटया वेदनोपशामक, हस्त्यश्वरत्नगमनं तु हस्त्यश्वसेनया सहैव विवक्ष्यते तेन मात्र कथनं, 'तए ऽमित्यादि, ततो द्वात्रिंशत् ऋतुकल्याणिका-ऋतुषु षट्स्वपि कल्याणिका:-ऋतुविपरीतस्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकम्यात्वेन सदा कल्याणकारिण्यः न तु चन्द्रगुप्तसहायपर्वतभूपतिपाणिगृहीतमात्रप्राणहारिनन्दनृपनन्दिनीवद्विषकन्यारूपास्तासां सहवाः पुरतः प्रस्थिताः, समर्थविशेषणाद्विशेष्यं लभ्यते इति लक्षणगुणयोगाद्राजकन्या अत्र ज्ञेयास्तासामेव जन्मान्तरोपचितप्रकृष्टपुण्यप्रकृतिमहिम्ना राजकुलोत्पत्तिवद् यथोक्तलक्षणगुणसम्भवात् जनपदाग्रणीकम्यानामग्रेतनसूत्रेणाभिधानाच्च तासां सहस्राः पुरतो यथानुपूर्व्या-यथाज्येष्ठलघुपर्यायं संप्रस्थिताः, तथा द्वात्रिंशत् 'jaNakya'tti जनपदाग्रणीनां देशमु। ख्यानां कल्याणिकानां सहस्राः अग्रे तथैव, अत्र पदैकदेशे पदसमुदायोपचाराज्जनपदग्रहणेन जनपदारण्यो ज्ञेयाः, न चैवं खमतिकल्पितमिति वाच्यं, 'तावतीभिर्जनपदाग्रणीकन्याभिरावृतः' इति श्रीऋषभचरित्रे साम्मत्यदर्शनात्, तदनन्तरं द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशता पात्रैः-अभिनेतव्यप्रकारैर्बद्धाः-संयुक्ता नाटकसहस्राः पुरतो यथानुपूर्व्या ॥ 263 ॥ Jain Education Intel For Private Personal Use Only Hallainelibrary.org
Page #531
--------------------------------------------------------------------------
________________ प्रथम प्रथमोढापितृप्राभृतीकृतनाटकं ततस्तदनन्तरोढानाटकमिति क्रमेण सम्प्रस्थिताः, एतेषां चोक्तसङ्ख्याकता द्वात्रिंशता राजवरसहनैः स्वस्वकन्यापाणिग्रहणकारणे प्रत्येकं करमोचनसमयसमर्पितैकैकनाटकसद्भावात् , 'तयणंतरं च । णं तिषिण सहा सूयसया' इत्यादि ततः त्रीणि सूपानां पूर्ववदुपचारात् सूपकाराणां शतानि षष्टानि-षष्टयधिकानि वर्षई॥ दिवसेषु प्रत्येकमेकैकस्य रसवतीवारकदानात् , ततः कुम्भकाराद्या अष्टादश श्रेणयः तदवान्तरभेदाः प्रश्रेणयः ततः चतुर-1 शीतिरश्वशतसहस्राः ततश्चतुरशीतिहस्तिशतसहस्राः ततः षण्णवतिर्मनुष्याणां पदातीनां कोव्यः पुरतः प्रस्थिताः, 'तयणंतरं च Na'mityAdi, ततो बहवो राजेश्वरतलवराः यावत्पदात् माडंबिअकोडुंबिय इत्यादिपरिग्रहः सार्थवाहप्रभृतयः पुरतः सम्प्रस्थिताः अर्थः प्राग्वत् , 'तयणंतरं च Na'mityAdi, ततो बहवोऽसिः-खङ्गः स एव य्स्स्त्ति:-द्न्न्द्दो-13॥ सियष्टिस्तब्राहा:-तग्राहिणः अथवा असिश्च यष्टिश्चेति द्वन्द्वे तग्राहिण इति, एवमग्रेऽपि यथासम्भवैमक्षरयोजना कार्या, नवरं कुन्ताश्चामराणि च प्रतीतानि पाशा-तोपकरणानि उत्रस्ताश्वादिबन्धनानि वा फलकानि- सम्पुटक। फलकानि खेटकानि वा अवष्टम्भानि वा घृतोपकरणानि वा पुस्तकानि-शुभाशुभपरिज्ञानहेतुशास्त्रपत्रसमुदायरूपाणि वीणाग्राहा व्यक्तं, कुतपः-तैलादिभाजनं, हडप्फो-द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा, पीढग्गाहा दीवि। अग्गाहा इति पदद्वयं सूत्रे दृश्यमानमपि संग्रहगाथायामदृष्टत्वेन न लिखितं, तव्याख्यानं त्वेवं-पीठ-आसनहा विशेषः दीपिका च प्रतीतेति, स्वकैः2-स्वकीयैः2 रूपैः-आकारैः एवं स्वकीयैः 2 इत्यर्थः वेषैः-वस्त्रालङ्काररूपैः cihna: Jain Education For Private Personel Use Only O w .jainelibrary.org
Page #532
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 264 // Jain Education In अभिज्ञानैः नियोगः - व्यापारैः स्वकीयैनैपथ्यैः- आभरणैः सहिता इति, अबद्धसूत्रे च पदानि न्यूनाधिकान्यपि लिपिप्रमादात् सम्भवेयुरिति तन्नियमार्थं संग्रहगाथा सूत्रबद्धा कचिदादर्शे दृश्यते, यथा "असिलठ्ठिकुंतवावे चामरपासे अ फलगपोत्थे अ । वीणाकूवग्गाहे तत्तो य हडफगाहे अ ॥ 1 ॥ " 'तय ण' मित्यादि, ततो बहवो दण्डिनो। दण्डधारिणः मुण्डिन:- अपनीतशिरोजाः शिखण्डिन: - शिखाधारिणः जटिनो- जटाधारिणः पिच्छिनो - मयूरादिपि - | च्छवाहिनः हास्यकारका इति व्यक्तं खेडुं - द्यूतविशेषस्तत्कारकाः द्रवकारकाः - केलिकराः चाटुकारकाः - प्रियवादिनः । कान्दपिका :- कामप्रधानकेलिकारिणः कुक्कुइआ इति - कौत्कुच्यकारिणो भाण्डाः, मोहरिआ इति-मुखरा वाचाला असम्बद्धप्रलापिन इति यावत्, गायन्तश्च गेयानि वादयन्तश्च वादित्राणि नृत्यन्तश्च हसन्तश्च रममाणाश्च अक्षा। दिभिः क्रीडयन्तश्च कामक्रीडया शासयन्तश्च परेषां गानादीनि शिक्षयन्तः श्रावयन्तश्च - इदं चेदं च परुत् परारि भविष्यतीत्येवंभूतवचांसि श्रवणविषयीकारयन्तः जल्पन्तश्च - शुभवाक्यानि रावयन्तश्च शब्दान् कारयन्तः स्वजल्पि तान्यनुवादयन्त इत्यर्थः शोभमानाश्च - स्वयं शोभयन्तः परान् आलोकमानाश्च - राजराजस्यावलोकनं कुर्वन्तः जयजयशब्दं च प्रयुञ्जानाः पुरतो यथानुपूर्व्या पूर्वोक्तपाठक्रमेण सम्प्रस्थिताः, इह गमे क्वचिदादर्शे न्यूनाधिकान्यपि पदानि दृश्यन्ते इति, एवमुक्तक्रमेण औपपातिकगमेन - प्रथमोपाङ्गगतपाठेन तावद् वक्तव्यं यावत्तस्य राज्ञः पुरतो महाश्वाःबृहत्तुरङ्गाः अश्वधरा- अश्वधारकपुरुषाश्च उभयतो - भरतोपवाह्यगजरलस्य द्वयोः पार्श्वयोर्नागा-गजा नागधरा-गज 3 वक्षस्कारे भरतस्य विनीतायां प्रवेशः सू. 67 ॥ 264 ॥
Page #533
--------------------------------------------------------------------------
________________ | धारकपुरुषाश्च, पृष्ठतो रथाः रथसङ्गेली-रथसमुदायः, देश्योऽयं शब्दः, चः समुच्चये, आनुपूओ सम्पस्थिताः, अत्र । यावत्पदसंग्रहश्चायं-सवर्णकसेनाङ्गानि, तत्राचा:-'तयणंतरं च णं तरमल्लिहायणाणं हरिमेलामौलमल्लिअच्छाणं चंचुच्चि-1॥ अललिअपुलिअचलचवलचंचलगईणं लंघणवग्गणधावणधोरणतिवइजइणसिक्खियगईणं ललंतलामंगललायवरभूसणाणं मुहभंडगओचूलगथासगाहिलाणचामरगण्ड परिमण्डिअकडीणं किंकरवरतरुणपरिग्गहिआ अट्ठसयं वरतुरगाणं पुरओ अहाणुपुषिए संपडिति तदनन्तरं 'taramallihAyaNANa'ti तरो-वेगो बलं वा तथा 'मल्ल मल्लि धारणे' ततश्च तरोमल्लीतरोधारको वेगादिकृत् हायनः-संवत्सरो वर्तते येषां ते तथा यौवनवन्त इत्यर्थः, अतस्तेषां वरतुरगाणामिति योगः, |'varamalibhAsaNANaM'ti क्वचित्पाठः तत्र प्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्थः, हरिमेला-वनस्पतिविशेषस्तस्या मुकुल-कुड्रमलं मल्लिका च-विचकिलस्तद्वदक्षिणी येषां तथा तेषां ते शुक्लाक्षाणामित्यर्थः, 'caMcuciya'ti प्राकृतत्वेन चंचुरितं-कुटिलगमनं अथवा चंचुः-शुकचंचुस्तद्वद्वक्रतयेत्यर्थः उच्चितं-उच्चिताकरणं पादस्योत्पाटनं चंचुच्चितं च तच्चलितं च-विलासवद्गतिः पुलितं च-गतिविशेषः प्रसिद्ध एव एवंरूपा चलो-वायुराशुगत्वात् तद्वच्चपलचञ्चलाअतीव चपला गतिर्येषां ते तथा तेषां, शिक्षितं-अभ्यस्तं लंघन-गर्तादेरतिक्रमणं वलानं-उत्कूदनं धावनं-शीघ्रगमनं धोरणं-तिचातुर्य तथा त्रिपदी-भूमौ पदत्रयन्यासः पदत्रयस्योन्नमनं वा जयिनी-गत्यन्तरजयनशीला गतिश्च येषां ॥ ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात् , ललन्ति-दोलायमानानि लामत्ति-आपत्वाद् रम्याणि ग्ल्लातानि-क्न्न्त्थे। श्रीजम्बू, 45 Jain Education Intel For Private Porn Use Only A w.jainelibrary.org
Page #534
--------------------------------------------------------------------------
________________ श्रीजम्ब- न्यस्तानि वरभूषणानि वेषां ते तथा सेषों, तथा मुखभाण्डक-मुखाभरणे अचूला-लम्बगुच्छाः स्थासका-दा -1 वक्षस्कारे द्वीपशाकारा अश्वालङ्काराः अहिलाणं-मुखसयमनं एलान्येषां सन्तीति मुखमाण्डकाक्चूलस्थासकाहिलाणाः मत्वर्थीयलोया । भरतस्य न्तिचन्द्री|नादेवं प्रयोगः, तथा चमरीगण्डै:-चामरदण्डैः परिमण्डिता काटयषा ते तपा ततः कर्मधारयस्तेषांकिकाता विनीतायां या वृत्तिः IS वरतरुणा-वरयुवपुरुषास्सैः परिगृहीतानां दवरकितानामित्यर्थः, अष्टोत्तरे शतं मरतुरगाणां पुरतो यथानुपा स्म्प्र्-1॥ प्रवेश:सू.. 67 ॥ 265 ॥ खितं । अथेभाः-'तयणंसरं चणे इसिदंताणं इसिमत्ताणं इसितुंगार्ण इंसिपलंगौन्नायविसालधवलदैताणे कंचणको. सीपविट्ठदन्ताणं कंचणमणिरयणभूसिआणं वरपुरिसरोहगसंपउत्ताणं गयाणे अट्ठसर्व पुराउ अहाणपबीए संपनि ईषद्दान्तानां-मनाग्ग्राहितशिक्षाणां गजानामिति योगः ईषन्मत्तानो यौवनारम्भवतित्वात । देव उच्छङ्ग इवोत्सङ्ग:-पृष्ठदेशः इषदुत्सङ्गे उन्नता विशालाश्च यौवनारम्भंवर्तित्वादेव तेच ते धवलदस्तानमा 1.8॥ सोऽतस्तेषां, काञ्चनकोशी-सुवर्णखोला तस्यां प्रविष्टा दन्ताः अर्थाद् विषाणाख्या येषां ते तथा तेषां, काञ्चनमणिरत्न- ॥ 9 ॥ भूपितानामिति व्यकं, वरपुरुषा-ये आरोहका निषादिनस्तैः सम्प्रयुक्ताना-सजितानां गजानां-गजकलभानामष्टोत्तर । शतं पुरतो यथानुपूळ सम्प्रस्थितं । अथ रथाः-'तयणंतरं च णं सछत्ताणं सज्झयाणे सघंटाणं सपडागाणं सतोरण-1 ॥ 265 ॥ है वराणं सनंदिघोसाणं सखिखिणीजालपरिक्खिताणं हेमवयचित्ततिणिसकणगणिजुत्सदारुगाणं कालायससुकथणेमिजतक माणं सुसिलिट्ठवत्तमण्डलधुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलणरच्छेअसारहिसुसंपग्गहिआणं बत्तीसतोणपरि Jain Education Intelle! For Private & Personal use only BA w .ininelibrary.org
Page #535
--------------------------------------------------------------------------
________________ Jain Education In | डिआणं सकंकडवडेंसगाणं सचाबसेरपहरणावरण भरिअजुद्धसज्जाणं अनुसर्व रहाणे पुरओ अहाणुपुबीए संपट्टि । इति, उक्तार्थं चेदं प्राक् पद्मवरवैदिकाधिकारगतरथवर्णने, नवरमत्र विशेषणानां बहुवचननिर्देशः कार्यः, ततः उक्तविशेषणानां रथानामष्टशतं पुरतो यथानुपूर्व्या सम्प्रस्थितं । अथ पदातयः - ' तयणंतरं च णं असिसन्तिकुंततोमरसूललौडभिंडमालधणुपाणिसज्जं पाइत्ताणीअं पुरओ महाणुपुवीए संपत्थिअंति, ततः पदात्यनीकं पुरतः सम्प्रस्थितं, कीदृशमित्याह - अस्यादीनि पाणौ हस्ते यस्य तत्तथा, सज्जं च सङ्ग्रामादिस्वामिकायें, तत्राखादीनि प्रसिद्धानि, नवरं शक्ति:- त्रिशूलं शूलं तु एकशूलं 'lauDa'ti लकुटो मिंदिपालः प्रागुक्तस्वरूप इति । अथ भरतः प्रस्थितः सन् पथि यद्यत् कुर्वन् मन्त्रागच्छति तदाह- 'तए Na'mityAdi, ततः स भरताधिपो नरेन्द्रो हारावस्तृतसुकृतरतिदवक्षा यावदमरपतिसन्निभया ऋद्ध्या प्रथितकीर्त्तिश्चक्ररलोपदिष्टमार्गोऽनेकराजवरसहस्रानुयासमार्गो यावत्समुद्ररवभूतामिव । मेदिनीं कुर्वन् 2 सर्व सर्वद्युत्या यावन्निर्घोषभादिसेन युक्त इति गर्न्य, ग्रामाकरनगरखेटकर्बटमडम्बयावत्पदात् द्रोणमुखपत्तनाश्रमसम्बाधसहस्रमण्डितां स्तिमितमेदिनीकां वसुधामभिजयन् 2 अध्याणि - वराणि रत्नानि प्रतीच्छन् 2 तद्दिव्यं चक्ररलमनुगच्छन् 2 योजनान्तरिताभिर्धसतिभिर्षसन् 2 यत्रैव विनीता राजधानी तत्रैवोपागच्छति तत्रागतः सन् यदकरोत्तदाह- 'उबागच्छित्ता' इत्यादि, व्यक्तं, नवरं विनीताया राजधान्या अष्टमभक्तमित्यच विमी - | ताधिष्ठायकदेव साधनाय विनीतां राजधानीं मनसि कुर्वन् म अष्टमं परिसमापयतीस्वर्थः, नम्बिदमष्टमानुष्ठानमनर्थकं
Page #536
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 266 ॥ वासनगर्याश्चक्रवर्तिनां पूर्वमेव वश्यत्वात् , उच्यते, निरुपसर्गेण वासस्थैर्यार्थमिति, यदाह-निरुवसग्गपञ्चयत्थं विणीअं 3 वक्षस्कारे रायहाणि मणसी करेमाणे 2 अट्ठमभत्तं पगिण्हई' इति प्राकृतऋषभचरित्रे, अथाष्टमभक्तसमाध्यनन्तरं भरतो यच्चके भरतस्य तदाह-तए Na'mityAdi, स्पष्टं, 'taheva'tti पदसंग्रहश्चाभिषेक्यगजसजनमज्जनगृहमजनादिरूपः, अथ विनीताप्र विनीतायां वेशवर्णके लाघवायातिदेशमाह-'तं चेव saba'mityAdi, तदेव सर्व वाच्यं यथा हेट्ठा-अधस्तनसूत्रे विनीतां प्रत्याग-2 प्रवेशः स. 67 मने वर्णनं तथाऽत्रापि प्रवेशे वाच्यमित्यर्थः, अत्र विशेषमाह-नवरं महानिधयो नव न प्रविशन्ति, तेषां मध्ये एकैकस्य विनीताप्रमाणत्वात् कुतस्तेषां तत्रावकाशः, चतस्रः सेना अपि न प्रविशन्ति, शेषः स एव गमः-पाठोर वक्तव्यः, कियत्पर्यन्तमित्याह--यावन्निर्घोषनादितेन युक्तो विनीताया राजधान्या मध्यंमध्येन-मध्यभागेन यत्रैव स्वकं गृहं यत्रैव च भवनवरावतंसकस्य-प्रधानतरगृहस्य प्रतिद्वार-बाह्यद्वारं तत्रैव गमनाय प्रधारितवान्-चिन्तित-12 वान् , प्रवृत्तवानित्यर्थः, प्रविशति चक्रिण्याभियोगिकसुरा यथा 2 वासभवनं परिष्कुर्वन्ति तथाऽऽह-तए Na'mityAdi, ततस्तस्य भरतस्य राज्ञो विनीतां राजधानी मध्यभागेन प्रविशतः अपि-बाढं एके केचन देवा विनीतां साभ्यन्तरबाहिरिकां आसिक्तसम्मार्जितोपलिप्तां कुर्वन्ति, अप्येकके तां मञ्चातिमश्चकलितां कुर्वन्ति, अप्येकके नानाविधरागवसनोच्छ्रितध्वजपताकामण्डितां अप्येकके लाइउल्लोइअमहितां कुर्वन्ति, अप्येकके गोशीर्षसरसरक्तचन्दनददरदर पञ्चाङ्गुलितलेत्यादिविशेषणां कुर्वन्ति, कियद्यावदित्याह-यावद् गन्धवर्तिभूतां कुर्वन्ति, अमीषां विशेषणानामर्थः HOutininelibrary.org Jain Education For Privates Personal use Only
Page #537
--------------------------------------------------------------------------
________________ प्राग्वत् , अप्येकके हिरण्यवर्ष वर्षन्ति-रूप्यस्याघटितसुवर्णस्य वा वर्ष वर्षन्ति, एवं सुवर्णवर्ष रत्नवर्ष वज्रवर्ष आभरणवर्ष वर्षन्ति, वज्राणि-हीरकाणि, पुनः प्रविशतो राज्ञो यदभूत्तदाह-'तए Na'mityAdi, ततस्तस्य भरतस्य राज्ञो विनीता राजधानी मध्यंमध्येनानुप्रविशतः शृङ्गाटकादिषु यावच्छब्दादत्र त्रिकचतुष्कादिग्रहः महापथपर्यन्तेषु स्थानेषु |बहवोऽआर्थिप्रभृतयस्ताभिरुदारादिविशेषणविशिष्टाभिर्वाग्भिरभिनन्दयन्तश्चाभिष्टुवन्तश्च एवमवादिषुरिति सम्बन्धः, तत्र शृङ्गाटकादिव्याख्या प्राग्वत् , अआर्थिनो-द्रव्यार्थिनः कामार्थिनो-मनोज्ञशब्दरूपार्थिनः भोगार्थिनो-मनोज्ञगन्धरसस्पर्शार्थिनः लाभार्थिनो-भोजनमात्रादिप्रात्यर्थिनः ऋद्धि-गवादिसंपदं इच्छन्त्येषयन्ति वा ऋज्येषाः स्वार्थिकेकप्रत्ययविधानात् ऋत्येषिकाः किल्बिषिका:-परविदूषकत्वेन पापव्यवहारिणो भाण्डादयः कारोटिका:-कापालिकाः ताम्बूलस्थगीवाहका वा करं-राजदेयं द्रव्यं वहन्तीत्येवंशीला कारवाहिनस्त एव कारवाहिकाः कारबाधिता वा शांखिकादयः शब्दाः श्रीऋषभनिष्क्रमणमहाधिकारे व्याख्याता इति ततो व्याख्येया इति, अथ ते किमवादिषुरित्याह-'जय । जय नन्दा!' इत्यादि पदद्वयं प्राग्वत् , भद्रं ते-तुभ्यं भूयादिति शेषः, अजितं प्रतिरिपुं जय जितं-आज्ञावंशंवदं पालय, |जितमध्ये-आज्ञावशंवदमध्ये वस-तिष्ठ विनीतपरिजनपरिवृतोभूया इत्यर्थः, इन्द्र इव देवानां-वैमानिकानांमध्ये ऐश्वर्यभृत् , चन्द्र इव ताराणां-ज्योतिष्काणां चमर इवासुराणां दाक्षिणात्यानामित्यर्थः, एवं धरण इव नागानामित्यत्रापि ज्ञेयं, अन्यथा सामान्यतोऽसुराणामित्युक्ते बलीन्द्रस्य नागानामित्युक्ते च भूतानन्दस्योपमानत्वेनोपन्यासो युक्तिमान् स्यात्, Jan Education For Pres Personal use only O wainelibrary.org
Page #538
--------------------------------------------------------------------------
________________ 67 श्रीजम्मू-RI दाक्षिणात्येभ्व उदीच्यानामधिकतैजस्कत्वात् , बहूनि शतसहस्राणि यपिए पलीः पूर्वकोटी पन्ही पूर्वकोटाको दिनी-18| 3वक्षस्कारे द्वीपशा- ताया राजधांभ्याः क्षुल्लहिमवद्भिरिसागरमर्यादाकस्य केवलकल्पस्य भरतवर्षस प्रामाकरनगरखेटकर्बटमडम्बद्रोगास-18 भरतस्य. न्तिचन्द्री-18 पत्तनाश्रमसभिवेशेषु सम्यक् प्रजापालनेनोपार्जितं-सल्लब्धं निजभुजवीर्यार्जित, म तुममुचिनेव सेवाद्यपानलच्छ। या चिः विनीताया प्रवेशः सू. यशो येन से तथा, 'महया jAva'tti यावत्पदात् 'हयणगीअवाइमसंतीतलतालतुडिअषणमुइंगपडुप्पवाइअरवेणं ॥ 267 ॥ | विउलाई भोगभोगाई भुंजमाणे' इति संग्रहः, आधिपत्यं पौरपत्यं अनापि यावत्पदात् 'नामि भट्टिसं महत्तरगत आणाईसरसेणावच्चं कारेमाणे पालेमाणेऽत्ति ग्राह्यं, अत्र व्याख्या प्राग्वत्, विचर इति कृत्वा जयजयशब्द प्र्युन्य्ज्म्ति। अथ विनीता प्रविष्टः सन् भरतः किं कुर्वन् काजगामेत्याह-'तए णं से भरहे राया णवणमालासहस्सहि पिच्छिजमाणे 2'इत्यादि, ततः स भरतो राजा नयनमालासहस्रः प्रेक्ष्यमाण 2 इत्यादि विशेषणपदानि श्रीऋषभनिष्क्रमणमहाधिकारे व्याख्यातानीति ततो ज्ञेयानि, नवरं 'अंगुलिमालासहस्सेहिं दाइजमाणे 2' इत्यत्र जनपदागतानां जनाना । पौरजनैरङ्गुलिमालासहस्रैर्दर्यमान इत्यपि, यत्रैव स्वकं गृहं-पित्र्यः प्रासादः बत्रैव च भवनवरावतंसकं-जगद्वर्त्तिवासगृहशेखरभूतं राजयोग्यं वासगृहमित्यर्थः तस्य प्रतिद्वारं तत्रैवोपागच्छति, सतः किं करोतीत्याह-'उवागच्छिचा' ॥ 267 ॥ इत्यादि, उपागत्य आभिषेक्यं हस्तिरलं स्थापयति स्थापयित्वा च तस्मात्प्रत्यवरोहति, प्रत्यवरुह्य च विसर्जनीयजनी हि विसर्जनावसरेऽवश्यं सत्कार्य इति विधिज्ञो भरतः षोडश देवसहस्रान् सत्कारबति सम्मानयति, सतो द्वात्रिंशत See attack Jain Education intime For Private Personal use only vw.jainelibrary.org IS
Page #539
--------------------------------------------------------------------------
________________ Jain Education Im राजसहस्रान् ततः सेनापतिरलगृहपतिरत्नादीनि त्रीणि सत्कारयति सन्मानयति, ततः त्रीणि षष्ठानि षष्यधिकानि सूपशतानि - रसवतीकारशतानि, ततः अष्टादश श्रेणिप्रश्रेणी: ततः अन्यानपि बहून् राजेश्वरतलवरादीन् सत्कारयति सन्मानयति सत्कार्य सन्मान्य च पूर्णे उत्सवेऽतिथीनिव प्रतिविसर्जयति, अथ यावत्परिच्छदो राजा यथा वासगृहं । प्रविवेश tathAssha - ' इत्थीरयणेण मित्यादि, स्त्रीरलेन - सुभद्रया द्वात्रिंशता ऋतुकल्याणिका सहसैर्द्वात्रिंशता जनपदकल्या। णिकासहस्रैः द्वात्रिंशता द्वात्रिंशद्वद्धेर्नाटकसहस्रैः सार्द्ध संपरिवृतो भवनवरावतंसकमतीति-प्रविशति, प्राकरणिकत्वादनुतोऽपि भरतः कर्त्ता गम्यतेऽत्र वाक्ये, यथा कुबेरो - देवराजा धनदो - लोकपालः कैलास-स्फटिकाचलं, किंल। क्षणं 1 - भवनवरावतंसकं शिखरिशृङ्ग- गिरिशिखरं तद्भूतं तत्सदृश मुच्चत्वेनेत्यर्थः, लौकिकव्यवहारानुसारेणायं दृष्टान्तः, | अन्यथा कुबेरस्य सौधर्मावतंसकनान इन्द्रकविमानादुत्तरतो वल्गुविमाने वासस्य श्रूयमाणत्वादागमेन सह विरुद्धयते ॥ प्रविश्य यच्चक्रे तदाह तणं तस्स भरहस्स रण्णो अष्णया कयाइ रज्जधुरं चिंतेमाणस्स इमेआरूवे जाव समुप्पज्जित्था, अभिजिए णं मए णिअगबलवीरिअरिसकारपरक्रमेण चुल्लहिमवंतगिरिसागरमेराए केवलकप्पे भरहे वासे, तं सेअं खलु मे अप्पाणं महया रायामिसेएणं अमिसेएणं अभिसिंचावित्तएत्तिकट्टु एवं संपेहेति 2 ता कलं पाउप्पभाए जाव जलते जेणेव भजनघरे जाव पडिणिक्खमै 2 ता जेणेव बाहिरिआ उट्ठाणसाला जेणेव सीहासणे तेणेव उबागच्छइ 2 ता सीहासणवरगए पुरस्थामिमुहे णिसीअति निसीइत्ता ww.jainelibrary.org
Page #540
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 268 ॥ षेएएएएएएएएएएए 3वक्षस्कारे । भरतस्य चक्रवर्तित्वाभिषेक म. 68 सोलस देवसहस्से बत्तीस रायवरसहस्से सेणावैरयणे जाव पुरोहियरयणे तिण्णि सहे सूअसा अट्ठारस सेणिप्पसेणीओ अण्णे अ बहवे राईसरतलवर जाव सत्थवाहप्पमिअओ सद्दावेइ 2त्ता एवं वयासी-अमिजिए णं देवाणुप्पिआ! मए णिअगबलवीरिअ जाव केवलकप्पे भरहे वासे तं तुन्भे णं देवाणुप्पिआ! मर्म मयारायामिसेअं विअरह, तए णं से सोलस देवसहस्सा जावप्पमीओ भरहेणं रण्णा एवं वुत्ता समाणा हटुतुहकरयल मत्थए अंजलिं कट्ट भरहस्स रण्णो एअमटुं सम्मं विणएणं पडिसुणेति, तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ 2त्ता जाव अट्ठमभत्तिए पडिजागरमाणे विहरै, तए णं से भरहे राया अट्ठमभत्तसि परिणममाणंसि अभिओगिए देवे सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो पेवाणुप्पिआ! विणीआए राय हाणीए उत्तरपुरच्छिमे दिसीभाए एगं महं अमिसेअमण्डवं विउव्वेह 2 त्ता मम एअमाणत्ति पञ्चप्पिणह, तए णं ते आमिओगा देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठा जाव एवं सामित्ति आणाए विणएणं वयणं पडिसुणेति पडिसुणित्ता विणीआए रायहाणीए उत्तरपुरस्थिमं दिसीभागं अवकमंति 2 ता वेउविअसमुग्घाएणं समोहणति 2 ता संखिज्जाई जोअणाई दंडं णिसिरंति, तंजहारयणाणं जाव रिट्ठाणं अहाबायरे पुग्गले परिसाडेंति 2 ता अहासुहुमे पुग्गले परिआदिअंति 2 ता दुचंपि वेउत्वियसमुग्यायेणं जाव समोहणंति 2 ता बहुसमरमणिज्जं भूमिभाग विउति से जहाणामए आलिंगपुक्खरेद vA0 तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं अमिसेअमण्डवं विउचंति अणेगखंभसयसण्णिविट्ठ जाव गंधवट्टिभूअं पेच्छाघरमडववण्णगोत्ति, तस्स णं अमिसेअमंडवस्स बहुमज्झदेसभाए एत्थ णं महं एग अमिसेअपेढं विउठवंति अच्छं सहं, तस्स णं अमिसेअपेढस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वंति, तेसि णं तिसोवाणपडिरूवगाणं अयमेआरूवे वण्णावासे पण्णत्ते जाव ॥ 268 ॥ Jain Education brary.org a l
Page #541
--------------------------------------------------------------------------
________________ तोरणा, तस्स णं अभिसेअपेढस्स बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं महं एगं सीहासणं विउव्वंति, तस्स णं सीहासणस्स अयमेआरूवे वण्णावासे पण्णत्ते जाव दामवण्णगं समत्तंति । तए ण ते देवा अभिसेअमंडवं विउव्वंति 2 ता जेणेव भरहे राया जाव पञ्चप्पिणंति, तए णं से भरहे राया आमिओगाणं देवाणं अंतिए एअमटुं सोचा णिसम्म हट्टतुट्ठ जाव पोसहसालाओ पडिणिक्खमै 2 त्ता कोडुंबिअपुरिसे सहावेइ 2त्ता एवं वयासी-खिप्पामेव भो देवाणुष्पिआ! आमिसेकं हत्थिरयणं पडिकप्पेह 2'त्ता हयगय जाव सण्णाहेत्ता एअमाणत्तिओं पञ्चप्पिणह जाव पञ्चप्पिणंति, तए णं से भरहे राया मजणघरं अणुपविसइ जाव अंजणगिरिकूडसण्णिभं गयवई णरवई दूरूढे, तए णं तस्स भरहस्स रण्णो आमिसेकं हत्थिरयणं दूरूढस्स समाणस्स इमे अट्ठमंगलगा जो चेव गमो विणीअं पविसमाणस्स सो चेव णिक्खममाणस्सवि जाव अप्पडिबुज्झमाणे विणीअं रायहाणिं मझमझेणं णिग्गच्छइ 2 ता जेणेव विणीआए रायहाणीए उत्तरपुरथिमे दिसीभाए अमिसेअमंडवे तेणेव उवागच्छइ 2 चा अभिसेअमंडवदुवारे आमिसेकं हत्थिरयणं ठावेइ 2. त्ता आमिसेक्काओ हत्थिरयणाओ पञ्चोरुहै 2 ता इत्थीरयणेणं बत्तीसाए उडुकल्लाणिआसहस्सेहिं बत्तीसाए जणवयकल्लाणिआसहस्सेहिं बत्तीसाए बत्तीसैबद्धेहिं णाडगसहस्सेहिं सद्धिं संपरिबुडे अमिसेअमंडवं अणुपविसइ 2 चा जेणेव अभिसेअपेढे तेणेव उवागच्छइ 2 चा अभिसेअपेढं अणुप्पदाहिणीकरेमाणे 2 पुरथिमिल्लेणं तिसोवाणपडिरूवएणं दूरूहै 2 चा जेणेव सीहासणे तेणेव उवागच्छइ 2 ता पुरत्यामिमुहे सण्णिसण्णेत्ति । तए णं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा जेणेव अभिसेअमण्डवे तेणेव उवागच्छंति 2 ता अमिसेअमंडवं अणुपविसंति 2 त्ता अभिसेअपेढं अणुप्पयाहिणीकरेमाणा 2 उत्तरिल्लेणं तिसोवाणपडिरूवरणं जेणेव भरहे राया तेणेव उवागच्छंति Jain Education Intel O jainelibrary.org
Page #542
--------------------------------------------------------------------------
________________ CATE श्रीजम्मू द्वीपशान्तिचन्द्रीया वृचिः एएएएएएएएएएए शवक्षस्कारे भरतस्य चक्रवर्तिवाभिषेक सू.68 ॥ 269 ॥ षेएएएएएएएएएचेनेस्स् 2त्ता करयल जाव अंजलि कटु भरहं रायाणं जएणं विजएण वद्धाति 2 बरहस्स रणी चालणे जाइ सुस्सूसमामा जाव पज्जुबासंति, तए णं तस्स भरहस्स रणो सेणावैरयणे जाव सत्ववाहपमिईओ तेऽवि तह चैव ण दाहिणिल्लेग तिसीवाणपंडिरूवएणं जाव पज्जुवासंति, तए पं से भरहे राया आमिओगे देवे सदावेद 2 एवं बयासी-खिप्पामेघ भी देवाणुष्पिआ '! मम महत्थं महग्धं महरिहं महारायाअभिसेभ उवट्ठवेह, तए ण ते आमिओयिका देवा भरहेणं रण्णा एवं धुत्ता समाणा हहतुहुचिता जाव उत्तरपुरथिम दिसीभागं अवक्कमंति अवकसित्ता केउविअसंमुग्घाएणं समोहणति, एवं जहा विजयस्स हा इत्याप नाव पंडगवणे एगओ मिलायंति एगओ मिलाइत्ता जेणेव दाहिणभरहे वासे जेणेव विणीआ रायहाणी रणव ख्वागच्छति 2सा विणीअं रावहाणिं अणुप्पयाहिणीकरमाणा 2 जेणेव अमिसेअमंडवे जेणेव भरहे राया तेणेव उवागच्छति 2 सात महत्थं महग्धं महरिहं महाराथामिसे उवट्ठवेंति, तए णं तं भरहं रायाणं बत्तीस रायसहस्सा सोमणसि तिहिकरणदिवसणक्खत्तमुहुससि उत्तरपोट्ठवयाविजयंसि तेहिं साभाविएहि अ उत्तरवेउव्विएहि अ वरकमलपइट्टाणेहिं सुरभिवरवारिपडिपुण्णेहिं जाव महया महया रायामिसेएणं अभिसिंचंति, अभिसेओ जहा विजयस्स, अमिर्सिचित्ता पत्नौ 2 जाव अंजओण्ल कट ताहिं इट्ठाहिं जहा पविसंतस्स भणिआ जाब विहराहित्तिकट्ट जयजयसई पौंजंति । तए णं तं भरहं रायाणं सेणावैरयणे जाव पुरोहियरयणे तिण्णि अ सहा सूअसया अट्ठारस सेणिप्पसेणीओ अण्णे अ बहवे जाव सत्यवाहप्पमीओ एवं चैव अभिसिंचति तेहिं परकमलपंइट्ठाणेहिं तहेव जाव अमिथुर्णति अ सोलस देवसहस्सा एवं चेव णवरं पम्हसुकुमालाए जाव मौड पिणखेंति, तयणंतरं च पं दहरमलयसुगंधिएहिं गंधेहिं गायाई अब्भुक्खेंति दिव्वं च सुमणोदाम पिणछेति, किं बहुणा!, गंहिमवेडिम जाव विभूसिह ॥ 269 ॥ Jain Education into For Privates Personal use only A Awininelibrary.org
Page #543
--------------------------------------------------------------------------
________________ Jain Education f करेंति, तए णं से भरहे राया महया 2 रायामिसेएणं अभिसिंचिए समाणे कोडंबिअपुरिसे सहाषेइ 2 सा एवं वयासी- सिप्पामेव मो देवाणुप्पि ! हत्थिखंधवरगया विणीयाए रायहाणीए सिंघाडगतिंगचौकचचर जब महापहपहेसु महया 2 संदेणं उग्धोसेमाणा 2 उस्सुकं उक्करं उकिंटं अदिजं अमिमं अन्भडपवेसं अदंडकुदंडिमं आव सपुरजणवयं दुवालससंबच्छरिअं पमोअं घोसेह 2 ममेअमाणत्तिअं पञ्चप्पिणहत्ति, तए णं ते कोटुंबिअपुरिसा भरहेणं रण्णा एवं वुत्ता समाणा हहतुट्टचिप्तमार्गदिआ पी मणा हरिसवसविसप्पमाणहियया विणएणं वयणं पडिसुर्णेति 2 ता खिप्पामेव हत्थिखंघबराया जाब बोसंति2 सा एभमाणत्तिअं पचप्पिणंति, तए णं से भरहे राया महया 2 रायाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुट्ठेइ 2 त्ता इत्थिरयणेप्यं जाव णाडगसहस्सेहिं सद्धिं संपरिवुडे अमिसेअपेढाओ पुरत्थिमिलेणं तिसोवाणपडिरूवएणं पचोरुह 2 ता अभिसेअमंडवाओ पडिणिक्खमै 2 ता जेणेव आमिसेके हत्थिरयणे तेणेव उवागच्छइ 2 त्ता अंजणगिरिकूडसण्णिभं रायवरं जाव दूरूढे, तए णं तेस्स भरहस्स रण्णो बत्तीसं रायसहस्सा अमिसेअपेढाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति, तए णं तस्स भरहस्स रण्णो सेणावरयणे जाव सत्थवाहप्पभिईओ अमिसेअपेढाओ दाहिणिल्लेणं विसोवाणपडिरूवएर्ण पथोरुहंति, तए णं तस्स भरहस्स रण्णो आमिसकं हत्थिरयणं दूरूढस्स समाणस्स इमे अट्ठट्ठमंगळगा पुरओ जाव संपत्थिआ, जोऽविअ ऐगच्छमाणस्स गमो पढमो कुबेराचसाणो सो चेव इहंपि कमो सकारजढो अवो जाव कुबेरोव देवराया कैलासं सिहरिसिंगभूअंति । तए णं से भरहे राया मज्जणघरं अणुपविसह 2 ता जाव भोअणमंडवंसि सुहासणवरगए अट्टममन्तं पारेइ 2 ता भीअणमंडवाओ पडिणिक्खमै 2 ता उप्पपासागवरगए फुट्टमांणेहिं मुइंगमत्थएहिं जाव भुंजमाणे विहरै, तए ण से भरहे राया दुवालसंसंद www.janelibrary.org
Page #544
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 27 ॥ Recora000000000000000र्पोरत् पछरिसि पमोसि णिवत्तसि समाणंसि जेणेव मजणघरे तेणेव उवागच्छइ 2 ता जाव मजणघराओ पडिणिक्खमह 2 त्ता 3वक्षस्कारे जेणेव बाहिरिआ उवट्ठाणसाला जाव सीहासणवरगए पुरत्याभिमुहे णिसीऐ 2 त्ता सोलस देवसहस्से सकारेइ सम्माणेइ 2त्ता ॥ भरतस्य पडिविसजेइ 2 ता बत्तीसं रायवरसहस्सा सक्कारेइ सम्माणेइ 2 चा सेणावैरयणं सकारेइ सम्माणेइ 2 चा जाव पुरोहियरयणं चक्रवर्तिसकारेड सम्माइ 2 त्ता एवं तिण्णि सहे सूआरसए अट्ठारस सेणिप्पसेणीओ सकारेइ सम्माणेइ 2त्ता अण्णे अ बहवे राईसरत- त्वाभिषेक लवर जाव सत्यवाहप्पभीओ सकारेइ सम्माणेइ 2 ता पडिविसजेति 2 चा उप्पि पासायवरगए जाव विहरै ( सूत्र 68) सू. 68 'तए Na'mityAdi, ततः स भरतो राजा मित्राणि-सुहृदः ज्ञातयः-सजातीयाः निजकाः-मातापितृभ्रात्रादयः स्वजना:-पितृव्यादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिः, एकवद्भावे कृते द्वितीया, प्र्त्युपेक्स्स्ते-kushlprshnaadi-1|| भिरापृच्छय 2 संभाषत इत्यर्थः, अथवा चिरमदृष्टत्वेन मित्रादीनुत्कण्ठुलतया पश्यति-स्नेहदृशा विलोकयति, प्रत्युपेक्ष्य |च यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य च यावच्छब्दात् स्नानविधिः सर्वोऽपि वाच्यः, मज्जनगृहात् प्रति। निष्क्रामतीत्यादि प्राग्वत् । अत्र च बाहुबल्यादिनवनवतिभ्रातृराज्यानामात्मसात्करणपूर्वकं चक्ररत्नस्यायुधशालायां प्रवेशनमन्यत्र प्रसिद्धमपि सूत्रकारेण नोक्तमिति नोच्यते इति, एवं विहरतस्तस्य यदुदपद्यत तदाह-'तए Na'mityAdi, ॥ 270 // ततः तस्य भरतस्य राज्यधुरं चिन्तयतोऽन्यदा कदाचिदयमेतद्रूपः-उक्तविशेषणविशिष्टः सङ्कल्पः समुदपद्यत, स च कः सङ्कल्प इत्याह-'अभिजिए ऽमित्यादि, अभिजितं मया निजकबलवीर्यपुरुषकारपराक्रमेण क्षुल्लहिमवगिरिसा Jain Education into For Private BPersonal use Only KUjainelibrary.org
Page #545
--------------------------------------------------------------------------
________________ गरमर्यादया केवलकल्पं भरतं वर्ष तच्छ्रेयः खलु ममात्मानं महाराज्याभिषेकेणाभिषेचयितुं-अभिषेकं कारयितुं इति । कृत्वा-भरतं जितमिति विचार्य एवं सम्प्रेक्षते-राज्याभिषेकं विचारयति, अथैतद्विचारोत्तरकालीनकार्यमाह-संपेहित्ता' इत्यादि, व्यक्तं, सिंहासने निषद्य यच्चके तदाह-निसीइत्ताऽइत्यादि, कण्ठ्यं, किमवादीदित्याह-'अभिजिएणमित्यादि, अभिजितं मया देवानुप्रिया! निजकबलवीर्यपुरुषकारपराक्रमेण क्षुद्रहिमवगिरिसागरमर्यादया केवलकल्प भरतं वर्ष तघ्यं देवानुप्रिया! मम महाराज्याभिषेक वितरत दत्त कुरुतेत्यर्थः, आवश्यकचूण्योंदौ तु भक्त्या सुर-10 नरास्तं महाराज्याभिषेकाय विज्ञपयामासुर्भरतश्च तदनुमेने, अस्ति हि अयं विधेयजनव्यवहारो यत्प्रभूणां समयसेवाविधौ ते स्वयमेवोपतिष्ठन्ते, सत्यप्येवं विधे कल्पे यद्भरतस्यात्रानुचरसुरादीनामभिषेकज्ञापनमुक्तं तद् गम्भीरार्थकत्वादस्मादृशां मन्दमेधसामनाकलनीयमिति । अथ यथा ते अङ्गीचक्रस्तथाह-तए Na'mityAdi, ततस्ते षोडश देवसहस्राः यावत्शब्दात् द्वात्रिंशद्राजसहस्रादिपरिग्रहः यावदाजेश्वरतलवरादिसार्थवाहप्रभृतयः इति, भरतेन राज्ञा इत्युक्ताः सन्तो ऽहतुत्ति इहैकदेशदर्शनमपि पूर्णतदधिकारसूत्रदर्शकं तेन हद्वतुद्दचित्तमाणंदिआ इत्यादिपदानि ज्ञेयानि, | करतलपरिगृहीतं दशनखं शिरस्यावर्त मस्तके अञ्जलिं कृत्वा भरतस्य राज्ञः एतं-अनन्तरोदितमर्थ सम्यग्-विनयेन प्रतिशृण्वन्ति-अङ्गीकुर्वन्ति, अथ 'जलालब्धात्मलामा कृषिर्जलेनैव वर्द्धत' इति ज्ञातात्तपसाऽऽप्तं राज्यं तपसैवामिनन्दतीति चेतसि चिन्तयन् भरतो यदुपचक्रमे तदाह-'तए णमित्यादि, प्राग्वत्, 'तए णं से भरहेऽइत्यादि, ततः For Private Persones Only
Page #546
--------------------------------------------------------------------------
________________ भरतस्य त्वाभिषेक सू. 68 श्रीजम्बू- 18स भरतोऽष्टमभक्ते परिणमति सति आभियोग्यान देवान् शब्दयति शब्दयित्वा च एवमवादीत, किमयादादित्याह- 3वक्षस्कारे द्वीपशा 'khippAmeva'tti क्षिप्रमेघ भी देवानुप्रिया विनीताया राजधान्या उत्तरपौरस्त्ये दिग्भागे ईशानकोणे इत्यर्थः तत्सायन्स-18 न्तिचन्द्रीया वृत्तिः प्रशस्तत्वात् , अभिषेकाय मण्डपः अभिषेकमण्डपस्तं विकुर्वत विकुळ च मम एतामाज्ञप्तिं प्रत्यर्पयत, 'तए णमित्यादि, चक्रवत्ति ततस्ते आभियोग्या देवा भरतेन राज्ञा एवमुक्ताः सन्तो हष्टतुष्टादिपदानि प्राग्वत् एवं स्वामिन् ! यथैव यूयमादिशत ॥ 27 ॥ आज्ञया-स्वामिपादानामनुसारेण कुर्म इत्येवंरूपेण विनयेन वचनं प्रतिशृण्वन्ति-अभ्युपगच्छन्ति प्ण्द्दिस्मिला। इत्यादि, प्रतिश्रुत्य च विनीताया राजधान्या उत्तरपौरस्त्यं दिग्भागमपक्रान्ति-गच्छन्ति, अपक्रम्य च वैक्रियसमदपातेन-उत्तरवैक्रियकरणार्थकप्रयत्नविशेषेण समवन्नन्ति-आत्मप्रदेशान् दूरतो विक्षिपन्ति, तत्स्वरूपमेव बाक्तिसोयानि योजनानि दण्ड इव दण्डः-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशस्तं निसृजन्ति-शरीरावहिनिष्काशयन्ति निसृज्य च तथाविधान् पुद्गलान् आददते इति, एतदेवं दर्शयति, तद्यथा-रताना-कतनादीनां यात्रत्यदात् 'वैराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाण हंसगंब्भाणं पुलयाणं सोगन्धिआणं जोईरसाणं जमाणं अंजणपुलयाण जाबरूवाणं अंकाणं phalihANa'miti संग्रहः, रिठाणमिति साक्षादुपत्ति, एतेषां सम्बन्धिनो धाबाद- ॥ 27 ॥ रान्-असारान् पुद्गलान् परिशातयन्ति-स्यजन्ति यथासूक्ष्मान्-सारान् पुगलान पर्याददते-गृहन्ति पर्यादाय च । चिकीर्षितनिर्माणार्थ द्वितीयमपि वारं वैक्रियसमुद्घातेन समवनन्ति, समवहत्य च बहुसमरमणीयं भूमिभाग viku SEAR Jain Education in For Private & Personal use only ONJainelibrary.o
Page #547
--------------------------------------------------------------------------
________________ Jain Education Inte rvanti, तद्यथा - 'से जहा णामए आलिंगपुक्खरे हवा' इत्यादि, सूत्रतोऽर्थतश्च प्राग्वत्, ननु रत्नादीनां पुद्गला जोदारिकास्ते च वैक्रियसमुद्घाते कथं ग्रहणार्हाः ?, उच्यते, इह रज्ञादिग्रहणं पुद्गलानी सारतामात्रप्रतिपादनार्थ, म तु तदीयपुङ्गलग्रहणार्थं, ततो रत्नादीनामिवेति द्रष्टव्यं, अथवा औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिण । मन्ते, पुद्गलानां तत्तत्सामग्रीवशात्तथातथापरिणमनभावादतो न कञ्चिद्दोष इति, पूर्ववैक्रियसमुद्घातस्य जीवप्रमत। रूपत्वेन क्रमक्रममन्दमन्दतरभावापन्नत्वेन क्षीणशक्तिकत्वात् इष्टकार्यासिद्धेः, अथ समभूभागे ते यचस्तदाह। 'तस्स ma'mityAdi, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागे जत्र महान्तमेकमभिषेकमण्डपं विकुर्वन्ति । अनेकस्तम्भशलसन्निविष्टं यावत्पदात् राजप्रभीयोपाङ्गगतसूर्याभदेवयान विमानवर्णको ग्राह्यः, स च कियत्पर्यन्तमित्याह-पावन् गन्धवर्तिभूतमिति विशेषणं, अत एव सूत्रदेव साक्षादाह - प्रेक्षागृह मण्डप वर्णको ग्राह्यं इति, पतत्सूत्रव्यासबे सिद्धावतेनादिवर्धके प्राग्दर्शिते इति नेहोच्येते, 'तस्स 'मित्यादि, तस्याभिषेकमण्डवस्य बहुमध्यदेश भागे अर्थ-अस्मिन् देशे महान्तमेकमभिषेकपीउं विकुर्वन्ति गच्छे अस्तरजस्कत्वात् सक्ष्णं सूक्ष्मपुङ्गलनिर्मितत्वात्, 'तस्स pa'mityAdi, वापीचिसोयाममतिरूपकवर्णकवदत्र वर्णव्यासो शेयः पावतोरणवर्णनं । अथाभिषेकपौठभूमिवर्ण। नादि प्रतिपादयाह-- सरस बनवादि तत्वाभिषेकषीठस्य बहुसमरमधीयो भूमिभागः प्रज्ञतः, तस्य समभूभागस्य मध्ये एकं महत् सिंहासनं विकुर्वन्ति तस्य वर्णकन्यासो विजयदेवसिंहासनस्येव ज्ञेयः यावद्दानां वर्णको यत्र तहाम wjainelibrary.org
Page #548
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 272 // Jain Education Int वर्णकं सम्पूर्ण समस्तं सूत्रं वाच्यमिति शेषः, एनमेवार्थं निगमयन्नाह - 'तए ण' मित्यादि, ततो- भरताज्ञानन्तरं ते । देवा उक्तविशेषणविशिष्टमभिषेकमण्डपं विकुर्वन्ति विकुर्व्य च यत्रैव भरतो राजा यावत्पदात् 'तेणेव उवागच्छन्ति 2 एअमाणत्तिअं' इति ग्राह्यं, 'तए ण' मित्यादि, व्यक्तं, अथैतत्समयोचितं भरतकृत्यमाह - 'तए ण' मित्यादि, प्राग्वत्, 'तए ण' मिति ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरत्नमारूढस्य सत इमान्यष्टावष्टौ मङ्गलकानि पुरतः सम्प्रस्थितानीति शेषः, अथ ग्रन्थलाघवार्थमतिदिशति - य एव गमो विनीतां प्रविशतः स एव तस्य निष्क्रामतोऽपि भरतस्य, कियदन्तमित्याह - यावदप्रतिबुद्ध्यन् 2 विनीतां राजधानीं मध्यंमध्येन निर्गच्छति, शेषं व्यक्तं, ततः किं चक्रे ityAha'pacoruhitA इत्थीरयणेण 'मित्यादि, ततः स भरतो राजा स्त्रीरलेन सुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहस्रैः द्वात्रिंशता जनपदकल्याणिकासहस्रैः द्वात्रिंशता द्वात्रिंशद्वद्धैर्नाटकसहस्रैः सार्द्ध संपरिवृतोऽभिषेकमण्डपमनुप्रविशति अनुप्रविश्य च यत्रैवाभिषेकपीठं तत्रैवोपागच्छति उपागत्य चाभिषेकपीठमनुप्रदक्षिणीकुर्वन् 2 'स्वामिदृष्टे भक्तजनः प्रमोदतेतरा' मिति आभियोगिकसुरमनस्तुष्टयुत्पादनहेतोरित्थमेव सृष्टिक्रमाच्च पौरस्त्येन त्रिसोपानकप्रतिरूपकेण आरोहति; आरुह्य च यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च पूर्वाभिमुखः सनिषण्णः - सम्यग् यथौचित्येनोपविष्टः, अथानुचरा राजादयो यथोपचेरुस्तथाऽऽह - 'तए ण' मित्यादि, ततस्तस्य भरतस्य राज्ञो द्वात्रिंशद्राजसहस्राणि यत्रैवाभिषेकमण्डपः- तत्रैवोपागच्छतीत्यादि व्यक्तं, नवरमभिषेकपीठं अनुप्रदक्षिणीकुर्वन्तः 2 उत्तरत आरोहतां प्रदक्षिणा करणे 3 वक्षस्कारे भरतस्य चक्रवर्त्ति त्वाभिषेकः सू. 68 ॥ 272 ॥ jainelibrary.org
Page #549
--------------------------------------------------------------------------
________________ Jain Education Inter naiva सृष्टिक्रमस्य जायमानत्वात्, 'तए Na'mityAdi पाठसिद्धं, तए णमित्यादि ततः स भरतो राजा आभियोग्यान् देवान् शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! मम महान् अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स तथा तं महान् अर्ध: - पूजा यत्र स तथा तं महं-उत्सवमर्हतीति महार्हस्तं महाराज्याभिषेकमुपस्थापयतसम्पादयत, आज्ञप्तास्ते यच्चक्रुस्तदाह - 'तए ण' मित्यादि, ततः - आज्ञध्यनन्तरं ते आभियोग्या देवा भरतेन राज्ञा एव। मुक्ताः सन्तो हृष्टतुष्टचित्तेत्यादिरानन्दालापको ग्राह्यः यावत्पदात् 'करयलपरिग्गहिअं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुर्णेति 2 त्ता' इति ग्राह्यं, व्याख्या च प्राग्वत्, अत्रातिदेशसूत्रमाह-एवं- इत्थंप्रकारमभिषेकसूत्रं यथा विजयस्य - जम्बूद्वीपविजयद्वाराधिपदेवस्य तृतीयोपाने उक्तं तथाऽत्रापि ज्ञेयमिति, अत्र च सर्वाभिषेकसामग्री वक्तव्यां, सा चोत्तरत्र जिनजन्माधिकारे वक्ष्यते, तत्र तत्सूत्रस्य साक्षाद्दर्शितत्वात्, तथापि स्थानाशून्यार्थ तथाशब्दसूचितसंग्रहृदर्शनार्थं किञ्चिल्लिख्यते, तदपि लाघवार्थं संस्कृतरूपमेव युक्तमिति तथैव दर्श्यते, अष्टसहस्रं सौवर्णिककलशानां तथा रूप्यमय कलशानां तथा मणिमयकलशानामित्याद्यष्टजातीयकलशानां एवं भृङ्गाराणां आदर्शानां स्थालानां पात्रीणां सुप्रतिष्ठानां मनोगुलिकानां वातकरकाणां चित्रस्नकरण्डकानां पुष्पचङ्गेरीणां यावल्लोमहस्तक चङ्गेरीणां पुष्पपटलकानां यावलोम हस्तपटलकानां सिंहासनानां छत्राणां चामराणां समुद्रकानां ध्वजानां धूपकडुच्छुकानां प्रत्येकमष्टसहस्रं विकुर्वन्ति विकुर्व्य च स्वाभाविकान् वैक्रियांश्चैतान् पदार्थान् गृहीत्वा Jainelibrary.org
Page #550
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्ति ॥ 27 ॥ क्षीरोदे उदकमुत्पलादीनि च गृहन्ति, पुष्करोदे तथैव, ततो भरतैरावतयोगिधादितीर्थत्रये उदक मृद च तसच-18/3वक्षस्कारे महानदीषूदकं मृदं च ततः क्षुल्लहिमाद्रौ सर्वतूबरसर्वपुष्पादीनि, ततः पद्मद्रहपुण्डरीकद्रहयोरुंदकमुत्पलादीनि च एवं भरतस्य प्रतिवर्ष महानद्योरुदक वृदं च प्रतिवर्षधरं च सर्वतूबरसर्वपुष्पादीनि च द्रहेषु च उदकोत्पलादीनि वृत्तवैताब्येषु च चक्रवातसर्वतूबरादीनि विजयेषु तीर्थोदक मृदं च वक्षस्कारगिरिषु सर्वतूबरादीन तथा अन्तरनदीषु उदकं मृदंच, ततो मेरी त्वाभिषेक भद्रशालबने सर्वतूबरादीन् ततो नन्दनवने सर्वतूबरादीन् सरसं च गोशीर्षचन्दनं ततः सौमनसक्ने सर्वतूबरादीन सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम ततः पण्डकवने सर्वतूबरपुष्पगन्धादीन् गृहन्ति, गृहीत्वा चैकतः एकत्र मिलन्ति, एकत्र मिलित्वा यत्रैव दक्षिणार्द्धभरतवर्ष यत्रैव च विनीता राजधानी तत्रैवोपागच्छन्ति, उपागत्व च विनीतां राजधानीमनुप्रदक्षिणीकुर्वन्तः 3 यत्रैवाभिषेकमण्डपो यत्रैव च मरतो राजा तत्रैवोपागच्छन्ति उपागत्य च तत् पूर्वोकं महार्थ महाघ महाहं महाराज्याभिषेकोपयोगिक्षीरोदकाद्युपस्करमुपस्थापयन्ति-उपडोकयन्ति । अथोत्तरकृ-18 त्यमार्ह-'तए ma'mityAdi, ततस्तं भरतं राजानं द्वात्रिंशद्राजसहस्राणि झोभने-निर्दोषगुणपोषे 'तिथिकरणदिवस-18 नक्षत्रमुहूर्ते' तिथ्यादिपदानां समाहारद्वन्दुस्ततः सप्तम्येकवचनं, तत्र तिथि:-रितार्केन्दुदग्धादिदुष्टतिविम्यो मिना ॥ 273 ॥ तिथिः करणं-विविष्टिदिवसो दुर्दिनग्रहणोत्पातदिनादिभ्यो भिन्नदिवसा नक्षत्रं-राज्याभिषेकीपयोगि श्रुत्यादित्रयोदशनक्षत्राणामन्यतरत्, यदाह- अभिषिक्तो महीपालः, श्रुतिज्येष्ठालघुधवैः । मंगानुराधापौष्णैश्च, चिर शास्ति basundha Jain Education in For Private Personel Use Only IKI
Page #551
--------------------------------------------------------------------------
________________ राम् ॥1॥"इति, मुहूर्त:-अमिषेको तनक्षत्रसमानदैवत इति, अत्रैव विशेषमाह-उत्तरप्रौष्ठपदा-उत्तरभद्रपदा मक्षत्रं । तस्य विजयो नाम मुहूर्तः-अभिजिदाहयःक्षणस्तस्मिन् , अर्य भावः-मुहूर्तापरपर्यायः पञ्चदशक्षणात्मके दिवसेऽष्टमलक्षणः, तल्लक्षणं चेदं ज्योतिःसाखप्रसिद्धं-"द्वौ यामौ घटिकाहीनी, द्वौ यामौ पर्टिकाधिको । विजयो नाम योगोऽयं, हास्र्व्कार्य्प्र्साध्क्ः॥1॥" ततस्तैः पूर्वोक्कैः स्वाभाविकैरुत्तरवैक्रियैश्च वरकमले आधारभूते प्रतिष्ठान-स्थितियेगा ते तथा तैः सुरभिवरवारिप्रतिपूर्णैः, अत्र 'चंदणकयवञ्चएहि आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं करयलपरिग्गहिएहिं। असहस्सेणं सोवण्णिअकलसाणं जाव अद्वसहस्सेणं भोमेजाणमित्यादिको ग्रन्थो यावत्पदसंग्राह्य उत्तरत्र जिमजग्माभिषेकप्रकरणे व्याख्यास्यते सत्रास्य साक्षाद्दर्शितत्वात् , वाक्यसङ्गत्यर्थ च करणक्रियाविभागों दयते, उक्तविशेष विशिष्टैः कलशैः सर्वोदकसर्वमृत्सर्वौषधिप्रभृतिवस्तुभिर्महता 2-गरीयसा राज्याभिषेकेंणाभिषिञ्चन्ति, अभिषेको यथा विजयस्य जीवाभिगमोपाङ्गे उक्तस्तथाऽत्र बोद्धव्यः, अभिषिच्य च प्रत्येक 2 प्रतिनृपं यावत्पदात् 'करपलपरि8|ग्गहि सिरसावतं मत्थए' इति ग्राह्य, अंजलिं कृत्वा तामिरिष्टाभिः अत्रापि 'कताहिं जाव वग्गूहिं अमिणेवंता 48 अभिधुणंता य एवं वयासी-जब 2णंदा जय जय भद्दा! भई ते अजिअंजिणाहि' इत्यादिको अन्धस्तथा प्राह्यो यथा 18| विनीतां प्रविशतो भरतस्यार्थाधिप्रमुखयाचकजनैराशीरित्यर्थाद गम्यं भणिता, कियत्पर्यन्तमित्याह-यावद्विहरेति18| कृत्वा जय 2 शब्द प्रयुञ्जन्ति, नम्वत्र सूत्रेऽभिषेकसूत्रं जीवाभिगमगतविजयदेवाभिषेकसूत्रातिदेशेनोकं, साम्प्रतीन-18॥ JainEducation IntenA For Private Personal Use Only N ainelibrary.org
Page #552
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 274 // Jain Education | तदीयादर्शेषु च 'अट्ठसएणं सोवण्णिअकलसाण' मित्यादि दृश्यते, अत्र च वृत्तौ 'अट्टसहस्सेणं सोवण्णिअकलंसाण' मित्यादि । दर्शितं तत्कथमनयोर्न विरोधः ?, उच्यते, जीवाभिगमवृत्तौ तानेव विभागतो दर्शयति, अष्टसहस्रेण सौवर्णिकानां । कलशानामष्टसहस्रेण रूप्यमयानां कलशानां अष्टसहस्रेण मणिमयानामित्यादिपाठाशयेनात्र लिखितत्वान्न दोषः, यदि । चात्र कलशानामष्टोत्तरशतसङ्ख्या स्यात्तदा तत्रैव सर्वसङ्ख्यया अष्टभिः सहस्रैरित्युत्तरग्रन्थोऽपि नोपपद्येत, किं च-दृश्यमानतत्सूत्रे विकुर्वणाधिकारे अट्टसहस्सं सोवण्णिअकलसाणं जाव भोमेज्जाणमित्यादि, अभिषेकक्षणे तु अट्ठसएणं सोवण्णिअकलसाणमित्यादीत्यपि विचार्यं । अथ शेषपरिच्छदाभिषेकवक्तव्यतामाह - 'तए ण' मित्यादि, ततो- द्वात्रिंशद्राजसहस्राभिषेकानन्तरं भरतं राजानं सेनापतिरलं यावत्पदात् गाहावैरयणे वढैरयणे इति ग्राह्यं गृहपतिवर्द्धक - रोहितरलानि त्रीणि च षष्टानि - षष्ट्यधिकानि सूपशतानि अष्टादश श्रेणिप्रश्रेणयः अन्ये च बहवो यावच्छब्दात् राजेश्वरादिपरिग्रहः, ततो राजेश्वरतलवरमाडम्बिअकौटुम्बिकेभ्यश्रेष्ठि सेनापतिसार्थवाहप्रभृतय एवमेव - राजान इवाभिषिञ्चन्ति तैर्वरकमलप्रतिष्ठानैस्तथैव कलशविशेषणादिकं ज्ञेयं, यावदभिनन्दन्ति अभिष्टुवन्ति च ततः षोडशदेवसहस्राः एवमेव - उक्तन्यायेनाभिषिञ्चन्ति यत्तु आभियोगिकसुराणां चरमोऽभिषेकः तद्भरतस्य मनुष्येन्द्रत्वेन मनुप्याधिकारान्मनुष्यकृताभिषेकानन्तरभावित्वेनेति बोध्यं, यद्वा देवानां चिन्तितमात्रतदात्वसिद्धिकारकत्वेन पर्यन्ते । तथाविधोत्कृष्टाभिषेकविधानार्थमिति, ऋषभचरित्रादौ तु पूर्वमपि देवानामभिषेकोऽभिहित इति, अत्र यो विशेषस्त Monal 3वक्षस्कारे भरतस्य चक्रवर्त्ति । त्वाभिषेकः सू. 68 ॥ 274 ॥
Page #553
--------------------------------------------------------------------------
________________ Jain Education! माह - 'णवर' मिति, अयं विशेष:- आभियोगिकसुराणामपरेभ्योऽभिषेचकेभ्यः पक्ष्मलया - पक्ष्मवत्या सुकुमारया च अत्र यावत्पदग्राह्यमिदं 'गन्धकासाइआए गायाइं लूहेति सरसगोसीसचन्दणेणं गायाई अणुलिंपति 2 ता नासाणीसासवायवोज्ञं चक्खुहरं वेण्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं कणगखइअंतकम्मं आगासफलिहसरिसप्पभ्रं अहयं दिवं देवदूतजुअलं णिअंसावेंति 2 त्ता हारं पिणद्धेति 2 त्ता एवं अद्धहारं एगावलिं मुत्तावलिं रयणावलिं पालम्बं अंगाई तुडिआई कडयाई दसमुद्दिआणंतगं कडिसुत्तगं वेअच्छगसुत्तगं मुरविं कंठमुरविं कुण्डलाई चूडामणिं चित्तरयणुक्कड' ति, अत्र व्याख्या - गन्धकापायिक्या - सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया इति गम्यं, गात्रा|णि- भरतशरीरावयवान् रूक्षयन्ति, रूक्षयित्वा च सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पन्ति, अनुलिप्य च देवदूव्ययुगलं निवासयन्ति - परिधापयन्तीति योगः, कथम्भूतमित्याह - नासिकानिःश्वासवातेन वाह्यं दूरापनेयं श्लक्ष्णतरमित्यर्थः, अयमर्थ:- आस्तां महावातः नासावातोऽपि स्वबलेन तद्वस्त्रंयुगलं अन्यत्र प्रापयति, चक्षुर्हरं रूपातिशयत्वात् । अथवा चक्षुर्द्धरं - चक्षुरोधकं घनत्वात्, अतिशायिना वर्णेन स्पर्शेन च युक्तं हयलाला - अश्वमुखजलं तस्मादपि पेलवं - कोमलमतिरेकेण - अतिशयेन अतिविशिष्टमुदुत्वलघुत्वगुणोपेतमिति भावः धवलं प्रतीतं कनकेन खचितानि - विच्छुरितानि अन्तकर्माणि - अञ्चलयोर्वानलक्षणानि यस्य तत् तथा आकाशस्फटिको नाम - अतिस्वच्छस्फटिकविशेषस्तत्सदृशप्रभं अहतं दिव्यं निवास्य च हारं पिनह्यन्ति ते देवाश्चक्रिणः कण्ठपीठे बनन्ति, 'एव' मिति एतेनाभिलापेनार्द्ध
Page #554
--------------------------------------------------------------------------
________________ / - द्वीपशा ॥ 275॥ श्रीजम्बू-1% हारादीनि वाच्यानि यावन्मुकुटमिति, तत्र हारार्द्धहारी प्रतीती, एकावली प्राग्वत्, मुक्तावली-मुक्ताफलमयों कर्मका- 3वक्षस्कारे 18 वली-कनकमणिमयों रलावली-रसमयी पालम्बः-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मप्रमाण आभरण- भरतस्य न्तिचन्द्रीया वृत्तिः विशेषः अङ्गदे त्रुटिके च प्राग्वत् कटके प्रसिद्धे दशमुद्रिकानन्तक-हस्तांगुलिमुद्रादशक कटिसूत्रक-पुरुषकव्याभरण चक्रवत्तिवैकल्यसूत्रक-उत्तरासङ्ग परिधानीय-गृङ्खलकं मुरवी-मृदङ्गाकारमाभरण कण्ठमुरवी-कण्ठासन्न तदेव कुण्डले व्यक्ति त्वाभिषेकः चूडामणिः प्राम्वत् चित्ररत्नोत्कटं-विचित्ररत्तोपेतं मुकुट व्यक्त । तयणतरं च dadaramalaya'ityAdi, तदनन्तरं दर्दर-1 सू. 68 मलयसम्बन्धिनो ये सुगन्धाः-शोभनवासास्तेषां गन्धः-शुभपरिमलो येषु ते तथा तैर्गन्धैः-काश्मीरकर्पूरकस्तूरी मृतिगन्धवद्रव्यैः प्रकरणाद्रसभावमापावितैरभ्युक्षन्ति-सिञ्चन्ति ते देवा. भरत, कोऽर्थः |-aneksurbhidrvyaamishrghs परसच्छटकान् कुर्वन्ति, भरतवाससीति भाका, कचित् 'सुगन्धगन्धिपहिं गन्धेहिं भुकुडंति इति पाठस्तंत्र भूकुडतीतिशाउलयन्ति, गन्धैः सुरभिचूर्णैः-सुरभिचूर्ण भरतोपरि क्षिपन्ति दिन्यं यः समुच्चये सुमनोदाम कुसुममाली पिनवस्ति, ISI ॥ किंबहुना उक्तेनेति गम्यं, 'मंढिमवेढिम' यावत्पदात् 'पूरिमसंघाइमेण चउबिहेणं मालणं कप्परक्खयपिव समल-SM [किकसि ग्राह्यं, अत्र व्याख्या-अन्धनं ग्रन्थस्तेन निर्वृत्तं ग्रन्धिर्म, भावादिमप्रत्ययः, यत् सूत्रादिना प्रथ्यते तद् ग्रन्धि-ISI ममिति भावः, प्रथितं सद्धेष्यते यत्तद् वेष्टिमं, क्था पुष्पलंबूसको गेन्दुक इत्यर्थः पूरिमं येन वंशशलाकाविमपा रादि पूर्यते संघातिमं यत्परस्परतो नालं संघात्यते, एवं विधेन चतुर्विधेन मास्येन कल्पवृक्षमिवालङ्कृतविभूषितं मरत seeRecenene ॥ 275 // Jain Education inte For Private Personal use only
Page #555
--------------------------------------------------------------------------
________________ चक्रिणं कुर्वन्ति ते देवाः। अथ कृताभिषेको यच्चके तदाह-'तए ऽमित्यादि, ततः स भरत राजा महता अतिशायिना राज्याभिषेकेणाभिषिक्तः सन् कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत, तदेवाह-क्षियमेव भो देवानुप्रिया! यूयं हस्तिस्कन्धवरमता: विनीतायाः राजधान्याः शृङ्गाष्टकत्रिकचतुष्कचत्वरादिषु प्राग्व्याख्यातेषु आरपदेषु महताशब्देनोद्घोषयन्तो-जल्पन्तो जल्पन्तः, अक्रशचन्तस्यापि अविवक्षणान कर्मनिर्देशः, आमीक्ष्ण्ये द्वियन, उकछुल्कं यावद् द्वादश संवत्सरा, कालो मानं यस्यातीति द्वादशसंवत्सरिकस्तं प्रमोदहेतुत्वात् प्रमोद:-उत्सतं बोषक्त बोषयित्वा च ममैतामाज्ञप्तिका प्रत्यर्पयत, उच्छुल्कादिपदव्याख्या प्राग्वत्, अथ ते आज्ञप्ताः यथा pravRttavantastathA''ha'tae ममिति, ततस्ते कौटुम्बिकपुरुषाः भरतेन राज्ञा एवमुक्ताः सन्तो हृष्टतुष्टचित्तानन्दिताः 'hassivasa'tti हर्षवशविसर्पवृदयाः विनयेन वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य च क्षिप्रमेव हस्तिस्कन्धवरगताः यावत्पदात् विणीला साय हाणीए siMghAGamatigeM'tyAdi ग्राह्यं, कियदंतमित्याह-यावद् घोषयन्ति 3 स्वा च एतामाज्ञप्तिका प्रत्यर्पयन्ति । / अथ भरतः किं के इत्याह-तए Na'miti, ततः स भरतो राजा महता 3. राज्याभिषेकेणाभिपित्तः सन् सिण्हास्नाक्म्यु-॥ त्तिष्ठति अभ्युत्थाय च खीरलेन यावत् 'बत्तीसाए उडकल्लाणिसहस्सेहिं बत्तीसाए जणषयकल्लाणिआसहस्सेहिं । बत्तीसाए बत्तीसैबजेहिं' इति ग्राह्य, झात्रिंशता द्वात्रिंशद्वइआटकसही साज संपरिवृतोऽभिषेकपीठात् पौत्रवेन त्रिसोपानप्रतिरूपकेणः प्रत्यकयेहति प्रत्यक्सा चाभिमण्डपात प्रतिनिष्कामति प्रतिनिष्क्रम्य च यवैवाभिषेक्ये । Jain Education in For Private Personal Use Only M jainelibrary.org
Page #556
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 276 ॥ हस्तिरत्नं तत्रैवोपागच्छति उपागत्य चाञ्जनगिरिकूटसन्निभं गजपतिं यावच्छब्दात् नरवैत्ति ग्राह्य, नरपतिरारूढः, 3वक्षस्कारे तदनु अनुचरजनो यथाऽनुवृत्तवांस्तथाह-'तए Na'mityAdi, व्यक्तं, अथ यया युक्त्या चक्री विनीतां प्रविवेश तामाह-॥ भरतस्य 'तए Na'mityAdi, ततस्तस्य भरतस्य राज्ञ आभिषेक्यं हस्तिरत्नमारूढस्य सत इमान्यष्टाष्टमङ्गलकानि पुरतो यावच्छ चक्रवर्तिब्दाद्यथानुपूर्व्या संप्रस्थितानि, अत्र ग्रन्थविस्तरभयादतिदेशमाह-योऽपि चातिगच्छतो-विनीतां प्रविशतः क्रमः-परि त्वाभिषेक सू. 68. | पाटी प्रथमोऽधस्तनसूत्रोक्तो भरतविनीताप्रवेशवर्णकः कुबेरदृष्टान्तभावितसूत्रावसानः स एव क्रम इहापि सत्कारवि-IS रहितो नेतव्यः, अयं भावः-पूर्व प्रवेशे षोडशदेवसहस्रद्वात्रिंशद्राजसहस्रादीनां सत्कारो यथा विहितस्तथा नाति, | अस्य च द्वादशवार्षिकप्रमोदनिर्वर्तनोत्तरकाल एवाव्स्र्प्राप्त्त्वात्। अथ गृहागमनानन्तरं यो विधिस्तमाह-'तएणं से भरहे राया majaNaghara'mityAdi, निगदसिद्धं प्राग् बहुशो निगदितत्वात् , एवं च प्रतिदिनं नवं 2 राज्याभिषेकमहोत्सवं कारयतस्तस्य द्वादश वर्षाण्यतिक्रान्तानि, शत्रुजयमाहात्म्यादौ तु 'राज्याभिषेकोत्सवस्थाने राज्याभिषेक एव द्वादशवार्षिकोऽभिहित इति, अथ तदुत्तरकाले यत्कृत्यं तदाह--"तए Na'mityAdi प्राग्वत् ॥ ननु सुभूमचक्रवर्तिनः पशुरामहतक्षत्रियदाढाभृतस्थालमेव चक्ररत्नतया परिणतमिति श्रुतेश्चक्ररत्नानामनियतोत्पत्तिस्थानकत्वं ज्ञायते, तेन ॥ 276 ॥ प्रस्तुप्तप्रकरणे तेषां कोत्पत्तिरित्याशंक्याह-अथ चतुर्दशरत्नाधिपतेर्भरतस्य यानि रत्नानि यत्रोदपर्यत तत्तथाऽऽह___ भरहस्स रण्यो पारयणे 1 दंडरयणे 2 असिरयणे 3 छत्तरयणे 4 एते णं चत्तारि एगिदियरयणे आम्हपरसालाए समुप्पण्णा, . X Jan Education anal For Private Personel Use Only www.lainelibrary.org
Page #557
--------------------------------------------------------------------------
________________ श्रीजम्बू. 47 चम्मरयणे 1 मणिरयणे 2 कागणिरयणे 3 णव य महाणिहओ एए णं सिरिघरंसि समुप्पण्णा, सेणावैरयणे 1 गाहावैरयणे 2 बद्धैरयणे 3 पुरोहिअरयणे 4 एए णं चत्तारि मणुअरयणा विणीआए रायहाणीए समुप्पण्णा, आसरयणे 1 हत्थरयणे. 2 एए णं दुवे पंचिदिअरयणा वेअद्धगिरिपायमूले समुप्पण्णा, सुभद्दा इत्थीरयणे उत्तरिल्लाए विज्जाहरसेढीए समुप्पण्णे ( सूत्रं 68 ) 'भरहस्स रण्णो' इत्यादि, भरतस्य राज्ञश्चक्रादीनि चत्वारि एकेन्द्रियरत्नानि आयुधशालायां समुत्पन्नानि - लब्धसताकानि जातानि एवमुत्तरसूत्रेऽपि बोध्यं तेन धर्मरत्नादीनि नव महानिधयश्च एतानि श्रीगृहे - भाण्डागारे समुत्पशानि - लब्धसत्ताकानि जातानीत्यर्थः इत्थं च निधयः शाश्वतभावरूपाः कथमुत्पद्यन्ते इत्याशङ्का निरस्ता, ननु इदं सूत्रं ' पादाधः स्थितयस्तस्य, नवापि निधयोऽनिशम् । हेमाब्जानीव वृषभप्रभोर्विहरतोऽभवन् ॥ 1 ॥ इति ऋषभचरित्रवचनेन अत्रैव पूर्वसूत्रेण च सह कथं न विरुध्यते 1, उच्यते, राज्ञां यत्र तत्र स्थितमपि कोशद्रव्यं कोश एव कथ्यत इति लौकिकव्यवहारस्य सुप्रसिद्धत्वात् न दोषः, सेनापत्यादिमनुजरत्नानि चत्वारि विनीतायां समुत्पन्नानि, | अश्वरलहस्तिरले एते द्वे पञ्चेन्द्रियतिर्यग्रले वैताढ्यगिरेः पादमूले- मूलभूमौ समुत्यन्ने, सुभद्रानाम खीरनं उत्तरस्यां विद्याधर श्रेण्यां समुत्पन्नं ॥ अथ षट्खण्डं पालयंश्चक्री यथा प्रववृते तथाह तए णं से भरहे राया चौदसण्डं रयणाणं णवण्हं महाणिहीणं सोलसण्डं देवसाहस्सीणं बत्तीसाए रायसहस्सा बत्तीसाए उड्डुकल्लाणिआसहस्साणं बत्तीसाए जणवयकलाणिआसहस्साणं बत्तीसाए बत्तीसैबद्धाणं णाडगसहस्साणं तिण्हं सट्टीणं सूयारसयाणं अट्ठारसह सेणिप्पसेणीणं चौरासीइए आसस्यसहस्साणं चौरासीइए दंतिसयसहस्साणं चौरासीइए रहस्य सदस्साणं छण्णउइए jainelibrary.org
Page #558
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI -- yA vRttiH // 277 // Jain Education Inte मणुस्सकोडीणं बावन्तरीए पुरवरसहस्साणं बत्तीसाएं जणवयसहस्साणं छष्णउइए गामकोडीणं णवणउइए दोणमुहसहस्साणं अडयालीसाए पट्टणसहस्साणं चौबीसाए कब्बडसहस्साणं चौडीसाए मडंबसहस्साणं बीसाए आगरसहस्साणं सोलसण्हं खेडसहस्साणं 'चौदसण्हं संवाहसहस्साणं छप्पण्णाए अंतरोदगाणं एगूणपण्णाए कुरयाणं विणीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स अण्णेसिं च बहूणं राईसरतलवर जाव सत्थवाहप्पभिईणं आहेवचं पोरेवश्रं भट्टित्तं सामित्तं महत्तरगतं आणाईसरसेणावञ्चं कारेमाणे पालेमाणे ओहयणिहएस कंटएस उद्धिअमलिएसु सव्वसत्तुसु णिजिए. भरहाहवे णरिंदे वरचंदणचच्चि अंगे वरहाररइअवच्छे वरमौडविसिए वरवत्थभूसणधरे sabvouasura hikusumavaramallaso - asire varaNAGaganADaijjavaraitthigumma सद्धिं संपरिवुडे सबोस हिसवरयणसव्वसमीसमग्गे संपुष्णमणोरहे हयामित्तमाणमहणे पुव्वकयतवप्पभावनिविट्ठसंचिअफले भुंजइ माणुस्सए सुहे भरहे णामधेज्जेत्ति (सूत्रं 69 ) 'तए Na'miti, ततः षट्खण्डभरतसाधनानन्तरं स भरतो राजा चतुर्दशरलादीनां सार्थवाह प्रभृत्यन्तानामाधिपत्यादिकं कारयन् पालयन् मानुष्यकानि सुखानि भुङ्क्ते इत्यन्वयः, सर्व प्राग्वत् व्याख्यातार्थं, नवरं षट्पञ्चाशतोऽन्तरोदकानां - जलान्तर्वर्त्तिसन्निवेशविशेषाणां न तु समयप्रसिद्धयुग्मिमनुजाश्रयभूतानां षट्पञ्चाशदन्तरद्वीपानां तेषु कस्याप्याधिपत्यस्यासम्भवात्, एकोनपञ्चाशतः कुराज्यानां - भिल्लादिराज्यानामिति, केषु सत्सु सुखानि भुङ्क्ते इत्याह-उपह । तेषु - विनाशितेषु निहतेषु च - अपहृतसर्वसमृद्धिषु कण्टकेषु - गोत्रजवैरिषु उद्धृतेषु - देशान्निर्वासितेषु मर्दितेषु चं-मानम्लानिं प्रापितेषु सर्वशत्रुषु - अगोत्रजवैरिषु, एतत्सर्वं कुतो भवतीत्याह - निर्जितेषु भग्नबलेषु सर्वशत्रुषु उक्तद्विप्रकार 3वक्षस्कारे चक्रिणः समृद्धिः सू. 69 ॥ 277 ॥ wjainelibrary.org
Page #559
--------------------------------------------------------------------------
________________ भणधरः सर्व कसुरभिकुसुमानां माखाणा-प्रधानस्त्रीणां गुल्म-अव्यक्ता स्मित्य्ः-अभ्य्न्त्रादिः। वैरिषु अत्र सर्वशत्रुष्विति पदं देहलीप्रदीपन्यायेनोभयत्र योज्यं, कीदृशो भरत इत्याह-भरताधिपो नरेन्द्रः चन्दनेन चर्चितं-समण्डनं कृतमङ्गं यस्य स तथा, वरहारेण रतिदं-द्रष्टणां नयनसुखकारि वक्षो यस्य स तथा, वरमुकुटविशि-18| ष्टकः,चूर्णौ तु 'वरमौडाविद्धए' इति,तत्र आविद्धए इति आविद्धं परिहितं वरमुकुटं अनेन स तथा, प्राकृतत्वात् पदव्यत्ययः, वरवस्त्रभूषणधरः सर्वर्तकसुरभिकुसुमानां माल्यैः-मालाभिः शोभितशिरस्कः वरनाटकानि-पात्रादिसमुदायरूपाणि नाटकीयानि च-नाटकप्रतिबद्धपात्राणि वरस्त्रीणां-प्रधानस्त्रीणां गुल्म-अव्यक्तावयवविभागवृन्दं तेन तृतीयालोप आर्षत्वात् सार्द्ध सम्परिवृतः सर्वोषध्यः-पुनर्नवाद्याः सर्वरत्नानि-कर्कतनादीनि सर्वसमितयः-अभ्यन्तरादि-18 पर्षदस्ताभिः समग्रः-सम्पूर्णः, अत एव सम्पूर्णमनोरथः हतानां-पुमर्थत्रयभ्रष्टत्वेन जीवन्मृतानां अमित्राणां-शत्रूणां। मानमथनः, कीदृशानि सुखानि भुक्ते इत्याह-पूर्वकृततपःप्रभावस्य निविष्टसंचितस्य-निकाचिततया संचितस्य तस्यैव ध्रुवफलत्वात् , परनिपातः पदस्यापत्वात् , फलानि-फलभूतानि, कीदृशो भरतो?-भरते-अस्मिन् क्षेत्रे प्रथमभरता|धिपत्वेन प्रसिद्धं नामधेयं-नाम यस्य स तथा, विशेष्यपदं तु 'तए णं से भरहे राया' इत्यत्रैवीतं, अनेनैकवाक्ये द्विर्विशेष्यपदं कथमित्याशङ्का निर्स्ता॥ अथास्य नरदेवस्य धर्मदेवत्वप्राप्तिमूलमाह तए णं से भरहे राया अण्णया कयाइ जेणेव मज्जणघरे तेणेव उवागच्छइ 2 त्ता जाव ससिव्व पिअदसणे णरवई मज्जणघराओ पडिणिक्खमै 2 त्ता जेणेव आदसघरे जेणेव सीहासणे तेणेव उवागच्छइ 2 त्ता सीहासणवरगए पुरत्थाभिमुहे णिसीऐ 2 त्ता आदंसंघरंसि अत्ताणं देहमाणे 2 चिट्ठइ, तए णं तस्स भरहस्स रण्णो सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झ JainEducation introll For P ate Personal use only G anelibrary.org
Page #560
--------------------------------------------------------------------------
________________ श्रीजम्बू विक्षस्कारे भरतस्य केवलं श्रामण्यं मोक्षश्व माणीहिं 2 ईहापोहमग्गणगवेसणं करेमाणस्स तयावरिजाणं कम्माणं खएणं कम्मरयविकिरणकर अपुवकरणं पविट्ठस्स अणंते अणु- द्वीपशा- त्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पण्णे, तए णं से भरहे केवली सयमेवाभरणालंकारं ओमुऐ न्तिचन्द्री 2त्ता सयमेव पंचमुट्टि लोअं करेइ 2 चा आयंसघराओ पडिणिक्खमै 2त्ता अंतेउरमझमझेणं णिग्गच्छइ 2त्ता दसहिं या वृत्तिः रायवरसहस्सेहिं सद्धिं संपरिबुडे विणीअं रायहाणिं मझमझेणं णिग्गच्छइ 2 ता मझदेसे सुहंसुहेणं विहरै 2 ता जेणेव अत्त्त्था॥278॥ वए पवते तेणेव उवागच्छइ 2 त्ता अट्ठावयं पव्वयं सणि 2 दुरूहै 2 त्ता मेघघणसण्णिकासं देवसण्णिवायं पुढविसिलावट्टयं पडिलेहेइ 2 ता संलेहणासूसणाझूसिए भत्तपाणपडिआइक्खिए पाओवगए कालं अणवकंखमाणे 2 विहरै, तए णं से भरहे केवली सत्तत्तरि पुरसयसहस्साई कुमारवासमज्झे वसित्ता एग वाससहस्सं मंडलिअरायमझे वसित्ता छ पुव्वसयसहस्साई वाससहस्सूणगाई महारायमझे वसित्ता तेसीइ पुव्वसयसहस्साई अगारवासमझे वसित्ता एग पुव्वसयसहस्सं देसूणगं केवलिपरिआर्य पाउणित्ता तमेव बहुपडिपुणं सामनपरिआयं पाउणित्ता चौरासीइ पुव्वसयसहस्साई सव्वाउ* पाउणित्ता मासिएणं भत्तेणं अपाजएणं सवणेणं णक्खत्तेणं जोगमुवागएणं खीणे वेअणिज्जे आउए णामे गोए कालगए वीइकते समुज्जाए छिण्णजाइजरामरणबन्धणे सिद्धे बुद्धे मुत्ते परिणिव्वुडे अंतगडे सव्वदुक्खप्पहीणे ॥ इति भरतचकिचरितं ( सूत्र 70) 'तए णमित्यादि, ततो-वर्षसहस्रोनषट्पूर्वलक्षावधिसाम्राज्यानुभवनानन्तरं स भरतो राजा अन्यदा कदाचिद्यत्रैव 18 मजनगृहं तत्रैवोपागच्छति उपागत्य च यावच्छशीव प्रियदर्शनो नरपतिर्मजनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य च स्ववेषसौन्दर्यदर्शनार्थ यत्रैवादर्शगृहं यत्रैव च सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखो eeeeeeeeeeee । // 278 // Jain Education inte For Private Persone Only www.painelibrary.org
Page #561
--------------------------------------------------------------------------
________________ निषीदति निषद्य चादर्शगृहे आत्मानं प्रेक्षमाणः 2-तत्र प्रतिबिम्बितं सर्वाङ्गस्वरूपं पश्यन् पश्यस्तिष्ठति-आस्ते, अत्र च 'व्याख्यातो vizeSapratipatti'rityayaM सम्प्रदायो बोध्यः, तद्यथा-'तत्र च प्रेक्षमाणस्य, स्वं वपुरतेशितुः । अङ्गल्या एकतमस्या, निपपातांगुलीयकम् ॥ 1 ॥ तदंगुल्या गलितमप्यंगुलीयं महीपतिः । नाज्ञासीद्वहिणो बहभारादर्हमिवै6 ककम् ॥ 2 ॥ वपुः पश्यन् क्रमेणेक्षांचक्रे तां चयनूमिकाम् । अंगुली गलितज्योत्स्नां, दिवा शशिकलामिव ॥ 3 ॥ अहो विशोभा किमसावंगुलीति विचिन्तयन् । ददर्श पतितं भूमावंगुलीयं nreshvrH॥4॥ किमन्यान्यपि विशोभान्य-18 ङ्गान्याभरणैर्विना । इति मोक्तुं स आरेभे,भूषणान्यपराण्यपि ॥ 5 ॥ ' इति, एवं प्रवृत्तस्य तस्य किमजनीत्याह-'तए ण-' मित्यादि, ततो-वपुयस्तभूषणमोचनानन्तरं तस्य भरतस्य राज्ञः शुभेन परिणामेन "अन्तःक्लिन्नस्य विष्ठाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं किमप्यस्य, शरीरस्य न शोभनम् ॥ 1 ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयांस्यूषरभूरिव ॥ 2 ॥ यत्प्रातः संस्कृतं धान्यं, तन्मध्याहे विनश्यति । तदीयरसनिष्पन्ने, काये का नाम सार्ता॥3॥"इति शरीरासारत्वभावनारूपया जीवपरिणत्या प्रशस्तैरध्यवसानैः-उक्तस्वरूपैर्मनःपरिणामैः लेश्याभिःशुक्लादिद्रव्योपहितजीवपरिणतिरूपाभिर्विशुद्धयन्तीभिः-उत्तरोत्तरविशुद्धिमापद्यमानाभिरापद्यमानाभिर्निरावरणवपुर्वरूप्यविषयकमीहापोहमार्गणागवेषणं कुर्वतस्तदावरणीयानां-केवलज्ञानदर्शननिबन्धकानां चतुर्णा घातिकर्मणां क्षयेणसर्वथा जीवप्रदेशेभ्यः तदीयपुद्गलपरिशाटनेन प्राग्व्याख्यातानुत्तरादिविशेषणविशिष्टं केवलज्ञानदर्शनमुत्पन्न miti, For Private Jain Education inte M Personal Use Only ainelibrary.org
Page #562
--------------------------------------------------------------------------
________________ श्रीजम्बू4आकीदृशामित्याह-कर्मरजसां विकिरणकरं-विक्षेपकरं, कीदृशस्य भरतस्य -अपूर्वकरणं-अनादौ संसारेऽप्राप्तपूर्व 3वक्षस्कारे दीपशा-18 ध्यानं शुक्लध्यानं प्रविष्टस्य प्राप्तस्येत्यर्थः, अत्र च ईहादिपदेषु समाहारद्वन्द्वः, तत्रावग्रहपूर्वकत्वादीहादीनां प्रथम ||| भरतस्य न्तिचन्द्री- तदलेखः, तथाहि-अये ! इह निरलंकारे वपुषि शोभा न दृश्यते इत्यवग्रहः, यथा दूरस्थपुरोवर्तिनि वस्तुनि केवलं या वृत्तिः किमिदमिति भावः, अथ सा शोभा औपाधिकी वा नैसर्गिकी वा इत्यवगृहीतार्थाभिमुखा मतिचेष्टा पर्यालोचनरूपा । श्रामण्यं ईदा. यथा तत्रैव स्थाणा पुरुषो वा, नन्वियं संशयाकारतया संशय एव, स च कथमुत्तरकालभाविसम्यग्निश्चयापर मोक्षश्च ॥ 279 ॥ सू. 70 पर्यायस्यापोहस्य हेतर्भवति, विरुद्धकोट्यवगाहित्वादिति, उच्यते, उत्कटकोटिकसंशयरूपत्वेनास्याः सम्भावनारूपाया निश्चयकारणत्वस्याविरुद्धत्वात्, इयमोपाधिक्येव न नैसर्गिकी बाह्यवस्तुसंसर्गजन्यत्वस्य प्रत्यक्षसिद्धत्वात इति हितविशेषनिर्णयरूपोऽपोहः, यथा तत्रैव स्थाणुरेवायं न पुरुष इति, अस्याः प्रकर्षापकर्षों बाह्यवस्तुप्रकर्षापकर्षानुविधायिनावित्यन्वयधर्मालोचनं मार्गणा यथा स्थाणौ निश्चेतव्य इह वल्ल्युत्सर्पणादयो धर्माः सम्भवन्ति, स्वाभाविकत्वे उत्तानदृशां भारभूतस्याभरणस्य वपुषि धारणबुद्धिर्न स्यादिति गवेषणं, यथा तत्रैव इह शिरःकण्डूयनादयः पुरुषधर्मान दृश्यन्ते इति, अत्र चेहादीनन्तरेण हानोपादानबुद्धिर्न स्यादिति तद्ग्रहणम् ॥ अथोत्पन्न केवलः किं karotItyAha'tae Na'mityAdi,ततः केवलज्ञानानन्तरंस भरतः आसनप्रकम्पावधिना शक्रेण केवलिन् ! द्रव्यलिङ्गं प्रपद्यस्व यथाऽहं । वन्दे विदधे च निष्क्रमणोत्सवमित्युक्तः सन् स्वयमेवाभरणभूतमलङ्कारं वस्त्रमाल्यरूपमवमुञ्चति-त्यजति, अत्र भूषणा Education For Private Personal Use Only XE brary.org
Page #563
--------------------------------------------------------------------------
________________ लङ्कारस्य पूर्व त्यक्तत्वात् केशालङ्कारस्य च तित्यक्ष्यमाणत्वात् परिशेषात् वस्त्रमाल्यालङ्कारयोरवग्रहः, स्वयमेव पञ्चमुष्टिकं लोचं करोति कृत्वा च उपलक्षणात् सन्निहितदेवतयाऽर्पितं साधुलिङ्ग गृहीत्वा चेति गम्यं, ततः शक्रवन्दितः सन् आदर्शगृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च अन्तःपुरमध्यंमध्येन निर्गच्छति निर्गत्य च दशभी राजसहस्रः सार्द्ध संपरिवृतो विनीताया राजधान्या मध्यंमध्येन निर्गच्छति निर्गत्य च मध्यदेशे-कोशलदेशस्य मध्ये सुखंसुखेन विहरति । तदनु किं विधत्ते इत्याह-विहरित्ता जेणेव अट्ठावए' इत्यादि, विहृत्य च यत्रैवाष्टापदः पर्वतस्तत्रैवोपागच्छति, उपागत्य चाष्टापदं पर्वतं शनैः 2 सुविहितगत्या 'दवदवस्स न गच्छिज्जा' इति वचनात् आरोहति आरुह्य च घनमेघसन्निकाशं-सान्द्रजलदश्याम पदव्यत्ययः प्राकृतत्वात् देवानां सन्निपातः-आगमनं रम्यत्वात् यत्र स तथा तं, पृथिवीशिलापट्टकः-आसनविशेषस्तं प्रतिलेखयति, केवलित्वे सत्यपि व्यवहारप्रमाणीकरणार्थ दृष्ट्या निभालयति, प्रतिलिख्य च सिंहावलोकनन्यायेनात्रापि आरोहतीति बोध्यं, संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति sa~llekhanA-तपोविशेषलक्षणा तस्या जोषणा-सेवना तया जुष्टः-सेवितो झूषितो वा-क्षपितः यः स तथा, प्रत्याख्याते भक्तपाने येन सर तथा, कान्तस्य परनिपातः प्राकृतत्वात् , 'पादोपगतः पादो-वृक्षस्य भूगतो मूलभागस्तस्येवाप्रकम्पतयोपगतम्-अवस्थानं । यस्य स तथा, कालं-मरणमनवकांक्षन-अवाञ्छन् , उपलक्षणाजीवितमप्यवाञ्छन् , अरक्तद्विष्टत्वाद्विहरति, अथ स भरतो यस्मिन् पर्याये यावन्तं कालमतिवाह्य निर्ववृते तथाह-तए Na'mityAdi, ततः स भरतः केवली saptasaptati । L For Private Personel Use Only Jain Education w.ininelibrary.org
Page #564
--------------------------------------------------------------------------
________________ eceSCA श्रीजम्बू- पूर्वशतसहस्राणि कुमारवासमध्ये-कुमारभावे उपित्वा भरतप्रसवानन्तरमेतावन्तं कालं ऋषभस्वामिनो राज्यपरिपा-॥ 3वक्षस्कारे द्वीपशा- लनात, एक वर्षसहस्रं माण्डलिकराजा-एकदेशाधिपतिः भावप्रधानत्वान्निर्देशस्य माण्डलिकत्वं तन्मध्ये उपित्वा पट भरतस्य न्तिचन्द्रीपूर्वसहस्राणि वर्षसहस्रोनानि महाराजमध्ये-चक्रवर्तित्वे उषित्वा त्र्यशीतिं पूर्वशतसहस्राणि अगारवासमध्ये गृहित्वे केवलं या वृत्तिः इत्यर्थः उषित्वा एक पूर्वशतसहस्र अन्तर्मुहूर्त्तानं केवलिपर्यायं प्राप्य-पूरयित्वा गृहित्वे एव भावचारित्रप्रतिपत्त्यनन्त श्रामय मोक्षश्च ॥ 280118 रमन्तर्मुहूर्तेन केवलोत्पत्तेः, तदेव पूर्वशतसहस्रं बहुप्रतिपूर्ण-सम्पूर्ण, तेनान्तर्मुहूर्तेनाधिकमित्यर्थः, भावचारित्रस्यात्र मू. 70 | विवक्षा न तु द्रव्यचारित्रस्य तस्य केवलानन्तरं प्रतिपत्तेः, श्रामण्यपर्यायं-यतित्वं प्राप्य चतुरशीति पूर्वशतसहस्राणि सर्वायुः परिपूर्य मासिकेन भक्तेन-मासोपवासरित्यर्थः अपानकेन-पानकाहारवर्जितेन श्रवणेन नक्षत्रेण योगमुपागतेन चन्द्रेण सहेति गम्यं, क्षीणे वेदनीये आयुषि नाम्नि गोत्रे च भवोपग्राहिकर्मचतुष्टयक्षये इत्यर्थः, 'कालगए' इत्यादि पदानि प्राग्वत्, इतिशब्दोऽधिकारपरिसमाप्तिद्योतकः, स चायं-से केणठेणं भंते! एवं वुच्चै भरहे वासे 2' इति सूत्रेण नामान्वर्थ पृच्छतो गौतमस्य प्रतिवचनाय 'तत्थ णं विणीआए रायहाणीए भरहे णामं राया चाउरंतचक्कवट्ठी समुप्पन्जित्था' इत्यादिसूत्रैर्भरतचरित्रं प्रपञ्चितं, तच्च परिसमाप्तमित्यर्थः, तेन भरतः स्वामित्वेनास्यास्तीत्यभ्रा. ॥ 28 ॥ दित्वादप्रत्यय इति निरुक्तवशाद् भरतं क्षेत्रमिति तात्पर्यार्थः । अथ प्रकारान्तरेण नामान्वर्थमाह भरहे अ इत्थ देवे महिडीए महज्जुईए जाव पलिओवमहिईए परिवसइ, से एएणडेणं गोअमा! एवं वुषद भरहे वासे 2 iti । For Private Personel Use Only Jan Education IGrainelibrary.org
Page #565
--------------------------------------------------------------------------
________________ अदुत्तरं च णं go0 ! भरहस्स वासस्स सासए णामधिज्जे पण्णत्ते जंण कयाइ ण आसि ण कयाइ णत्थि ण कयाइ ण भविस्सइ भुवि च भवै अ भविस्सइ अ धुवे णिअए सासए अक्खए अव्वए अवट्ठिए णिचे भरहे वासे ( सूत्र-71) भरतश्चात्र देवो महर्द्धिको महाद्युतिको यावत्पदात् 'महायसे' इत्यादि पदकदम्बकं ग्राह्यं, पल्योपमस्थितिकः परिवसति तद् भरतेति नाम, एतेनार्थेन गौतम! एवमुच्यते भरतं वर्ष 2, निरुकं तु प्राग्व्त्॥ उकं यौगिकयुक्त्या नाम, अथ तदेव रूढ्या दर्शयति-'अदुत्तर मिति, अथापरं चः समुच्चयेणं वाक्यालङ्कारे गौतम! भरतस्य वर्षस्य शाश्वतं नामधेयं निनिर्मित्तकमनादिसिद्धत्वाद्देवलोकादिवत् प्रज्ञप्तं, शाश्वतत्वमेव व्यक्त्या दर्शयति-यन्न कदाचिन्नासीदित्यादि प्रावित्, एतेन भरतनाम्नश्चक्रिणो देवाच्च भरतवर्षनाम प्रवृत्तं भरतवर्षाच्च तयोर्नाम भरतं स्वकीयेनास्यास्तीति निरुतवशेन प्रावर्ततेत्यन्योऽन्याश्रयदोषो दुर्निवार इति वचनीयता निरस्ता ॥ इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानाइदयुगीननराधिपतिचक्रवर्तिसमानाकब्बरसुरत्राणप्रदत्तपाण्मासिकसर्वजन्तुजाताभयदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयुगप्रधानोपमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां-जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्यां भरतक्षेत्रप्रवृत्तिनिमित्ताविर्भावकभरतचक्रिचरितवर्णनो नाम तृतीयो व्क्स्स्स्कार्ः॥3॥ 1 इति भरतक्षेत्रवक्तव्यतानिबद्धः प्रथमोऽधिकारः ( इति. ही वृत्ती)| Jain Education HIPE FC Privatpanse Only 19 w w.ininelibrary.org
Page #566
--------------------------------------------------------------------------
________________ श्रीजम्बू अथ चतुर्थवक्षस्कारः ॥ 4 ॥ द्वीपशान्तिचन्द्रीया वृतिः 4वक्षस्कारे क्षुल्लहिमवत्स्वरूपं सू. 72 ॥ 28 ॥ अथ क्षुल्लहिमवद्गिरेरवसरःकहि णं भंते! जम्बुद्दीवे 2 चुल्लहिमवंते णामं वासहरपब्वए पण्णत्ते?, गोअमा। हेमवयस्स वासस्स दाहिणेणं भरहस्स वासस्स उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे चुल्लहिमवंते णामं वासहरपञ्चए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुई पुढे पञ्चत्थिमिल्लाए कोडीए पञ्चत्थिमिलं लवणसमुई पुढे, एगं जोअणसयं उद्धं उच्चत्तेणं पणवीसं जोअणाई उल्लेहेणं एगं जोअणसहस्सं बावण्णं च जोअणाई दुवालस य एगूणवीसइ भाए जोअणस्स विक्खंभेणंति, तस्स बाहा पुरथिमपञ्चत्थिमेणं पंच जोअणसहस्साई तिण्णि अ पण्णासे जोअणसए पण्णरस य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं पाईणपडिणायया जाव पञ्चत्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुदं पुट्ठा चउव्वीसं जोअणसहस्साई णव य बत्तीसे जोअणसए अद्धभागं च किंचिविसेसूणा आयामेणं पण्णत्ता, तीसे धणुपढे दाहिणेणं पणवीसं जोअणसहस्साई दोण्णि अ तीसे जोअणसए चत्तारि अ एगूणवीसइभाए जोअणस्स परिक्खेवेणं पण्णत्ते, रुअगसंठाणसंठिए सव्वकणगामए अच्छे सण्हे तहेव जाव पडिरूवे ॥ 28 ॥ JainEducation ईरा nal For Private Personal Use Only Rww.jainelibrary.org IA
Page #567
--------------------------------------------------------------------------
________________ उभओ पास दोहिं पउमवरवेइहिं दोहि अ वणसंडेहिं संपरिक्खित्ते दुण्हवि पमाणे वण्णगोत्ति । चुल्लहिमवन्तस्स वासहरपव्वयस्स उवरिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा णामए आलिंगपुक्खरेइ वा जाव बहवे वाणमंतरा देवा य देवीओ अ आसयंति जाव विहरंति (सूत्र-72) 'kahiNa'mityAdi,व भदन्त ! जम्बूद्वीपे द्वीपे क्षुल्लः क्षुद्रोवा-महाहिमवदपेक्षयालघुहिमवान् क्षुल्लहिमवान् क्षुद्रहिम-॥ वान् (वा) नाम्ना वर्षधरः-पर्वतःप्रज्ञप्तः1, वर्षे-उभयपार्थस्थिते द्वे क्षेत्रे धरतीति वर्षधरः, क्षेत्रद्वयसीमाकारी गिरिरित्यर्थः, स चासौ पर्वतश्च वर्षधरपर्वतः आख्यातस्तीर्थकृद्भिरिति, शेषं सुगम, नवरं एक योजनशतं ऊर्बोच्चत्वेन पंचविंशतिर्यो18 जनानि उद्वेधेन-भूगतत्वेन, उच्चत्वचतुर्थभागस्यैव भूगतत्वात् , एक योजनसहस्रं द्विपञ्चाशच योजनानि द्वादश चैको-18 नविंशतिभागान् योजनस्य विष्कम्भेन, अस्योपपत्तिस्तु द्विगुणितजम्बूद्वीपव्यासस्य नवत्यधिकशतेन भागहरणे भवति, | क्षुद्रहिमवतो भरताद् द्विगुणत्वात् , अत्र च करणविधिर्भरतवर्षविष्कम्भ इव ज्ञेयः, अथास्य बाहे आह-तस्स बाहा' इत्यादि, तस्य-क्षुद्रहिमवतो बाहे प्रत्येक पूर्वपश्चिमयोः पंच योजनसहस्राणि त्रीणि च योजनशतानि पंचाशदधिकानि पंचदश च योजनस्यैकोनविंशतिभागान् एकस्य योजनैकोनविंशतितमभागस्यार्द्ध च यावदायामेन प्रज्ञप्ते, सूत्रे च वचनव्यत्ययः प्राकृतत्वात् , स्थापना यथा-योजन 5350 कला 151 अस्य व्याख्यानं वैताढ्याधिकारसूत्रतो ज्ञेयं, प्रायः 1 गुरुधणुपर्छ लहुधणुपट्टेणं अद्धिअं बाहा 252301, 1452810 11701234-535011 Jain Education in For Private Personal Use Only w.jainelibrary.org
Page #568
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH ||282 // Jain Education Intern Cococottet समसूत्रत्वात् । अथैतस्य जीवामाह - ' तस्स जीवा' इत्यादि, तस्य क्षुद्र हिमवतो जीवा उत्तरतो ग्राह्या, प्राचीनप्रतीची। नायता, जाव पञ्चत्थिमिलाए इत्यादि प्राग्वत्, यावत्पदात् पुरथिमिलाए कोडीए पुरत्थिमिलं लवणसमुदं पुट्ठा इति ग्राह्यं, आयामेन चतुर्विंशतियोजन सहस्राणि नव च द्वात्रिंशदधिकानि योजनशतानि अर्द्धभागं च - कलार्द्ध प्रज्ञप्ता । किंचिद्विशेषोना किंचिदूना इत्यर्थः किंचिदूनत्वं चास्या आनयनाय वर्गमूले कृते शेषशेषरितनराश्यपेक्षया द्रष्टव्यं, अथास्याः परिधिमाह - 'तीसे' इत्यादि, तस्याः क्षुद्रहिमवज्जीवायाः धनुःपृष्ठं दक्षिणतो - दक्षिणपार्श्वे पंचविंशतिः योजन। सहस्राणि द्वे च त्रिंशदधिके योजनशते चतुरश्च एकोनविंशतिभागान् योजनस्य परिक्षेपेण-परिधिना प्रज्ञप्तं, यच्चात्र । 'तीसे' इतिशब्देन जीवा निर्देशस्तत्स्वस्वजीवापेक्षया स्वस्वधनुः पृष्ठस्य यथोक्तमानतोपपत्त्यर्थं, अन्यथा न्यूनाधिकमानसम्भवात्, अथ पर्वतं विशेषणैर्विशिनष्टि - 'रुअग' इत्यादि, रुचकसंस्थानसंस्थितः सर्वकनकमय इत्यादि प्राग्वत्, | नवरं द्वयोरपि पद्मवर वेदिकावनखण्डयोः प्रमाणं वर्णकश्च ज्ञातव्याविति शेषः । अथास्य शिखरस्वरूपमाह - 'चुल्लहिमवंत' मित्यादि, प्राग्व्याख्यातार्थं, नवरं बहुसमत्वं चात्र नदीस्थानादन्यत्र ज्ञेयं, अन्यथा नदीश्रोतसां संसरणमेव न स्यात् । + तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेखभाए इत्थ णं इके महं पउमरहे णामं दहे पण्णत्ते पाईणपढिणायए उदीणदाहिणविच्छिणे इकं जोअणसहस्सं आयामेणं पंच जोअणसबाई विक्खंभेणं दस जोअणाइं उब्वेहेणं अच्छे सण्डे रययामयकूलें 4वक्षस्कारे पद्मदख रूपं सू.73 ॥ 282 ॥
Page #569
--------------------------------------------------------------------------
________________ श्रीजम्बू. 48 जा पासाईए जान पडिरूवेत्ति, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते वेइआवणसंडवण्णओ भाणिअव्वोत्ति, तरस णं पउमद्दहस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वण्णावासो भाणिअव्वोत्ति । तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्तेअं 2, तोरणा पण्णत्ता, ते णं तोरणा णाणामणिमया, तस्स णं पउम द्दहस्स बहुमज्झदेसभाए एत्थं महं एगे पडमे पण्णत्ते, जोअणं आयामविक्खंभेणं अद्धजोअणं बाहल्लेणं दस जोअणाई उब्वेहेणं दो कोसे ऊसिए जलंताओ साइरेगाईं दसजोअणाई सव्वग्गेणं पण्णत्ता, से णं एगाए जगईए सव्वओ समता संपरिक्खित्ते जम्बुद्दीवजग गवक्खकडएवि तह चैव पमाणेणंति, तस्स णं पउमस्स अयमेआरूवे वण्णावासे paM0 taM0 - वैरामया मूला रिट्ठामए कंदे वेरुलिआमए णाले वेरुलिआमयां बाहिरपत्ता जम्बूणयामया अभितरपत्ता तवणिज्जमया केसरा णाणामणिमया पोक्खरत्थिभाया कणगामई कण्णगा, साणं अद्धजोयणं आयामविक्खंभेणं कोसं बाहणं सव्वकणगामई अच्छा, तीसे णं कण्णिआए उपि बहुसमरम णिज्जे भूमिभागे पण्णत्ते से जहा णामए आलिंग0, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे भवणे. pa0 को आयामेणं अद्धकोसं विक्खंभेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेग खंभसयस ण्णि विट्ठे पासाईए दरिसणिज्जे, तस्स णं भवणस्स तिदिसिं तओ दारा paM0, ते णं द्वारा पञ्चधणुसयाई उद्धं उच्चत्तेनं अद्धाइज्जाई धणुसयाईं विक्खंभेणं तावतिअं चेव पवेसेणं सेआवरकणगथूमिआ जाव वणमालाओ अबाओ, तस्स णं भवणस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहाणाम आलिंग0, तस्स णं बहुमज्झदे सभाए एत्थ णं महई एगा मणिपेढिआ paM0, सा णं मणिपेढिआ पंचधणुसयाई आयामविक्खंभेणं अद्धाइजाइं धणुसयाई बाहल्लेणं सव्वमणिमई अच्छा, तीसे णं मणिपेढिआए उपि एत्थ णं महं एगे सयणिज्जे पण्णत्ते saya w.jainelibrary.org
Page #570
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 283 // Jain Education Intern णिज्जवणओ भाणिअन्वो । से णं पउमे अण्णेणं अट्टस एणं परमाणं तद्दुच्चत्तप्पमाणमित्ताणं सहओ समता संपक्खित्ते, ते णं उम अद्धजोअणं आयामविक्खंभेणं कोसं बाहल्लेणं दसजोअणाई उव्वेहेणं कोसं ऊसिया जलंताओ साइरेगाई दसजोअणाई उच्चत्तेणं, तेसि णं पउमाणं अयमेआरूवे वण्णावासे पण्णत्ते, तंजहा -वश्रामया मूला जाव कणगामई कण्णिआ, साणं कण्णिआ को आयामेणं अद्धकोसं बाहल्लेणं सबकणगामई अच्छा इति, तीसे णं कण्णिआए उपि बहुसमरमणिज्जे जाव मणीहिं उवसोभिए, तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं सिरीए देवीए चउन्हं सामाणिअसाहस्सीणं चत्तारि पउमसाह - स्सीओ पण्णत्ताओ, तस्स णं पउमस्स पुरत्थिमेणं एत्थ णं सिरीए देवीए चउन्हं महत्तरिआणं चत्तारि पडमा pa0, तस्स णं म दाहिणपुरत्थिमेणं सिरीए देवीए अभितरिआए परिसाए अट्ठण्णुं देर्वसाहस्सीणं अट्ठ पउमसाहस्सीओ पण्णत्ताओ, दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस पउमसाहसीओ पण्णत्ताओ, दाहिणपञ्चत्थिमेणं बाहिरिआए परिसाए बारसहं देवसाहस्सीणं बारस पउमसाहस्सीओ पण्णत्ताओ, पञ्चत्थिमेणं सत्तण्डं अणिआहिवईणं सत्त पउमा पण्णत्ता, तस्स णं पउमस्स चउद्दिसिं सबओ समंता इत्थ णं सिरीए देवीए सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस पउमसाहस्सीओ पण्णत्ताओ से णं तीहिं पउमपरिक्खेवेहिं सइओसमंता संपरिक्खिते taM0 - अभितर केणं मज्झिमएणं बाहिरएणं, अभितरए पउमपरिक्खेवे बत्तीसं पउमसयसाहसीओ पण्णत्ताओ मज्झिमए पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ पण्णत्ताओ बाहिरए पउमपरिक्खेवे अडयालीसं पउमसयसाहसीओ पण्णत्ताओ एवामेव सपुव्वावरेणं तिहिं पउमपरिक्खेवेहिं एगा पउमकोडी वीसं च पउमसयसाहस्सीओ भवंतीति अक्खायं । से केणद्वेणै भंते ! एवं वुञ्चै - पउमद्दहे 21, गोअमा ! पउमद्दद्दे णं तत्थ 2 देसे तर्हि 2 बहवे उप्पलाई जाव 4वक्षस्कारे हैमवतीय पद्मद्रहा धिकारः सू. 73 ॥ 283 ॥ ainelibrary.org
Page #571
--------------------------------------------------------------------------
________________ Jain Education Inte सयसहस्सपत्ताइं पउमद्दहप्पभाई पउमद्दहवण्णाभाई सिरी अ इत्थ देवी महिद्धीआ जाव पलिओवमहिईआ परिवसइ, से एए जाव' अदुत्तरं च णं गोअमा ! पउमद्दहस्स सासए णामव्वेजे पण्णत्ते ण कयाइ णासि na0 ( सूत्रं 73 ) अथैतन्मध्यवर्त्तिह्रदस्वरूपनिरूपणायाह-- 'तस्स णमित्यादि, तस्य - क्षुद्रह्निवतो बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्रावकाशे एको महान् पद्मद्रहो नाम द्रहः पद्मद्रहो नाम हदो वा प्रज्ञतः, पूर्वापरायत उत्तरदक्षि णविस्तीर्णः एकं योजनसहस्रमायामेन पंच योजनशतानि विष्कम्भेन दश योजनान्युद्वेधेन -उण्डत्वेन अच्छोस्नाविलजलत्वात् श्लक्ष्णः सारवज्रादिमयत्वात्, रजतमयकूल इति व्यक्तं, अत्र यावत्करणात् इदं द्रष्टव्यं - 'समतीरे वैरामयपासाणे तवणिज्जतले सुवण्णसुन्भरययामयवालुए वेरुलिअमणिफालिअपडलपच्चोअडे सुहोयारे सुहुत्तारे णाणामणितित्थसुबद्धे चाउक्कोणे अणुपुबसुजाय वप्पगंभीरसी अलजले संछन्नपत्तभिसमुणाले बहूप्पलकुमुअसुभंगसोगंधिअपुंड असयवत्तफुल्ल केसरोवचिए छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपुण्णे परिहत्थभमंतमच्छकच्छभाणेगसौणमिहुणपरिअरिए' इति, पासादीए अत्र यावत्पदात् 'दरिसणिजे अभिरूवे' इति एतद्व्याख्या तु जगत्युपरिगतवाप्यादिवर्णकाधिकारतो ज्ञेयेति, 'से Na'mityAdi, स पद्मद्रहः एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, वेदिकावनखण्डवर्णको भणितव्यः, प्राग्वदित्यर्थः, 'तस्स ण' मित्यादि व्यक्तं, 'तेसि ण' मित्यादि, सर्वं प्राग्वत्, नवरं णाणामणिमयेत्ति वर्णकैकदेशेन पूर्णस्तोरणवर्णको ग्राह्यः, अथात्र पद्मस्वरूपमाह - ' तस्स ण' jainelibrary.org
Page #572
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 284 ॥ मित्यादि, तस्य - पद्मद्रहस्य बहुमध्यदेशभागः अत्रान्तरे महदेकं पद्मं प्रज्ञप्तं, एकं योजनमायामतो विष्कम्भतश्च अर्द्ध। योजनं बाहल्येन - पिण्डेन दश योजनान्युद्वेधेन - जलावगाहेन द्वौ क्रोशावुच्छ्रितं जलान्तात् - जलपर्यन्तात्, एवं सातिरेकाणि दश योजनानि सर्वाग्रेण प्रज्ञप्तानि, जलावगाहो परितन भाग सत्ककमलमानमीलने एतावत एव सम्भवात् । | 'से ण' मित्यादि, तत्पद्ममेकया जगत्या - प्राकारकल्पया सर्वतः समन्तात् संपरिक्षिप्तं, सा च जगती जम्बूद्वीपजगतीप्रमाणा वेदितव्या, एतच्च प्रमाणं जलादुपरिष्टाद् ज्ञेयं, दशयोजनात्मकजलावगाहप्रमाणस्याविवक्षितत्वात्, गवाक्ष। कटकोऽपि - जालकसमूहोऽपि तथैव प्रमाणेन उच्चत्वेनार्द्धयोजनं पञ्चधनुः शतानि विष्कम्भेनेत्यर्थः । अथ पद्मवर्णकमाह - 'तस्स 'ति तस्य - पद्मस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथा-वज्रमयानि मूलानि - कन्दादधस्तिर्यग्निर्गतजटासमूहावयवरूपाणि अरिष्ठरत्नमयः कन्दो - मूलनालमध्यवर्ती ग्रन्थिः वैडूर्यमयं नालं - कन्दोपरि मध्यवर्त्यवयवः वैडूर्यमयानि बाह्यपत्राणि, अत्रायं विशेषो बृहत्क्षेत्रविचारवृत्त्यादौ - बाह्यानि चत्वारि पत्राणि वैडूर्यमयानि शेषाणि तु रक्तसुवर्णमयानि, जम्बूनदं - ईषद्रकस्वर्ण तन्मयान्यभ्यन्तरपत्राणि, सिरिनिलयमिति क्षेत्र विचारवृत्तौ तु पीतस्वर्णमयान्युतानि, तपनीयमयानि - रक्तस्वर्णमयानि केसराणि - कर्णिकायाः परितोऽवयवः नानामणिमयाः पुष्करास्थिभागा :कमलबीजविभागाः कनकमयी कर्णिका - बीजकोशः, अथ कर्णिकामानाद्याह - "सा णमित्यादि, सा-कर्णिका अर्द्धयोजनमायामेन विष्कम्भेन च क्रोशं बाहल्येन - पिण्डेन सर्वात्मना कनकमयी, अत एव कनकमयीति पूर्वविशेषणेना 4 वक्षस्कारे हैमवतीय पद्मद्रहा - धिकारः सू. 73 ॥ 284 ॥
Page #573
--------------------------------------------------------------------------
________________ वयवविभागेऽपि कनकमयत्वं स्यादित्याशङ्का निरस्ता, 'अच्छा' इत्येकदेशेन सण्हा इत्यादिपदान्यपि ज्ञेयानि, तेषां व्याख्या च प्राग्वत् । 'तीसे Na'mityAdi, एतानि सर्वाण्यपि निगदसिद्धानि, शयनीयवर्णकश्चायं जीवाभिगमोक्त:'तस्स णं देवसयणिज्जस्स अयमेआरूवे वण्णावासे paM0, तंजहा-णाणामणिमया पडिपाया सोवण्णिआ पाया णाणामणिमयाई पायसीसगाई जम्बूणयामयाई गत्ताई वैरामया संधी णाणामणिमए चिच्चे रययामई तूली लोहिअक्खामया विम्वोअणा तवणिजमईओ गंडोवहाणियाओ' इति से णं सयणिजे सालिंगणवट्टिए उभओबिब्बोअणे उभओ उण्णए मज्झेणयगम्भीरे गंगापुलिणवालुआउद्दालसालिसए ओअविअखोमदुगुल्लपट्टपडिच्छायणे आइणगरूअबूरणवणी अतूलतुल्लफासे सुविरइअरयत्ताणे रत्तंसुअसंवुडे सुरम्मे पासादीए 4'इति, अत्र व्याख्या-तस्य देवशयनीयस्यायमे18| तद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादाः, मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः प्र्ति-॥ पादाः, सौवर्णिकाः-सुवर्णमयाः पादाः-मूलपादाः, जाम्बूनदमयानि गात्राणि-ईषादीनि, वज्रमया-वज्ररत्नपूरिताः सन्धयः, 'नानामणिमए चिच्चे' इति चिच्चं नाम व्यूतं विशिष्टं वानमित्यर्थः, रजतमयी तूली लोहिताक्षमयानि विब्बोअणा इति-उपधानकानि उच्छीर्षकाणीतियावत्, तपनीयमय्यो गण्डोपधानिकाः गल्लमसूरकाणीत्यर्थः तच्छयनीयं सह आलिङ्गनवा-शरीरप्रमाणेनोपधानेन यत्तत्तथा, उभयतः-उभौ शिरोऽन्तपादान्तावाश्रित्य विब्बोअणे18 उपधाने यत्र तत्तथा, उभयत उन्नतं मध्ये नतं च तत् नम्रत्वात् गम्भीरं च महत्त्वात् तत्तथा, मङ्गापुलिनवालु Jain Education in For Private Personal Use Only Trainelibrary.org
Page #574
--------------------------------------------------------------------------
________________ 4वक्षस्कारे हैमवतीयपबद्रहाधिकार मू.73 श्रीजम्बू- कायाः अवदालो-विदलनं पादादिन्यासे अधोगमनमिति तेन सालिसे इति-सदृशकं यत्तत्तथा, तथा 'ओअवित्ति द्वीपशा-18 विशिष्ट परिकर्मितं क्षौम-कार्पासिकं दुकूलं-वस्त्रं तदेव पट्टः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'आईणगेऽन्तिचन्द्री- त्यादि, प्राग्वत् , सुविरचितं रजस्त्राणं-आच्छादनविशेषोऽपरिभोगावस्थायां यत्र तत्तथा, रक्तांशुकेन-मशकदंशादिया वृत्तिः निवारणार्थकमशकगृहाभिधानवस्त्रविशेषेण संवृतं, अत एव सुरम्यं, 'पासादीएऽइत्यादि पदचतुष्कं प्राग्वत् । अथास्य ॥ 285 ॥ प्रथमपरिक्षेपमाह-'से णमित्यादि, तत्पद्ममन्येनाष्टशतेन- पद्मानां 'तदोच्चत्वप्रमाणमात्राणां' तस्य-मूलपद्मप्रमाण स्यार्द्ध-अर्द्धरूपा उच्चत्वे-उच्छ्रये प्रमाणे च-आयामविस्तारबाहल्यरूपे मात्रा-प्रमाणं येषां तानि तथा तेषां, सर्वतः समन्तात् संपरिक्षिप्तं, अत्र जलोपरितनभागे उच्चत्वस्य व्यवहारप्राप्तस्य विवक्षणादर्द्धप्रमाणं सम्भवत्यन्यथा जलावगाहसहितोच्चत्वविवक्षायामुत्तरसूत्रे सातिरेकपञ्चयोजनानि इति वक्तव्यं स्यात् सामान्यतः, उक्तमेव मानं व्यनक्ति-- 'ते Na'mityAdi, प्रागुक्तप्रायं, एषां वर्णकमाह-'तेसि Na'mityAdi, व्यक्तं, 'सा Na'mityAdi, इदमपि व्यक्तं, 'तीसे Na'mityAdi, व्यक्तं, एषु च श्रीदेव्या भूषणादिवस्तूनि तिष्ठन्ति इति सूत्रानुक्तोऽपि विशेषो बोध्यः । अथ द्वितीयपद्मपरिक्षेपमाह-तस्स Na'mityAdi, तस्य-मूलपद्मस्यापरोत्तरस्यां-वायव्यकोणे उत्तरस्यां उत्तरपूर्वस्यां-ईशानकोणे च सर्वसङ्कलनया तिसृषु दिक्षु अत्रान्तरे श्रिया देव्याश्चतुर्णा सामानिकसहस्राणां चत्वारि पद्मसहस्राणि प्रज्ञप्तानि, तस्य पद्मस्य पूर्वस्यां दिशि अत्र श्रियाश्चतसृणां महत्तरिकाणां चत्वारि पद्मानि प्रज्ञप्तानि, अत्र प्राग्व्यावर्णितविजयदेव ॥ 285 ॥ For Private Personel Use Only I w Econ w.jainelibrary.org
Page #575
--------------------------------------------------------------------------
________________ 18 चतुर्दिक् तस्मिन् चतुआदा पस्यां चत्वारि दक्षिणस्या वक्तव्यतिरिक्तैः पद्मपरिक्षेपैः संवत सिंहासनपरिवारानुसारेण पार्षद्यादिपद्मसूत्राणि वक्तव्यानि, सुगमत्वाच्च न विवियन्ते, यावत्पश्चिमायां सप्तानीकाधिपतीनां सप्त पद्मानि । अथ तृतीयपद्मपरिक्षेपसमय:-'तस्स णमित्यादि, तस्य मुख्यपद्मस्य चतसृणां दिशां समाहार-18 |श्चतुर्दिक् तस्मिन् चतुर्दिशि सर्वतः समन्तात् , अत्रान्तरे श्रिया देव्याः षोडशानामात्मरक्षकदेवसहस्राणां षोडश पद्मसहस्राणि, तथाहि-चत्वारि पूर्वस्यां चत्वारि दक्षिणस्यां एवं पश्चिमोत्तरयोः । अथोक्तव्यतिरिक्ताः अन्येऽपि त्रयः परिवेषाः सन्तीत्याह-से णं पउमे' इत्यादि, तत्पमं त्रिभिरुक्तव्यतिरिक्तैः पद्मपरिक्षेपैः सर्वतः समन्तात् सम्परिक्षिप्तं, ॥ तद्यथा-अभ्यन्तरकेण-अभ्यन्तरभवेन मध्यमकेन-मध्यभवेन बाहिरकेण-बहिर्भवेन, एतदेव व्यनक्ति-अभ्यन्तरपद्मपरिक्षेपे द्वात्रिंशत्पद्मानां शतसहस्राणि-लक्षाणि मध्यमके चत्वारिंशत्पद्मलक्षाणि बाह्येऽष्टचत्वारिंशत्पद्मलक्षाणि प्रज्ञतानि, इदं च पद्मपरिक्षेपत्रिकं आभियोगिकदेवसम्बन्धि बोध्यं, अत एव भिन्नत्रिकख्यापनपरं सूत्रं निर्दिष्टं, अन्यथा सूत्रकृत् चतुर्थपञ्चमषष्ठपरिक्षेपाः इत्येवाकथयिष्यत्, ननु तर्हि आभियोगिकजातीयानामेक एवात्मरक्षकाणामिव वाच्या, उच्यते, उच्चमध्यनीचकार्यनियोज्यत्वेनाभियोगिकानां भिन्नत्वेन परिक्षेपस्यापि भिन्नत्वात् , अथ परिक्षेपत्रिकस्य पद्मसर्वाग्रमाह-evameva'ityAdi, एवमेव-उक्तन्यायेन सपूर्वापरेण-सपूर्वापरसमुदायेन त्रिभिः पद्मपरिक्षेपैरेका । पद्मकोटी विंशतिश्च पद्मलक्षाणि भवन्तीत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिः, सङ्ख्यानयनं च स्वयमभ्यूश्2a, पण्णां पद्मपरिक्षेपाणां मुख्यपझेन सह मीलने सैव सङ्ख्या पञ्चाशत्सहस्रकशतविंशत्यधिका ज्ञातव्या, स्थापना यथा-12050120, nanu JELA For Private Personel Use Only A Mw.jainelibrary.org
Page #576
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशा न्तिचन्द्रीया वृत्तिः वक्षस्कारे हैमवतीयपबद्रहाधिकारः । सू. 73 ॥ 286 ॥ कमलानि कमलिन्याः पुष्परूपाणि भवन्ति, मूलं कन्दश्च कमलिन्या एव भवतः, नतु कमलस्य, तत्कथमत्र मूलकन्दावुक्तौ ?, उच्यते, कमलान्यत्र न वनस्पतिपरिणामानि, किन्तु पृथिवीकायपरिणामरूपाः कमलाकारवृक्षास्तेन तेषामिमौ न विरुद्धाविति, अत्राद्यपरिक्षेपपद्मानां मूलपद्मादर्द्धमानं सूत्रकृता साक्षादुक्तं, उत्तरोत्तरपरिक्षेपपद्मानां तु पूर्वश्परिक्षेपप - भ्योऽर्द्धार्द्धमानता युक्तितः सङ्गच्छते विजयप्रासादपंक्तरिव, अन्यथाऽल्पर्द्धिकमहर्द्धिकदेवानामाश्रयतारतम्यं चतुर्थादिमहापरिक्षेपपद्मानामवकाशः शोभमानस्थितिकत्वं च न सम्भवेत् , अर्द्धार्द्धमानता चैवम्-मूलपमं योजनप्रमाणं आये परिक्षेपे पद्मानि द्विक्रोशमानानि द्वितीये क्रोशमानानि तृतीयेऽर्द्धक्रोशमानानि चतुर्थे पञ्चधनुःशतमानानि पञ्चमे सार्द्धद्विशतधनुर्मानानि षष्ठे सपादशतधनुर्मानानि, तथा मूलपद्मापेक्षया सर्वपरिक्षेपेषु जलादुच्छ्यभागोऽप्य र्द्धक्रमेण ज्ञेयः, | यथा मूलपमं जलात् क्रोशद्वयमुच्छ्ये आधे परिक्षेपे क्रोश उच्छ्रयः द्वितीये क्रोशार्द्ध तृतीये क्रोशचतुर्थाशः चतुर्थे क्रोशाष्टांशः पञ्चमे क्रोशषोडशांशः षष्ठे कोशद्वात्रिंशांश इति, एवमेव मूलपद्मापेक्षया परिक्षेपपंझानां बाहल्यमप्यर्द्धा-1 ईक्रमेण वाच्यं । ननु षट् परिक्षेपा इति विचार्य, योजनात्मना सहस्रत्रयात्मकस्य धनुरात्मना द्विकोटिद्विचत्वारिंशल्ल। क्षप्रमाणस्य द्रहपरमपरिधेः षष्ठपरिक्षेपपद्मानां पष्टिकोटिधनुःक्षेत्रमातव्यानां एकया पंक्त्या कथमवकाशः सम्भवति? एवं प्रथमपरिक्षेपवर्ज शेषपरिक्षेपाणामपि तत्परिधिमानपद्ममाने परिभाव्य वाच्यं, उच्यते, षट् परिक्षेपा इत्यत्र षड्जातीयाः। परिक्षेपा इति ब्राह्म, आद्या मूलपार्द्धमाना जातिः द्वितीया तत्पादमाना तृतीया तदष्टममागमाना चतुर्थी तत्वोड For Private Persone Use Only
Page #577
--------------------------------------------------------------------------
________________ शभागमाना पश्चमी तवात्रिंशत्तमभागमाना षष्ठी तच्चतुःषष्टितमभागमाना, ततश्च तत्परिधिक्षेत्रपरिक्षेपपझसङ्ख्या पद्मविस्तारान् परिभाव्य यत्र यावत्यः पंक्तयः सम्भवंति गणितज्ञेन करणीयास्तत्र तावतीभिः पंक्तिभिरेक एव परिक्षेपो ज्ञेयः, पद्मानामेकजातीयत्वात्, किमुक्तं भवति ?-महापरिक्षेप एकया पंक्त्या न सम्माति, इह परिधिक्षेत्रस्याल्पत्वात् , पद्मानां च बहुत्वात् , ततः पंक्तिभिः पद्मानि पूरणीयानि, एवं परिक्षेपः पूर्णो भवति, द्रहपरिधिश्च प्रतिपरिक्षेपं भिन्नमानकत्वात् सपद्मपरिक्षेपो भिन्न एव लक्ष्यते इति, न च द्रहक्षेत्रस्याल्पत्वमिति वाच्यं, अत्र गणितपदक्षेत्रस्य पञ्चलक्षयोजनप्रमाणत्वात् , सहस्रयोजनप्रमाणायामस्य पञ्चशतयोजनविष्कम्भेन गुणने एतावत एव लाभात्, पद्मावगाढक्षेत्रं तु सर्वसङ्ख्यया विंशतिः सहस्राणि पश्चाधिकानि योजनानां षोडशभागीकृतस्यैकस्य योजनस्य त्रयोदश भागाः, 20053 तथाहि-मूलपद्मावगाहो योजनमेकं जगती द्वादश योजनानि मूले पृथुरिति, ज्ग्तीपूर्वाप्र्भाग्-3॥ सत्कमूलव्यासयोर्मीलनेन पञ्चविंशतिर्योजनानीति, तथा तत्परिधौ प्रथमः परिक्षेपोऽष्टोत्तरशतपद्यानां तदवगाहक्षेत्रं सप्तविंशतिर्योजनानि, अर्द्धयोजनप्रमाणत्वेन तेषामेकस्मिन् योजने चतुर्णामवकाशाच्चतुर्भिरष्टोत्तरशते भक्के एतावतामेव लाभात् , ननु योजनार्द्धमानवतां तावतां चतुःपञ्चाशद् योजनानि सम्भवेयुरिति, सत्यं, क्षेत्रबहुत्वादेकपंक्त्या व्यवस्थितत्वेन प्रत्येक योजनचतुर्थाशावगाहकत्वेन च उक्तसङ्ख्यैव समुचिता, अत्र पद्मरुद्धक्षेत्रस्यैव भणनादिति, तथा द्वितीयः परिक्षेप एकादशाधिकचतुस्त्रिंशत्सहस्राणां, तदवगाहक्षेत्रं द्वे सहस्र पञ्चविंशत्यधिकं शतं च योजनानां एका Jan Education in For Private Personal Use Only in library.org
Page #578
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 287 // Jain Education Interri | daza ca भागा योजनस्य षोडशभागीकृतस्य 2125, उपपत्तिस्तु योजनपादप्रमाणत्वादिमानि षोडश मान्तीति 24011 | इत्ययं परिक्षेपपद्मराशिः षोडशभिर्भज्यते, आगच्छत्यनन्तरोको राशिः अस्यां च परिक्षेपजातौ पंतयः सूत्रोकस्वत्वदिशि निवेशनीयपद्मनिवेशनेन विषमवृत्ताः सम्भाव्यन्ते, पद्मानां विषमसङ्ख्याकत्वादिति, अथ तृतीयः परिक्षेपः षोडशसहस्रपद्मानां तदवगाहक्षेत्रं द्वे शते पञ्चाशदधिके योजनानां 250, उपपत्तिस्तु अमूनि योजनाष्टमभागप्रमाणत्वाद्योजने चतुःषष्टिर्मान्तीति चतुःषष्ट्या 16000 प्रमाणः पद्मराशिर्भज्यते, उपतिष्ठते चायं राशिः अत्र च पंक्तयः समवृत्ता एव निवेशनीयाः, यथेच्छं चतुर्दिक्षु पद्मानां निवेशनादिति, अथ चतुर्थः परिक्षेपो- द्वात्रिंशलक्षपद्मानां तदवगाहक्षेत्रं द्वादश सहस्राणि पञ्चशताधिकानि योजनानां 12500, आनयनोपायस्तु एषां योजनषोडशभागप्रमाणत्वाद्योजने 256 मान्तीति पट्पञ्चाशदधिकशतद्वयेन 3200000 इत्ययं पद्मराशिर्भज्यते, ततो यथोक्तो राशिरायातीति, | अथ पञ्चमः परिक्षेपः चत्वारिंशलक्षपद्मानां तदवगाहक्षेत्रं त्रीणि सहस्राणि नव शतानि च षडधिकानि योजनानां चत्वारश्च षोडशभागा योजनस्य 3906, 6, उपपत्तिस्तु एषां योजनद्वात्रिंशत्तमांशप्रमाणत्वादमूनि योजने 1024 मान्तीति चतुर्विंशत्यधिकसहस्रेण 4000000 रूपकस्य पद्मराशेर्भागहरणेन प्राप्यते यथोक्तराशिरिति, अथ षष्ठः परिक्षेप:- अष्टचत्वारिंशल्लक्षं पद्मानां तदवगाहक्षेत्रं एकादश शतानि एकसप्तत्यधिकानि योजनानां चतुर्दश च षोडशभागाः योजनस्य 117116, उपपत्तिश्चात्र - अमीषां योजनचतुःषष्टितमांशप्रमाणत्वाद्योजने 4096 मान्तीति षण्णवत्यधिकचतुःस 4वक्षस्कारे हैमवतीयपद्मद्रहाविकारः सू. 73 ॥ 287 ॥ Jainelibrary.org
Page #579
--------------------------------------------------------------------------
________________ Reeeeeeeeeeeeeeeees hau 4800000 rityasya पद्मराशेर्भागहरणात् यथोक्तो राशिरुपपद्यत इति पूर्वापरपद्मक्षेत्रयोजनमीलनेन च पूर्वोक्तं सर्वाग्रं सम्पद्यते, परिक्षेपाश्चात्र वृत्ताकारेण बोद्ध्याः क्षेत्रस्य बहुत्वात् सम्भवन्तीति, पंक्तयश्चात्र द्रहक्षेत्रस्यायतचतुरसत्वेन आयामविस्तारयोर्विषमत्वेऽपि पञ्चशतयोजनमर्यादयैव कर्तव्या, ततः परं व्याससत्कपञ्चशतयोजनानां पर्यव। सितत्वात् , शोभमानाश्चोक्तरीत्यैव भवन्तीति । किञ्च-इमानि पद्मानि शाश्वतानि पार्थिवपरिणामरूपत्वात् , वानस्पतान्यपि बहूनि तत्रोत्पद्यन्ते, यदाहुः श्रीउमाखातिवाचकपादाः खोपज्ञजम्बूद्वीपसमासप्रकरणे-"नीलोत्पलपुण्डरीकशतपत्रसौगन्धिकादिपुष्पाश्चित" इति, अन्यथा श्रीवज्रवामिपादाः श्रीदेवतासमर्पितानुपमेयमहापद्मानयनेन पुरिकापुर्2या कथं जिनप्रवचनप्रभावनामकाधुरिति ? एतानि च न शाश्वतानि, तत्रत्यश्रीदेवतादिभिरवचीयमानत्वात् , यदूचुः, श्रीहेमचन्द्रसूरयःखोपज्ञपरिशिष्टपर्वणि-"तदा च देवपूजार्थमवचित्यैकमम्बुजम् । श्रीदेव्या देवतागारं, यान्त्या वज्रपिरैश्यत ॥ 1 ॥ " इति, नन्वयमनन्तरोक्तोऽर्थः कथं प्रत्येतव्यः?, उच्यते, इदमेव द्वितीयपरिक्षेपसूत्रं प्रत्यायक, 19 तथाहि-अत्रैकादशाधिकचतुस्त्रिंशत्सहस्रकमलानि उक्तदिशि माययितव्यानि, तानि च क्रोशमानानि एकपंन्या च तदाऽवकाशं लभेत यदा द्वितीयपद्मपरिधिरेकादशाधिकचतुस्त्रिंशत्सहस्रकोशप्रमाणः स्यात् , स च तदा स्याद् यदा मूलक्षेत्रायामव्यासौ साधिकषड्विंशतिशतप्रमाणौ स्यातां, तो प्रस्तुते न स्तः, तेन यथासम्भवं पंक्तिभिर्द्वितीयपरिक्षेपपद्मजातिः पूरणीयेति तात्पर्य, एक्सन्यपरिक्षेपेष्वपि यथासम्भवं भावना कार्येति, अथ कथमयमर्थः सिद्धान्ततां प्रापित । Jain Education Intel For Private Personel Use Only WHviainelibrary.org
Page #580
--------------------------------------------------------------------------
________________ .5पमु श्रीजम्बू-1| इति ?, उच्यते, अन्यथाऽनुपपत्त्या, न हि यथाक्षरमात्रसन्निवेशं सूरयः सूत्रव्याख्यानपरा भवन्ति, किन्तु प्राक्परार्था- वक्षस्कारे द्वीपशा- विरोधेन, यदुक्तम्-"जं जह सुत्ते भणिअं तहेव तं जै विआलणा नत्थि । किं कालिआणुओगो दिट्ठो दिटिप्पहा हैमवतीयन्तिचन्द्रीणेहिं ? ॥ 1 ॥ इति [यद्यथा सूत्रे भणितं तथैव तत् यदि विचालना नास्ति । किं कालिकानुयोगो दृष्टो-दृष्टिप्रधानैः । पद्मद्रहाया वृत्तिः धिकार: ॥ 1 ॥ ] अलं प्रसङ्गेनेति । अथ पद्मद्रहनामनिरुक्तं पृच्छन्नाह से keNaTega'mityAdi, अथ केनार्थेन भदन्त ! एवमु सू. 73 ॥ 288 ॥ च्यते-पद्मद्रहः पद्मद्रह इति, गौतम! पद्मद्रहे तत्र तत्र देशे-तस्मिन् देशे 2 वहूनि उत्पलानि यावत् शतसहस्रपत्राणि पद्मद्रप्रभाणि-पद्मद्रहाकाराणि आयतचतुरस्राकाराणीत्यर्थः, एतेन तत्र वानस्पतानि पद्मद्रहाकाराणि पद्मानि बहूनि सन्ति, न तु केवलं पार्थिवानि वृत्ताकाराणि महापद्मादीन्येव तत्र सन्तीति ज्ञापितं, तथा 'पद्मद्रवर्णस्यैवाभा-प्रतिभासो येषां तानि तथा, ततस्तानि तदाकारत्वात्तद्वर्णत्वाच्च पद्मद्रहाणीति प्रसिद्धानि, ततस्तद्योगादयं जलाशयोऽपि पद्मद्रहः, उभयेषामपि च नाम्नामनादिकालप्रवृत्तत्वेन नेतरेतराश्रयदोषः, अथ पार्थिवपद्मतोऽप्यस्य नामप्रवृत्तिर्जाताऽस्तीति ज्ञापयितुं प्रकारान्तरेण नामनिवन्धनमाह-श्रीश्च देवी पद्मवासाऽत्र परिवसति, ततश्च श्रीनिवासयोग्यपद्माश्रयत्वात् 'पद्मोपलक्षितो द्रह इति पद्मद्रह आख्यायते, मध्यपदलोपिसमासात् , समाधानं शेष प्राग्वत् । | अथ गङ्गामहानदीस्वरूपमाह ॥ 288 ॥ तस्स जणं पउमदहस्स पुरथिमिल्लेणं तोरणेणं गंगा महाणई पवूढा समाणी पुरत्थाभिमुही पञ्च जोअणसयाई पवएणं गंता गंगा.. For Private Personel Use Only Jan Education Haw.jainelibrary.org
Page #581
--------------------------------------------------------------------------
________________ वत्तणकूडे आवत्ता समाणी पश्च तेवीसे जोअणसए तिण्णि अ एगूणवीसइभाए जोअणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवत्तएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणं पवडै, गंगा महाणई जओ पवडै इत्थ णं महं एगा जिब्भिया पण्णत्ता, सा णं जिभिआ अद्धजोअणं आयामेणं छ सकोसाई जोअणाई विक्खंभेणं अद्धकोसं बाहल्लेणं मगरमुहविउट्ठसं. ठाणसंठिआ सबवैरामई अच्छा सण्हा, गंगा महाणई जत्थ पवडै एत्थ णं महं एगे गंगप्पवाए कुंडे णामं कुंडे पण्णत्ते सर्डिं जोअणाई आयामविक्खंभेणं णौअं जोअणसयं किंचिविसेसाहिलं परिक्खेवेणं, दस जोअणाई उव्वेहेणं अच्छे सण्हे रययामयकूले समतीरे वैरामयपासाणे वैरतले सुर्वण्णसुब्भरययामयवालुआए वेरुलिअमणिफालिअपडलपञ्चोअडे सुहोआरे सुहोत्तारे णाणामणितित्थसुबद्धे बट्टे अणुपुव्वसुजायवप्पगंभीरसीअलजले संछण्णपत्तभिसमुणाले बहूप्पलकुमुअणलिणसुभगसोगंधिअपडिरीअमहापडिरीअसयपत्तसहस्सपत्तसयसहस्सपत्तपप्फुल्लकेसरोवचिए छप्पयमयरपरिभुज्जमाणकमले अच्छविमलपत्थसलिले पुण्ण पडिहस्थभमन्तमच्छकच्छभाणेगसउणगणमिहुणपविअरियसदुन्नइअ महरसरणाइए पासाईए । से णं एगाए पउमवरवेइयाए एगेण य वणसण्डेणं सबओ समंता संपरिक्खित्ते वेइआवणसंडगाणं पउमाणं वण्णओ भाणिअव्यो, तस्स णं गंगप्पवायकुंडस्स तिदिसि तओ तिसोवाणपडिरूवगा paM0, तंजहा-पुरस्थिमेणं दाहिणणं पचत्थिमेणं, तेसिणं तिसोवाणपडिरूवगाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-वैरामया णेम्मा रिट्ठामया पइट्ठाणा वेरुलिआमया खंभा सुवण्णरुप्पमया फलया लोहिक्खमईओ सूईओ वयरामया संधी णाणामणिमया आलंबणा आलंबणबाहाओत्ति, तेसि गं तिसोवाणपडिरूवगाणं पुरओ पत्तेअं पत्तेअं तोरणा पण्णत्ता, ते णं तोरणा जाणामणिमया णाणामणिमएसु खंभेसु उवणिविट्ठसंनिविट्ठा विविहमत्ततरोवइआ विविहतारारूवोवचिआ ihAmiausaha For Private Personal Use Only Ein library og
Page #582
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 289 // Jain Education In तुरगणरमगर विगवालगकिण्णररुरु सरभचमरकुंजर वणलयपउमलयभत्तिचित्ता खंभुग्गय वैर वेइआपरिगयाभिरामा विज्जाहरजमलजुअलजंतजुत्ताविव अच्चीसहस्समालणीआ रूवगसहस्सकलिआ मिसमाणा भिब्भिसमाणा चक्खुल्लोअणलेसा सुहफासा सस्सिरीअरूवा घंटावलिचलिअमहुरमणहरसरा पासादीआ, तेसि णं तोरणाणं उवरिं बहवे अट्ठट्ठमंगलगा paM0 taM0- सोत्थिए सिरिवच्छे जान पडिरूवा, तेसि णं तोरणाणं उवरिं बहवे किण्हचामरज्झया जाव सुकिल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वैरामयदण्डा जलयामलगंधिआ सुरम्मा पासाईया 4, तेसि प्णं तोरणाणं उपि बहवे छत्ताइच्छत्ता पडागाइपडागा घंटाजुअला चामरजुअला उप्पलहत्थगा पउमहत्थगा जाव सयसहस्सपत्तह्त्थगा सव्वरयणामया अच्छा जाव पडिरूवा, तस्स णं गंगप्पवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे गंगादीवे णामं दीवे पण्णत्ते अट्ठ जोअणाई आयामविक्खंभेणं साइरेगाईं पणवीसं जोअणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सबवैरामए अच्छे सण्डे, से णं एगाए पउमवरवेइआए एगेण थ वणसंडेणं सव्वओ समन्ता संपरिक्खिते वण्णओ भाणिअव्वो, गंगादीवस्स णं दीवस्स उप्पिं बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स णं बहुमज्झदेसभाए एत्थ णं महं गंगाए देवीए एगे भवणे पण्णत्ते कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणगं च कोसं उद्धं उच्चत्तेणं अणेगखंभसयसण्णिविट्ठे जाव बहुमज्झदेसभाए मणिपेढियाए सयणिज्जे से केणद्वेणं जाव सासए णामघेज्जे पण्णत्ते, तस्स णं गंगप्पवायकुंडस्स दक्खिणिणं तोरणेणं गंगामहाणई पवूढा समाणी उत्तरद्धभरहवासं एज्जेमाणी 2 सत्तहिं सलिलासहस्सेहिं आउरेमाणी 2 अहे खण्डप्पवायगुहाए वेअद्धपव्वयं दालहत्ता दाहिणभरहवासं एज्जेमाणी 2 दाहिणद्धभरहवासस्स बहुमज्झदेसभागं गंता पुरत्थामिमुही आवत्ता समाणी चोइसहिं सलिलासहस्सेहिं समग्गा अहे जगई दालैत्ता पुरत्थिमेणं लवणसमुहं समप्पेइ, गंगा णं 4 वक्षस्कारे पद्मैदनिगेताः गङ्गासिन्धुरोहि तांशाः sU. 74 ॥ 289 ॥ w.jainelibrary.org
Page #583
--------------------------------------------------------------------------
________________ Jain Education माई पव छ सकोसाई जोअणाई विक्खंभेणं अद्धकोसं उव्वेहेणं तयणंतरं च णं मायाए 2 परिवद्धमाणी 2 मुहे बासट्ठि जोअणाई अद्धजोअणं च विक्खंमेणं सकोसं जोअणं उब्वेहेणं उभओ पासिं दोहिं परमवरवेइआहिं दोहिं वणसंडेहिं संपरिक्खित्ता वेइआवणसंडवण्णओ भाणिअव्वो, एवं सिंधूएवि णेअव्वं जाव तस्स णं पउमद्दहस्स पश्चत्थिमिल्लेणं तोरणेणं सिंधुआवत्तणकूडे दाहिणामिमुही सिंधुप्पवायकुंडं सिंधुद्दीवो अट्ठो सो चेव जाव अहेतिमिसगुहाए वेअद्धपव्वयं दालैत्ता पञ्चत्थिमाभिमुही आवत्ता समाणा चोइससलिला अहे जगहं पञ्चत्थिमेणं लवणसमुहं जाव समप्पेइ, सेसं तं चेवत्ति । तस्स णं पउमद्दहस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महाणई पवूढा समाणी दोण्णि छावत्तरे जोअणसए छच्च एगूणवीसइभाए जोअणस्स उत्तराभिमुही पव्वणं गंता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पंवाएणं पवडर, रोहिअंसाणामं महाणई जओ पवडै एत्थ णं महं एगा जिभिआ पण्णत्ता, -सा णं जिब्भिआ जोअणं आयामेणं अद्धतेरसजोअणाई विक्खंभेणं कोसं बाहल्लेणं मगरमुहविष्ठाण संठि सव्ववैरामई अच्छा, रोहिअंसा महाणई जहिं पवडै एत्थ णं महं एगे रोहिअंसापवायकुण्डे णाम कुण्डे पण्णत्ते सवीसं जोअणसयं आयामविक्खंभेणं तिण्णि असीए जोअणसए किंचिविसेसूणे परिक्खेवेणं, दसजोअणाई उब्वेहेणं अच्छे कुंवण्णओ जाव तोरणा, तस्स णं रोहिअंसाववायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगो रोहिअंसा णामं दीवे पण्णत्ते सोलस जोअणाई मायामविक्खंभेणं साइरेगाइं पण्णासं जोयणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्वरयणामए अच्छे सहे सेसं तं चैव जाव भवणं अट्ठो अ भाणिअब्बोति, तस्स णं रोहिअंसप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महाणई बूढा समाणी हेमवयं वासं एज्जेमाणी 2 चउद्दसहिं सलिलासहस्सेहिं आपूरेमाणी 2 सहावैवट्टवेअद्धपव्वयं अद्धजोअणेमं tional
Page #584
--------------------------------------------------------------------------
________________ SececeA श्रीजम्बू ॥ 29 ॥ असंपत्ता समाणी पञ्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी 2 अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे 4वक्षस्कारे द्वीपशा- जगई दालैत्ता पञ्चत्थिमेणं लवणसमुदं समप्पेइ, रोहिंअंसा णं पवहे अद्धतेरसजोषणाई विक्खंभेणं कोसं उब्वेहेणं तयणंतरं च पद्मैदनिन्तिचन्द्री- णं मायाए 2 परिवद्धमाणी 2 मुहमूले पणवीसं जोअणसयं विक्खंभेणं अद्धाइजाई जोअणाई उच्चेहेणं उभओ पासिं दोहिं पउमवर IS गताः गङ्गाया वृत्तिः वेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ता ( सूत्र 74) सिन्धुरोहि तांशाः सू. 'तस्स Na'mityAdi, तस्य-पद्मद्रहस्य पौरस्त्येन तोरणेन गङ्गा नाम्नी महानदी-स्वपरिवारभूतचतुर्दशसहस्रनदी-18 74 सम्पदुपेतत्वेन स्वतन्त्रतया समुद्रगामित्वेन च प्रकृष्टा नदी, एवं सिन्ध्वादिष्वपि ज्ञेयं, प्रव्यूढा-निर्गता सती पूर्वाभि मुखी पञ्च योजनशतानि पर्वतोपरीत्यर्थः अथवा णमिति प्राग्वत् पर्वते गत्वा गङ्गावर्तननाम्नि कूटे, अत्र सामीप्ये ॥ सप्तमी वटे गावः सुशेरते इत्यादिवत्, गङ्गावर्तनकूटस्याधस्तादावृत्ता सती प्रत्यावृत्त्येत्यर्थः, पञ्चयोजनशतानि त्रयो विंशत्यधिकानि त्रींश्चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महान् यो घटस्तन्मुखादिव प्रवृ. |त्तिः-निर्गमो यस्य स तथा तेन, अयमर्थः-यथा घटमुखाजलौघो निर्यन् खुभिखुभितिशब्दायमानो बलीयांश्च नियति तथाऽयमपीति, मुक्तावलीनां-मुक्तासरीणां यो हारस्तत्संस्थितेन तत्संस्थानेनेत्यर्थः सातिरेकं योजनशतं क्षुद्रहिमवच्छि-II ॥ 29 ॥ खरतलादारभ्य दशयोजनोद्वेधप्रपातकुण्डं यावद्धारापातात् मानमस्येति सातिरेकयोजनशतिकस्तेन. तथा प्रपातेनप्रपतज्जलौघेन, अत्र करणे तृतीया, प्रपतति-प्रप्रातकुण्डं प्रामोतीत्यर्थः, दक्षिणाभिमुखगमनपश्चयोजनशतादिसड्ख्या Jain Education in Objainelibrary.org
Page #585
--------------------------------------------------------------------------
________________ त्वेवम्-हिमवगिरिव्यासात् योजन 1052 कला 12 रूपात् गङ्गाप्रवाहव्यासे योजन 6 क्रोश 1 प्रमिते शोधिते शेष 1046 कोशे तु पादोनं कलापञ्चकं तत्कलाद्वादशकात् शोध्यं ततः शेषाः सप्त सपादाः कलाः, गङ्गाप्रवाहः पर्वतस्य मध्यभागेन पद्मद्रहाद्विनिर्याति तेनास्या दक्षिणाभिमुखगङ्गाप्रवाहोनगिरिव्यासार्द्धस्य गन्तव्यत्वेन गङ्गाव्यासोनो गिरिव्यासः योजन 1046 कलासपादसप्त 7 रूपोऽद्धीक्रियते जातं यथोक्तं योजन 523 कला 3, यद्यप्यत्र कलात्रिक किञ्चित्समधिकार्द्धयुक्तमायाति तथाऽप्यल्पत्वान्न विव्क्स्सित्मिति। अथ जिव्हिकाया अवसरः-'गङ्गामहा|णई जओ पवडै इत्थ Na'mityAdi, गङ्गा महानदी यतः स्थानात् प्रपतति अत्रान्तरे महती एका जिव्हिका प्रणालापरपोया प्रज्ञप्ता, 'सा NaM'ityAdi, सा जिव्हिका अर्द्धयोजनमायामेन षट् सक्रोशानि योजनानि विष्कम्भेन गङ्गा-12 मूलव्यासस्य मातव्यत्वात् अर्द्धकोशं बाहल्येन-पिण्डेन विवृतं-प्रसारितं यन्मकरमुखं-जलचरविशेषमुखं तसंस्था-12 नसंस्थिता विशेषणस्य परनिपातःप्राग्वत सर्वात्मना वज्रमयी इत्यादि कण्ठ्यं । अथ प्रपातकुण्डस्वरूपमाह-'गंगा । mahANaI'ityAdi, गङ्गा महानदी यत्र प्रपतति अत्रान्तरे महदेकं गङ्गाप्रपातकुण्ड नाम यथार्थनामकं कुण्डं प्रज्ञप्त, / पष्टिं योजनान्यायामविष्कम्भाभ्यां, अत्र करणविभावनायां 'मूले पण्णासं जोअणवित्थारो 50 उवरिं सट्ठी 60' इति । ॥ विशेषोऽस्ति, श्रीउमाखातिवाचककृतजम्बूद्वीपसमाससूत्रादावपि तथैव, इत्थं च कुण्डस्य यथार्थनामतोपपत्तिरपि 57 18 भवति, एवमन्येष्वपि यथायोगं ज्ञेयमिति, तथा नवतं-नवत्यधिकं योजनशतं किञ्चिद्विशेषाधिक परिक्षेपेण, श्रीजिन Jain Education Index For Private Personel Use Only library
Page #586
--------------------------------------------------------------------------
________________ द्वीपशा न्तिचन्द्रीया वृत्तिः ॥ 29 ॥ 74 भद्रगणिक्षमाश्रमणपादाः खोपज्ञक्षेत्रविचारसूत्रे-'आयामो विक्खंभो सदि कुंडस्स जोअणा हुंति । नौअसयं किंचूणं। 4वक्षस्कारे परिही दसजोअणोगाहो ॥ 1 ॥ " इत्यूचुः, तत्तावपि श्रीमलयगिरिपादास्तथैव, करणरीत्याऽपि तथैवागच्छति, तेन पद्मैदनिप्रस्तुतसूत्रं गम्भीरार्थ बहुश्रुतैर्विचार्य नास्मादृशां मन्दमेधसां मतिप्रवेश इति, यद्वा प्रस्तुतसूत्रं पद्मवरवेदिकासहित गता: गङ्गा सिन्धुरोहिकुण्डपरिधिविवक्षया प्रवृत्तमिति सम्भाव्यते, तेन न दोषः, तत्त्वं तु केवलिगम्यमिति, दश योजनान्युद्वेधेन-उण्डत्वेन तांशाः सू. अच्छं-स्फटिकवद्ध हिनिर्मलप्रदेशं श्लक्ष्णं-श्लक्ष्णपुद्गलनिष्पादितबहिःप्रदेशं रजतामयं-रूप्यमयं कूलं यस्य तत्तथा समं न गर्तासभावतो विषमं तीरवर्तिजलापूरितं स्थानं यस्मिन् तत्तथा, वज्रमयाः पाषाणाः भित्तिबन्धनाय यस्य तत् तथा, वज्रमयं तलं यस्य तत्तथा, सुवर्ण-पीत हेम सुन्भ-रूप्यविशेषः रजतं प्रतीतं तन्मय्यो वालुका यस्मिन् तत्तथा, वैडूर्यमणिमयानि स्फटिकरलसम्बन्धिपटलमयानि प्रत्यवतटानि-तटसमीपवर्त्यभ्युन्नतप्रदेशा यस्य तत्तथा, सुखेनावतारो-जलमध्ये प्रवेशनं यस्मिन् तत्तथा सुखेनोत्तारो-जलमध्याद् बहिर्विनिर्गमनं यस्मिन् तत्तथा, ततः पूर्वपदविशेषणसमासः, तथा नानामणिभिः सुबद्धं तीर्थ यत्र तत्तथा, अत्र बहुव्रीहावपि तान्तस्य परनिपातो भार्यादिदर्शनात् । प्राकृतशैलीवशाद्वा, तथा वृत्तं-वर्तुलं आनुपू]ण-क्रमेण नीचैर्नीचैस्तरभावरूपेण सुष्ठ-अतिशयेन यो जातो व्प्र्ः-18॥29॥ केदारो जलस्थानं तत्र गम्भीर-अलब्धस्ताघं जलं यस्मिन् तत्तथा संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यस्मिन् । तत्तथा, अत्र बिसमृणालसाहचर्यात् पत्राणि-पद्मिनीपत्राणि द्रष्टव्यानि बिसानि-कन्दाः मृणालानि-पद्मनालानि, Jain Education Intel For Private Personel Use Only W riainelibrarya
Page #587
--------------------------------------------------------------------------
________________ बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहस्रपत्राणा प्रफुल्लानां-विकस्वराणां 18 केसरैः-किंजल्करुपशोभितं-भृतं, विशेषणस्य व्यस्ततया निपातः प्राकृतत्वात् , षट्पदैः-भ्रमरैः परिभुज्यमानानि कम-18 |लानि उपलक्षणमेतत् कुमुदादीनि यस्मिन् तत्तथा, अच्छेन-स्वरूपतः स्फटिकवत् शुद्धेन विमलेन-आगन्तुकमलरहि। तेन पथ्येन-आरोग्यकरणेन सलिलेन पूर्ण, तथा पडिहत्था-अतिप्रभूताः देशीशब्दोऽयं भ्रमन्तो मत्स्यकच्छपा यत्र तत्तथा, अनेकशकुनिमिथुनकानां प्रविचरितं-इतस्ततो गमनं यत्र तत्तथा ततः पूर्वपदेन विशेषणसमासः, तथा शब्दोनतिक-उन्नतशब्दकं सारसादिजलचररुतापेक्षया मधुरस्वरं च हंसभ्रमरादिकूजितापेक्षया एवंविधं नादित-विलपितं यत्र तत्तथा, अत्र च यत् कानिचिद्विशेषणानि प्रस्तुतसूत्रदृश्यमानादर्शापेक्षया व्यस्ततया लिखितानि सन्ति तजीवाभि18|गमवाप्यादिवर्णकसूत्रस्य बहुसमानगमकतया तदनुसारेणेति बोध्यं, एवंमन्यत्रापि, 'पासाईएऽत्ति, अनेन 'पासाईए दरि-18॥ | सणिजे अभिरूवे पडिरूवे' इति पदचतुष्टयं ग्राह्य, तच्च प्राग्वत् । अथात्र पद्मवरवेदिकादिवर्णनायाह-से NaM'ityAdi, व्यक्तं, अत्र सुखावतारोत्तारौ कथं भवन इत्याह-'तस्स Na'mityAdi, तस्य गङ्गाप्रपातकुण्डस्य त्रिदिशि-दिक्त्रये वक्ष्य-8 माणलक्षणे त्रीणि सोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतव्याख्या प्राग्वत् , शेष व्यक्तं, 'तेसि Na'mityAdi, व्यक्तं, जगतीवर्णकतुल्यत्वात् ,नवरं आलम्बनाः-अवतारोत्तारयोरालम्बनहेतुभूताः अवलम्बनबाहावयवाः, अवलम्बनबाहा नामद्वयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'तेसि 'मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं 2 tora Jan Education For PrivatesPersonal use Only
Page #588
--------------------------------------------------------------------------
________________ श्रीजम्बू-18|णानि प्रज्ञप्तानि तानि तोरणानि नानांमणिमयानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि तानि च 48 वक्षस्कारे द्वीपशा- कदाचिञ्चलानि स्थानभ्रष्टानीत्यर्थः अथवा अपदपतितानि भवेयुरिति सन्निविष्टानि-सम्यग् निश्चलतया अपदपरिहारेण च पदनिन्तिचन्द्री-18 निविष्टानि, ततो विशेषणसमासः, विविधा-नानाविच्छित्तिकलिता मुक्ताः-मुक्ताफलानि अन्तराशब्दोऽगृहीतवीप्सोऽपि गताःगङ्गाया वृचिः सामर्थ्याद्वीप्सां गमयति, अन्तरान्तरा ओअविआ-आरोपितानि यत्र तानि तथा विविधैस्तारारूपैः-तारिकारूपैरुपचि-18 सिन्धुरोहि॥292॥ तानि, तोरणेषु हि शोभार्थं तारिका निबध्यन्ते इति प्रतीतं लोकेऽपि, ईहामृगाः-वृकाः ऋषभा-वृषभाः व्याला तांशाः सू. 74 : भुजगाः रुरवो-मृगविशेषाः शरभा-अष्टपदाः चमरा-आटव्या गावः वनलता-अशोकादिलताः प्रतीताः पद्मलतापद्मिन्यः शेष प्रतीतं, एतासां भक्तयो-विच्छित्तयस्ताभिश्चित्राणि, स्तम्भोद्गतया-स्तम्भोपरिवर्त्तिन्या वज्रवेदिकया परिगतानि-परिकरितानि सन्ति यानि अभिरामाणि-अभिरमणीयानि तानि तथा, विद्याधरयोः-विशिष्टशक्तिमत्पुरुषविशेषयोर्यमलं-समश्रेणीकं युगलं-द्वन्द्वं तेनैव यन्त्रण-सश्चरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तानि, आर्षत्वाच्चैवंविधः समासः, अथवा प्राकृतत्वेन तृतीयालोपात् विद्याधरयमलयुगलेनेवेति, शेषं पूर्ववत्, अर्चिषां-मणिरत्नप्रभाणां सहर्मालनीयानि-परिवारणीयानि रूपकसहस्रकलितानीति स्पष्टं, भृशं-अत्यर्थ मान-प्रमाणं येषां तानि तथा, 'भिब्भि 18| ॥ 29 ॥ S॥samANa'tti 'भासेर्भिस' (श्रीसिद्ध0 a08 pA0 4 sU0 203 ) इत्यनेन भिसादेशे प्रकृष्टार्थप्रत्यये च रूपसिद्धिः, 18 अत्यर्थ देदीप्यमानानि लोकने सति चक्षुषो लेश:-श्लेषो यत्र तानि त्रिपदो बहुव्रीहिः, पदविपर्यासः प्राकृतत्वात्, Jain Education Inte l For Private & Personal use only jainelibrary.org TION
Page #589
--------------------------------------------------------------------------
________________ शेष सुबोधं, नवरं घण्टावलेर्वा वशेन चलिताया मधुरो मनोहरश्च स्वरो येषु तानि तथा, 'तेसि Na'mityAdi, अस्य व्याख्या प्राग्वत्, 'तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरध्वजाः एवं नीलचामरध्वजादयोऽपि वाच्याः, ते च सर्वेऽपि कथंभूता इत्याह-अच्छा-आकाशस्फटिकवदतिनिर्मला:, श्लक्ष्णपुद्गलस्कन्धनिर्मापिताः, रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रमयो दण्डो रूप्यपट्टमध्यवर्ती येषा ते तथा, जलजानामिव जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स विद्यते येषां ते जलजामलगन्धिकाः, का अतोऽनेकस्वरा' (श्रीसिद्ध0 a07 pA0 2 sU06) दितीकप्रत्ययः, अत एव सुरम्याः, पासाईआ इत्यादि प्राग्वत्, 'तेसि Na'mityAdi, अस्य व्याख्या प्राग्व्त्। अथ गङ्गाद्वीपवक्तव्यतामाह-'तस्स gaGgappavAya'ityAdi, तस्य गङ्गाप्रपातकुण्डस्य बहुमध्यदेशभागेऽत्र महानेको गङ्गादेव्यावासभूतो द्वीपो गङ्गाद्वीप इति नाम्ना द्वीपः प्रज्ञप्तः, मध्यलोपी स्मा-18॥ सात् साधुः, अष्टौ योजनान्यायामविष्कम्भेन सातिरेकाणि पञ्चविंशतिं योजनानि परिक्षेपेण द्वौ कोशौ यावदुच्छ्रितो जलान्तात्-जलपर्यन्तात् सर्वतोवर्त्तिजलस्य जलानावृतस्य क्षेत्रस्य द्वीपव्यवहारात् , शेष व्यक्तं, 'से Na'mityAdi, स गङ्गा द्वीप एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्तः, वर्णकश्च भणितव्यो जगतीपद्मवरवेदि18 कावदिति, अथ तत्र यद्यदस्ति तदाह-'गंगादीवस्स Na'mityAdi, गङ्गाद्वीपस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्ता, Jain Educationa tional
Page #590
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 293 // Jain Education Int tasya बहुमध्यदेशभागे अत्रान्तरे गङ्गाया देव्या महदेकं भवनं प्रज्ञप्तं, आयामादिविभागादिकं शय्यावर्णकपर्यन्तं सूत्र । सव्याख्यानं श्रीभवनानुसारेण ज्ञेयं, अथ नामान्वर्थं पृच्छति - ' से केणट्टेण' मित्यादि, व्यक्तं, अथ गङ्गा यथा यत्र समुप। सर्पतितथाऽऽह - ' तस्स ण' मित्यादि, तस्य गङ्गाप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन प्रव्यूढा - निर्गता सती गङ्गामहा। नदी उत्तरार्द्धभरतवर्षं इयूती 2 - गच्छन्ती 2 सप्तभिः सलिलानां नदीनां सहस्रैरापूर्यमाणा 2 - त्रियमाणा अधः खण्ड - | प्रपातगुहाया वैताढ्यपर्वतं दारयित्वा भित्त्वा दक्षिणार्द्ध भरतं वर्ष इयूती 2 दक्षिणार्द्धभरतवर्षस्य बहुमध्यदेशभागं गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहस्त्रैः समग्रा - संपूर्णा आपूर्यमाणा इत्यर्थः अधोभागे जगतींजम्बूद्वीपप्राकारं दारयित्वा पूर्वेण लवणसमुद्रं समुपसर्पति -- अवतरतीत्यर्थः, अथास्या एव प्रवहमुखयोः पृथुत्वोद्वेधौ । दर्शयति- 'गंगा ण' मित्यादि, गङ्गा महानदी प्रवहे यतः स्थानात् नदी वोढुं प्रवर्त्तते स प्रवहः पद्मद्रहात्तोरणान्नि र्गम इत्यर्थः, तत्र पट् सक्रोशानि योजनानि विष्कम्भेन, तथा क्रोशार्द्धमुद्वेधेन, महानदीनां सर्वत्रोद्वेधस्य स्वव्यासपश्वाशत्तमभागरूपत्वात्, अस्तीति शेषः, 'तदनन्तर' मिति पद्मद्रहतोरणीयव्यासादनन्तरं एतेन यावत् क्षेत्रं स व्यासोऽनुवृत्तस्तावत् क्षेत्रादनन्तरं गङ्गाप्रपातकुण्डनिर्गमादनन्तरमित्यर्थः, एतेन च योऽन्यत्र प्रवहशब्देन मकरमुखप्रणा। लनिर्गमः प्रपातकुण्डनिर्गमो वाऽभिहितः स नेति, श्रीअभयदेवसूरिपादैः समवायाङ्गवृत्तौ श्रीमलयगिरिपादैश्च बृह 4वक्षस्कारे पद्मैदनिगेताः गङ्गा सिन्धुरोहितांशाः सू. 74 ॥ 293 ॥ ww.jainelibrary.org
Page #591
--------------------------------------------------------------------------
________________ शिक्षेत्रसमासवृत्तौ पद्मदहतोरणनिर्गमपरत्वेनैव व्याख्यानात्, एवमुद्वेधेऽपि ज्ञेयं, मात्रया 2-क्रमेण 2 प्रतियोजन । समुदितयोरुभयोः पार्वयोर्धनुर्दशकवृद्ध्या प्रतिपावं धनुःपञ्चकवृद्ध्येत्यर्थः परिवर्द्धमाना 2 मुखे-समुद्रप्रवेशे द्वापष्टिं योजनानि अर्द्धयोजनं च विष्कम्भेन, प्रवहमानान्मुखमानस्य दशगुणत्वात् , सक्रोशं योजनमुद्वेधेन सार्द्धद्वाषष्टियोजनप्रमाणमुखव्यासस्य पञ्चाशत्तमभागे एतावत एव लाभात् , उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां वनखण्डाभ्यां च । सम्परिक्षिप्ता गङ्गेत्यर्थः, प्रतियोजनधनुर्दशकवृद्धिस्त्वेयम्-मुखव्यासात् प्रवहव्यासेऽपनीतेऽवशिष्टे धनूरूपे कृते सरिदायामेन भक्के लब्धं इष्टप्रदेशगतयोजनसङ्ख्यया गुण्यते यावत् स्यात्तावत्युभयपार्श्वयोवृद्धिर्वाच्या, तथाहि-गङ्गायाः प्रवहे व्यासः योजन 6 क्रोश 1 मुखे तु योजन 62 क्रोश 2, तत्र मुखव्यासात् प्रवहव्यासेऽपनीते जातं योजन 56 क्रोश 1, योजनानां च क्रोशकरणाय चतुभिर्गुणने उपरितनैकक्रोशप्रक्षेपे च जातः 225 क्रोशे च धनुषां सहस्रद्वयमिति सहस्रद्वयेन गुण्यन्ते जातानि धनूंषि 450000, ततः पञ्चचत्वारिंशता सहस्रर्भज्यन्ते लब्धानि 10 धनूंषि एकेन गुण्यन्ते जातानि 10, 'एकेन गुणितं तदेव भवतीति न्यायात् , एतावती च समुदितयोरुभयोः पार्श्वयोः प्रवहादेक 1 यत्तु 'छज्जोयण sakosa'miti क्षेत्रसमासगाथा व्याख्यानयता श्रीमलयगिरिसूरिणा 'प्रवहे-पग्रहदाद्विनिर्गमे षट्योजनानि सक्रोशानि गङ्गानद्या विस्तार' इति भणितं तत् मकरमुखजिहिकाया विनिगमं यावत् अविशेषेण विवक्षणात् , अन्यथा 'गङ्गासिंधू ण महाणईओ पणवीस गाउयाई-तथा गंगासिंधू णे महाणईओ पवहे साइरेग चउवीस कोसे वित्थरेण पण्णत्ताओऽत्ति समवायाझेन सह विरोधः स्यात् (ही. वृत्ती ) / Jain Education in For Private Personel Use Only Hijainelibrary.org
Page #592
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 29 ॥ 4वक्षस्कारे पद्मैदनिगंता: गङ्गासिन्धुरोहितांशाः सू. स्मिन् योजने गते जलवृद्धिः, अथ मूलाद्योजनद्वयान्ते यदा वृद्धिआतुमिष्यते तदा दश धनूंषि द्विकेन गुण्यन्ते जातानि 20 एतावती प्रवहादुभयपार्श्वयोजनद्विकान्ते वृद्धिः स्यात्, अस्याश्चा. 10, एतावत्येकपाधै वृद्धिः, एवं सर्वत्र भाव्यं । अथ गङ्गायामादीन्यन्यत्रावतारयति-'एवं siMdhu'ityAdi, एवं सिन्ध्वा अपि स्वरूपं नेतव्यं यावत्तस्य पद्मद्रहस्य पाश्चात्येन तोरणेन सिन्धुमहानदी निर्गता सती पश्चिमाभिमुखी पञ्चयोजनशतानि पर्वतेन गत्वा सिन्ध्वावर्तनकूटे आवृत्ता सती पञ्चयोजनशतानि त्रयोविंशत्यधिकानि त्रीश्चैकोनविंशतिभागान् दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तिकेन यावत्प्रपातेन प्रपतति, सिन्धुमहानदी यतः प्रपतति अत्र महती जिबिका वाच्या, सिन्धुमहानदी यत्र प्रपतति तत्र सिन्धुप्रपातकुण्डं वाच्यं, तन्मध्ये सिन्धद्वीपो वाच्योऽर्थः स एव यथा गङ्गाद्वीपप्रभाणि । गङ्गाद्वीपवर्णाभानि पद्मानि तथा सिन्धुद्वीपप्रभाणि सिन्धुद्वीपवर्णाभानि पद्मानि सिन्धुद्वीप इत्युच्यते, अत्र यावत्पर्यन्तं सूत्रं वाच्यं तथाह-यावदधस्तमिस्रागुहाया इत्यादि, अत्र यावत्करणादिदं-तस्स णं सिन्धुप्पवायकुंडस्स दक्खिणिल्लेणं तोरणेणं सिन्धुमहाणई पवूढा समाणी उत्तरद्धभरहवासं एजेमाणी 2 ससिलासहस्सेहिं आपूरेमाणी 2' इति संग्रहः, | अधस्तमिस्रागुहाया वैताढ्यपर्वतं दारयित्वा 'dezadarzanAddezasmaraNa'miti 'दाहिणद्धभरहवासस्स बहुमज्झदेसभागं गंता' इति पदानि बोध्यानि, पश्चिमाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहौः समग्रा-पूर्णा जगतीमधो दारयित्वा । पश्चिमायां लवणसमुद्रं समुपसर्पति, शेष-उतातिरिक्त प्रवहमुखमानादि तदेव-गङ्गामानसमानमेव ज्ञेयम्, atha padma S ॥ 29 // Jain Education a nal For Private Personal Use Only nelibrary
Page #593
--------------------------------------------------------------------------
________________ श्रीम्बू. 50 द्रहनिर्गततृतीयनदीस्वरूपमाह - 'तस्स ण' मित्यादि, व्यक्त नवरं द्वे षट्सप्तत्यधिके योजनशते पट् च एकोनविंशतिभागान् योजनस्य एतावतीं भुवं उत्तराभिमुखी - हैमवतक्षेत्राभिमुखी पर्वतेन गत्वा, अत्रोपपत्तिः - हिमवद्व्यासाद्रहव्यासेऽपनीते शेषहिमवद्व्यासेऽर्द्धकृते एतावत एव लाभात् ननु गङ्गायां दक्षिणाभिमुखं गिरिगमनं पश्च योजनशतानि 23 योजनानि कलात्रिकं च समधिकमिति, अस्यास्तु षट्सप्तत्यधिके द्वे शते षट् च कलाः किमित्येतावदन्तरं 1, उच्यते, गङ्गायाः गिरिमध्यवर्त्तिना पूर्वदिक्तोरणेन निर्गतायाः पञ्चशतयोजनपूर्वाभिमुखगमनानन्तरं दक्षि । णादिग्गामिन्याः स्वव्यासरहितगिरिव्यासार्द्धगामित्वं, एवं सिन्ध्वा अपि पञ्चशतयोजनपश्चिमाभिमुखगमनादनु, अस्या। स्तु उत्तरदिक् तोरणेन निर्गतायाः उत्तरगामिन्या द्रहव्यास शुद्ध गिरिव्यासार्द्धगामित्वमिति भेदः । अथास्या जिव्हि - कामाह - 'रोहिअं' इत्यादि, व्यक्तं, नवरं आयामे योजनंविष्कम्भमानेऽर्द्धत्रयोदशानि योजनानि - सार्द्धद्वादशयोज - | नानि बाहल्ये क्रोर्श, गङ्गाजिव्हिकाया अस्या द्विगुणत्वात् । अथ कुण्डस्वरूपमाह - 'रोहिअंसा' इत्यादि, प्रायः प्रकटार्थं, परमायामविष्कम्भयोविंशत्यधिकं, गङ्गाप्रपातकुण्डादस्य द्विगुणत्वात्, अथात्र द्वीपमाह - 'तस्स ण' मित्यादि, प्रकटार्थ, 'से केणद्वेणं भन्ते ! एवं बुच्चै रोहिअंसादीवे 2' इत्याद्यभिलापेन ज्ञेयः, सम्प्रत्यस्या येन तोरणेन निर्गमो यस्य च क्षेत्रस्य स्पर्शना यात्रांश्च नदीपरिवारो यत्र च संक्रमस्तथाऽऽह - ' तस्स ण' मित्यादि, तस्य - रोहितांशाप्रपातकु|ण्डस्य औतराहेण तोरणेन रोहितांशा महानदी प्रव्यूढा-निर्गता सती हैमवतं वर्ष इयूती 2 - गच्छन्ती 2 चतुर्दशभिः wjainelibrary.org
Page #594
--------------------------------------------------------------------------
________________ सू. 75 श्रीजम्बू- सलिलासहस्रैः आपूर्यमाणा 2 शब्दापातिनामानं वृत्तवैताठ्यपर्वतं अर्द्धयोजनेनासम्प्राप्ता सती पशिति नासम्माता सता पाश्चमाभिमुखी 4वक्षस्कारे द्वीपशा-IS आवृत्ता सती हैमवन्तं वर्ष द्विधा विभजन्ती 2 अष्टाविंशत्या सलिलासहस्रः समग्रा-परिपूर्णा जगतीं अधो दारयित्वा ॥ हिमवति न्तिचन्द्री पश्चिमायां लवणसमद्रं प्रविशति, अस्या एव मूलविस्ताराद्याह-रोहिअंसा णमित्यादि, रोहितांशा प्रवहे-मूलेऽर्द्धत्र- कूटानि या वृत्तिः योदशानि योजनानि विष्कम्भेन, प्राच्यक्षेत्रनदीतो द्विगुणविस्तारकत्वात् , क्रोशमुद्वेधन प्रवहव्यासपञ्चाशत्तमभागरू-i । 295 ॥ पत्वात् , तदनन्तरं मात्रया 2-क्रमेण 2 प्रतियोजनं समुदितयोरुभयोः पार्श्वयोर्धनुर्विशत्या वृद्ध्या प्रतिपार्श्व धनर्द शकवृद्ध्येत्यर्थः परिवर्द्धमाना 2 मुखमूले-समुद्रप्रवेशे पंचविंशतं योजनशतं विष्कम्भेन, prvhvyaasaahshgunntvaat.|| | अर्द्धतृतीयानि योजनानि उद्वेधेन मुखव्यासपञ्चाशत्तमभागरूपत्वात् , शेष प्राग्वत् ॥ अथ हिमवति कूटान्याह चुल्लहिमवन्ते णं भन्ते! वासहरपवए कै कूडा paM0!, गोय0 ! इक्कारस कूडा paM0, taM0-सिद्धाययणकूडे 1 चुलहिमवन्तकूडे 2 भरहकूडे 3 इलादेवीकूडे 4 गंगादेवीकूडे 5 सिरिकूडे 6 रोहिअंसकूडे 7 सिन्धुदेवीकूडे 8 सुरदेवीकूडे 9 हेमवयकूडे 10 वेसमणकूडे 11 / कहि णं भन्ते! चुलहिमवन्ते वासहरपथए सिद्धाययणकूडे णामं कूडे paM0?, गोअमा ! पुरच्छिमलवणसमुइस्स पञ्चत्थिमेणं चुल्लहिमवन्तकूडस्स पुरथिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पण्णत्ते, पंच जोअणसयाई उद्धं उच्चत्तेणं मूले ॥ 295 ॥ पंच जोअणसयाई विक्खंभेणं मज्झे तिण्णि अ पण्णत्तरे जोअणसए विक्खंभेणं उप्पि अद्धाइजे जोअणसए विक्खंभेणं मूले एगं जोअणसहस्सं पंच य एगासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मज्झे एगं जोअणसहस्सं एगं च छलसीअं जोअणसयं For Private Personel Use Only TONw.jainelibrary.org Jain Education in
Page #595
--------------------------------------------------------------------------
________________ किंचिविसेसूणं परिक्खेवेणं उप्पिं सत्तैक्काणौए जोअणसए किंचिविसेसूणे परिक्खेवेणं, मूले विच्छिण्णे मझे संखित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए सत्वरयणामए अच्छे, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सवओ समंता संपरिक्तित्ते सिद्धाययणस्स कूडस्स णं उर्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सिद्धाययणे पण्णत्ते पण्णासं जोअणाई आयामेणं पणवीसं जोअणाई विक्खंभेणं छत्तीसं जोअणाई उद्धं उच्चत्तेणं जाव जिणपडिमावण्णओ भान्निअव्वो। कहि णं भन्ते ! चुल्लहिमवन्ते वासहरपव्वए चुल्लहिमवन्तकूडे नाम कूडे पण्णत्ते?, go0! भरहकूडस्स पुरथिमेणं सिद्धाययणकूडस्स पञ्चत्थिमेणं, एत्थ णं चुल्लहिमवन्ते वासहरपव्वए चुल्लहिमवन्तकूडे णामं कूडे पण्णत्ते, एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिक्खेवो जाव बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए पण्णत्ते बासहि जोअणाइं अद्धजोअणं च उच्चत्तेणं इकतीसं जोअणाई कोसं च विक्खंभेणं अब्भुग्गयमूसिअपहसिए विव विविहमणिरयणभत्तिचित्ते वाउद्धाविजयवेजयंतीपडागच्छत्ताइच्छत्तकलिए तुंगे गगणतलममिलंघमाणसिहरे जालंतररयणपंजरुम्मीलिएछ मणिरयणथूमिआए विअसिअसयवत्तपुंडरीअतिलयरयणद्धचंदचित्ते णाणामणिमयदामालंकिए अंतो बहिं च सण्वैरतवणिज्जरुइलवालुगापत्थडे सुहफासे सस्सिरीअरूवे पासाईए जाव पडिरूवे, तस्स णं पासायवडेंसगस्स अंतो बहुसमरमणिजे भूमिभागे paM0 जाव सीहासणं सपरिवारं, से केणटेणं भन्ते! एवं वुच्चै चुल्लहिमन्तकूडे 21, go0 ! चुल्लहिमवन्ते णाम देवे महिद्धीए जाव परिवसइ, कहि णं भन्ते ! चुल्लहिमवन्तगिरिकुमारस्स देवस्स चुलहिमवन्ता णामं रायहाणी paM0 1, go0 ! चुल्लहिमवन्तकूडस्स दक्खिणेणं तिरियमसंखेजे दीवसमुद्दे वीईवैत्ता अण्णं जम्बुद्दीवं 2 दक्खिणेणं बारस जोअणसहस्साई ओगाहित्ता इत्थ णं culahi Jai Education inel al For Private Personal Use Only O wainelibrary.org
Page #596
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः &&&&सेअसे 4वक्षस्कारे हिमवति कूटानि सू.75 ॥ 296 ॥ मवन्तस्स गिरिकुमारस्स देवस्स चुल्लहिमवन्ता णामं रायहाणी paM0, बारस जोयणसहस्साई आयामविक्खंभेणं, एवं विजवरायहाणीसरिसा भाणिअब्बा, एवं अवसेसाणवि कूडाणं वत्तव्वया णेअव्वा, आयामविक्खंभपरिक्खेवपासायदेवयाओ सीहासणपरिवारो अटो अ देवाण य देवीण य रायहाणीओ अब्वाओ, चउसु देवा चुल्लहिमवन्त 1 भरह 2 हेमवय 3 वेसमणकूडेसु 4, सेसेसु देवयाओ, से केणटेणं भन्ते ! एवं वुचै चुल्लहिमवन्ते वासहरपब्वए ? 2, go0 ! महाहिमवन्तवासहरपव्वयं पणिहाय आयामु. चत्तुव्वेहविक्खंभपरिक्खेवं पडुच्च ईसिं खुइतराए चेव हस्सतराए चेव णीअतराए चेव, चुल्लहिमवन्ते अ इत्थ देवे महिद्धीए जाव पलिओवमट्टीए परिवसइ, से एएणद्वेणं go0 ! एवं वुच्चै-चुल्लहिमवन्ते वासहरपव्वए 2, अदुत्तरं च णं go0 ! चुल्लहिमव. न्तस्स सासए णामधेजे पण्णत्ते जंण कयाइ णासि ( सूत्र 75 ) 'चुल्लहिमवन्ते Na'mityAdi, व्यक्तं, नवरं सिद्धायतनकूट क्षुलहिमवद्गिरिकुमारदेवकूटं भरताधिपदेवकूट, इलादेवीसुरादेवीकूटे तु षट्पञ्चाशदिक्कुमारीदेवीवर्गमध्यगतदेवीकूटे, गङ्गादेवीकूटं श्रीदेवीकूटं रोहितांशादेवीकूटं सिन्धुदेवीकूटं हैमवतवर्षेशसुरकूटं वैश्रमणलोकपालकूटं । अथ तेषामेव स्थानादिस्वरूपमाह-'कहि Na'mityAdi, क भदन्त! क्षुल्लहिमवर्षधरपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तं', 'गौतमेऽत्यादि निर्वचनसूत्रं व्यक्तं, नवरं पञ्चयोजनशतान्युचत्वेन मूले पञ्चयोजनशतानि विष्कम्भेन मध्ये त्रीणि च योजनशतानि पञ्चसप्ततानि-पञ्चसप्तत्यधिकानि विष्कम्भेन उपरि अर्द्धतृतीयानि योजनशतानि विष्कम्भेन मूले एक योजनसहस्रं पञ्च एकाशीत्यधिकानि योजनशतानि किञ्चि &&&& ॥ 296 ॥ inbrary.org Jain Education in For Private Personal Use Only
Page #597
--------------------------------------------------------------------------
________________ द्विशेषाधिकानि किंचिदधिकानीत्यर्थः, मध्ये एक योजनसहनं एक षडशीत्यधिक योजनशतं किंचिद्विशेषोनं किंचिदूनमित्यर्थः, अयं भावः-एकं सहस्रमेकं शतं पञ्चाशीतिर्योजनानि पूर्णानि शेषं च क्रोशत्रिकं धनुषामष्टशतानि त्रयो|विंशत्यधिकानि इति किंचित्पडशीतितमं योजनं विवक्षितमिति, तथा उपरि सप्त योजनशतानि एकनवत्यधिकानि किंचिदूनानि परिक्षेपेण, अत्राप्ययं भावः-सप्त शतानि नवतिर्योजनानि पूर्णानि, शेष कोशद्विकं धनुष सप्त शतानि पंचविंशत्यधिकानीति किंचिद्विशेषोनं एकनवतितमं योजनं विवक्षितं, परिक्षेपेणेति सर्वत्र ग्राह्यं, शेष स्पष्टं ॥ अथात्र पद्मवरवेदिकाद्याह-से ऽमित्यादि प्रकटं, अत्र यदस्ति तत्कथनायोपक्रमते-siddhAyayaNa'mityAdi, निमदसिद्धं, | नवरं प्रथमयावत्पदेन वैताट्यगतसिद्धायतनकूटस्येवात्र वर्णको ग्राह्यः, द्वितीयेन तद्गतसिद्धायतनादिवर्णक इति ॥ अथात्रैव क्षुद्रहिमवगिरिकूटवक्तव्यमाह-'कहि Na'mityAdi, क्व भदन्त ! क्षुद्रहिमवति वर्षधरपर्वते क्षुद्रहिमवत्कूट नाम कूटं प्रज्ञप्तम्', 'गौतमेऽत्यादि उत्तरसूत्रं प्राग्वत्, नवरं 'एवं जो चेवेऽत्यादि अतिदेशसूत्रे 'evaM'mityuktaprakAreNa शाय एव सिद्धायतनकूटस्योच्चत्वविष्कम्भाभ्यां युक्तः परिक्षेपः उच्चत्वविष्कम्भपरिक्षेपः, मध्यपदलोपी समासः, स एव इहापि । हिमवत्कूटे बोध्य इत्यर्थः, इदं च वचनं उपलक्षणभूतं तेन पद्मवरवेदिकादिवर्णनं समभूमिभागवर्णनं च ज्ञेयं, कियत्पर्यन्तमित्याह-यावद्वहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्रान्तरे महानेकः प्रासादावतंसकः प्रज्ञप्तः, प्रासादानां-आयामाद्विगुणोच्छ्रितवास्तुविशेषाणामवतंसक इव-शेखरक इव प्रासादावतंसकःप्रधानप्रासाद इत्यर्थः,saca Jain Education ISI For Private sPersonal use Only Thainelibrary.org
Page #598
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 297 // Jain Education Inte प्रासादो द्वाषष्टिं योजनान्यर्द्धयोजनं च उच्चत्वेन एकत्रिंशद् योजनानि क्रोशं च विष्कम्भेन समचतुरस्रत्वादस्यावग सूत्रकृता न कृता, तत्र हेतुर्वैताढ्य कूटगतप्रासादाधिकारे निरूपित इति ततो ज्ञेयः कीदृश इत्याह- अभ्युद्गता - आदि मुख्येन सर्वतो विनिर्गता उत्सृता - प्रबलतया सर्वासु दिक्षु प्रसृता यद्वा a-आकाशे उद्गता उत्सृता - प्रबलतया सर्वतस्तिर्यक् प्रसृता एवंविधा या प्रभा तया सित इव-बद्ध इव तिष्ठतीति गम्यते, अन्यथा कथमिव सोऽत्युच्चैर्नि रालम्बस्तिष्ठतीति भावः, अत्र हि उत्प्रेक्षया इदं सूचितं भवति - ऊर्ध्वमधस्तिर्यक् आयततया याः प्रासादप्रभास्ताः किल रज्जवस्ताभिर्बद्ध इति, यदिवा प्रबल श्वेतप्रभापटलतया प्रहसित इव-प्रकर्षेण हसित इवेति, विविधा - अनेकप्रकारा ये । मणयो रत्नानि च, मणिरत्नयोर्भेदश्चात्र प्राग्वत्, तेषां भक्तिभिः - विच्छित्तिभिश्चित्रो - नानारूप आश्चर्यवान् वा, वातोजूता - वायुकम्पिता विजयः - अभ्युदयस्तत्संसूचिका वैजयन्तीनाम्यो याः पताकाः अथवा विजया इति वैजयन्तीनां पार्श्वकणिका उच्यन्ते तत्प्रधाना वैजयन्त्यः - पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि - उपर्युपरि। स्थितान्यातपत्राणि तैः कलितः तुङ्गः उच्चैस्त्वेन सार्द्धद्वापष्टियोजनप्रमाणत्वात्, अत एव गगनतलमभिलङ्घयद्-अनुलिख|च्छिखरं यस्य स तथा, जालानि - जालकानि गृहभित्तिषु लोके यानि प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि रचना वा यस्मिन् स तथा, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, पञ्जरादुन्मीलित इव - बहिष्कृत इव, यथा किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद्बहिः कृतमत्यन्तमविनष्टच्छायं भवति एवं सोऽपि प्रासादावतंसक इति भावः, अथवा 4 वक्षस्कारे हिमवति कूटानि सू. 75 ॥ 297 ॥ jainelibrary.org
Page #599
--------------------------------------------------------------------------
________________ जालान्तरगतरत्लपञ्जरै-रत्नसमुदायविशेषैः उन्मीलित इव उन्मिषितलोचन इवेत्यर्थः, माणकनकमयस्तूपिकाक इति प्रतीतं, विकसितानि - विकस्वराणि शतपत्राणि पुण्डरीकाणि च - कमलविशेषाः द्वारादिषु तैश्चित्रो - नानारूप आश्चर्यवान् वा, नानामणिमयदामालङ्कृत इति व्यक्तं, अन्तर्बहिश्च श्लक्ष्णो - मसृणः स्निग्ध इत्यर्थः, तपनीयस्य - रक्तसुवर्णस्य रुचिरा या वालुका - कणिकास्तासां प्रस्तटः - प्रतरः प्राङ्गणेषु यस्य स तथा शेषं पूर्ववत्, 'तस्स ण' मित्यादि, व्यक्तं, अथास्य । नामान्वर्थं व्याचिख्यासुराह -- ' से केणट्ठे ऽमित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - क्षुद्रहिमवत्कूटं 21, गौतम ! क्षुद्र हिमवतामा देवो महर्द्धिको यावत् अत्र परिवसति तेन 'क्षुद्र हिमवन्तकूट' मिति क्षुद्र हिमवत्कूटं, अत्र च सूत्रेऽह - ष्टमपि 'से तेणणं चुल्लहिमवन्तकूडे 2' इत्येतद्रूपं सूत्रं बोध्यं, अन्वर्थोपपत्तिश्चात्र दक्षिणार्द्ध भरतकूटस्येव ज्ञेयेति । अथास्य राजधानीवक्तव्यमाह - 'कहि णमित्यादि, उत्तानार्थ, क्षुल्लहिमवती क्षुद्रहिमवती वा राजधानी 'eva'mityuktaprakAreNa यथौचित्येनेति, 'एव' मित्यादि, एवमिति - क्षुद्र हिमवत् कूट न्यायेनावशेषाणामपि भरतकूटादीनां वक्तव्यता । नेतव्या, आयामविष्कम्भपरिक्षेपाः अत्रोपलक्षणादुच्चत्वमपि तथा प्रासादास्तथैव, देवताः अत्र देवताशब्दो देवजातिवाची तेन भरतादयो देवा इलादेवीप्रमुखा देव्यश्च ततो द्वन्द्वे ताः, तथा सिंहासनं परिवारोऽर्थश्च स्वस्वनामसम्बन्धी । तथा देवानां देवीनां च राजधान्यो नेतव्या इति, चतुर्षु क्षुल्लहिमवदादिकूटेषु देवा अधिपाः शेषेषु देवता - देव्यः, तत्र । इलादेवी सुरादेव्यौ षट्पञ्चाशद्दिकुकुमारीगणान्तर्वर्त्तिन्यों ज्ञेये एषां च कूटानां व्यवस्था पूर्वं 2 पूर्वस्यामुत्तरमुत्तरम
Page #600
--------------------------------------------------------------------------
________________ श्रीजम्बू ॥ परस्यामिति, अथास्य क्षुद्रहिमवत्त्वे कारणमाह-'से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-क्षुल्लहिम-18| वक्षस्कारे द्वीपशा- 18 वर्षधरपर्वतः 21, गौतम! महाहिमवद्वर्षधरपर्वतं प्रणिधाय प्रतीत्याश्रित्येत्यर्थः आयामोच्चत्वोधिविष्कम्भपरिक्षेपं, ईमवत न्तिचन्द्री-18 अत्र समाहारद्वन्द्वस्तेन सूत्रे एकवचनं, प्रतीत्य-अपेक्ष्य ईषत्क्षुद्रतरक एव-लघुतरक एव यथासम्भवं योजनाया विधे-131 वर्ष सू.76 या वृत्तिः 18 यत्वेनायामाद्यपेक्षया इस्वतरक एवोद्वेधापेक्षया नीचतरक एवोच्चत्वापेक्षया, अन्यच्च क्षुद्रहिमवाश्चात्र देवो महर्द्धिको 298 ॥ यावत्पल्योपमस्थितिकः परिवसति, शेषं प्राग्वत् ॥ अथानेन वर्षधरेण विभक्तस्य हैमवतक्षेत्रस्य वक्तव्यमाह कहि णं भन्ते ! जम्बुद्दीवे दीवे हेमवए णामं वासे paM0 1, go0 ! महाहिमवन्तस्स वासहरपव्वयस्स दक्खिणेणं चुल्लहिमवन्तस्स . वासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हेमवए णामं वासे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठाणसंठिए दुहा लवणसमुहं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुई पुढे, पच्चस्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुदं पुढे, दोण्णि जोअणसहस्साई एगं च पंचुचरं जोअणसयं पंच य एगूणवीसइभाए जोअणस्स विक्खंभेणं, तस्स बाहा पुरथिमपञ्चत्थिमेणं छज्जोअणसहस्साई सत्त य पणवण्णे जोअणसए तिण्णि अ एगूणवीसइभाए जोअणस्स आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहओ लवणसमुई पुट्ठा पुरत्थि- 1& ॥ 29 ॥ मिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चथिमिल्लाए जाव पुट्ठा सत्ततीसं जोअणसहस्साई छच्च चउवत्तरे जोअणसए सोलस य एगूणवीसइभाए जोअणस्स किंचिविसेसूणे आयामेणं, तस्स धज् दाहिणेणं अट्ठतीसं जोअणसहस्साई सच य चचाले aeeeeeeeeeeeeeer Jain Education a l For Private & Personal use only mardiainelibrary.org
Page #601
--------------------------------------------------------------------------
________________ जोअणसए दस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं, हेमवयस्स णं भन्ते ! वासस्स केरिसए आयारभावपडोआरे पण्णत्ते?, go0! बहुसमरमणिजे भूमिभागे पण्णत्ते, एवं तइअसमाणुभावो णेअव्वोत्ति (सूत्र 76) 'kahiNa'mityAdi,व भदन्त ! जम्बूद्वीपे द्वीपे हैमवतं नाम वर्ष प्रज्ञतम् ?, गौतम ! महाहिमवतो वर्षधरपर्वतस्य 'दक्षिणेणेऽत्यादि, व्यक्तं, अत्रान्तरे जम्बूद्वीपे द्वीपे हैमवतनाम वर्ष प्रज्ञप्तमित्यादि सर्व प्राग्वत्, नवरं पल्यङ्घसंस्थानसंस्थितं आयतचतुरस्रत्वात् , तथा द्वे योजनसहने एकं च पश्चोत्तरं योजनशतं पञ्च चैकोनविंशतिभागान् योजनस्य यावद्विष्कम्भेन, क्षुद्रहिमगिरिविष्कम्भादस्य द्विगुणविष्कम्भ इत्यर्थः, अथास्य बाहाद्याह-तस्स बाहाऽइत्यादि, K व्यक्तं, 'तस्स जीवा उत्तरेण मित्यादि, प्राग्वत् , सप्तत्रिंशद् योजनसहस्राणि षट्र चतुःसप्ततानि योजनशतानि षोडश ] | कलाः किंचिदूना आयामेनेति, 'तस्स dhaNu'mityAdi, तस्य धनुःपृष्ठमष्टत्रिंशयोजनसहस्राणि सप्त च चत्वारिंशानि|चत्वारिंशदधिकानि योजनशतानि दश च एकोनविंशतिभागान् योजनस्य परिक्षेपेणेति, अथ कीदृशमस्य स्वरूप-| मित्याह-'हेमवयस्स 'मित्यादि, व्याख्यातप्रायं, नवरं 'eva'miti उक्तप्रकारेण तृतीयसमा-सुषमदुष्पमारकस्तस्थानुभावः-स्वभावः स्वरूपमितियावत् नेतव्यः-स्मृतिपथं प्रापणीय इत्यर्थः ॥ अथान क्षेत्रविभागकारिगिरिस्वरूपं निर्दिशति कहि णं भन्ते ! हेमवए वासे सद्दावई णामं वट्टवेअद्धपव्वए पण्णते?, गोअमा ! रोहिआए महाणईए पञ्चच्छिमेणं रोहिअंसाए Jain Education in For Private Personel Use Only Hinalibrary.org
Page #602
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः । 4वक्षस्कारे शब्दापातिवैतात्यः ॥ 299 ॥ महाणईए पुरथिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णं सद्दावई णाम बट्टवेअद्धपब्बए पण्णत्ते, एगं जोअणसहस्सं उद्धं उच्चत्तेणं अद्धाइजाइं जोअणसयाई उल्लेहेणं सव्वत्थसमे पल्लगसंठाणसंठिए एग जोअणसहस्सं आयामविक्खंभेणं तिण्णि जोअणसहस्साइं एगं च बावटुं जोअणसयं किंचिविसेसाहि परिक्खेवेणं पण्णत्ते, सव्वरयणामए अच्छे, से णं एगाए परमवरवेइआए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, वेइआवणसंडवण्णओ भाणिअव्वो, सद्दावैस्स णं वट्टवेअद्धपञ्चयस्स उवार बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए पण्णत्ते बावढि जोअणाई अद्धजोयणं च उद्धं उच्चत्तेणं इक्तीसं जोअणाई कोसं च आयामविक्खंभेणं जाव सीहासणं सपरिवारं, से केणटेणं भंते ! एवं वुच्चै सद्दावई वट्टवेयद्धपव्वए ! 2, गोअमा! सहावैवट्टवेअद्धपब्वए णं खुद्दा खुहिआसु वावीसु जाव बिलपंतिआसु बहवे उप्पलाई पउमाई सद्दावैप्पभाई सद्दावैवण्णाई सद्दावतिवण्णाभाई सद्दावई ऐत्थ देवे महिद्धीए जाव महाणुभावे पलिओवमठीए परिवसइत्ति, से णं तत्थ चउण्हं सामाणिअसाहस्सीणं जाव रायहाणी मंदरस्स पव्वयस्स दाहिणेणं अण्णंमि जम्बुद्दीवे दीवे0 / ( सूत्रं 77) ॥ 299 ॥ 'कहि णं भन्ते' इत्यादि, क भदन्त! हैमवतवर्षे शब्दापतीनाम्ना वृत्तवैताढ्यपर्वतः प्रज्ञप्तः, वैताढ्यान्वर्थस्तु प्रागुक्तः, असौ च वृत्ताकारो न भरतादिक्षेत्रवर्त्तिवैताढ्यपर्वतवत् पूर्वापरायतस्तेन वृत्तवैताब्य इत्युच्यते, अत एव 1 एतत्कृतः क्षेत्रविभागः पूर्वतोऽपरतश्च भवति, यथा पूर्वहैमवतमपरहैमवतमिति, आह-पञ्चकलाधिकैकविंशतिशतयो Jain Education Internal For Private Personal Use Only 110Aw.jainelibrary.org
Page #603
--------------------------------------------------------------------------
________________ जनप्रमाणविस्तारस्य हैमवतस्य मध्यवत्ती योजनसहस्रमान एष गिरिः कथं क्षेत्रं द्विधा विभजति?, उच्यते, प्रस्तुत क्षेत्रव्यासो हि उभयोः पार्श्वयोः रोहितारोहितांशाभ्यां नदीभ्यां रुद्धः मध्यतस्त्वनेन, अथ नदीरुद्धक्षेत्रं वर्जयित्वाऽव-1 शिष्टक्षेत्रमसौ द्विधा करोतीत्यस्मिन्नन्वर्थवती वैताढ्यशब्दप्रवृत्तिरिति, एवं शेषेष्वपि वृत्तवैताढ्येषु स्वस्वक्षेत्रस्वस्वनदीनामभिलापेन भाव्यं, दिविभागनियमनं सुलभमिति न व्याख्यायते, एकं योजनसहस्रमूर्बोच्चत्वेन अर्द्धतृतीयानि योजनशतान्युद्वेधेन सर्वत्र समः-तुल्योऽधोमध्योर्ध्वदेशेषु सहस्रसहस्रविस्तारकत्वात् , अत एव पल्यङ्कसंस्थानसंस्थितः, पल्यश्च-ललाटदेशप्रसिद्धोवंशदलेन निर्मापितो धान्याधारकोष्ठकः, एक योजनसहस्रमायामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि एकं च द्वाषष्ट्यधिकं योजनशतं किञ्चिद्विशेषेण करणवशादागतेन सूत्रानिर्दिष्टेन राशिना अधिक परिक्षेपेण प्रज्ञप्त, सर्वात्मना रत्नमयः, केचन रजतमयान् वृत्तवतान्यानाहुः परं तेषामनेन ग्रन्थेन सह विरुद्धत्वमिति । अथात्र, पद्मवरवेदिकाद्याह-से Na'mityAdi, व्यक्तं, 'सहावैस्स Na'mityAdi, व्यक्तं ॥ अथ नामार्थ निरूपयन्नाहसे केणढेणं भन्ते !'इत्यादि, प्रागुक्तऋषभकूटप्रकरणवद् व्याख्येयं, नवरं ऋषभकूटप्रकरणे ऋषभकूटप्रभैः ऋषभकूटवणैरुत्पलादिभिरृषभकूटनामनिरुक्तिर्दर्शिता अत्र तु शब्दापातिप्रभैः शब्दापातिवणः उत्पलादिभिः शब्दापातिवृत्तवैतान्यनामनिरुक्तिर्द्रष्टव्या, शब्दापाती चान देवो महर्द्धिको यावन्महानुभावः पल्योपमस्थितिकः परिवसति, अथ शब्दापातिदेवमेव विशिनष्टि-से णं tattha'ityAdi, स-शब्दापाती देवस्तत्र-प्रस्तुतगिरौ चतुर्णा सामानिकसहस्राणां Jain Education a l For Private Personal Use Only Howw.iainelibrary.org
Page #604
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः -80OOGoa ॥ 30 // यावत्पदात् विजयदेववर्णकसूत्रं सर्वमपि ज्ञेयं व्याख्येयं च, कियत्पर्यन्तमित्याह-राजधानी मन्दरस्य दक्षिणस्यामन्य-1| 4वक्षस्कारे स्मिन् जम्बूद्वीपे द्वीपे इति, जम्बूद्वीपप्रज्ञप्त्यादर्शेषु एतत्सूत्रदृष्टोऽपि 'पलिओवमठिई parivasatI'tyayaM सूत्रादेशः पूर्वसूत्रे हैमवतान्वयद्योजितस्तद्बहुषु विजयदेवप्रकरणादिसूत्रेष्वित्थमेव दृष्टत्वात् , बहुग्रन्थसाम्मत्येन क्वचिदादर्शवैगुण्यमुद्भाव्यान्यथा थेः सू.78 योजनं बहुश्रुतसम्मतमेवास्ति इत्यलं विस्तरेण, ननु अस्य शब्दापातिवृत्तवैताव्यस्य क्षेत्रविचारादिग्रन्थेषु अधिपः । |स्वातिनामा उक्तः तत्कथं न तैः सह विरोधः?, उच्यते, नामान्तरं मतान्तरं वा। अथ हैमवतवर्षस्य नामाथं पृच्छति से केणद्वेणं भन्ते ! एवं वुच्चै हेमवए वासे 21, गोअमा! चुलहिमवन्तमहाहिमवन्तेहिं वासहरपव्वएहिं दुहओ समवगूर्3हे णिचं हेमं दलै णिचं हेमं दलैत्ता णिचं हेमं पगासइ हेमवए अ इत्य देवे महिद्धीए पलिओवमट्ठीए परिवसइ, से तेणद्वेणं गोमा । एवं बुच्चै हेमवए वासे हेमवए वासे ( सूत्र 78) | 'से केण?णं इत्यादि, अथ केनार्थेन भगवनेवमुच्यते-हैमवतं वर्ष हैमवतं वर्षमिति !, गौतम! क्षुद्रहिम-॥ वन्महाहिमवयां वर्षधरपर्वताभ्यां द्विधातो-दक्षिणोत्तरपार्श्वयोः समवगाढं-संश्लिष्टं ततो हिमवतोरिदं हैमवतं, अयं । भावः-क्षुद्रहिमवतो महाहिमवतश्चापान्तराले तत् क्षेत्रं, ततो द्वाभ्यामपि ताभ्यां यथाक्रममुभयोदक्षिणोत्तरपार्श्वयोः ॥ 30 ॥ कृतसीमाकमिति भवति तयोः सम्बन्धि यदिवा नित्यं-कालत्रयेऽपि हेम-सुवर्ण ददाति आसनप्रदानादिना प्रयच्छति, कोऽर्थः-तत्रत्ययुग्मिमनुष्याणामुपवेशनाद्युपभोगे हेममयाः शिलापट्टका उपयुज्यन्ते, तत उपचारेण ददातीत्युक्त, नित्यं JainEducation International For Private Personal Use Only IOLw.jainelibrary.org
Page #605
--------------------------------------------------------------------------
________________ हेम-प्रकाशयति, ततो हेम नित्ययोगि प्रशस्यं वाऽस्यास्तीति हेमवत् हेमवदेव हैमवतम् , प्रज्ञादेराकृतिगणतया 'प्रज्ञादिभ्यः' (श्रीसिद्ध0 a07-pA0 2 sU0 165) इति स्वार्थेऽण् प्रत्ययः, हैमवतश्चात्र देवो महर्द्धिकः पल्योपमस्थि8 तिकः परिवसति, तेन तद्योगाद्धैमवतमिति व्यपदिश्यते, हैमवतो देवः स्वामित्वेनास्यास्तीत्यधादित्वादप्रत्यये वा॥ अथास्यैवोत्तरतः सीमाकारी यो वर्षधरगिरिस्तं विवक्षुराह Ne903 कहि णं भन्ते! जम्बुद्दीवे 2 महाहिमवन्ते णामं वासहरपव्वए paM01, go0 ! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं . पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं, एत्थ णं जम्बुद्दीवे दीवे महाहिमवंते णामं वासहरपवए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए जाव पुढे पञ्चस्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुदं पुढे दो जोअणसयाई उद्धं उच्चत्तेणं पण्णासं जोअणाई उब्वेहेणं चत्तारि जोअणसहस्साई दोष्णि अ दसुत्तरे जोअणसए दस य एगणकीसइभाए जोअणस्स विखंभेणं, तस्स बाहा पुरथिमपञ्चत्थिमेणं णव जोअणसहस्साई दोणि अ छावत्तरे जोअणसए णव य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिलं लवणसमुदं पुट्ठा पञ्चथिमिल्लाए जाव पुट्ठा तेवण्णं जोअणसहस्साई नव य एगतीसे जोअणसए छच्च एगूणवीसइभाए जोअणस्स किंचिविसेसाहिए आयामेणं, तस्स धणुं दाहिणेणं सत्तावणं जोजणसहस्साई दोणि अ तेणउए जोअणसए दस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं, रुअगसंठाणसंठिए sabaraya For Private Person Use Only FEw.jainelibrary.org
Page #606
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 301 ॥ पास अच्छे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ते । महाहिमवन्तस्स गं वासहरपवयस्स उप्पिं 4वक्षस्कारे बहसमरमणिज्जे भूमिभागे पण्णत्ते, जाव णाणाविहपञ्चवण्णेहिं मणीहि अ तणेहि अ उवसोमिए जाव आसयंति सयंति य (स-79) I mahAhima'kahiNaM भन्तेऽइत्यादि, सर्व प्राग्वत्, नवरं द्वे योजनशते उच्चत्वेन क्षुद्रहिमवर्षधरतो द्विगुणोच्चत्वात् पञ्चाशद्यो-21 वान् पर्वतः जनान्यद्वेधेन-भूप्रविष्टत्वेन, मेरुवर्जसमयक्षेत्रगिरीणां स्वोच्चत्वचतुर्थाशेनोद्वेधत्वात् , चत्वारि योजनसहस्राणि द्वेचर सू. 79 योजनशते दशोत्तरे दश च योजनैकोनविंशतिभागान् विष्कम्भेन हैमवतक्षेत्रतो द्विगुणत्वात् , अथास्य बाहादिसूत्र-18 माह-'tassa'tti, सूत्रत्रयमपि व्यक्तं, प्रायः प्राग्व्याख्यातसूत्रसदृशगमकत्वात् , नवरं अत्रास्य सर्वरत्नमयत्वमुक्तं, बृह-12 क्षेत्रविचारादौ तु पीतस्वर्णमयत्वमिति तेन मतान्तरमवसेयम् , अनेनैव मतान्तराभिप्रायेण जम्बूद्वीपपट्टादावस्य पीतवर्णत्वं दृश्यते, अथास्य स्वरूपाविर्भावनायाह-'महाहिमवन्तस्स Na'mityAdi, सर्व जगतीपद्मवरवेदिकावनखण्डवर्णकवद् ग्राह्यं ॥ सम्प्रति अत्र इदस्वरूपमाहमहाहिमवंतस्स णं बहुमज्झदेसभाए एत्थ णं एगे महापउमइहे णामं दहे पण्णत्ते, दो जोअणसहस्साई आयामेणं एगं जोअणसहस्सं ॥ 30 ॥ विक्खंभेणं दस जोअणाई उव्वेहेणं अच्छे रययामयकूले एवं आयामविक्खंभविहूणा जा चेव पउमद्दहस्स वत्तव्वया सा चेव णेअधा, पउमप्पमाणं दो जोअणाई अट्ठो जाव महापउमदहवण्णाभाई हिरी अ इत्थ देवी जाव पलिओवमट्टीया परिवसइ, से एएणद्वेणं गोअमा! एवं वुच्चै, अदुत्तरं च गं गोअमा ! महापउमइहस्स सासए णामधिज्जे paM0 जंण कयाइ णासी 3 तस्स णं महाप For Private BPersonal use only Jain Education Interno Kellainelibrary.org
Page #607
--------------------------------------------------------------------------
________________ उमदहस्स दक्खिणिल्लेणं तोरणेणं रोहिआ महाणई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच य एगूणवीसइभाए जोअणस्स दाहिणाभिमुही पवएणं गंता मया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगदोजोअणसइएणं पवाएणं पवडै, रोहिआ णं महाणई जओ पवडै एत्थ णं महं एगा जिब्भिया paM0, सा गं जिभिआ जोअणं आयामेणं अद्धतेरसजोषणाई विखंभेणं कोसं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिआ सव्ववैरामई अच्छा, रोहिआ णं महाणई जहिं पवडै एत्थ णं महं एगे रोहिअप्पवायकुंडे णामं कुंडे paM0 सवीसं जोअणसयं आयामविक्खंभेणं पण्णत्तं तिण्णि असीए - जोअणसए किंचिविसेसूणे परिक्खेवेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे सो चेव वण्णओ, वैरतले वट्टे समतीरे जाव तोरणा, तस्स णं रोहिअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहिअदीवे णामं दीवे पण्णत्ते, सोलस जोअणाई आयामविक्खंभेणं साइरेगाई पण्णासं जोअणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्ववैरामए अच्छे, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, रोहिअदीवस्स णं दीवस्स उपि बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे पण्णत्ते, कोसं आयामेणं सेसं तं चेव पमाणं च अट्ठो अ भाणिअव्वो । तस्स णं रोहिअप्पवायकुण्डस्स दक्खिणिल्लेणं तोरणेणं रोहिआ महाणई पबूढा समाणी हेमवयं वासं एजेमाणी 2 सद्दावई वट्टवेअद्धपव्वयं अद्धजोअणेणं असंपत्ता पुरस्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी 2 अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालैत्ता पुरथिमेणं लवणसमुदं समप्पेइ रोहिआ णं जहा रोहिअंसा तहा पवाहे अ मुहे अ भाणिअव्वा इति जाव संपरिक्खित्ता । तस्स णं महापउमद्दहस्स उत्तरिल्लेणं तोरणेणं हरिकता महाणई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच Jain Education Intel For Private Personal Use Only Jainelibrary.org
Page #608
--------------------------------------------------------------------------
________________ से श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 302 ॥ 4वक्षस्कारे महाहिमवति इंद्रादि सू.80 य एगूणवीसइभाए जोअणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगदुजोअणसइएणं पवाएणं पबडै, हरिकंता महाणई जओ पवडै एत्थ णं महं एगा जिभिआ paM0 दो जोयणाई आयामेणं पणवीसं जोअणाई विक्खंभेणं अद्धं जोअणं बाहल्लेणं मगरमुहविउद्यसंठाणसंठिआ सव्वरयणामई अच्छा, हरिकंता णं महाणई जहिं पवडै एत्थ णं महं एगे हरिकंतप्पवायकुंडे णामं कुंडे पण्णत्ते दोण्णि अ चत्ताले जोअणसए आयामविक्खंभेणं सत्ताउणढे जोयणसए परिक्खेवेणं अच्छे एवं कुण्डवत्तब्बया सव्वा नेयवा जाव तोरणा, तस्स णं हरिकंतप्पवायकुण्डस्स बहुमझदेसभाए एत्थ णं महं एगे हरिकंतदीवे णाम दीवे paM0 बत्तीसं जोअणाई आयामविक्खंभेणं एगुत्तरं जोअणसयं परिक्खेवेणं दो कोसे ऊसिए जलंताओ सब्बरयणामए अच्छे, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं जाव संपरिखित्ते वण्णओ भाणिअव्वोत्ति, पमाणं च सयणिजं च अट्ठो अ भाणिअन्वो । तस्स णं हरिकंतप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं जाव पवूढा समाणी हरिवस्सं वासं एजेमाणी 2 विअडावई वट्टवेअद्धं जोअणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी हरिवासं दुहा विभयमाणी 2 छप्पण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दलैत्ता पञ्चत्थिमेणं लवणसमुदं समप्पेइ, हरिकंता णं महाणई पवहे पणवीस जउअणाई विक्खम्भेणं अद्धजोअणं उन्हेणं तयणंतरं च णं मायाए 2 परिवछमाणी 2 मुहमूले अद्धाइजाई जोअणसयाई विक्खम्भेणं पञ्च जोषणाई उब्वेहेणं, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ता (सूत्रं 80) 'महाहि' इत्यादि प्रायः पद्मद्रहसूत्रानुसारेण व्याख्येयं । अथैतद्दक्षिणद्वारनिर्गतां नदी निर्दिशन्नाह--'tassa Na'mi ॥ 302 // For Private Personel Use Only X Jain Education 2 w w.jainelibrary.org
Page #609
--------------------------------------------------------------------------
________________ Jain Education Inte त्यादि, तस्य महापद्मद्रहस्य दाक्षिणात्येन तोरणेन रोहिता महानदी प्रव्यूढा -निर्गता सती षोडश पश्चोत्तराणि योजनशतानि पञ्च चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तिकेन मुक्तावलिहारसं। स्थितेन सातिरेकद्वियोजनशतिकेन, सातिरेकत्वं च रोहिताप्रपातकुण्डोद्वेधापेक्षया बोध्यं प्रपातेन प्रपतति, षोडशेत्यादि। सङ्ख्यानयनं तु चतुःसहस्रद्विशतदशयोजनतदे को न विंशतिभागात्मक [ भागदश ] काद्भिरिव्यासात् सहस्रयोजनात्मके द्रहव्यासेऽपनीते सत्यर्द्धाकृताद्भवति, अन्यत् सर्व रोहितांशागमेन वाच्यं, अथ सा यतः प्रपतति तदास्पदं darzayati'rohiA ण 'मित्यादि, प्राग्वत्, अथ यत्र प्रपतति तदाह - 'रोहिआ ण' मित्यादि, प्राग्व्याख्यातप्रायं, नवरं सर्विंशतिकं । योजनशतं गङ्गाप्रपातकुण्डतो द्विगुणायामविष्कम्भत्वात्, त्रीणि योजनशतानि अशीत्यधिकानि किञ्चिद्विशेषोनानि, ऊनत्वं करणेन yo0 379 क्रोशः 1 कियद्धनुरधिकस्तेन किञ्चिदूनाऽशीतिरुक्ता इत्यर्थः, परिक्षेपेणेति । अधुनाऽस्य । द्वीपवक्तव्यमाह - 'तस्स ण' मित्यादि व्यक्तं, नवरं गङ्गाद्वीपतो द्विगुणायामविष्कम्भत्वात् षोडश योजनानि रोहिता। द्वीपप्रमाणमित्यर्थः, ' से ण' मित्यादि, सुगमं, 'रोहिअदीव' इत्यादि, सुगमं, नवरं शेषं विष्कम्भादिकं प्रमाणं तदेव, " कोऽर्थः :अर्द्धक्रोशं विष्कम्भेन देशोनक्रोशमुच्चत्वेनेति, चशब्दाद्रोहितादेवी शयनादिवर्णकोऽपि, अर्थश्च 'से केणणं भन्ते ! | रोहिअदीवे' इत्यादि, सूत्रावगम्यः, सम्प्रति यथेयं लवणगामिनी तथाऽऽह - ' तस्से' त्यादि, तस्य - रोहिताप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन द्वारेणेत्यर्थः रोहिता महानदी प्रव्यूढा - निर्गता सती हैमवतं वर्ष आगच्छन्ती 2 हैमवत क्षेत्राभि w.jainelibrary.org
Page #610
--------------------------------------------------------------------------
________________ श्रीजम्बू मुखमायान्तीत्यर्थः शब्दापातनामानं वृत्तवैताढ्यपर्वतमर्द्धयोजनेन क्रोशद्वयेनासम्प्राप्ता-असंस्पृष्टा दूरस्थितेत्यर्थः 4वक्षस्कारे बीपशा महाहिमवन्तिचन्द्रीपूर्वाभिमुखी आवृत्ता सती हैमवतं वर्ष द्विधा विभजन्ती 2-द्विभागं कुर्वती2 अष्टाविंशत्या सलिलासहस्रैः समग्रा-पूर्णा, ति इंद्रादि ॥ वृत्तिः । भरतनदीतो द्विगुणनदीपरिवारत्वात् , अधोभागे जगतीं-जम्बूद्वीपकोट्टं दारयित्वा पूर्वभागेन लवणसभुद्रं समुपसर्पति, प्रविशतीत्यर्थः, अथ लाघवार्थ रोहितांशातिदेशेन रोहितावक्तव्यमाह-रोहिआ Na'nti, अतिदेशसूत्रत्वादेव प्राग्वत् । ॥ 303 ॥ | अथास्मादुत्तरगामिनीयं नदी कावतरतीत्याशंक्याह-'तस्स Na'miti व्यक्तं, 'हरिकंता' इत्यादि कण्ठ्यं, अत्र 'सबरय णामईति पाठो बहादर्शदृष्टोऽपि लिपिप्रमादापतित एव सम्भाव्यते, बृहत्क्षेत्रविचारादिषु सर्वासां जिहिकानां ॥ वज्रमयत्वेनैव भणनात् , जलाशयानां प्रायो वज्रमयत्वेनैवोपपत्तेश्च, 'हरिकता Na'mityAdi, व्यक्तं, नवरं हरिकांता प्रपातकुण्ड द्वे योजनशते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त योजनशतानि एकोनषष्टानि-एकोनषष्ट्यधिकानि परिधिना इति, 'तस्स Na'mityAdi, सूत्रत्रयं प्राक् सूत्रानुसारेण बोद्धव्यं, नवरं विकटापातिनं वृत्तवैताढ्यं योजनेनासम्प्राप्ता पश्चिमेनावृत्ता सती हरिवर्ष नाम क्षेत्रं वक्ष्यमाणस्वरूपं द्विधा विभजमाना 2 षट्पञ्चाशता नदीसहस्रैः ॥ 30 ॥ समग्रा-परिपूर्णा, हैमवतक्षेत्रनदीतो द्विगुणनदीपरिवारत्वात् , पश्चिमेन भागेन लवणोदधिमुपैति । सम्प्रत्यस्याः प्रवा हादि कियन्मानमित्याह-'हरिकताऽइत्यादि, हरिकान्ता महानदी प्रवहे-द्रहनिर्गमे पञ्चविंशतियोजनानि विष्क18म्भेन अर्द्धयोजनमुढेधेन तदनन्तरं च मात्रया 2-क्रमेण 2 प्रतियोजनं समुदितयोरुभयोः पार्श्वयोः चत्वारिंशद्धनु-18 Jain Education inter-IN For Private Personal Use Only A jainelibrary.org 12
Page #611
--------------------------------------------------------------------------
________________ Jain Education Inter वृद्ध्या, प्रतिपार्श्व धनुर्विंशतिवृद्ध्येत्यर्थः, परिवर्द्धमाना 2 मुखमूले - समुद्रप्रवेशेऽर्द्धतृतीयानि योजनशतानि विष्कम्भेन पश्चयोजनान्युद्वेघेन, उभयोः पार्श्वयोर्द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सम्परिक्षिप्ता ॥ अथैतस्य कूटवक्तव्यमाह - महाहिमवन्ते णं भन्ते ! वासहरपक्षए कै कूडा paM0 ?, go0 ! अट्ठ कूडा pa0, taM0 - सिद्धाययणकूडे 1 महाहिमवन्त कूडे 2 हेमत्र- " यकूडे 3 रोहिअकूडे 4 हिरिकूडे 5 हरिकंतकूडे 6 हरिवासकूडे 7 वेरुलिअकूडे 8, एवं चुल्लहिमवंत कूडाणं जा चैव वत्तव्वया सच्चेव णेअव्वा, से केणट्टेणं भन्ते ! एवं बुच्चै महाहिमवंते वासहरपवए 2 1, गोअमा ! महाहिमवंते णं वासहरपवए चुल्लहिमवंतं वासहरपव्वयं पणिहाय आयामुच्चतुव्वेह विक्खम्भपरिक्खेवेणं महंततराए चेव दीहतराए चेव, महाहिमवंते अ इत्थ देवे महिअते जाव लिओ मैइए परिवसइ (सूत्रं 81 ) 'महाहिमवन्तेऽत्ति, महाहिमवति वर्षधरपर्वते भगवन् ! कति कूटानि ?, गौतमेत्यादि सूत्रं सुगमं, कूटानां नामार्थस्त्वयं-सिद्धायन्2अन कूटं महाहिमवदधिष्ठातृकूटं हैमवतपतिकूटं रोहितानदीसुरीकूटं हीसुरीकूटं हरिकान्तानदी सुरीकूटं हरिवर्षपतिकूटं वैडूर्यकूटं तु तद्रत्नमयत्वात् तत्स्वामिकत्वाच्चेति, 'eva'miti कूटानामुच्चत्वादि सिद्धायतनप्रासादानां |च मानादि तत्स्वामिनां च यथारूपं महर्द्धिकत्वं यत्र च राजधान्यस्तत्सर्वं अत्रापि वाच्यं केवलं नामविपर्यास एव । देवानां तद्राजधानीनां चेति । साम्प्रतं महाहिमवतो नामार्थं निरूपयन्नाह - - ' से केणट्टेण 'मित्यादि, व्यक्तं navaramutta w.jainelibrary.org
Page #612
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 304 ॥ रसूत्रे महाहिमवान् वर्षधरपर्वतः क्षुद्रहिमवन्तं वर्षधरपर्वतं प्रणिधाय-प्रतीत्य क्षुद्रहिमवदपेक्षयेत्यर्थः, योजनाया विचि-8 वक्षस्कारे त्रत्वात् आयामापेक्षया दीर्घतरक एव उच्चत्वाद्यपेक्षया महत्तरक एवेति, अथवा महाहिमवन्नामाऽत्र देवः पल्योपमस्थि-8 महाहिमवतिकः परिवसति, सूत्रे आयामोच्चत्वेत्यादावेकवद्भावः समाहाराद् बोध्यः ॥ अथ हरिवर्षनामकवर्षावसरः |ति कूटानि कहि णं भन्ते! जम्बुद्दीवे दीवे हरिवासे णामं वासे paM0?, go0 ! णिसहस्स वासहरपव्वयस्स दक्खिणेणं महाहिमवन्तवासहरपव्वयस्स उत्तरेणं पुरत्थिमलवणसमुदस्स पञ्चस्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे 2 हरिवासे णामं वासे पण्णत्ते एवं जाव पञ्चत्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुदं पुढे अट्ठ जोअणसहस्साई चत्तारि अ एगवीसे जोअणसए एगं च एगूणवीसइभागं जोअणस्स विक्खम्भेणं, तस्स बाहा पुरथिमपञ्चत्थिमेणं तेरस जोअणसहस्साई तिण्णि अ एगसढे जोअणसए छच्च एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणंति, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरत्थिमिल्लाए कोडीए पुरथिमिल्लं जाव लवणसमुदं पुट्ठा तेवत्तरि जोअणसहस्साई णव य एगुत्तरे जोअणसए सत्तरस य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स धणुं दाहिणणं चौरासीई जोअणसहस्साई सोलस जोअणाई चचारि एगूणवीसइभाए जोअणस्स प्रिक्खेवेन्न्ण्। हरिवासस्स णं भन्ते! वासस्स केरिसए आगारभावपडोआरे paM0!, गोमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणीहिं तणेहि अ उवसोमिए एवं मणीणं तणाण य वण्णो गन्धो फासो सहो भाणिअव्वो, हरिवासे णं तत्थ 2 देसे तहिं 2 बहवे खुड्डा खुड्डिआओ एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तव्वोत्ति । कहि णं bhante! hari ॥ 30 // Jain Education Insula For Private Personal use only ICvw.jainelibrary.org
Page #613
--------------------------------------------------------------------------
________________ Jain Education Inte वासे वासे विअडाव णामं वट्टवेअद्धपव्वए पण्णत्ते ?, go0 ! हरीए महाणईए पञ्चत्थिमेणं हरिकंताए महाणईए पुरत्थमेणं हरिवासस्स 2 बहुमज्झदेसभाए एत्थ णं विअडावई णामं वट्टवेअद्धपव्वए पण्णत्ते, एवं जो चेव सद्दावैस्स विक्खभुचतुब्बेहपरिक्खेवठाण वण्णावासो अ सो चेव विअडावैस्सवि भाणिअव्वो, नवरं अरुणो देवो पउमाई जाव विअडावैवण्णाभाई अरु अ इत्थ देवे महिद्धीए एवं जाब दाहिणेणं रायहाणी णेअव्वा, से केणट्टेणं भन्ते ! एवं बुच्चै - हरिवासे हरिवासे ?, गोअमा ! हरिवासे णं वासे मणुआ अरुणा अरुणो भासा सेआ णं संखदलसण्णिकासा हरिवासे अ इत्थ देवे महिद्धीए जाव पलिओ मट्ठिए. परिवस, से तेणटुणं गोअमा ! एवं बुच्चै ( सूत्रं 82 ) 'कहि णं भन्ते ! जम्बुद्दीवे 2' इत्यादि, व्यक्तं, नवरं अष्टौ योजन सहस्राणि चत्वारि च योजनशतानि एकविंश। त्यधिकानि एकं चैकोनविंशतितमं भागं योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणविष्कम्भकत्वादिति । अधुनाऽस्य बाहादित्रयमाह -- " तस्स बाहा' इत्यादि, 'तस्स जीवा' इत्यादि, 'तस्स धणु' मित्यादि, सूत्रत्रयमपि व्यक्तं ॥ अथास्य । स्वरूपं पिपृच्छिपुराह - ' हरिवास' इत्यादि, हरिवर्षस्य वर्षस्य भगवन् ! कीदृश आकारभावप्रत्यवतारः प्रज्ञप्तः 1, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्रातिदेशवाक्यमाह - यावन्मणिभिस्तृणैश्चोपशोभितः, एवं मणीनां तृणानां च वर्णो गन्धः स्पर्शः शब्दश्च भणितव्यः पद्मवरवेदिकानुसारेणेत्यर्थः, अत्र जलाशयस्वरूपं निरूपयन्नाह - 'हरिवासे ण' मित्यादि, क्षेत्रस्य सरसत्वेन तत्र तत्र देशप्रदेशेषु क्षुद्रिकादयो जलाशया अखाता एव सन्तीत्यर्थः, अत्रैकदे jainelibrary.org
Page #614
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH ||305 // Jain Education Inter | शग्रहणेन सर्वोऽपि वाप्यादिजलाशयालापको ग्राह्यः, अत्र कालनिर्णयार्थमाह - 'एवं जो सुसमाए' इत्यादि, एवंउक्तप्रकारेण वर्ण्यमाने तस्मिन् क्षेत्रे यः सुषमायाः - अवसर्पिणीद्वितीयारकस्यानुभावः स एवापरिशेषः - सम्पूर्णो वक्तव्यः, सुषमाप्रतिभागनामकावस्थितकालस्य तत्र सम्भवात् ॥ अथास्य क्षेत्रस्य विभाजक गिरिमाह-- 'कहि ण' मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे हरितो- हरिसलिलाया महानद्याः पश्चिमायां हरिकान्ताया महानद्याः पूर्वस्यां हरिवर्षस्य 2 बहुमध्यपातिनामा वृत्तवैताढ्यपर्वतः प्रज्ञप्तः, अत्र निगमयंलाघवार्थमतिदेशसूत्रमाह-एवं विकटापातिवृत्तवैतान्यवर्णने क्रियमाणे य एव शब्दापातिनो विष्कम्भोच्चत्वोद्वेधपरिक्षेपसंस्थानानां वर्णव्यासो-वर्णकग्रन्थविस्तरः चकारात्तत्रत्यप्रासादतत्स्वामिराजधान्यादिसंग्रहः, विकटापातिप्रभाणि विकटापातिवर्णाभानि च तेन विकटापातीति नाम, अरुणश्चात्र देव आधिपत्यं परिपालयति तेन तद्योगादपि तथा नाम प्रसिद्धम्, आह-विसदृशनामकदेवाद्विकटापातीति नाम कथमुपपद्यते ?, उच्यते, अरुणो विकटापातिपतिरिति तत्कल्पपुस्तकादिषु आख्यायते, सामानिकादीनामप्यनेनैव नाम्ना प्रसिद्ध इति सामर्थ्याद्विकटापातीति, सुस्थितलवणोदाधिपतेर्गौतमाधिपतित्वाद् गौतमद्वीप इव, बृहत्क्षेत्र विचारादिषु हैरण्यवते विकटापाती हरिवर्षे गन्धापातीत्युक्तं, तत्त्वं तु केवलिंगम्यं, एवं यावद्दक्षिणस्यां दिशि मेरो राजधानी नेतव्या, अथ हरिवर्षनामार्थं पिपृच्छिपुराह - 'से केणट्टेणं' इत्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे हरिवर्षे । 2 केचन मनुजा अरुणा - रक्तवर्णाः, अरुणं च चीनपिष्टादिकं आसन्नवस्तूनि अरुणप्रकाशं न कुरुते अभास्वरत्वाद् 4वक्षस्कारे हरिवर्ष सू. 82 ॥ 305॥ ainelibrary.org
Page #615
--------------------------------------------------------------------------
________________ ime ca na तथा इत्याह-अरुणावभासा इति, केचन श्वेताःणं पूर्ववत् शङ्खदलानि-शवखण्डास्ते हि अतिश्वेताः स्युस्तेषां सन्निकाशा:-सदृशाः तेन तद्योगाद्धरिवर्प क्षेत्रमुच्यते, कोऽर्थः?-हरिशब्देन सूर्यश्चन्द्रश्च तत्र केचन मनुष्याः सूर्य इवारुणा अरुणावभासाः, सूर्यश्चात्र रक्तवर्णप्रस्तावादुद्गच्छन् गृह्यते, केचन चन्द्र इव श्वेता इति, हरय इव हरयो मनुष्याः, साध्यवसानलक्षणयाऽभेदप्रतिपत्तिः, ततस्तद्योगात् क्षेत्रं हरय इति व्यपदिश्यते, हरयश्च तद्वर्ष च हरिवर्ष, यदा च मनुष्ययोगात् हरिशब्दः क्षेत्रे वर्तते तदा स्वभावाद्वहुवचनान्तः प्रयुज्यते, यदाह तत्त्वार्थमूलटी। काकृद् गन्धहस्ती-"हरयो विदेहाश्च पञ्चालादितुल्या" इति, यदिवा हरिवर्षनामा अत्र देव आधिपत्यं परिपाल-12 | यति तेन तद्योगादपि हरिवर्ष ॥ अथानन्तरोक्तं क्षेत्रं निषधाद्दक्षिणस्यामुक्तं तर्हि स निषधः वास्तीति पृच्छति कहि णं भन्ते ! जम्बुद्दीवे 2 णिसहे णामं वासहरपव्वए पण्णत्ते ?, गोअमा ! महाविदेहस्स वासस्स दक्खिणेणं हरिवासस्स उत्तरेणं पुरस्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे णिसहे णामं वासहरपव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए जाव पुढे पञ्चस्थिमिल्लाए जाव पुढे, चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउअसयाई उव्वेहेणं सोलस जोअणसंहस्साई अट्ठ य बायाले जोअणसए दोणि य एगूणवीसइभाए जोअणस्स विक्खम्भेणं, तस्स बाहा पुरथिमपञ्चत्थिमेणं वीसं जोअणसहस्साई एगं च पणटुं जोअणसयं दुण्णि अ एगूणवीसइभाए z2ओअणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं जाव चउणवइंजोअणसहस्साई एगं च छप्पण्णं जोअणसयं दुण्णि अ एगूणवीसइभाए Jan Education Inter For Private Personel Use Only
Page #616
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 306 // Jain Education In जोअणस्स आयामेणंति, तस्स धणुं दाहिणेणं एगं जोअणसयसहस्सं चउवीसं च जोअणसहस्साई तिण्णि अ छायाले जोअणसए व गूणवीसभाए जोअणस्स परिक्खेवेणंति रुअगसंठाण संठिए सव्वतवणिज्जमए अच्छे, उभओ पासिं दोहिं पडमवरवेइआहिं दोहि अ वणसंडेहिं जाव संपरिक्खित्ते, णिसहस्स णं वासहरपव्वयस्स उपि बहुसमरमणिजे भूमिभागे पण्णत्ते जाव आसयंति सयंति, तस्स णं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे तिगिंछिद्दहे णामं दहे पण्णत्ते, pAINapaDIfree उदीदाहिणविच्छिष्णे चत्तारि जोअणसहस्साइं आयामेणं दो जोअणसहस्साइं विक्खम्भेणं दस जोअणाई उब्वेहेणं अच्छे सहे रययामयकूले, तस्स णं तिगिच्छिद्दहस्स चउद्दिसि चत्तारि तिसोवण पडिरुवगा paM0 एवं जाव आयाम विक्खम्भविहूणा जा चैव महापमद्दद्दस्स वत्तव्वया सा चैव तिगिंछिद्दहस्सवि वत्तव्वया तं चैव पउमद्दहप्पमाणं अट्ठो जाव तिगिविण्णाई, धिई अ इत्थ देवी पलिओवमट्ठिईआ परिवसइ, से तेणद्वेणं गोयमा ! एवं बुच्चै तिगिंछिद्द तिगंछिद्दहे (सूत्रं 83 ) 'कहि ण' मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे महाविदेहस्य वर्षस्य दक्षिणस्यां हरिवर्षस्योत्तरस्यां पौरस्त्यलवणोदस्य । पश्चिमायां पश्चिमलवणसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे निषधो नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीनप्रतीची नेत्यादि प्राग्वत्, चत्वारि योजनशतान्यूर्ध्वोच्चत्वेन चत्वारि गव्यूतशतान्युद्वेधेन - भूप्रवेशेन मेरुवर्जसमयक्षेत्रगिरीणां स्वोच्चत्वचतुर्थांशेनोद्वेधत्वात्, षोडश योजनसहस्राणि द्विचत्वारिंशानि - द्विचत्वारिंशदधिकानि अष्टौ च योजनशतानि । द्वौ च एकोनविंशतिभागौ योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणविष्कम्भमानत्वात्, अथ वाहादिसूत्रत्रयमाह 4 वक्षस्कारे निपधः पचेतः सू.83 ॥ 306 ॥
Page #617
--------------------------------------------------------------------------
________________ श्री. 52 'तस्स वाही' इत्यादि, 'तस्स जीवा' इत्यादि, अथ यावत्पदात् पाईणपडीणायया दुहओ लवणसमुद्दे पुट्ठा पुरथिमि - लाए लवणसमुद्दे जाव पुट्ठा इति ग्राह्यं, 'तस्स धणु' मित्यादि सर्वं पूर्वसूत्रानुसारेण व्याख्येयं । अथ निषधमेव विशे|षणैर्विशिनष्टि - 'रुअग' इत्यादि, अत्र यावत्पदात् सब्बओ समंता इति ग्राह्यं शेषं प्राग्वत् । अथास्य देवक्रीडायो|ग्यत्वं वर्णयन्नाह - - 'णिसह' इत्यादि, अत्र यावत्पदात् आलिङ्गपुष्करादिपदकदम्बकं बोध्यं । अथ idavaktavyAvasaraH'tassa ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महानेकः तिगिंछि:- पौष्परजस्त - प्रधानो द्रहस्तिगिंछिद्रहो नाम द्रहः प्रज्ञतः, प्राकृते पुष्परजः शब्दस्य 'तिगिंछि' इति निपातः देशीशब्दो वा अन्यत् सर्वं प्रागनुसारेणेति, अथास्यातिदेशसूत्रेण सोपानादिवर्णनायाह -- 'तस्स ण' मित्यादि, तस्य - तिगिंछिद्रहस्य चतुर्दिक्षु । चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एवमित्थंप्रकारेण इदवर्णके क्रियमाणे यावच्छन्दोऽत्र कार्त्सवाच्यव्ययं तेन यावत्परिपूर्णा यैव महापद्मद्रहस्य वक्तव्यता आयामविष्कम्भविहीना सैव तीइछद्रहस्य वक्तव्यता, एतदेव व्यक्तत्या आचष्टे - 'तं चेव' इत्यादि, तदेव - महापद्मद्रहगतमेव पद्मानां - धृतिदेवीकमलानां प्रमाणं- एककोटिविंशतिलक्षपञ्चाशत्सहस्रैकशतविंशतिरूपं, अन्यथाऽत्र पद्मानामायामविष्कम्भरूपप्रमाणस्य महापद्मद्रहगतपद्मभ्यो द्विगुणत्वेन विरोधापातात् द्रहस्य च प्रमाणमुद्वेधरूपं बोध्यं, आयामविष्कम्भयोः पृथगुक्तत्वादिति, अर्थः तिगिंछिद्रहस्य वाच्यः, jainelibrary.org
Page #618
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 307 // Jain Education sa चैवं 'से केणद्वेण भन्ते ! एवं बुवैतिर्गिद्दिहे 2' इत्यादि प्राक्सूत्रानुसारेण वाच्यं यावत् तिगिंछिद्रहवर्णाभानि उत्पलादीनि धृतिश्चात्राधिपत्यं परिपालयति 'से तेण्डेणं' इत्यादि प्राग्वत् ॥ अथास्माद्या दक्षिणेन नदी प्रवहति तामाह - तस्स णं तिगिंछिद्दहस्स दक्खिणिलेणं तोरणेणं हरिमहाणई पबूढा समाणी सत्त जोअणसहस्साइं चत्तारि अ एकवीसे जोअणसए एग~ . च एगूणवीसइभागं जोअणस्स दाहिणाभिमुद्दी पव्वएणं गंता महया घडमुहप वित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं पवडै, एवं जा चेव हरिकन्ताए वत्तव्यया सा चेव हरीएवि णेअव्वा, जिब्भिआए कुंडस्स दीवस्स भवणस्स तं चैव पमाणं अट्ठोऽवि भाणिभव्त्रो जाव अहे जगई दालैत्ता छप्पण्णाए सलिलासहस्सेहिं समग्गा पुरत्थिमं लवणसमुहं समप्पेइ, तं चैव पव अ मुहमूले अफमाणं वेहो अ जो हरिकम्ताए जाव वणसंडसंपरिक्खित्ता, तस्स णं तिर्गिछिद्दहस्स उत्तरिल्लेणं तोरणेणं सीओओ महाणई पवूढा समाणी सत्त जोअणसहस्साई चत्तारि अ एगवीसे जोअणसए एगं च एगूणवीसइभागं जोअणस्स उत्तरामिमुही पण गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं पवडै, सीओओ णं महाणई जओ पवडै एत्थ णं महं एगा जिभिआ पण्णत्ता चत्तारि जोअणाई आयामेणं पण्णासं जोअणाई विक्खम्भेणं जोअणं बाहल्लेणं मगरमुविसंठाणसंठि सववैरामई अच्छा, सीओआ णं महाणई जहिं पवडै एत्थ णं महं एगे सीओअप्पवायकुण्डे णामं कुण्डे पण्णत्ते चत्तारि असीए जोअणसए आयामविक्खंभेणं पण्णरसाट्ठारे जोअणसए किंचिविसेसूणे परिक्खेवेणं अच्छे एवं कुंडव - तव्वया अव्वा जाव तोरणा । तस्स णं सीओअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीओअदीवे णामं दीवे पण्णत्ते 4 वक्षस्कारे सनदीकतिगिछिद्रह वर्णनं सू. 84 ॥ 307 ॥
Page #619
--------------------------------------------------------------------------
________________ causADhi जोमणाई आयामविक्खम्भेणं दोणि विउत्तरे जोअणसए परिक्खेवेणं दो कोसे ऊसिए जलंताओ सन्नवहरामए अच्छे सेसं तमेव वेइयावणसंडभूमिभागभवणसयणिज्जाट्ठो भाणिअबो, तस्स णं सीओअप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं सीओआ महाणई पवूढा समाणी देवकुरुं एज्जेमाणा 2 चित्तविचित्तकूडे पव्वए निसढदेवकुरुखुरसुलसविज्जुप्पभदहे अ दुहा विभयमाणी 2 चौरासीए सलिलासहस्सेहिं आपूरेमाणी 2 भदसालवणं एजेमाणी 2 मंदरं पब्वयं दोहिं जोअमेहिं असंपत्ता पञ्चत्थिमामिमुही आवत्ता समाणी अहे विज्जुष्पमं वक्खारपव्वयं दारैत्ता मन्दरस्स पव्वयस्स पचत्थिमेणं अवरविदेहं वासं दुहा विभयमाणी 2 एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए 2 सलिलासहस्सेहिं आपूरेमाणी 2 पञ्चहिं सलिलासयसहस्सेहिं दुतीसाए अ सलिलासहस्सेहिं समग्गा अहे जयंतस्स दारस्स जगई दालैत्ता पञ्चत्थिमेणं लवणसमुहं समप्पेति, सीओआ णं महाणई पवहे पण्णासं जोअणाई विक्खम्भेणं जोअणं उव्वेहेणं, तयणंतरं च णं मायाए 2 परिवद्धमाणी 2 मुहमूले पञ्च जोअणसयाई विक्खम्भेणं दस जोअणाई उठवेहेणं उभओपासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ता । णिसढे णं भन्ते ! वासहरपब्वए णं कति कूडा पण्णत्ता!, गोयमा! णव कूडा पण्णत्ता, तंजहा-सिद्धाययणकूडे 1 णिसढकूडे 2 हरिवासकूडे 3 पुव्वविदेहकूडे 4 हरिकूडे 5 घिईकूडे 6 सीओआकूडे 7 अवरविदेहकूडे 8 रुअगकूडे 9 जो चेव चुलहिमवंतकूडाणं उच्चत्तविक्खम्भपरिक्खेषो पुव्ववण्णिओ रायहाणी अ सञ्चेव. इहंपि णेअव्वा, से केणद्वेणं भन्ते! एवं वुणै णिसहे वासहरपब्वए 21, गोअमा ! णिसहे णं वासहरपवए बहवे कूडा णिसहसंठाणसंठिआ उसमसंठाणसंठिआ, णिसहे अ इत्थ देवे महिद्धीए जाब पलिओवमट्टिई परिवसइ, से तेणद्वेणं गोअमा! एवं वुच्चा णिसहे वासहरपव्वए 2 (सूत्र 84) For PrivatesPersonal use Only Jan Education Liainelibrary.org
Page #620
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 308 // Jain Education Int 'tassa Na' मित्यादि तस्य तिगिंछिद्रहस्य दाक्षिणात्येन तोरणेन हरिनाम्नी हरिसलिलाऽपरपर्याया महानदी प्रव्यूढा । सती सप्तयोजनसहस्राणि चत्वारि च योजनशतानि एकविंशानि - एकविंशत्यधिकानि एकं च एकोनविंशतिभागं योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा इत्यादि प्राग्वंत्, गिरिगन्तव्योपपत्तिस्तु षोडशसहस्राष्टशतद्वाचत्वारिंशद्योजन - प्रमाणान्निषधव्यासाद् द्विसहस्रयोजनप्रमाणे इदव्यासेऽपनीते शेषेऽर्द्धकृते भवतीति । nigamayannatidezasUtramAha'eva' मित्यादि, 'एव' मित्युक्तप्रकारेण यैव हरिकान्ताया वक्तव्यता सैव हरितोऽपि महानद्या नेतव्या, जिव्हिकाया हरि। कुण्डस्य हरिद्वीपस्य भवनस्य च तदेव प्रमाणं हरिकान्ताप्रकरणोक्तमव सेयं, अर्थोऽपि हरिद्वीपनाम्नो वाच्यः, अत्र याव - | त्पदवाच्यं साक्षालिखितं च सर्वं हरिकान्ताप्रकरण इव ज्ञेयं ॥ अथास्माद्या उत्तरेण नदी प्रवहति तामाह - ' तस्स णं तिगिंछिद्दह' इत्यादि, व्यक्तं, गिरिगन्तव्यं तु हरिन्नद्या इवावसेयं, अथास्या जिव्हिकास्वरूपमाह - 'सीओओ' इत्यादि, उत्तानार्थं, नवरमायामेन चत्वारि योजनानि, हरिन्नदीजिव्हिकाद्विगुणत्वात्, पञ्चाशद् योजनानि विष्कम्भेन हरिन्न - दीप्रवहतो द्विगुणस्य सीतोदाप्रवहस्य मातव्यत्वात् एवं बाहल्यमपि पूर्वजिव्हिकातो द्विगुणमवसेयम्, अथ कुण्ड। स्वरूपमाह - 'सीओओ णं महाणई जहिं' इत्यादि, 'एत्थ णमित्यादि, अत्र कुण्डस्य योजनसङ्ख्या हरिकुण्डतो द्वैगुण्ये - | नोपपादनीया । अथ सीतोदाद्वीप स्वरूपमाह -- ' तस्स Na'mityAdi, अत्र शीतोदाद्वीपः आयामविष्कम्भाभ्यां चतुःषष्टियोजनानि पूर्वनदी द्वीप तो द्विगुणायामविष्कम्भत्वात्, व्यधिके द्वे शते परिक्षेपेण, अत्र सूत्रेऽनुकमपि करणवशात् 4 वक्षस्कारे सनदीकतिगिंछिद्रहवर्णन सू. 84 ॥ 308 ॥ jainelibrary.org
Page #621
--------------------------------------------------------------------------
________________ Jain Education Inte किञ्चित्साधिकत्वं ज्ञेयं, द्वौ कोशौ जलादुत्थितः सर्ववज्रमयः अच्छः शेषमुक्तातिरिक्तं गङ्गाद्वीपप्रकरणो कमवसेयं, तच्च विनेयस्मारणार्थं नामतो निर्दिशति - वेदिकावनखण्डभूमिभागभवनशयनीयानि वाच्यानि, अत्र सूत्रे विभक्तिलोपः प्राकृतत्वात्, अर्थश्च शीतोदाद्वीपस्य गङ्गाद्वीपवत् भणितव्य इति । अथ यथेयं पयोधिमुपयाति तथाह -- ' तस्स णं सीओअप्पवाय' इत्यादि, तस्य शीतोदाप्रपातकुण्डस्य औत्तराहेण तोरणेन शीतोदा महानदी प्रव्यूढा सती देवकुरून् इयूती 2- गच्छन्ती 2, अत्र सूत्रे एकवचनं आकारान्तत्वं च प्राकृतत्वात् चित्रविचित्रकूट पर्वतौ पूर्वापरकूलव। र्त्तिनौ निषध 1 देवकुरु 2 सूर 3 सुलस 4 विद्युत्प्रभ 5 द्रहांश्च द्विधा विभजन्ती 2 - तन्मध्ये वहन्ती 2, अत्रेयं । विभागयोजना - चित्रविचित्रकूटपर्व तयोर्मध्ये वहनेन चित्रकूटं पर्वतं पूर्वतः कृत्वा विचित्रकूटं च पश्चिमतः कृत्वा । देवकुरुषु वहन्ती इति, द्रहांश्च पञ्चापि समश्रेणिवर्त्तिन एकैकरूपान् द्विभागीकरणेन वहन्तीति, अत्रान्तराले देवकुरु। वर्त्तिभिश्चतुरशीत्या सलिला सहस्रैरापूर्यमाणा 2 भद्रशालवनं - मेरुप्रथमवनं इयूती 2 मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता, शीतोदामेर्वोरष्टौ क्रोशा अन्तरालमित्यर्थः; ततः पश्चिमाभिमुखी परावृत्ता सती विद्युत्प्रभं वक्षस्कारपर्वतं । नैरृतको गत कुरुगोपकगिरिमधो दारयित्वा मन्दरस्य पर्वतस्य पश्चिमेनापर विदेहवर्ष - पश्चिमविदेहं द्विधा विभ जन्ती 2, एकैकस्माच्चक्रवर्त्तिविजयादष्टाविंशत्या 2 नदीसहस्रैरापूर्यमाणा 2 तथाहि -- अस्या दक्षिणकूलगत विजयाष्टके द्वे द्वे महानद्यौ गङ्गासिन्धुनाम्नी चतुर्दश 2 सहस्रनदी परिवारे उत्तरकूलवर्त्तिविजयाष्टके च द्वे द्वे महानद्यौ jainelibrary.org
Page #622
--------------------------------------------------------------------------
________________ श्रीजम्बू IO द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 309 ॥ रक्तारक्तवतीनानी तावत्परिवारे स्त इति प्रतिविजयमष्टाविंशतिनदीसहस्राणि, अथ सर्वाग्रेणास्था नदीपरिवारं विशेषण-||| श्वश्वस्कारे द्वारेणाह-पञ्चभिर्नदीलक्षात्रिंशता च नदीसहस्रः समप्रा-परिपूर्णा, तथाहि-अस्या उभयकूलवर्सिविजयषोडशकेऽष्टा- सनदीकतिविंशतिनंदीसहस्राणीत्यष्टाविंशतिसहस्राणि षोडशभिर्गुण्यंते, जातं चतुर्लक्षाण्यष्टचत्वारिंशत्सहस्राणि, अत्र राशौ कुरु-18 निद्रिहगत 84 सहस्रनदीप्रक्षेपे जातं यथोक्तं मानमिति, अधो जयन्तस्य द्वारस्य-पश्चिमदिग्वर्तिजम्बूद्वीपद्वारस्य जगतीं। वणेनं सू.84 दारयित्वा पश्चिमेन-पश्चिमभागेन लघणसमुद्रं समुपसर्पतीति ॥ अधुनाऽस्वा विष्कम्भाधाह-'सीओआइस्यादि,8 शीतोदा महानदी प्रवहे-इदनिर्गमे पञ्चाशद्योजनानि विष्कम्भेन, हरिनदीप्रवहादस्याः प्रवहस्य द्विगुणत्वात् , योजन मुद्वेधेन-उण्डत्वेन, पञ्चाशद्योजनानां पश्चाशता भागे एकस्यैव लामात्, तदनन्तरं मात्रया 2-क्रमेण 2 प्रतियोजनं समुदितयोरुभयोः पार्श्वयोरशीतिधनुर्वृड्या, प्रतिपार्श्व चत्वारिंशद्धनुर्वृश्येत्यर्थः, परिवर्द्धमाना 2 मुखमूलेसमुद्रप्रवेशे पञ्च योजनशतानि निष्कम्मेन प्रवहविष्कम्भापेक्षया मुखविष्कम्भस्य दशगुणत्वात् , दशयोजनान्युद्वेधेन, आद्यप्रवहोद्वेधापेक्षयाऽस्य दशगुणत्वात् , शेष व्यक्तं ॥ अथ निषधे कूटवक्तव्यमाह-णिसढे ऽमिस्यादि, | ॥ 309 ॥ 1 यथा सीतोदाया उत्तरकूलविजयेषु रक्तारक्तवत्यौ दक्षिणकूलकाये च मङ्गासिंधू तथा न शीतायाः किन्तु उत्तरतो गङ्गासिन्धू दक्षिणत इतरे इति (ही वृत्तौ) 2 'गंगादिसीतोदापर्यन्तनदीनां जलप्रवेशनिमित्तं समुद्रोऽपि तत्र तत्र प्रदेशे अनादिजगत्स्थिला यावज्जलप्रवेशोचितप्रणालयुक्तः संभाव्यते अतो न किंचिदनुपपन्न (ही. वृत्ती)| तेन योजनसहस्रनिम्नत्वे कथं शीतोदायाः समुद्रे प्रवेश इति नाशक्यं । Jain Education in For Private Personal Use Only
Page #623
--------------------------------------------------------------------------
________________ Jain Education Inta | सिद्धायतनकूटं निषधवर्षधराधिपवासकूटं हरिवर्षक्षेत्रपतिकूटं पूर्वविदेहपतिकूटं हरिसलिलानदीसुरीकूटं धृतिः - तिगिंछिद्रहसुरी तस्याः कूटं शीतोदामदीसुरीकूटं अपर विदेहपतिकूटं रुचकः - चक्रवालगिरिविशेषस्तदधिपतिकूटं, अत्र । वक्तव्येऽतिदेशसूत्रमाह - 'जो चेव' इत्यादि, य एव क्षुद्रहिमवति कूटानामुच्चत्वविष्कम्भाभ्यां सहितः परिक्षेपः उच्चत्व। विष्कम्भपरिक्षेपः, चशब्दात् कूटवर्णकः पूर्ववर्णित : - अधस्तनग्रन्थोकः स एव इहापि ज्ञातव्यः तथाहि -- पश्ञ्चयो - | जनशताम्युच्चत्वं मूलविष्कम्भश्चेत्यादि, राजधानी च सैव इहापि नेतव्या, अत्र लिङ्गविपरिणामेनार्थयोजना इति, कोऽर्थः 1 - यथा क्षुद्र हिमवगिरिकूटस्य दक्षिणेन तिर्यगसङख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् जम्बूद्वीपे क्षुद्रहिमवती नाम्नी राजधानी तथा इहापि निषधा नाम राजधानीति, अधुनाऽस्य नामार्थं प्रश्रयन्नाह - - ' से केणट्टेण' - | मित्यादि, व्यक्तं, नवरं निषधे वर्षधरपर्वते बहूनि कूटानि निषधसंस्थानसंस्थितानि, तत्र नितरां सहते स्कन्धे पृष्ठे वा । समारोपितं भारमिति निषधो-वृषभः पृषोदरादित्वादिष्टरूपसिद्धिः तत्संस्थान संस्थितानि, एतदेव पर्यायान्तरेणाह -- वृषभसंस्थितानि, निषधश्चात्र देव आधिपत्यं परिपालयति, तेन निषधाकारकूटयोगान्निषधदेवयोगाद्वा निषध इति व्यवहियते इति ॥ अथ यन्निषधसूत्रे ऽमहाविदेहस्स वासस्स दक्खिणेण 'मित्युक्तं तत् किं महाविदेहमित्याहकहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे णामं वासे पण्णत्ते ?, गोअमा ! नीलवम्सस्स वासहरपव्वयस्स दक्खिणं णिसहस्स वासहरपवयस्स उत्तरेणं पुरत्थि मलवणसमुहस्स पचत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरत्थिमेणं एत्थं णं जम्बुद्दीवे 2 महाविदेहे णामं wjainelibrary.org
Page #624
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 4वक्षस्कारे महाविदेह वर्णन सू.85 ॥ 31 ॥ वासे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिम जाव पुढे पञ्चत्थिमिलाए कोडीए पञ्चस्थिमिल्लं जाव पुढे तित्तीसं जोअणसहस्साई छच्च चुलसीए जोअणसए चत्तारि अ एगूणवीसइभाए जोअणस्स विक्खम्भेणंति, तस्स बाहा पुरथिमपञ्चत्थिमेणं तेत्तीसं जोअणसहस्साई सत्त य सत्तसढे जोअणसए सत्त य एगूणवीसइभाए जोअणस्स आयामेणंति, तस्स जीवा बहुमज्झदेसभाए पाईणपडीणायया दुहा लवणसमुई पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव पुट्ठा एवं पञ्चत्थिमिल्लाए जाव पुट्ठा, एगं जोयणसयसहस्सं आयामेणंति, तस्स धणुं उभओ पासिं उत्तरदाहिणेणं एगं जोयणसयसहस्सं अट्ठावण्णं जोअगसहस्साई एगं च तेरसुत्तरं जोअणसयं सोलस य एगूणवीसहभागे जोयणस्स किंचिविसेसाहिए परिक्खेवेणंति, महाविदेहे णं वासे चउबिहे चउप्पडोआरे पण्णत्ते, तंजहा-पुबविदेहे 1 अवरविदेहे 2 देवकुरा 3 उत्तरकुरा 4, महाविदेहस्स णं भन्ते ! वासस्स केरिसए आगारभावपडोआरे पण्णत्ते ?, गोअमा ! बहुसमरमणिजे भूमिभागे पण्णत्ते जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव । महाविदेहे णं भन्ते ! वासे मणुआणं केरिसए आयारभावपडोआरे पण्णत्ते ?, तेसि णं मणुआणं छविहे संघयणे छविहे संठाणे पञ्चधणुसयाई उद्धं उच्चत्तेणं जहणेणं अंतोमुहुर्त उक्कोसेणं पुब्वकोडीआउअं पालेन्ति पालेता अप्पेगइआ णिरयगामी जाव अप्पेगइआ सिझंति जाव अंतं करेन्ति । से केणटेणं भन्ते! एवं वुच्चै-महाविदेहे वासे 21, गोअमा! महाविदेहे णं वासे भरहेरवयहेमवयहेरण्णवयह रिवासरम्मगवासेहितो आयामविक्खम्भसंठाणपरिणाहणं विच्छिण्णतराए चेव विपुलतराए चेव महंततराए चेव सुप्पमाणतराए चेव महाविदेहा य इत्थ मणूसा परिवसंति, महाविदेहे a ittha deve ॥ 31 // Jain Educationalional For Private Personal Use Only 1) Maw.jainelibrary.org
Page #625
--------------------------------------------------------------------------
________________ Jain Education महिद्धीए जान पलिओ मट्टीए परिवसइ, से तेणट्टेणं गोअमा ! एवं वुच्चै - महाविदेदेहे वासे 2, अदुत्तरं च णं गोअमा ! महाविदेहस्स वासस्स सासए णामधेजे पण्णत्ते, जंण कयाइ णासि 3 ( सूत्रं 85 ) 'कहि 'मित्यादि, क भदन्त । इत्यादि सूत्रं स्वयं योज्यं, नवरं महाविदेहं नाम वर्ष- चतुर्थं क्षेत्रं प्रज्ञप्तं ?, गौतम ! नीलवतो वर्षधरपर्वतस्य चतुर्थस्य क्षेत्रविभागकारिणो दक्षिणेनेत्यर्थः 'णिसहस्स' इत्यादि व्यक्तं, नवरं पल्यङ्कसंस्थानसंस्थितमायतचतुरस्रत्वात्, विस्तारेण त्रयस्त्रिंशद्योजनसहस्राणि षट् च योजनशतानि चतुरशीत्यधिकानि चतुरश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन, निषधविष्कम्भाद् द्विगुणविष्कम्भकत्वात्, अथ bAhAdisUtratrayamAha'tassa बाहा' इत्यादि, तस्य महाविदेहस्य वर्षस्य पूर्वापरभागेन बाहा प्रत्येकं त्रयस्त्रिंशद् योजनसहस्राणि सप्त च योजनशतानि सप्तषष्ट्याऽधिकानि सप्त च एकोनविंशतिभागान् योजनस्य आयामेनेति, ननु " महया धणुपढाओ डहरागं सोहिआहि धणुपठ्ठे । जं तत्थ हवै सेसं तस्सद्धे णिद्दिसे बाहं ॥ 1 ॥ " इति वचनात् महतो धनुःपृष्ठाद् विदेहानां दक्षिणार्द्धस्योत्तरार्द्धस्य च सम्बन्धिनो लक्षमेकमष्टपञ्चाशत्सहस्राणि शतमेकं त्रयोदशाधिकं योजनानां षोडश च कलाः सार्द्धाः योजन 158113 कलाः 16 कलार्द्ध चेत्येवंपरिणामाल्लघु धनुःपृष्ठं निषधादिसम्बन्धि लक्षमेकं चतुर्विं शतिसहस्राणि त्रीणि शतानि षट्चत्वारिंशदधिकानि योजनानां नव च कला योजन 124346 कला 9 इत्येवंपरिमाणं शोधय, ततश्च शेषमिदं त्रयस्त्रिंशत्सहस्राणि सप्त शतानि सप्तषष्ट्यधिकानि योजनानां सप्त च कलाः सार्द्धाः
Page #626
--------------------------------------------------------------------------
________________ एएएएएए श्रीजम्बू द्वीपशा- न्तिचन्द्रीया वृत्तिः ॥ 31 ॥ योजनानां 33767 कला 7 कलीच, एषामः षोडश योजनसहस्राणि अष्टौ शतानि त्र्यशीत्यधिकानि योजनानां 4वक्षस्कारे त्रयोदश च कलाः सपादाः इत्येवरूपा बाहा घिदेहानां सम्भवति, अत्र तु प्रयविंशत्सहस्रादिरूपा उक्ता तत्किमिति, महाविदेह । उच्यते, सर्वत्र वैसाब्यादिषु पूर्ववाहा अपरचाहा च यावती दक्षिणसस्तावती उत्सरतोऽपि परं व्यवहितत्वेन सा सम्मी- वर्णनं ल्य नोक्का, इयं तु सम्मिलितत्वात् संमील्यैवोका सूत्रे दक्षिणबाहाप्रमाणैयोत्तरवाहेत्यैनमर्थ बोधयितुमिति । अथास्य सू.85 जीवामाह-'तस्स जीवाऽइत्यादि, तस्य विदेहस्य जीवा बहुमध्यदेशभागे विदेहमध्ये इत्यर्थः, अन्येषां तु वर्षवर्षधराणां चरमप्रदेशपतिजीवा अस्य तु मध्यप्रदेशपङ्क्तिरित्यर्थः, इयमेव च जम्बूद्वीपमध्यं अत एव चायामेन लक्षयो। जनमाना, मध्यमात्परतस्तु जम्बूद्वीपस्य सर्वत्र दक्षिणत उत्तरतो वा लक्षाच्यूनन्यूनमानत्वात् , अथास्य धनु:पृष्ठमाह-| 'तस्स dha''ityAdi, तस्य विदेहस्योभयोः पार्श्वयोः एतदेव विवृणोति-'उत्तरदाहिणणं ति उत्तरपार्श्वे दक्षिणपार्थे । वा एकं योजनलक्ष अष्टपञ्चाशच्च योजनसहस्राणि एकं च योजनशतं त्रयोदशोत्तरं षोडश चैकोनविंशतिभागान् योजनस्य किंचिद्विशेषाधिकान् परिक्षेपेण, यच्चान्यत्र सार्द्धाः षोडश कला उक्तास्तदत्र किंचिद्विशेषाधिकपदेन संगहीतं, उद्धरितकलांशास्तु न विवक्षिता इति, अत्राधिकार्थसूचनार्थ करणान्तरं daya'te-जम्बूद्वीपपरिधिस्तिस्रो लक्षाः ॥ 31 ॥ षोडश सहस्राणि द्वे शते सप्तविंशत्यधिक योजनानां क्रोशत्रयमष्टाविंशं धनुःशतं त्रयोदशांगुलान्येकमोगुलं योजन 316227 क्रोश 3 धषि 128 अंगुल 13 अर्धांगुलं :, तत्र योजनराशिरीक्रियते, लब्धमेकं लक्षमष्टापञ्चाशत्स For Private Personal Use Only A Jain Education in w .iainelibrary.org 10/
Page #627
--------------------------------------------------------------------------
________________ हस्राणि शतमेकं त्रयोदशाधिकं योजन 158113, यत्त्वेकं योजनं शेषं तत्कलाः क्रियन्ते लब्धाः एकोनविंशतिः क्रोशत्रये च लब्धाः सपादाश्चतुर्दश कलाः उभयमीलने जाताः सपादास्त्रयस्त्रिंशत् कलाः सासामर्दो लब्धाः सार्धाः षोडश कलाः, यश्च कलाया अष्टमो भागोऽधिक उद्धरति यानि च धनुषामः लब्धानि चतुःषष्टिर्धनूंषि यानि च । सार्द्धत्रयोदशांगुलानामढे पादोनानि सप्तांगुलानि तदेतत्सर्वमल्पत्वान्न विवक्षितमिति ॥ अधुना विदेहवर्षस्य भेदान्निरूपयन्नाह-'महाविदेहे Na'mityAdi, महाविदेहं वर्ष चतुर्विधं-चतुष्प्रकार पूर्व विदेहाद्यन्यतरस्य महाविदेहत्वेन व्यप-| दिश्यमानत्वात् , अत एव चतुर्यु-पूर्वापरविदेहदेवकुरूत्तरकुरुरूपेषु क्षेत्र विशेषेषु प्रत्यवतार:-समवतारो विचारणीयत्वेन यस्य तत्तथा, चतुर्विधस्य पर्यायो वाऽयं, तत्र पूर्वविदेहो यो मेरोर्जम्बूद्वीपगतः प्राग्विदेहः, एवं पश्चिमतः सोऽप-1 रविदेहः दक्षिणतो देवकुरुनामा विदेहः उत्तरतस्तु उत्तरकुरुनामा विदेहः, ननु पूर्वापरविदेहयोः समानक्षेत्रामुभाषकत्वेन महाविदेहव्यपदेश्यताऽस्तु, देवकुरुत्तरकुरूणां स्वकर्मभूमिकत्वेन कथं महाविदेहत्वेन व्यपदेशः, उच्यते, प्रस्तुतक्षेत्रयोर्भरताद्यपेक्षवा महाभोगत्वात् महाकायमनुष्ययोगित्वान्महाविदेहदेवाधिष्ठेयत्वाच महाविदेहवाच्यता समुचितेवेति सर्व सुस्थं । अथास्य स्वरूपं वर्णयितुमाह-'mahAvideha'ityAdi, प्राग्वत्, अत्र यावत्करणात् 'आलिंगपुक्खरे इथा जाव णाणाविहपञ्चवण्णेहिं मणीहि तणेहि अ उवसोभिएऽइति, सम्बत्वत्र मनुजस्वरूपमाह-महाविदेहे ण'|मित्यादि, प्राग्वत् , आभ्यां सूत्राभ्यामस्य कर्मभूमित्वमभाणि अन्यथा कर्षकादिवृत्तानां तृणादीनां कृत्रिमत्वं तवर्ष Jain Education For Pres Personal use only Law.jainelibrary.org
Page #628
--------------------------------------------------------------------------
________________ श्रीजम्बू-18 जाताना च मनुष्याणा पञ्चमगतिगामित्वं न स्यात् , अथास्य नामार्थ प्रश्रयन्नाह-से keNaTeNa'mityAdi, प्राग्वत् , 4वक्षस्कारे द्वीपशाप्रश्नसूत्रं सुगम, उत्तरसूत्रे-गौतम! महाविदेहो वर्ष भरतैरावतहैमवतहैरण्यहरिवर्षरम्यकवर्षेभ्यः आयामविष्कम्भसंस्थान महाविहेद न्तिचन्द्री वर्णनं परिणाहेन, समाहारादेकवद्भावः, तत्रायामादित्रिकं प्रतीतं, परिणाहः-परिधिः, अत्र च व्यस्ततया विशेषणनिर्देशेऽपि या वृत्तिः सू. 85 योजना यथासम्भवं भवतीत्यायामेन महत्तरक एव लक्षप्रमाणजीवाकत्वात्, तथा विष्कम्भेन विस्तीर्णतरक एव । ॥ 312 ॥ साधिकचतुरशीतिषट्शताधिकत्रयस्त्रिंशद्योजनसहस्रप्रमाणत्वात् , तथा संस्थानेन पल्यङ्करूपेण विपुलतरक एव पार्श्वद्व येऽपीपयोस्तुल्यप्रमाणत्वात्, हैमवतादीनां पल्यङ्कसंस्थितत्वेऽपि पूर्वजगतीकोणानां संवृतत्वेन पूर्वापरेषयोर्वेषम्यादिति, तथा परिणाहेन सुप्रमाणतरक एव, एतद्धनुःपृष्ठस्य जम्बूद्वीपपरिध्यर्द्धमानत्वादिति, अत एव महान्-अतिशयेन विकृप्टो-गरीयान् देहः-शरीरमाभोग इतियावत् येषां ते महाविदेहाः, अथवा महान्-अतिशयेन विकृष्टो-गरीयान् देहःशरीरं कलेवरं येषां ते तथा, ईदृशास्तत्रत्या मनुष्याः, तथाहि-तत्र विजयेषु सर्वदा पञ्चधनुःशतोच्छ्रया देवकुरूत्तरकुरुषु त्रिगव्यूतोच्छ्रयाः ततो महाविदेहमनुष्ययोगादिदमपि क्षेत्रं महाविदेहाः, महाविदेहश्च शब्दः स्वभावाद् बहुवचनान्त एव, एतच्च प्रागेवोतं, ततो बहुवचनेन व्यवहियते, दृश्यते च क्वचिदेकवचनान्तोऽपि, तदपि प्रमाणं, पूर्वमहर्षिभिस्तथाप्रयोगकरणात् , अथवा महाविदेहनामा देवोऽत्राधिपत्यं परिपालयति, तेन तद्योगादपि महाविदेह इति, | शेषं प्राग्वत् ॥ सम्प्रत्युत्तरकुरूर्वक्तुकामस्तदुपयोगित्वेन प्रथमं गन्धमादनवक्षस्कारगिरिप्रश्नमाह PRECe Jain Education Intel For Private Porn Use Only KOM.jainelibrary.org AT
Page #629
--------------------------------------------------------------------------
________________ Jain Education Jonal kahi णं भन्ते ! महाविदेहे बासे गन्धमायणे णामं वक्खारपचए पण्णत्ते !, गोअमा ! णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं मंदरस्स फव्वयस्स्स उत्तरपञ्च्चत्थिमेणं गंधिलाबैस्स बिजयस्स पुरच्छिमेणं उत्तरकुरा पचत्थिमेणं एत्थ णं महाविदेहे बासे गन्धमायणे णामं वक्खारपव्वए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिष्णे तीसं जोअणसहस्साई दुण्णि अ णउत्तरे जोअवसर छच्च य एगूणवीसइभाए जोअणस्स आयामेणं णीलवंतवा सहरपव्वयंतेणं चचारि जोअणसयाई उद्धं उच्चणं चत्तारि माउअसयाई उव्वेहेणं पच जोअणसयाई विक्खम्भेणं तयणंतरं च णं मायाए 2 उस्सेहुव्वेहपरिबद्धीए परिवद्धमाणे 2 विक्खम्भपरिहाणीए परिहायमाणे 2 मंदरपद्मयतेणं पथ्य जोअणसयाई उद्धं उच्चत्तेणं पञ्च गाउअसयाई उबेहेणं अंगुलस्स असंखिज्जइभागं विक्खम्भेणं पण्णत्ते गयदन्तसंठाणसंठिए सवस्यणामए अच्छे, उभजो पासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं सबओ समन्ता संपरिक्लित्ते, गन्धमायणस्स णं वक्रखारपचयस्स उपि बहुसमरमषिले भूमिभागे जाव आसयन्ति । गन्धमायने णं वक्खार कति कूडा पण्णत्ता ?, mo0 ! सन्त कूडा, तंजहा- सिद्धाययणकूडे 1 गन्धमान्यणकूडे 2 गंधिला वईकूडे 3 उत्तरकुरुकुडे 4 फलिहकूडे 5 लोह्रियक्लकूडे 6 आणंदकूडे 7 / कहि णं भन्ते ! संधमायणे बक्खारपवर सिद्धायगणकूडे णामं कूडे पण्णत्ते ?, गोअमा ! मंदरस्स फ्वयस्स उत्तरपत्किमेणं गंधमायणकूञ्चस्स दाहियपुरत्थिमेणं, एत्थ णं गंधमायणे वक्खारणबए सिद्धाययणकूडे णामं कूडे पण्णत्ते, जं चेच चुहिमवन्ते सिद्धाराकूडस्स प्रमाणं तं क्षेत्र एएसिं सवेसिं भाणिअव्वं, एवं चैव विदिसाहिं तिणि कूडा भाणिअव्वा, cautbeta tibhassa उत्तरपश्यस्थिमेणं पथामस्स वाहिणेणं, सेसा उ उत्तरदाहिणेणं, फलिहलोहिअमलेखु भोगंकरभोगबईओ देक्याओ सेसेसु सरिसणामया देवा, छमुवि पासामवडेंसया रायहाणीओ विदिसाणु से केणट्टेणं भन्ते ! एवं वुञ्चै
Page #630
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 313 // Jain Education Inte गंधमायणे वक्खारपव्वए 21, go0 ! गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहा णामए कोट्ठपुडाण वा जाव पीसिजमाणा वा उक्किरिजमाणाण वा विकिरिजमाणाण वा परिभुज्जमाणाण वा जाव ओराला मणुण्णा जाब गंधा अभिणिरसवन्ति, भवे एआरूवे ?, णो इणट्टे समट्ठे, गंधमायणस्स णं इत्तो इट्ठतराए चैव जाव गंधे पण्णत्ते से एएणद्वेणं गोअमा ! एवं बुवै गंधमा खारव 2, गंधमायणे अ इत्थ देवे महिद्धीए परिवसइ, अदुत्तरं च णं सासए णामधिज्ञे इति । (सूत्रं 86) कहि णं भन्ते ! महाविदेहे चासे उत्तरकुरा णामं कुरा paM0, go0 ! मंदरस्स पव्वयरस उत्तरेणं नीलवन्तस्स वासहरपव्वयस्स दक्खिणणं गन्धमायणस्स वक्खारपव्वयस्स पुरत्थिमेणं मालवन्तस्स वक्खारपव्वयस्स पञ्च्चत्थिमेणं एत्थ णं उत्तरकुरा णामं कुरा पण्णत्ता पाईणपडीणायया उदीर्णदाहिणविच्छिण्णा अर्द्धचंदसंठाणसंठिआ इक्कारस जोअणसहस्साइं अट्ठ य बायाले जोअणसए दोण्णि अ एगूणबीसइभाए जोअणस्स विक्खम्भेणंति, तीसे जीवा उत्तरेणं पाईणपडीणायया दुहा वक्खारपव्वयं पुट्ठा, तंजहा - पुरथिमिल्लाए कोडी पुरथिमिलं वक्खारपव्वयं पुट्ठा एवं पच्चत्थिमिलाए जाव पञ्चत्थिमिलं वक्खारपव्वयं पुट्ठा, तेवण्णं जोअणसहस्साइं आयामेणन्ति, तीसे णं णुं दाहिणेणं सहि~ जोअणसहस्साइं चत्तारि अ अट्ठारसे जोअणसए दुवालस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं, उत्तरकुराए णं भन्ते ! कुराए केरिसए आयारभावपडोआरे पण्णत्ते !, गोयमा ! बहुसमरमणिजे भूमिभागे पण्णत्ते, एवं पुव्ववणिआ जथेव सुसमसुसमावन्त्तव्वया सच्चेव णेअव्वा जाव पउमगंधा 1 मिअगंधा 2 अममा 3 सहा 4 तेतली 5 सर्णिचारी 6 ( सूत्रं 87) 4वक्षस्कारे गन्धमाद नः सू.86 उत्तरकुरवः सू. 87 ॥ 313 ॥ jainelibrary.org
Page #631
--------------------------------------------------------------------------
________________ - 'कहि Na'mityAdi, क भदन्त ! महाविदेहे वर्षे गन्धमादनो नाम वक्षसि-मध्ये स्वगोप्य क्षेत्रं द्वौ संभूय कुर्वन्तीति वक्षस्काराः, तज्जातीयोऽयमिति वक्षस्कारपर्वतो गजदन्तापरपर्यायः प्रज्ञप्तः, गौतम ! नीलवन्नाम्नो वर्षधरपर्वतस्य दक्षिणभागेन मन्दरस्य पर्वतस्य-मेरोरुत्तरपश्चिमेन-उत्तरस्याः पश्चिमायाश्च अन्तरालवर्तिना दिग्विभागेन वायव्यकोणे इत्यर्थः, गन्धिलावत्याः-शीतोदोत्तरकुलवर्तिनोऽष्टमविजयस्य पूर्वेण उत्तरकुरूणां-सर्वोत्कृष्टभोगभूमिक्षेत्रस्य पश्चिमेन अत्रान्तरे महाविदेहे वर्षे गन्धमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणयोरायतः प्राचीनप्रतीचीनयोः-पूर्वपश्चिमयोर्दिशोः विस्तीर्णः, त्रिंशयोजनसहस्राणि द्वे च नवोत्तरे योजनशते षट् च एकोनविंशतिभागान् योजनस्याया। मेन, अत्र यद्यपि वर्षधराद्रिसम्बद्धमूलानां वक्षस्कारगिरीणां साधिकैकादशाष्टशतद्विचत्वारिंशद्योजनप्रमाणकुरुक्षेत्रान्तर्वर्त्तिनामेतावानायामो न सम्पद्यते तथाऽप्येषां वक्रभावपरिणतत्वेन बहुतरक्षेत्रावगाहित्वात् सम्भवतीति, नीलवर्षधरसमीपे चत्वारि योजनशतानि ऊवोच्चत्वेन चत्वारि गव्यूतशतानि उद्वेधेन पञ्चयोजनशतानि विष्कम्भेन, तदनन्तरं मात्रया 2-क्रमेण क्रमेणोत्सेधोद्वेधयोः-उच्चत्वोण्डत्वयोः परिवृद्ध्या परिवर्द्धमानः2 विष्कम्भपरिहाण्या परिहीयमाणः 2 मन्दरपर्वतस्य-मेरोरन्ते-समीपे पश्चयोजनशतान्यूवोच्चत्वेन पञ्चगव्यूतिशतानि उद्वेधेन अंगुलस्याससबभागं विष्कम्भेन प्रज्ञप्तः, गजदन्तस्य यत्संस्थान-प्रारम्भे नीचत्वमन्ते उच्चत्वमित्येवंरूपं तेन संस्थितः, सर्वा-18 | त्मना रत्नमयः, श्रीउमाखातिवाचककृतजम्बूद्वीपसमासप्रकरणे तु कनकमय इति, शेष प्राग्वत्, अथास्य भूमिसौ Jain Education a l S ww.jainelibrary.org
Page #632
--------------------------------------------------------------------------
________________ द्वीपशान्तिचन्द्री- या वृत्तिः ॥ 314 ॥ भाग्यमावेदयति-'gandhamAyaNa'ityAdi, गन्धमादनस्य वक्षस्कारपर्वतस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्र वक्षस्कारे यावत्पदाताठ्याद्रिशिखरतलवर्णकगतं सर्वे बोध्यं । सम्प्रत्यत्र कूटवक्तव्यतामाह-gandhamAyaNa'ityAdi, व्यक्तं, नवरं । गन्धमादस्फटिककूटं स्फटिकरत्नमयत्वात् लोहिताक्षकूटं लोहितरत्नवर्णत्वात् , आनन्दनाम्नो देवस्य कूटमानन्दकूटं । ननु यथा नः सू.86 वैताब्यादिषु सिद्धायतनादिकूटव्यवस्था पूर्वापरायतत्वेन तद्वदत्रापि उत कश्चिद्विशेष इत्याह-'कहि णं भन्ते!'इत्यादि, उत्तरकुरवः व्यक्तं, नवरं यथा वैताढ्यादिषु सिद्धायतनकूटं समुद्रासन्नं पूर्वेण ततः क्रमेण शेषाणि स्थितानि तथाऽत्र मन्दरासन्नं सू.87 सिद्धायतनकूट मन्दरादुत्तरपश्चिमायां वायव्यां दिशि गन्धमादनकूटस्य तु दक्षिणपूर्वस्यां-आग्नेय्यामस्ति, यदेव क्स्सुद्र्-9॥ हिमवति सिद्धायतनकूटस्य प्रमाणं तदेवतेषां सर्वेषां सिद्धायतनादिकृटानां भणितव्यं, अर्थाद् वर्णनमपि तद्वदेवेति, व्यवस्था तु शेषकूटानामत्र भिन्नप्रकारेणेति मनसिकृत्याह-एवं ceva'ityAdi, एवं चेवेत्येवं-सिद्धायतनानुसारेण विदिक्षु-वायव्यकोणेषु त्रीणि कूटानि सिद्धायतनादीनि भणितव्यानि, उक्तवक्तव्यानां मिश्रितनिर्देशस्तु एवं चत्तारिवि दारा भाणिअबा' इति सूत्र विवरणोक्तयुक्त्या समाधेयः, अयमर्थः-मेरुत उत्तरपश्चिमायां सिद्धायतनकूट, तस्मादुत्तरपश्चिमायां गन्धमादनकूटं तस्माच्च गन्धिलावतीकूटमुत्तरपश्चिमायामिति, अत्र तिस्रो वायव्यो दिशः समुदिता विवक्षिता इति बहुत्वेन निर्देशः, चतुर्थमुत्तरकुरुकूटं तृतीयस्य गन्धिलावतीकूटस्योत्तरपश्चिमायां पञ्चमस्य स्फटिककूटस्थ दक्षिणतः, ननु यथा तृतीवाद् गन्धिलावतीकूटाच्चतुर्थ उत्तरकुरुकूटमुत्तरपश्चिमायां चतुर्थाच तृतीयं दक्षिणपूर्वखां ॥ 3 10 Jain Education in For Private Personal Use Only TO jainelibrary.org
Page #633
--------------------------------------------------------------------------
________________ तथा पश्चमात्. स्फटिककूटात् कथं दक्षिणपूर्वस्यां चतुर्थ कूटं न सङ्गच्छते?, उच्यते, पर्वतस्य वक्रत्वेन चतुर्थकटत एव दक्षिणपूर्वा प्रति वलनात् पञ्चमाच्चतुर्थ दक्षिणस्यामिति, शेषाणि स्फटिककूटादीनि श्रीणि उत्तरदक्षिणश्रेणिव्यवस्थया स्थितानि, कोऽर्थः ?-पंचमं चतुर्थस्योत्तरतः षष्ठस्य दक्षिणतः षष्ठं पंचमस्योत्तरतः सप्तमस्य दक्षि-19 णतः सप्तमं षष्ठस्योत्तरत इति परस्परमुत्तरदक्षिणभाव इति, अत्र पंचशतयोजन विस्ताराण्यपि कूटानि यत् क्रमहीयमानेऽपि प्रस्तुतगिरिक्षेत्रे मान्ति तत्र सहस्राङ्ककूटरीतिज्ञेया, अथैषामेवाधिष्ठातृस्वरूपं निरूपयति-'फलिहलोहिअक्खेऽइत्यादि, स्फटिककूटलोहिताक्षकूटयोः पंचमषष्ठयो गङ्कराभोगवत्यौ द्वे देवते-दिक्कुमायौं वसतः, शेषेषु कूटसदृशनामका देवाः, षट्स्वपि प्रासादावतंसकाः स्वस्वाधिपतिवासयोग्याः, एषां च राजधान्योऽसङ्ख्याततमे जम्बूद्वीपे विदिक्षु उत्तरपश्चिमासु । सम्प्रति नामार्थ पिपृच्छिषुराह-से केणटेणं इत्यादि प्रश्नसूत्रं सुगम, उत्तरसूत्रे गन्धमादनस्य वक्षस्कारपर्वतस्य गन्धः स यथा नाम कोष्ठपुटानां यावत्पदात् तगरपुटादीनां. संग्रहः पिष्यमाणानां वास्ण्च्येमानानां उत्कीर्यमाणानां वा विकीर्यमाणानां वा परिभुज्यमानानां वा यावत्पदात् भाण्डात् भाण्डान्तरं वा संहियमाणानामिति, उदारा-मनोज्ञाः यावत्पदात् गन्धा इति कर्तृपदं, अभिनिःस्रवन्ति, एवमुक्त शिष्यः पृच्छतिभवेदेतद्रूपो गन्धमादनस्य गन्ध इति !, भगवानाह-नायमर्थः समर्थः, गन्धमादनस्य इतो-भवदुक्का गन्धादिष्टतरक एव यावत्करणात् कान्ततरक एवेत्यादिपदग्रहः, निगमनवाक्ये तेनार्थेन गौतम एवमुच्यते, गन्धेन स्वयं माद्यतीव Jain Education Intel jainelibrary.org
Page #634
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrIyA vRttiH / / 315 / / Jain Education Inte | madayati vA तन्निवासिदेवदेवीनां मनांसि इति गन्धमादनः, 'कृद्बहुल' (श्रीसिद्ध0 a0 5 pA0 1 sU0 2 ) मिति वचनात् कर्त्तर्यनट्प्रत्ययः, 'घञ्युपसर्गस्य वे' (श्रीसिद्ध0 a0 3 pA0 2 sU0 86) त्यत्र बहुलाधिकारादतिशायितादिवत् मकाराकारस्य दीर्घत्वमिति, गन्धमादननामा चात्र देवो महर्द्धिकः परिवसति, तेन तद्योगादिति नाम, अन्यत् सर्व प्राग्वत् ॥ अथ यासामुपयोगित्वेन गन्धमादनो निरूपितस्ता उत्तरकुरूः निरूपयति- 'कहि ण' मित्यादि, क्व भदन्त ! महाविदेहे वर्षे । उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः ?, गौतम ! मन्दरस्य पर्वतस्योत्तरतो नीलवतो वर्षधरपर्वतस्य दक्षिणतो गन्धमा|दनस्य वक्षस्कारपर्वतस्य पूर्वतो वक्ष्यमाणस्वरूपस्य माल्यवतः पश्चिमतः अत्रान्तरे उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः, प्राकूपश्चिमायता उत्तरदक्षिणाविस्तीर्णाः अर्द्धचन्द्राकारा एकादशयोजनसहस्राण्यष्टौ शतानि द्वाचत्वारिंशदधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य विष्कम्भेन, अत्रोपपत्तिर्यथा महाविदेहविष्कम्भात् 33684 कला 4 इत्येवंरूपात् । मेरुविष्कम्भेऽपनीते शेषस्यार्द्धं कृते उक्ताङ्कराशिः स्यात् ननु वर्षवर्षधरादीनां क्रमव्यवस्था प्रज्ञापकापेक्षयाऽस्ति यथा प्रज्ञापकासन्नं भरतं ततो हिमवानित्यादि, ततो विदेहकथनानन्तरं क्रमप्राप्ता देवकुरुर्विमुच्य कथमुत्तरकुरूणां निरूपणं 1, उच्यते, चतुर्दिग्मुखे विदेहे प्रायः सर्वं प्रादक्षिण्येन व्यवस्थाप्यमानं समये श्रूयते, तेन प्रथमत उत्तरकुरुकथनं भरतपार्श्वस्थौ विद्युत्प्रभसौमनसौ विहाय गन्धमादनमाल्यवद्वक्षस्कारप्ररूपणं भरतासन्नविजयान् विहाय कच्छमहाकच्छादि विजयकथनं चेति, अथैतासां जीवामाह - 'तीसे' इत्यादि, तासामुत्तरकुरूणां सूत्रे एकवचनं प्राकृतत्वात्, 4 वक्षस्कारे गन्धमाद नः सू.86 उत्तरकुरवः sU. 87 ॥ 315 ॥ w.jainelibrary.org
Page #635
--------------------------------------------------------------------------
________________ Jain Education In जीवा - उत्तरतो नीलवद्वर्षधरासन्ना कुरुचरमप्रदेशश्रेणिः पूर्वापरायता द्विधा पूर्वपश्चिम भागाभ्यां वक्षस्कारपर्वतं स्पृष्टा, एतदेव विवृणोति, तद्यथा- पौरस्त्यया कोट्या पौरस्त्यं वक्षस्कारपर्वतं माल्यवन्तं स्पृष्टा पाश्चात्यया पाश्चात्यं गन्धमा। दननामानं वक्षस्कारपर्वतं स्पृष्टा, त्रिपञ्चाशद्योजनसहस्राणि आयामेन, तत्कथमिति 1, उच्यते, मेरोः पूर्वस्यां दिशि । भद्रशालवनमायामतो द्वाविंशतियोंजन सहस्राणि एवं पश्चिमायामपि, उभयमीलने जातं चतुश्चत्वारिंशत्सहस्राणि मेरुविष्कम्भे दशसहस्रयोजनात्मके प्रक्षिप्ते जातं चतुष्पञ्चाशद्द्योजनसहस्राणि, एकैकस्य वक्षस्कारगिरेर्वर्षधरसमीपे पृथुत्वं । पञ्च योजनशतानि ततो द्वयोर्वक्षस्कारगिर्योः पृथुत्वपरिमाणं योजनसहस्रं तत्पूर्वराशेरपनीयते, जातः पूर्वराशिस्त्रि - | पञ्चाशद्योजनसहस्राणीति । अथैतासां धनुः पृष्ठमाह-- 'ती से णं धणुं दाहिणेण 'मित्यादि, तासां धनुःपृष्ठं दक्षिणतो । मेर्वासन्न इत्यर्थः, षष्टियोजन सहस्राणि चत्वारि च योजनशतानि अष्टादशानि-अष्टादशाधिकानि द्वादश चैकोनविंशति। भागान् योजनस्य परिक्षेपेण, तथाहि -- एकैकवक्षस्कारगिरेरायामस्त्रिंशद्योजन सहस्राणि द्वे च नवोत्तरे षट् च कलाः, ततो द्वयोर्वक्षस्कारयोमलने यथोक्तं मानमिति, अथैतासां स्वरूपप्ररूपणायाह -- ' उत्तरकुराए ण' मित्यादि, उत्तरकु रूणां भदन्त ! कीदृश आकारभावप्रत्यवतारः - स्वरूपाविर्भावः प्रज्ञप्तः ?, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञतः, एवमुक्तन्यायेन पूर्वं भरतप्रकरणे वर्णिता या एव सुषमसुषमायाः आधारकस्य वक्तव्यता सैव निरवशेषा नेतव्या,
Page #636
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 316 // Jain Education Inte कियत्पर्यन्तमित्याह -- यावत्पप्रकाराः पद्मगन्धादयो मनुष्यास्तावदिति ॥ उक्तोत्तरकुरुवक्तव्यताऽथ तद्वर्त्तिनौ यमकपर्वतौ प्ररूपयति कहि भन्ते ! उत्तरकुराए जमगाणामं दुवे पव्वया पण्णत्ता ?, गोअमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणिल्लाओ चरमन्ताओ अहजोअणसए चोत्तीसे चत्तारि अ सत्तभाए जोअणस्स अबाहाए ऽसीआए महाणईए उभओ कूले एत्थ णं जमगाणामं दुवे पवया पण्णत्ता, जोअणसहस्सं उ उच्चत्तेणं अड्डाइज्जाई जोअणसयाई उबेद्देणं मूले एगं जोअणसहरसं आयामविक्खम्भेणं मज्झे अद्धट्टमाणि जोअणसयाई आयामविक्खम्भेणं उवरिं पंच जोअणसयाई आयाम विक्खम्भेणं मूले तिण्णि जोअणसहस्साइं एगं च बावट्ठ जोअणसयं किंचिविसेसाहिअं परिक्खेवेणं मज्झे दो जोअणसहस्साइं तिण्णि बावन्तरे जोअणसए किंचिविसेसाहिए परिक्खेवेणं उवरि एवं जोअणसहस्सं पञ्च य एकासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उपि तणुआ जमगसंठाणसंठिआ सबकणगामया अच्छा सण्हा पत्ते 2 पडमवर वेइआपरिक्खित्ता पत्ते 2 वणसंडपरिक्खित्ता, ताओ णं पउमवरवेइआओ दो गाऊआई उद्धं उच्चत्तेणं पञ्च धणुसयाई विक्खम्मेणं, बेइआवणसण्डवण्णओ भाणिअव्वो, तेसि णं जमगपब्वयाणं उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव तस्स बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं दुवे पासायवडेंसगा paM0, ते णं पासायवडेंसगा बाबट्ठि जोभणाई अद्धजोअणं च उद्धं उच्चत्तेणं इकतीसं जोअणाई कोसं च आयामविक्खंभेणं पासायवण्णओ भाणिअम्वो, सीहासणा सपरिवारा जाव एत्थ णं जमगाणं देवाणं सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पण्णत्ताओ से केणटुणं भन्ते ! 4वक्षस्कारे यमकपर्वत वर्णनं सू. 88 ॥ 316 ॥ . jainelibrary.org
Page #637
--------------------------------------------------------------------------
________________ एवं वुच्चै जमगा पव्वया 26, गोअमा! जमगपवएमु णं तत्थ 2 देसे तहिं 2 बहवे खुड्डाखुड्डियासु बावीसु जाव बिलपंतियासु बहवे उप्पलाई जाव जमगवण्णाभाई जमगा य इत्थ दुवे देवा महिद्धीया, ते णं तत्थ चउण्हं सामाणिअसाहस्सीणं जाव भुखमाणा विहरंति, से तेणटेणं go0! एवं वुच्चै-जमगपवया 2, अदुत्तरं च णं सासए णामधिज्जे जाव जमगपबया 2 / कहि णं भन्ते! जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णत्ताओ?, गोअमा! जम्बुद्दीवे दीवे मन्दरस्स पव्वयस्स उत्तरेणं अण्णमि जम्बुद्दीवे 2 वारस जोअणसहस्साई ओगाहित्ता एत्थ णं जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णत्ताओ बारस जोअणसहस्साई आयामविक्खम्भेणं सत्तत्तीसं जोअणसहस्साई णव य अडयाले जोअणसए किंचिविसेसाहिए परिक्खेवेणं, पत्ते 2 पायारपरिक्खित्ता, ते णं पागारा सत्तत्तीसं जोअणाई अद्धजोअणं च उद्धं उच्चत्तेणं मूले अद्धत्तेरस जोअणाई विक्खम्भेणं मज्झे छ सकोसाइं जोअणाई विक्खम्भेणं उवरि तिणि साद्धकोसाई जोअणाई विक्खम्भेणं मूले विच्छिण्णा मझे संखित्ता उप्पि तणुआ बाहिं वट्टा अंतो चौरंसा सवरयणामया अच्छा, ते णं पागारा णाणामणिपञ्चवण्णेहिं कविसीसएहिं उवसोहिआ, तंजहा-किण्हेहिं जाव सुकिल्लेहिं, ते ण कविसीसगा अद्धकोसं आयामेणं देसूर्ण अद्धकोसं उद्धं उच्चत्तेणं पञ्च धणुसयाई बाहल्लेणं सबमणिमया अच्छा, जमिगाणं रायहाणीणं एगमेगाए बाहाए पणवीसं पणवीसं दारसयं पण्णत्तं, ते णं दारा बावडिं जोअणाई अद्धजोअणं च उर्दू उच्चत्तेणं इकतीसं जोषणाई कोसं च विक्खम्भेणं तावै चेव पवेसेणं, सेआ वरकणगथूमिआगा एवं रायप्पसेणइजविमाणवत्तव्वयाए दारवण्णओ जाव अमंगलगाईति, जमियाणं रायहाणीणं चउदिसिं पञ्चपञ्च जोअणसए अबाहाए चत्वारि वणसण्डा पण्णत्ता, तंजहा-असोगवणे 1 सत्तिवण्णवणे2 चंपगवणे2 चूअवणे4, ते णं वणसंडा साइरेगाई बारसजोअण Jan Education inte For Private Personel Use Only V ainelibrary.org
Page #638
--------------------------------------------------------------------------
________________ एएसे श्रीजम्बू द्वीपशा 4वक्षस्कारे यमपर्वत वर्णनं न्तिचन्द्री या वृतिः ॥ 317 ॥ सहस्साई आयामेणं पञ्च जोअणसयाई 'विक्खम्भेणं पत्ते 2 पागारपरिक्खित्ता किण्हा वणसण्डवण्णओ भूमीओ पासायवडेंसगा य भाणिअब्वा, जमिगाणं रायहाणीणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते वण्णगोत्ति, तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए एत्थ णं दुवे उवयारियालयणा पण्णत्ता, बारस जोअणसयाई आयामविक्खम्भेणं तिण्णि जोअणसहस्साई सत्त य पञ्चाणौए जोअणसए परिक्खेवेणं अद्धकोसं च बाहल्लेणं सव्वजंबूणयामया अच्छा, पत्ते पत्ते पउमवरवेइआपरिक्खित्ता, पत्ते पत्ते वणसंडवण्णओ भाणिअन्वो, तिसोवाणपडिरूवगा तोरणचउदिसि भूमिभागा य भाणिअन्वत्ति, तस्स गं बहुमज्झदेसभाए एत्थ णं एगे पासायवडेंसए पण्णत्ते बावहिं जोअणाई अद्धजोअणं च उद्धं उच्चत्तेणं इकतीसं जोअणाई कोसं च आयामविक्खम्भेणं वाणओ उल्लोआ भूमिभागा सीहासणा सपरिवारा, एवं पासायपंतीओ ( एत्य पढमापंती ते णं पासायवेडिंसगा) एकतीसं जोअणाई कोसं च उद्धं उच्चत्तेणं साइरेगाइं अद्धसोलसजोषणाई आयामविक्खम्भेणं बीअपासायपंती ते णं पासायबरें. सया साइरेगाई अद्धसोलसजोषणाई उद्धं उच्चत्तेणं साइरेगाई अद्धट्ठमाई जोअणाई आयामविक्खम्भेणं तइअपासायपंती ते गं पासायवडेंसया साइरेगाइं अट्ठमाई जोअणाई उद्धं उच्चत्तेणं साइरेगाई अद्भुहजोअणाई आयामविक्खम्भेणं वण्णओ सीहासणा सपरिवारा, तेसि णं मूलपासायवडिंसयाणं उत्तरपुरच्छिमे दिसीभाए एत्थ णं जमगाणं देवाणं सहाओ सुहम्माओ पण्णत्ताओ, अद्धतेरस जोअणाई आयामेणं छस्सकोसाइं जोअणाई विक्खम्भेणं णव जोअणाई उद्धं उच्चत्तेणं अणेगखम्भसयसण्णिविट्ठा सभावण्णओ, तासिणं सभाणं सुहम्माणं तिदिसिं तओ दारा पण्णत्ता, ते णं दारा दो जोअणाई उद्धं उच्चत्तेणं जोअणं विक्खम्भेणं तावइअं चेव पवेसेणं, सेआ वण्णओ जाव वणमाला, तेसि णं दाराणं पुरओ पत्तेअं 2 तओ मुहमंडवा पण्णत्ता, ते णं मुहमंडवा ॥ 317 ॥ Jain Education in C hal For Private Personal use only X w .jainelibrary.org
Page #639
--------------------------------------------------------------------------
________________ Jain Education In अद्धत्तेरसजोअणाई आयामेणं छस्सकोसाइं जोअणाई बिक्खम्भेणं साइरेगाई दो जोअणाई उद्धं उच्चत्तेणं जाब द्वारा भूमिभागा यत्ति, पेच्छाघरमंडवाणं तं चैव पमाणं भूमिभागो मणिपेढिआओत्ति, ताओ णं मणिपेढिआओ जोअणं आयामविक्खम्भेणं अद्धजोअणं बाहल्लेणं सव्वमणिमईआ सीहासणा भाणिअव्वा, तेसि णं पेच्छाघर मंडवाणं पुरओ मणिपेढिआओ पण्णत्ताओ, ताओ मणिपेढआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं सव्वमणिमईओ, तासि णं उपि पत्ते 2 तओ थूभा, ते णं थूभा दो जोअणाई उद्धं उच्चत्तेणं दो जोअणाई आयामविक्खम्भेणं सेआ संखतल जाव अट्ठट्ठमंगलया, तेसि णं थूभाणं चउद्दिसिं चत्तारि मणिपेढिआओ पण्णत्ताओ, ताओ णं मणिपेढिआओ जोअणं आयामविक्खम्भेणं अद्धजोअणं बाहल्लेणं, जिणपडिमाओ वत्तवाओ, चेइअरुक्खाणं मणिपेढिआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं चेइअरुक्खवण्णओत्ति, तेसि णं अरुक्खाणं पुरओ ताओ मणिपेढिआओ पण्णत्ताओ, ताओ णं मणिपेढिआओ जोयणं आयामविक्खम्भेणं अद्धजोअणं बाहल्लेणं, तासिणं उपि पत्ते 2 महिंदाया पण्णत्ता, ते णं अद्धमाई जोअणाई उद्धं उच्चत्तेणं अद्धकोसं उब्वेहेणं अद्धकोसं बाहलेणं ब्रैरामयवट्ट वण्णओ वेइआवणसंडतिसोवाणतोरणा य भाणिअव्वा, तासि णं सभाणं सुहम्माणं छञ्चमणोगुलिआसाहस्सीओ पण्णताओ, संजहा- पुरत्थिमेणं दो साहस्सीओ पण्णत्ताओ पञ्चत्थिमेणं दो साहस्सीओ दक्खिणेणं एगा साहस्सी उत्तरेणं एगा जाव दामा चिट्ठतित्ति, एवं गोमाणसिभाओ, णवरं धूवघडिआओत्ति, तासि णं सुहम्माणं सभाणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, मणिपेढिआ दो जोअणाई आयामविक्खम्भेणं जोअणं बाइलेणं, तासि णं मणिपेढिआणं उपिं माणवए चेइअखम्भे महिदज्झयप्पमाणे उवरिं छकोसे ओगाहित्ता हेट्ठा छकोसे वज्जिन्त्ता जिणसकहाओ पण्णत्ताओत्ति, माणवगस्स पुव्वेणं सीहांसणा सप
Page #640
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 318 ॥ 4वक्षस्कारे यमकूपर्वत वर्णनं सू. 88 16 रिवारा पञ्चस्थिमेणं सयणिज्जवण्णओ, सयणिज्जाणं उत्तरपुरस्थिमे दिसिभाए खुडुगमहिंदज्झया मणिपेढिआविहूणा महिंदज्झयप्पमाणा, तेसिं अवरेणं चोप्फाला पहरणकोसा, तत्थ णं बहवे फलिहरयणपामुक्खा जाव चिटुंति, सुहम्माणं उप्पिं अट्ठहम..लगा, तासि णं उत्तरपुरथिमेणं सिद्धाययणा एस चेव जिणघराणवि गमोत्ति, णवरं इमं णाणत्तं-एतेसि णं बहुमज्झदेसभाए पत्तेअं 2 मणिपेढिआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं, तासि उप्पिं पत्तेअं 2 देवच्छंदया पण्णत्ता, दो ऽजोअणाई आयामविक्खम्भेणं साइरेगाई दो जोअणाई उद्धं उच्चत्तेणं सव्वरयणामया जिणपडिमा वण्णओ जाव धूवकडुच्छुगा, एवं अवसेसाणवि सभाणं जाव उववायसभाए सयणिजं हरओ a, अभिसेअसभाए बहु आमिसेक्के भंडे, अलंकारिअसभाए बहु अलंकारिअभंडे चिट्ठइ, ववसायसभासु पुत्थयरयणा, गंदा पुक्खरिणीओ, बलिपेढा दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं जावत्ति,-उववाओ संकप्पो अभिसेअविहूसणा य ववसाओ । अञ्चणिअसुधम्मगमो जहा य परिवारणाइद्धी ॥ 1 ॥ जावैयंमि पमाणंमि हुंति जमगाओं णीलवंताओ । तावइअमन्तरं खलु जमगदहाणं दहाणं च ॥ 2 ॥ (सूत्रं 88) 'kahiNa'mityAdi, क भदन्त ! उत्तरकुरुषु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ ?, गौतम! नीलवतो वर्षधरपर्वतस्य दाक्षिणात्याच्चरमान्तात् इत्यत्र दाक्षिणात्यं चरमान्तं आरभ्येति ज्ञेयं, क्यब्लोपे पञ्चमी, दाक्षिणात्याचरमान्तादारभ्यार्वाक् दक्षिणाभिमुखमित्यर्थः, अष्टौ योजनशतानि चतुर्विंशदधिकानि चतुरश्च सप्तभागान् योजनस्याबाधयाअपान्तराले कृत्वेति शेषः शीताया महानद्या उभयोः कूलयोः एकः पुर्वकूले एकः पश्चिमकूळे इत्यर्थः, अत्रान्तरे ॥ 318 ॥ Naw.jainelibrary.org Jain Education ind A
Page #641
--------------------------------------------------------------------------
________________ श्रीजम्पू. 54 यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ, एकं योजनसहस्रमूर्ध्वोच्चत्वेन अर्द्ध तृतीयानि योजनशतान्युद्वेधेन उच्छ्रयचतुर्थांशस्य भूम्यवगाहात् मूले योजनसहस्रमायामविष्कम्भाभ्यां वृत्ताकारत्वात् मध्ये-भूतलतः पञ्च योजनशतातिक्रमेऽर्द्धाष्टमानि योज। नशतानि आयामविष्कम्भाभ्यां उपरि-सहस्रयोजनातिक्रमे पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मूले त्रीणि योजनसहस्राणि एकं च योजनशतं द्वाषष्ट्यधिकं किंचिद्विशेषाधिकं कियत्कलमित्यर्थः, परिक्षेपेण, एवं मध्यपरिधिरुपरितनपरिधिश्च स्वयमभ्यूह्यौ, मूले विस्तीर्णो मध्ये संक्षिप्तावुपरि तनुकौ यमकौ - यमलजातौ भ्रातरौ तयोर्यत्संस्थानं तेन संस्थितौ परस्परं सदृशसंस्थानावित्यर्थः, अथवा यमका नाम शकुनिविशेषास्तत्संस्थानसंस्थितौ संस्थानं चानयोर्मूलतः । प्रारभ्य संक्षिप्तसंक्षिप्त प्रमाणत्वेन गोपुच्छस्येव बोध्यं, सर्वात्मना कनकमयौ शेषं व्यक्तं, अष्टशताद्यङ्कोत्पत्तिरेवं-नीलव। द्वर्षधरस्य यमकयोश्च प्रथमं यमकयोः प्रथमहदस्य च द्वितीयं प्रथमैदस्य द्वितीयैदस्य च तृतीयं द्वितीयैदस्य तृतीयहदस्य च चतुर्थं तृतीयहदस्य चतुर्थद्रदस्य च पंचमं चतुर्थदस्य पंचमहदस्य च पष्ठं पंचमहदस्य वक्षस्कार गिरिपर्यन्तस्य च सप्तमं एतानि च सप्ताप्यन्तराणि समप्रमाणानि, ततश्च कुरुविष्कम्भात् योजन 11842 कला 2 इत्येवंरूपात् योजन सहस्रायामयोर्यमकयोः योजनसहस्रमेकं तावत्प्रमाणायामानां पंचानां हृदानां च योजनसहस्रमे (कै) कं । उभयमीलने योजन सहस्रपटुकं शोध्यते शोधिते च जातं योजन 5842 कला 2 ततः सप्तभिर्भागे हृते 834 4, | यच्चावशिष्टं कुरुसत्कं कलाद्वयं तदल्पत्वान्नं विवक्षितमिति । अत्रैवानन्तरीक वेदिकावनखण्डप्रमाणाद्याह-- 'ताओ
Page #642
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा वर्णनं 'मित्यादि, व्यक्तं, सम्प्रत्येतयोर्यदस्ति तदाह-'तेसि Na'mityAdi, तयोर्यमकपर्वतयोरुपरि बहुसमरमणीयो भूमिभागः । / 4वक्षस्कारे प्रज्ञप्तः, अत्र पूर्वोक्तः सर्वो भूभागवर्णक उन्नेतव्यः, कियत्पर्यन्त इत्याह-यावत्तयोर्बहुसमरमणीयस्य भूभागस्य बहुम-11 यमकूपर्वत न्तिचन्द्री- ध्यदेशभागे द्वौ प्रासादावतंसकौ प्रज्ञप्ती, अथ तयोरुच्चत्वाद्याह-'ते Na'mityAdi, निरवशेष विजयदेवप्रासादसिंहा-1 या वृत्तिः सनादिव्यवस्थितसूत्रवद्वक्तव्यं, नवरं यमकदेवाभिलापेनेति, अथानयोर्नामार्थ प्रश्नयन्नाह-'sekeNaDheNa'mityAdi. सू.88 प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे यमकपर्वतयोस्तत्र तत्र देशे तत्र तत्र प्रदेशे क्षुद्रक्षुद्रिकासु यावद्विलपङ्किषु बहून्युत्पलानि । ॥ 319 ॥ अत्र यावत्पदात् कुमुदादीनि वाच्यानि, तथा यमकप्रभाणीति परिग्रहः, तत्र यमको-यमकपर्वतस्तत्प्रभाणि तदाकाराणीत्यर्थः, तथा यमकवर्णाभानि-यमकवर्णसदृशवर्णानीत्यर्थः, यदिवा यमकाभिधानी द्वौ देवौ महर्द्धिको अत्र परिवसतस्तेन यमकाविति शेषं प्राग्वत् , अथानयो राजधानीप्रश्नावसरः-'कहि Na'mityAdi, क भदन्त ! यमकयोदेवयोर्य मिके नाम राजधान्यौ प्रज्ञप्ते ?, गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरेणान्यस्मिन् जम्बूद्वीपे द्वीपे dvAdazayoKjanasahasrANyavagAhyAtrAntare यमकयोर्देवयोर्यमिके नाम राजधान्यौ प्रज्ञप्ते, द्वादशयोजनसहस्राण्यायामविष्कम्भाभ्यां सप्तत्रिंशद्योजनसहस्राणि नव च योजनशतानि अष्टचत्वारिंशदधिकानि किंचिद्विशेषाधिकानि परिक्षेपेण, प्रत्येक 2 द्वे अपि प्राकारपरिक्षिप्ते, कीदृशौ तौ प्राकाराविति तत्स्वरूपमाह--'ते णं पागाराऽइत्यादि, तौ प्राकारौ सप्तत्रिंशद्योजनानि योजनार्द्धसहितानि ऊर्बोच्चत्वेन मूले अर्द्ध त्रयोदशं योजनं येषु तान्यर्द्धत्रयोदशानि योजनानि विष्कम्भेन ecenececececeoer // 39 For Private Personal Use Only M Jain Education into yjainelibrary.org
Page #643
--------------------------------------------------------------------------
________________ S| मध्ये षट् सक्रोशानि योजनानि विष्कम्भेन, मूल विष्कम्भतो मध्यविष्कम्भस्यार्द्धमानत्वात् , उपरि त्रीणि सार्द्धकोशानि IS योजनानि विष्कम्भेनास्यापि मध्यविष्कम्भतोऽर्द्धमानत्वात् , अत एव मूले विस्तीर्णावित्यादि पदत्रयं विवृतप्रायं, भि-1॥ वृत्तौ अनुपलक्ष्यमाणकोणत्वात् अन्तश्चतुरस्रो उपलक्ष्यमाणकोणत्वात् शेषं प्राग्वत्, अथानयोः कपिशीर्षकवर्णक |माह-'तेणं pAgArANANAmaNi'ityAdi,तौ प्राकारौ नानामणीनां पद्मरागस्फटिकमरकताञ्जनादीनां पंचप्रकारा वर्णा येषु तानि तथा तैः कपिशीर्षकैः-प्राकारारुपशोभितौ, एतदेव विवृणोति तद्यथा-कृष्णैर्यावच्छुक्लैरिति, अर्थतेषां कपिशीर्षकाणामुच्चत्वादिमानमाह-'ते Na'mityAdi, निगदसिद्धं, अथानयोः कियन्ति द्वाराणीत्याह-'jamigANa'mityAdi, यमिकयो राजधान्योरेकैकस्यां बाहायां पार्थे पंचविंशत्यधिकं 2 द्वारशतं प्रज्ञप्तं, तानि द्वाराणि द्वाषष्टियोजनानि अर्द्धयोजनं च ऊर्वोच्चत्वेन एकत्रिंशद्योजनानि क्रोशं च विष्कम्भन तावदेव प्रवेशेन श्वेतानि वरकनकम्रपिकाकानि, लाघवार्थमतिदेशेनाह-एवं राजप्रश्नीये यद्विमानं सूर्याभनामकं तस्य वक्तव्यतायां यो द्वारवर्णकः स इहापि ग्राह्यः, कियत्पर्यन्तमित्याह-यावदष्टाष्टमङ्गलकानि, अत्रातिदिष्टमपि सूत्रं न लिखितं, विजयद्वारप्रकरणे सूत्रतोऽर्थतश्च लिखि|तत्वात् अतिदिष्टत्वस्योभयत्रापि साम्याच्चेति, अथानयोर्बहिर्भागे वनखण्डवक्तव्यमाह-'jamiyANa'mityAdi, यमि कयो राजधान्योश्चतुर्दिशि चतसृणां दिशां समाहारश्चतुर्दिक् तस्मिंस्तथा, पूर्वादिष्वित्यर्थः, पंचपंचयोजनशतान्यबा4 धायां अपान्तराले कृत्वेति गम्यते चत्वारि वनखण्डानि प्रज्ञप्तानि,तद्यथा-अशोकवनं सप्तपर्णवनं चम्पकवनं Aghavanamiti, Jain Education inte For Private Personal Use Only ION.jainelibrary.org
Page #644
--------------------------------------------------------------------------
________________ वर्णनं AS श्रीजम्बूअर्थतेषामायामाद्याह-तेणं वणसण्डाऽइत्यादि, ते च बनखण्डाः सातिरेकाणि द्वादशयोजनसहस्राणि आयामेन ॥ 4वक्षस्कारे द्वीपशा- पञ्चयोजनशतानि विष्कम्भेन प्रत्येकं 2 प्राकारैः परिक्षिताः, कृष्णा इतिपदोपलक्षितो जम्बूद्वीपपद्मवरवेदिकाप्रकर-19 यमकपर्वत न्तिचन्द्री- लिखितः पूर्णो वनखण्डवर्णको भूमयः प्रासादावतंसकाश्च भणितव्याः, भूमयश्चैवम्-'तेसि णं वडसंडाणं अंतो बहस-18M या वृत्तिः मरमणिजा भूमिभागा पण्णत्ता, से जहाणामए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं तणेहिं मणीहि अ ॥ 320 ॥ उवसोभिआऽइति, प्रासादसूत्रमप्येवं 'तेसि पं वणसंडाणं, बहुमझदेसभाए पत्ते 2 पासायवडेंसए पण्णत्ते, |ते णं पासायवडेंसया बावडिं जोअणाइं अद्धजोअणं च उद्धं उच्चत्तेणं इकतीसं जोअणाई कोसं च विक्खम्भेणं अब्भु|ग्गयमूसिअपहसिआ इव, तहेब बहुसमरमणिजे भूमिभागे उल्लोओ सीहासणा सपरिवारा, तत्थ णं चत्तारि देवा । महिड्डीआ जाव पलिओवमहीआ परिवसंति taM0-असोए सत्तिवण्णे चंपए चूए' इति, अत्राशोकवनप्रासादेऽशोकना-10 |मा देवः, एवं त्रिष्वपि तत्तन्नामानो देवाः परिवसन्तीत्यर्थः, अथानयोरन्तर्भागवर्णकमाह-'jamigANa'mityAdi, यमि-18 ॥ कयो राजधान्योरन्तर्मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, वर्णक इतिसूत्रगतपदेन 'आलिंगपुक्खरेइ वा जाव । पंचवण्णेहिं मणीहिं उवसोभिए वणसंडविहुणो जाव बहवे देवा य देवीओ अ आसयति जाव viharatI'tyanto ग्राह्यः, ॥ 320 ॥ | अत्र च उपकारिकालयनसूत्रमादशेष्वदृश्यमानमपि राजप्रश्नीयसूर्याभविमानवर्णके जीवाभिगमे विजयाराजधानी-18 4 वर्णके च दृश्यमानत्वात् 'तिणि जोअणसहस्साई सत्त य पंचापाउए जोअणसए parikkheveNa'mityAdisUtrasthAnya-18 Jain Education in anal For Private & Personal use only law.iainelibrary.org
Page #645
--------------------------------------------------------------------------
________________ aem थानुपपत्तेश्च जीवाभिगमतो लिख्यते, आदर्शष्वदृश्यमानत्वं च लेखकवैगुण्यादेवेति, सद्यथा-'तेसि 'मित्यादि, तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे अत्रान्तरे द्वे उपकारिकालयने प्रज्ञते, उपकरोति-उपष्टभाति प्रासादावतंसकानित्युपकारिका-राजधानीप्रभुसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र वियमुपकार्योपकारि-1 केतिप्रसिद्धा, उक्तं च-"गृहस्थानं स्मृतं rAjJAmupakAryopakArike"ti सा लयनमिव-गृहमिव ते च प्रतिराजधानि भवत है इति द्वे उक्ते, द्वादशयोजनशतानि आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि सप्त च योजनशतानि पञ्चनवत्यधिकानि परिक्षेपेण, अर्द्धकोश-धनुःसहस्रपरिमाणं बाहल्येन सर्वात्मना जाम्बूनदमये अच्छे प्रत्येकं 2 प्रत्युपकारिकालयन पावरबेदिकापरिक्षिप्ते प्रत्येक 2 वनखण्डवर्णको भणितव्यः, स च जगतीगतपद्मवरवेदिकास्थवनखण्डानु-18 | सारेणेति, त्रिसोपानप्रतिरूपकाणि-आरोहावरोहमार्गास्तानि चतुर्दिशि-पूर्वादिदिक्षु ज्ञेयानि तोरणानि चतुर्दिशि भूमिभागश्चोपकारिकालयनमध्यगतो भणितव्यः, तत्सूत्राणि जीवाभिगमोपाङ्गगतानि क्रमेणैवं--से णं वणसंडे देसूणाई दो जोअणाई चकवालविक्खंभेणं उवयारिआलयणसमए परिक्खेवेणं तेसि णं उवयारिआलयणाणं चउदिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ, तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्ते 2 तोरणा पण्णत्ता, वण्णओ, तेसिणं उवयारियालयणाणं उपि बहुसमरमणिज्जे भूमिभागे पण्णते जाव मणीहिं उक्सोभिएऽइति, अत्र व्याख्या सुगमा, अथ यमकदेवयोर्मूलप्रासादस्वरूपमाह-तस्स ma'mityAdi, तस्योपकारिकालयनल बहुमध्यदेशभागे अत्रा-3 Jain Education For Private sPersonal use Only wininelibrary.org
Page #646
--------------------------------------------------------------------------
________________ एएएएएए श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 321 ॥ न्तरे एकः प्रासादावतंसकः प्रज्ञप्तः द्वाषष्टिं योजनान्यद्धयोजनं च ऊर्बोच्चत्वेन एकत्रिंशद्योजनानि कोशं चायोमविकम्भाभ्यां वर्णको विजयप्रासादस्येव वाच्यः, उल्लोको-उपरिभागौ भूमिभागौ-अधोभागौ सिंहासने सपरिवारे-सामानि 4वक्षस्कारे यमकृपर्वत कादिपरिवारभद्रासनव्यवस्थासहिते, यश्चात्र उपकारिकालयनस्य प्रासादावतंसकस्य चैकवचनेन विवक्षा उल्लोकभूमि-181 घणेनं भागसिंहासनानां च द्विवचनेन विवक्षा तत्सूत्रकाराणां विचित्रप्रवृत्तिकत्वादिति, अथास्य परिवारप्रासादप्ररूपणामाह- मू.88 'एवं पासायपंतीओऽइत्यादि, एवं-मूलप्रासादावतंसकानुसारेण परिवारप्रासादपङ्कयो ज्ञातव्या जीवाभिगमतः, पङ्क-18 यश्चात्र मूलप्रासादतश्चतुर्दिक्षु पद्मानामिव परिक्षेपरूपा अवगन्तव्याः, न पुनः सूचिश्रेणिरूपाः, तत्र प्रथमप्रासादपंक्तिपाठ एवं-से णं पासायवडेंसए अण्णेहिं चरहिं तदद्धच्चत्तपमाणमित्तेहिं पासायव.सएहिं सबओ समन्ता संपरिक्खित्ते' स प्रासादावतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः, अत्रोच्चत्वशब्देनोत्सेधो गृह्यते प्रमाणशब्देन च विष्कम्भायामो, तेन मूलप्रासादापेक्षया अर्धोच्चत्वविष्कम्भायामैरित्यर्थः, सर्वतः समन्तात् सम्परिक्षिप्ताः, एषामुच्चत्वादिकं तु साक्षात् सूत्रकृदेवाह-एकत्रिंशद्योजनानि क्रोशं चोच्चत्वेन, सार्द्धद्वापष्टियोजनानामढे एतावत एव लाभात्, सातिरेकाणि-अर्द्धक्रोशाधिकानि अर्द्धषोडशानि-सार्द्धपञ्चदशयोजनानि विष्कम्भायामाभ्यामिति, अथ द्वितीयप्रासादपंक्तिः, तत्पाठश्चैवम्-'ते णं पासायव.सया अण्णेहिं चौहिं तदछुच्चत्तप्पमाणमित्तेहिं पासायवडेंसएहिं सबओ समन्ता संपरिक्खित्ताऽइति, ते प्रथमपंक्तिगताश्चत्वारः प्रासादाः प्रत्येकमन्यैश्चतुर्भिस्तदोच्चत्वविष्कम्भायामै W Jain Education n w.jainelibrary.org a
Page #647
--------------------------------------------------------------------------
________________ मलप्रासादापेक्षया चतुर्भागप्रमाणैः प्रासादैः परिक्षिप्ताः, अत एवैते षोडश प्रासादाः सर्वसङ्ख्यया स्युः, एषामुच्चत्वादिकं तु साक्षादेव सूत्रकृदाह-ते प्रासादाः सातिरेकाणि-अर्द्धक्रोशाधिकानि सार्द्धपञ्चदशयोजनान्युच्चत्वेन सातिरेकाणि-क्रोशचतुर्थांशाधिकानि अर्द्धाष्टमयोजनान्यायामविष्कम्भाभ्यामिति, अथ तृतीया पंक्तिः, तत्सूत्रमेवम्-'ते णं 8 |पासायवडेंसया अण्णेहिं चौहिं तदछुच्चत्तप्पमाणमित्तेहिं पासायव.सएहिं सबओ समन्ता संपरिक्खित्ता' ते द्वितीयपरिधिस्थाः षोडश प्रासादाः प्रत्येकमन्यैश्चतुर्भिस्तदोच्चत्वविष्कम्भायामैर्मूलप्रासादापेक्षयाऽष्टांशप्रमाणोच्चत्वविष्कम्भायामैः सर्वतः समन्तात् सम्परिक्षिप्ताः, अत एवैते तृतीयपंक्तिगताश्चतुःषष्टि प्रासादाः, एतेषामुच्चत्वादिप्रमाणं सूत्रकृदाह-ते चतुःषष्टिरपि प्रासादाः सातिरेकाण्यर्द्धाष्टमयोजनान्युच्चत्वेन सातिरेकत्वं च प्राग्वत् , अध्युष्टानि-अर्द्धतृती। यानि सातिरेकाणि सार्द्धक्रोशाष्टांशाधिकानि विष्कम्भायामाभ्यां, एषां सर्वेषां वर्णकः सिंहासनानि च सपरिवाराणि प्राग्वत् । अत्र च पंक्तिप्रासादेषु सिंहासनं प्रत्येकमेकैकं, मूलप्रासादे तु मूलसिंहासनं सिंहासनपरिवारोपेतमित्यादि क्षेत्रसमासवृत्तौ श्रीमलयगिरिपादाः तथा प्रथमतृतीयपंक्त्योर्मूलप्रासादे परिवारे भद्रासनानि द्वितीयपंक्तौ च परिवारे पद्मासनानि इति जीवाभिगमोपाङ्गे इत्यादि विसंवादसमाधानं बहुश्रुतगम्यम् , यद्यपि जीवाभिगमे विजयदेवप्रकरणे तथा श्रीभगवत्सङ्गवृत्तौ चमरप्रकरणे प्रासादपंक्तिचतुष्कं तथाप्यत्र यमकाधिकारे पंक्तित्रयं बोध्यं, पंक्तित्रयप्रासादसंग्रह SASRSSC094992906 Jain Education For Private Persone Use Only etainelibrary.org
Page #648
--------------------------------------------------------------------------
________________ श्रीजम्बू- 18श्चैवम्- मूलप्रासादेन सह सर्वसंख्यया पञ्चाशीतिः प्रासादाः 85, अथात्र सभापञ्चकं प्रपंचयितुकामः सुधर्मा- 4वक्षस्कारे द्वीपशानिन्दा-1 सभास्वरूप सं. निरूपयति-'तेसि णमित्यादि, तयोर्मूलप्रासादावतंसकयोरुत्तरपूर्वस्यां-ईशानकोणेऽत्रैतस्मिन् भागे । यमकृपर्वत या वृतिः कोवयोयोग्ये सुधर्मे नाम सभे प्रज्ञप्ते, सुधर्माशब्दार्थस्तु सुष्ठ-शोभनो धर्मो-देवानां माणवकस्तम्भवर्ति- सू. 88 ॥ 322 ॥ जिनसक्थ्याशातनाभीरुकत्वेन देवाङ्गनाभोगविरतिपरिणामरूपो यस्यां सा तथा, वस्तुतस्तु सुष्टु-शोभनो धर्मोराजधर्मः समन्तुनिमन्तुनिग्रहानुग्रहस्वरूपो यस्यां सा तथा, ते चार्द्धत्रयोदशयोजनान्यायामेन सक्रोशानि षट् योजनानि विष्कम्भेन नवयोजनान्यूर्वोच्चत्वेन, अत्र लाघवार्थ सभावर्णकसूत्रमतिदिशति, अनेकस्तम्भशतसन्निविष्टे इत्यादिपदसूचितः सभावर्णको जीवाभिगमोक्तो ज्ञेयः, स चैवं-'अणेगखम्भसयसण्णिविट्ठाओ अब्भुग्गयसुकयवैर|वेइआतोरणवररइअसालभंजिआसुसिलिट्ठविसिट्ठसंठिअपसत्थवेरुलिअविमलखंभाओ णाणामणिकणगरयणखचिअउज्जलबहुसमसुविभत्तभूमिभागाओ ईहामिगउसभतुरगणरमगरविहगवालगकिंनररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ताओ खंभुग्गयवैरवेइआपरिगयाभिरामाओ विज्जाहरजमलजुअलजंतजुत्ताओविव अच्चीसहस्समालणीआओ रूवगसहस्सकलिआओ भिसमाणीओ भिब्भिसमाणीओ चक्खुल्लोअणलेसाओ सुहफासाओ सस्सिरीअरूवाओ कंचणम- ॥ 322 ॥ णिरयणभिआगाओ जाणाविहपंचवण्णघंटापडागपरिमंडिआग्गसिहराओ धवलाओ मरीइकवयविणिम्मुअंतीओ W Jan Education ! For Private Personel Use Only i nelibrary.org .
Page #649
--------------------------------------------------------------------------
________________ लाउल्लोइअमहिआओ गोसीससरससुरभिरत्तचन्दणदद्दरदिण्णपंचंगुलितलाओ उवचिअचन्दणकलसाओ चन्दणघडसुकयतोरणपडिदुवारदेसभागाओ आसत्तोसत्तविउलवट्टवग्धारिअमल्लदामकलावाओ पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलिआओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवडझंतमघमघेतगन्धु आभिरामाओ सुगंधवरगंधिआओ गन्धवट्टिभूआओ अच्छरगणसंघविकिण्णाओ दिवतुडिअसहसंपणदिआओ सबरयणामईओ अच्छाओ जाव पडिरूवाओऽइति,अत्र व्याख्या तु सिद्धायतनतोरणादिवर्णकेषु उञ्छवृत्तिन्यायेन सुलभेति न पुनरुच्यते नवरं अप्सरोगणानां-अप्सरःपरिवाराणांयःसंघः-समुदायस्तेन सम्यक्-रमणीयतया विकीर्णा-आकीर्णा दिव्यानां त्रुटिताना-आतोद्यानां ये शब्दास्तैः सम्यक् श्रोत्रमनोहारितया प्रकर्षेण नदिता-शब्दवती, शेषं प्राग्वत् , अथास्यां कति द्वाराणीत्याह-तासि णं sabhANa'mityAdi, तयोः सभयोः सुधर्मयोस्त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि, पश्चिमायां द्वाराभावात् , तानि द्वाराणि प्रत्येकं द्वे योजने ऊर्बोच्चत्वेन योजनमेकं विष्कम्भेन तावदेव-योजनमेकं प्रवेशेन, श्वेता इत्यादि पदेन सूचितः परिपूर्णो द्वारवर्णको वाच्यो यावद्वनमाला, अथ मुखमण्डपादिषट्रनिरूपणायाह-'तेसि णं dArANa'mityAdi, तेषा द्वाराणां पुरतः प्रत्येक 2 त्रयो मुखमण्डपाः प्रज्ञप्ताः, सभाद्वाराप्रवर्त्तिनो मण्डपा इत्यर्थः, ते च मण्डपा अर्द्धत्रयोदशयोजनान्यायामेन षट् । सक्रोशानि योजनानि विष्कम्भेन सातिरेके द्वे योजने ऊओच्चत्वेन, एतेषामपि 'अणेगखंभसयसण्णिविद्वाऽइत्यादि वर्णनं सुधर्मासभा इव निरवशेष द्रष्टव्यं, यावद् द्वाराणां भूमिभागानां च वर्णनं, यद्यप्यत्र द्वारान्तमेव सभावर्णनं Jan Education en For Private Personal use only O w.tainelibrary.org
Page #650
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH . // 323 // Jain Education Inte | tadatidezena मुखमण्डपसूत्रेऽपि तावन्मात्रमेवायाति तथापि जीवाभिगमादिषु मुखमण्डपवर्णके भूमिभागवर्णकस्य दृष्टत्वात् अत्रातिदेशः, अथ प्रेक्षामण्डपवर्णकं लाघवादाह - 'पेच्छाघर मण्डवाण' मित्यादि, प्रेक्षागृहमण्डपानां- रङ्गमण्डपानां तदेव - मुखमण्डपोक्तमेव प्रमाणं, भूमिभाग इतिपदेन सर्वे द्वारादिकभूमिभागपर्यन्तं वाच्यं, एषु च मणिपीठिका वाच्या, एतावदर्थसूचकमिदं सूत्रम् -- ' तेसि णं मुहमण्डवाणं पुरओ पत्तेअं 2 पेच्छाघरमंडवा पण्णत्ता, ते णं । पेच्छाघरमंडवा अद्धत्तेरसजोअणाई आयामेणं जाव दो जोअणाई उद्धं उच्चत्तेणं जाव मणिफासो, तेसि णं बहुमज्झ। देसभाए पत्ते 2 वैरामया अक्खाडया पण्णत्ता, तेसि णं बहुमज्झदेसभाए पत्ते 2 मणिपेढिआओ पण्णत्ताओ' ति उक्तप्रायं, नवरमक्षपाटः - चतुरस्राकारो मणिपीठिकाधारविशेषः, अस्याः प्रमाणाद्यर्थमाह- 'ताओ णं मणिपेढिआओ । जोअणं आयामविक्खंभेणं अद्धजोअणं बाहल्लेणं सवमणिमईओ सीहासणा भाणिअबा' इति, अत्र सिंहासनानि भणितव्यानि सपरिवाराणीत्यर्थः, शेषं व्यक्तम्, अथ स्तूपावसरः - ' तेसि णमित्यादि, तेषा प्रेक्षागृहमण्डपानां पुरतो । मणिपीठिका:, अत्र बहुवचनं न प्राकृतशैलीभवं यथा द्विवचनस्थाने बहुवचनं हत्था पाया इत्यादिषु किन्तु बहुत्वविवक्षार्थं, तेनात्र तिसृषु प्रेक्षागृहमण्डपद्वारदिक्षु एकैकसद्भावात् तिस्रो ग्राह्याः, अन्यत्र जीवाभिगमादिषु तथा । दर्शनात्, अथैतासां मानमाह - 'ताओ ण' मित्यादि, कण्ठ्यं, यद्यप्येतत्सूत्रादर्शेषु 'जोअणं आयामविक्खम्भेणं अद्धजोअणं बालेणं' इति पाठो दृश्यते तथापि जीवाभिगमपाठदृष्टत्वेन राजप्रश्नीयादिषु प्रेक्षामण्डपमणिपीठिकातः स्तूपमणि 4वक्षस्कारे यमकपर्वत वर्णनं सू. 88 ॥ 323 ॥ jainelibrary.org
Page #651
--------------------------------------------------------------------------
________________ Jain Education In पीठिकाया द्विगुणमानत्वेन दृष्टत्वाच्चायं सम्यक् पाठः सम्भाव्यते, आदर्शेषु लिपिप्रमादस्तु सुप्रसिद्ध एव, अथ स्तूप। वर्णनायाह - 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं 2 स्तूपाः प्रज्ञप्ताः, जीवाभिगमादौ तु चैत्यस्तूपा इति द्वे योजने ऊर्ध्वोच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां 'व्याख्यातो विशेषप्रतिपत्ति' रिति देशोने द्वे योज्ञे। आयामविष्कम्भाभ्या ग्राह्ये, अन्यथा मणिपीठिकास्तूपयोरभेद एव स्यात्, जीवाभिगमादौ तु सातिरेके द्वे योजने उच्चत्वमित्यर्थः, ते च श्वेताः, श्वेतत्वमेवोपमया द्रढयति- 'saMkhadala'ti यावत्करणात् 'संखदल विमलनिम्मलदधिघणगोखीरफेणरययनिअरप्पगासा सबरयणामया अच्छा जाव पडिरुवा' इति प्राग्वत्, कियद्दूरं ग्राह्यमित्याह - यावद - |ष्टाष्टमङ्गलकानीति । अथ तच्चतुर्दिशि यदस्ति तदाह - 'तासि णं श्रुभाण' मित्यादि, तेषां स्तूपानां प्रत्येकं चतुर्दिक्षु चतस्रो मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः योजनमायामविष्कम्भेन अर्द्धयोजनं बाहल्येन, अत्र जिनप्रतिमा वक्तव्याः, तत्सूत्रं चेदम् - 'तासि णं मणिपेढिआणं उपिं पत्ते पत्तेअं चत्तारि जिनपडिमाओ जिणुस्सेहप्पमाणमि। त्ताओ पलिअंकसण्णिसण्णाओ थूभाभिमुहीओ सण्णिक्खित्ताओ चिति, तंजहा---उसभा वद्धमाणा चन्दाणणा वारिसेणा' इति, एतद्वर्णनादिकं वैताढ्ये सिद्धायतनाधिकारे प्रागुक्तं, गताः स्तूपाः, 'चेइअरुक्खाण' मित्यादि, व्यक्तम्, | अत्र चैत्यवृक्षवर्णको जीवाभिगमोक्तो वाच्यः, स चायम् - 'तेसि ण चेइअरुक्खाणं अयमेआरूवे वण्णावासे पण्णत्ते, तं 0 - वैरमूलरयय सुपइट्ठिअविडिमा रिट्ठामयकंदवेरुलिअरुइलखंधा सुजायवरजायरूवपढमविसालसाला णाणामणि
Page #652
--------------------------------------------------------------------------
________________ श्रीजम्बू- रयणविविहसाहप्पसाहवेरुलिअपत्ततवणिजपत्तबेंटा जम्बूणयरत्तमौअसुकुमालपवालपल्लववरकुरधरा विचित्तमणिरय- 4वक्षस्कारे द्वीपशा-राणसुरभिकुसुमफलभरणमिअसाला सच्छाया सप्पभा सस्सिरीआ सौज्जोआ अमयरससमरसफला अहिअमणनयणणि-॥ यमकूपर्वत न्तिचन्द्रीव्वुइकरा पासादीआ जाव पडिरूवा 4' इति, अत्र व्याख्या-तेषां चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा । वर्णनं या वृत्तिः वज्ररत्नमयानि मूलानि येषां ते वज्रमूलाः तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्व्वि॥324॥ निर्गता शाखा येषां ते तथा ततः पूर्वपदेन कर्मधारयः, रिष्ठरत्नमयः कन्दो येषां ते तथा तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा ततः पूर्वपदेन कर्मधारयः, सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यज्जातरूपं-रूप्यं तदात्मिकाः प्रथमिका-मूलभूता विशालाः शाला:-शाखा येषां ते तथा, नानामणिरत्नात्मिका विविधाः शाखा-मूलशाखाविनि तशाखाः प्रशाखाः-शाखाविनिर्गतशाखा येषा ते तथा, तथा वैड्राणि-वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयपदद्वयमीलनेन कर्मधारयः, जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रक्तवर्णा मृदुसुकुमारा-अत्यन्तकोमलाः प्र्वाला-ईस्स्दुन्मीलित्प्त्र्भाव्रूपाः॥ | पल्लवा-जातपूर्णप्रथमपत्रभावरूपा वरांकुरा:-प्रथममुद्भिद्यमानास्तान् धरन्ति येते तथा, विचित्रमणिरत्नमयानि सुर-1 | भीणि कुसुमानि फलानि च तेषां भरेण नमिता नाम ग्राहिताः शाखा येषां ते तथा, सती-शोभना छाया येषां ते||| M सच्छायाः, एवं सत्प्रभाः अत एव सश्रीकाः तथा सोद्घोताः मणिरतानामुद्घोतभावा-अमृतरससमरसानि । / ॥ 324 ॥ Jan Education International For Private Personal Use Only
Page #653
--------------------------------------------------------------------------
________________ Jain Education फलानि येषां ते तथा, अधिकं नयनमनोनिर्वृतिकराः, शेषं प्राग्वत्, 'ते णं चेइअरुक्खा अन्नेहिं बहूहिं तिलयल। वयछत्तोवगसिरीस सत्तिवण्णलोद्दधव चंदणनीवकुडय कयं वपणस तालतमालपि आलपि अंगुपारावयराय रुक्खनन्दि रुक्खे हिं । सच्चओ समन्ता संपरिक्खित्ता' इति, ते चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवगच्छत्रोपगशिरीषसप्तपर्णदधिपर्णलोप्रधवचन्द। ननीप कुटज कदम्बपनसतालतमा उप्रियालप्रियंगुपारापतराजवृक्षनन्दिवृक्षैः सर्वतः समन्तात् सम्परिक्षिप्ताः, एते च वृक्षाः केचिन्नामकोशतः केचिल्लोकतश्चावगन्तव्याः, 'वे णं तिलया जाव नंदिरुक्खा मूलवन्तो कंदवन्तो जाव सुरम्मा' ते च तिलकादयो वृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्रथमोपाङ्गतोऽवसेयं यावत्सुरम्या इति, 'ते णं तिलया । जाव नन्दिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं जाव सामलयाहिं सबओ समन्ता संपरिक्खित्ता' ते च तिलकादयो । वृक्षाः अन्याभिर्बहुभिः पद्मलताभिर्यावच्छ्यामलताभिः सर्वतः समन्तात् सम्परिक्षिप्ताः, यावच्छन्दादत्र नागलताचम्पकलताद्या ग्रहणीयाः, 'ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमिआओ जाव पडिरूवाओ' ताश्च । पद्मलताद्या नित्यं कुसुमिता इत्यादि लतावर्णनं यावत्प्रतिरूपाः, 'तेसि णं चेइअरुक्खाणं उपिं अट्ठमंगलया बहवे । झया छत्ताइच्छत्ता' तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजाः छत्रातिच्छत्राणीत्यादि चैत्यस्तूपकवद्वक्तव्यं । गताश्चैत्यवृक्षाः, अथ महेन्द्रध्वजावसरः - - ' तेसि णं चेइअरुक्खाण' मित्यादि, तेषां चैत्यवृक्षाणां पुरतस्तिस्रो मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः योजनमायामविष्कम्भाभ्यां अर्द्धयोजनं बाहल्येन, lonial
Page #654
--------------------------------------------------------------------------
________________ श्रीजम्ब- तासिणं उप्पि patteaM'ityAdi, तासां मणिपीठिकानामुपरि प्रत्येकं 2 महेन्द्रध्वजाः प्रज्ञप्ताः ते चाईष्टमानि-सार्द्ध 4वक्षस्कारे द्वीपशा-18॥ सप्तयोजनानि ऊओच्चत्वेन अर्द्धकोश-धनुःसहनमुद्वेधेन-उण्डत्वेन तदेव बाहल्येन, 'vairAmayavadR'itipadopala-18|| यमकृपर्वत न्तिचन्द्री । क्षितः परिपूर्णो जीवाभिगमायुक्तवर्णको ग्राह्यः, स चायम्-'वैरामयवट्टलसंठिअसुसिलिट्ठपरिघट्टमसपटिआ अणे. या वृत्तिः मु.88 गवरपञ्चवण्णकुडभीसहस्सपरिमण्डिआभिरामा वाउडुअविजयवेजयन्तीपडागाछत्ताइच्छत्तकलिआ तंगा ग्न्न्त्ल्माभि॥325॥ लंघमाणसिहरा पासादीआ जाव पडिरूवाऽइति, अत्र व्याख्या-वज्रमयाः तथा वृत्तं-वर्तुलं लष्ट-मनोज्ञं संस्थितं । संस्थानं येषां ते तथा तथा सुश्लिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशाणया पाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः । तथा मृष्टाः-सुकुमारशाणया पाषाणप्रतिमेव तथा सुप्रतिष्ठिता:-मनागप्यचलनात् तथा अनेकैवरैः-प्रधानः पञ्चवर्णः कुडभीनां-लघुपताकानां सहस्रः परिमण्डिताः सन्तोऽभिरामाः शेष प्राग्वत् , 'तेसि णं महिंदज्झयाणं उप्पिं अट्ठहम. झालया झया छत्ताइछत्ता' इत्यादि सर्व तोरणवर्णक इव वाच्यं जीवाभिगमत इति । उक्ता महेन्द्रध्वजाः, अथ पुष्करिण्यः ताश्च 'वेइआवणसंड' इत्यादिपर्यन्तसूत्रेण संगृह्यते, तथाहि-तेसि णं महिंदज्झयाणं पुरओ तिदिसिं तओ। गंदा पुक्खरिणीओ पण्णत्ताओ अद्धतेरसजोअणाई आयामेणं छस्सकोसाई जोअणाई विक्खम्भेणं दसजोअणाई उके-1॥325॥ हेणं अच्छाओ सण्हाओ पुक्खरिणीवण्णओ पत्तेअं 2 पउमवरवेइआपरिक्खित्ताओ पत्तेअं 2 वणसण्डपरिक्खित्ताओ |वण्णओ' तथा 'तासि णं णम्दापुक्खरिणीणं पत्तेअं 2 तिदिसिं तओ तिसोवाणपडिरूवगा पण्णत्ता, तेसि णं tiso-18 Jain Education in For Private & Personal use only Y w .jainelibrary.org
Page #655
--------------------------------------------------------------------------
________________ ! वाणपडिरूवगाणं वण्णओ तोरणवण्णओ अ भाणिअबो जाव छत्ताइछत्ताई' इति, अत्र जगतीगतपुष्करिणीवत् सर्व वाच्यं, अथ सुधर्मसभायां यदस्ति तदाह-'तासि Na'mityAdi, तयोः सभयोः सुधर्मयोः षट् मनोगुलिकानां-पीठि- 1॥ कानां सहस्राणि प्रज्ञप्तानि, तथाहि-पूर्वस्यां द्वे सहस्रे पश्चिमायां द्वे सहस्र दक्षिणस्यामेकं सहस्रं उत्तरस्यामेकं सहनं, 'जाव दामा' इत्यत्र यावत्पदादिदं ग्राह्यम्-'तासु णं मणोगुलिआसु बहवे सुवण्णरुप्पमया फलगा पण्णत्ता, तेसि णं सुवण्णरुप्पमएसु फलगेसु बहवे वैरामया णागदन्तगा पण्णत्ता,तेसु णं वैरामएसु नागदन्तेसु वहवे किण्हसुत्तवग्धारिअमल्लदामकलावा जाव सुकिल्लसुत्तवग्धारिअमलदामकलावा, तेणं दामा तवणिज्जलंबूसगा ciTThati'tti सर्व विजयद्वारवद्वाच्यम्, अनन्तरोक्तं गोमानसिकासूत्रेऽतिदिशति-'एवं गोमाणसिआओऽइत्यादि,एवं-मनोगुलिकान्यायेन गोमानस्य:शय्यारूपाः स्थानविशेषा वाच्याः, नवरं दामस्थाने धूपवर्णको वाच्यः,अथास्या एव भूभागवर्णकमाह-'तासि Na'mityAdi,1] तयोः सुधर्मयोः सभयोः अन्तर्बहसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्र मणिवर्णादयो वाच्याः, उल्लोकाः पद्मलतादयोऽपि |च चित्ररूपाः, अत्र विशेषतो यद्वक्तव्यं तदाह-मणिपेढिआइत्यादि,अत्र सुधर्मयोर्मध्यभागे प्रत्येक मणिपीठिका वाच्या, द्वे योजने आयामविष्कम्भाभ्यां योजनं बाहल्येन,'तासि णमित्यादि.तयोमणिपीठिकयोरुपरि प्रत्येक माणवकनाम्नि चैत्यस्तम्भे महेन्द्रध्वजसमाने प्रमाणतोऽर्द्धाष्टमयोजनप्रमाण इत्यर्थःवर्णकतोऽपि महेन्द्रध्वजवत् , उपरि षट् क्रोशान् अवगाह्य । उपरितनषदकोशान् वर्जयित्वेत्यर्थः अधस्तादपिषटू क्रोशान वर्जयित्वा मध्येऽर्धपञ्चमेषु योजनेषु इति गम्यं, जिनसक्थीनि. Jain Education For Private Persone Use Only MUw.jainelibrary.org
Page #656
--------------------------------------------------------------------------
________________ श्रीजम्ब-हव्यन्तरजातीयानां जिनदंष्ट्राग्रहणेऽनधिकृतत्वात् , सौधर्मशानचमरवलीन्द्राणामेव तद्ग्रहणात्, प्रज्ञप्तानीति, शेषो वधस्कारे द्वीपशा- वर्णकश्शात्र जीवाभिगमोक्को ज्ञेयः, स चायं--'तस्स णं माणवगचेइअस्स खम्भस्स उवरि छक्कोसे ओगाहित्ता हिहावि। यमकपर्वत न्तिचन्द्री- छकोसे वजित्ता मज्झे अद्धपञ्चमेसु जोअणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा पण्णत्ता, तेसु णं बहवे वैरामया वर्णन या वृत्तिः णागदन्तगा पण्णत्ता, तेसु णं बहवे रययामया सिक्कगा पण्णत्ता, तेसु णं बहवे वैरामया गोलयवट्टसमुग्गया पण्णत्ता, मू.88 ॥ 326 ॥ तेसु णं बहवे जिणसकाहाओ सणिखित्ताओ चिट्ठन्ति,जाओणं जमगाणं देवाणं अन्नेसिं च बहूर्ण वाणमन्तराणं देवाण य देवीण य अच्चणिजाओ वंदणिज्जाओ पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेइ paz2अवासणिजाओ' इति, अत्र व्याख्या-'तस्स णमित्याद्यारभ्य वज्जित्ता' इति पर्यन्तं प्रायः प्रस्तुतसूत्रे साक्षाद् दृष्ट-1 त्वादनन्तरमेव व्याख्यातं, मध्येऽर्द्धपञ्चमेषु योजनेषु अवशिष्टयोजनेष्वित्यर्थः, अत्रान्तरे बहूनि सुवर्णरूप्यमयानि फल-19 18| कानि प्रज्ञप्तानि, तेषु फलकेषु बहवो वज्रमया नागदन्तकाः प्रज्ञप्ताः, तेषु नागदन्तकेषु बहूनि रजतमयानि शिक्य कानि प्रज्ञप्तानि, तेषु शिक्यकेषु बहवो वज्रमया गोलको-वृत्तोपलस्तद्वद् वृत्ताः समुद्गका:-प्रसिद्धाः प्रज्ञप्ताः, तेषु समु-11 द्केषु बहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि यमकयोर्देवयोः अन्येषां च बहूनां यमकराजधानीवास्तव्यानां IS ॥ 326 ॥ |वानमन्तराणां देवानां देवीनां च अर्चनीयानि चन्दनादिना वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना सत्कारणीयानि वस्त्रादिना सन्माननीयानि बहुमानकरणतः कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानीति, एतदा JainEducation intelli NAMw.jainelibrary.org
Page #657
--------------------------------------------------------------------------
________________ शातनाभीरुतयैव तत्र देवा देवयुवतिभिर्न सम्भोगादिकमाद्रियन्ते नापि मित्रदेवादिभिर्हास्यक्रीडादिपराः स्युरिति, ननु जिनगृहादिषु जिनप्रतिमानां देवानामर्चनीयत्वादिकमाशातनात्यागश्च युक्ती, तासां सद्भावस्थापनारूपत्वेनाराध्यतासङ्कल्पप्रादुर्भावसम्भवात् , न तथा जिनदंष्ट्रादिषु, तेन कथं तौ घटेते, पूज्यानामङ्गानि पूज्या इव पूज्यानीति सङ्कल्पस्यात्रापि प्रादुर्भावात् पूज्यत्वं महावैरोपशमकगुणवत्त्वेन च, अस्मिन्नर्थे पूज्यश्रीरत्नशेखरसूरीन्द्रोपज्ञश्राद्धविधिवृत्तिसम्मतिः, तथाहि परीक्षाप्राप्तनिर्लोभतागुणं रत्तसारकुमारं प्रति cndrshekhrvc:-"ह्रिसेनानीह्रिन्नैग्मेप्य्निमिस्साग्र्न्नीः। युक्तमेव तव श्लाघां, कुरुते, सुरसाक्षिकम् ॥ 1 ॥ वक्ति स्म विस्मयस्मेरः, कुमारः स सुराग्रणीः । मामश्लाघ्यं श्लाघते किं?, सोऽप्युवाच शृणु बुवे ॥ 2 ॥ नव्योत्पन्नतयाऽन्यर्हि, saudhrmeshaanshkryo| विवादोऽभूद्विमानार्थ, हार्थमिव हर्मिणोः ॥ 3 ॥ विमानलक्षा द्वात्रिंशत्तथाऽष्टाविंशतिः क्रमात् । सन्त्येतयोस्तथाऽप्येती, विवदेते स्म धिग् भवम् ॥4॥tyorivorviishvryorvimaanprilubdhyoH |niyuddhaadimhaayuddhaanypybhuuvnnnekshH||5||निवार्य्ते हि कल। हस्तिरश्चां तरसा नरैः । नराणां च नराधीशैनराधीशां सुरैः क्वचित् ॥ 6 ॥ सुराणां च सुराधीशैः, सुराधीशां पुनः कथम् । केन वा स निवार्येत, वज्राग्निरिव दुःशमः ॥ 7 ॥ युग्मम् । माणवकाख्यस्तम्भस्थाईदंष्ट्राशान्तिवारिणा । | आधिव्याधिमहादोषमहावैरनिवारिणा ॥ 8 ॥ कियत्कालव्यतिक्रान्ती, सिक्तौ महत्तरैः सुरैः। बभूवतुः प्रशान्तौ तौ.IST किंवा सिध्येन तजलात् ॥ 9 ॥ युग्मम् । ततस्तयोमिथस्त्यक्तवैरयोः सचिवइयोः । प्रोचे पूर्वव्यवस्थैवं, सुधियां Jain Education ww.jainelibrary.org
Page #658
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRciH // 327 // Jain Education Int | samaye hi गीः ॥ 10 ॥ सा चैवम् -- दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥ 11 ॥ पूर्वस्यामपरस्यां च वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च स्युः सौधर्मसुरेशितुः । ॥ 12 ॥ पूर्वापरदिशोख्यस्राश्चतुरस्राश्च ते पुनः । सौधर्माधिपतेरर्द्धा, अर्द्धा ईशान चक्रिणः ॥ 13 ॥ सनत्कुमारमा। हेन्द्रेऽप्येष एव भवेत् क्रमः । वृत्ता एव हि सर्वत्र, स्युर्विमानेन्द्रकाः पुनः ॥ 14 ॥ इत्थं व्यवस्थया चेतःस्वास्थ्यमास्थाय सुस्थिरौ । विमत्सरौ प्रीतिपरी, जज्ञाते तौ सुरेश्वरी ॥ 15 ॥ " इति अथ प्रकृतं प्रस्तूयते - 'माणवगस्स इत्यादि, माणवकस्य चैत्यस्तम्भस्य पूर्वेण - पूर्वस्यां दिशि सुधर्मायामेव सभायां सिंहासने सपरिवारे स्तः, यमकदेवयोः । प्रत्येकमेकैकसद्भावात् तस्मादेव पश्चिमायां दिशि शयनीये वर्णकश्च तदीयः श्रीदेवीवर्णनाधिकारे उक्तः, शयनीययोरुत्तरपूर्वस्यां दिशि क्षुल्लक महेन्द्रध्वजौ स्तः, तौ च मानतो महेन्द्रध्वजप्रमाणौ, सार्द्धसप्तयोजनप्रमाणावुच्चत्वेनार्द्धक्रोशमुद्वेधेन - बाहल्याभ्यामित्यर्थः ननु यदीमौ प्रागुक्तमहेन्द्रध्वजतुल्यौ तदा किमिमा धुलकेन विशे। षितौ ?, उच्यते, मणिपीठिकाविहीनौ, अत एव क्षुल्लौ, कोऽर्थ: : -द्वियोजनप्रमाणमणिपीठिको परिस्थितत्वेन पूर्वे महान्तो महेन्द्रध्वजास्तदपेक्षया इमौ च क्षुल्लावित्यर्थादागतमिति तयोः क्षुलमहेन्द्रध्वजयोरेकैकराजधामी। सम्बन्धिनोरपरेण पश्चिमायां चोप्पालो नाम प्रहरणक्रोशः - प्रहरणभाण्डागारं तत्र बहूनि परिघरलप्रमुखाणि यावत्पदात् प्रहरणरलानि सन्निक्षिप्तानि तिष्ठन्ति, 'सुहम्माण' मित्यादि, सुधर्मयोरुपर्यष्टाष्टमङ्गलकानि इत्यादि 4 वक्षस्कारे यमपर्वत पर्णनं सू. 88 ॥ 327 ॥ wjainelibrary.org
Page #659
--------------------------------------------------------------------------
________________ | तावद् वक्तव्यं यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया इत्यादि । सुधर्मसभातः परं किमस्तीत्याह-'तासि ॥'मित्यादि, तयोः सुधर्मसभयोरुत्तरपूर्वस्यां दिशि द्वे सिद्धायतने प्रज्ञप्ते इति शेषः, प्रतिसभमेकैकसद्भावादिति, अत्र लाघवार्थमतिदेशमाह-एष एव-सुधर्मासभोक्त एव जिनगृहाणामपिगमः-पाठोऽवगन्तव्यः, स चायम्-'ते णं सिद्धाययणा अद्धतेरसजोषणाई आयामेणं छस्सकोसाइं विक्खम्भेणं णव जोअणाई उद्धं उच्चत्तेणं अणेगखम्भसयसण्णिविट्ठा' इत्यादि, यथा सुधर्मायास्त्रीणि पूर्वदक्षिणोत्तरवर्तीनि द्वाराणि तेषां पुरतो मुखमण्डपाः तेषां च पुरतः प्रेक्षामण्डपाः । तेषां पुरतः स्तूपाः तेषां पुरतश्चैत्यवृक्षाः तेषां पुरतो महेन्द्रध्वजाः तेषां पुरतो नन्दापुष्करिण्य उकास्तदनु सभायां , षड् मनोगुलिकासहस्राणि षडू गोमानसीसहस्राण्युक्तानि एवमनेनैव क्रमेण सर्व वाच्यम् , अत्र च सुधर्मातो यो विशे18 पस्तमाह-'णवरं इमं NANataM'ityAdi व्यक्तम् , अथ सुधर्मासभोक्तमेव सभाचतुष्केऽतिदिशन्नाह-एवं अवसेसाणवि' 18 इत्यादि, एवं सुधर्मान्यायेन अवशिष्टानामुपपातसभादीनां वर्णनं ज्ञेयं, कियत्पर्यन्तमित्याह-यावदुपपातसभायां128॥ उत्पित्सुदेवोत्पत्त्युपलक्षितसभायां शयनीयं वर्णनीयं तच्च प्राग्वत्,तथा इदश्च वक्तव्यो नन्दापुष्करिणीमानः,स चोत्पन्नदेवस्य% शुचित्वजलक्रीडादिहेतुः, ततोऽभिषेकसभायां-अभिनवोत्पन्नदेवाभिषेकमहोत्सवस्थानभूतायां बहु आभिषेक्यं-अभिषेकयोग्यं भाण्डं वाच्यं, तथा अलङ्कारसभायां-अभिषिक्तसरभूषणपरिधानस्थानरूपायां सुबहु अलङ्कारिकभाण्डं-अलकारयोग्य भाण्डं तिष्ठति, व्यवसायसभयोः-अलंकृतसुरशुभाध्यवसायानचिन्तनस्थानरूपयोः pustakarane tato blipiitthe| Jain Education For Pres Personal use only C ure.dainelibrary.org
Page #660
--------------------------------------------------------------------------
________________ चन पावत्पदात्सव- 4वक्षस्कार श्रीजम्यू अर्चनिकोत्तरकालं नवोत्पन्नसुरयोर्बलिविसर्जनपीठे द्वे योजने आयामविष्कम्भाभ्यां योजनं बाहल्येन यावत्पदात् 'सबदीपशा- रयणामया अच्छा पासाईआ 4' ततो नन्दाभिधाने पुष्करिण्यौ बलिक्षेपोत्तरकालं सुधर्मासभां जिगमिषतोरभिनवो- यमकपर्वत न्तिचन्द्री-शत्पन्नसुरयोर्हस्तपादप्रक्षालनहेतुभूते, अत एव सूत्रे प्रथमोक्ते अपि नन्दापुष्करिण्यौ प्रयोजनक्रमवशात् पश्चाद् व्याख्याते ।8। वर्णनं या वृत्तिः म.88 क्रमप्राधान्याद् व्याख्यानस्य, अथ यथा सुधर्मासभातः उत्तरपूर्वस्यां दिशि सिद्धायतनं तथा तस्योत्तरपूर्वस्यां दिशि 8| ॥ 328 ॥ उपपातसभा, एवं पूर्वस्मात् पूर्वस्मात् परं परमुत्तरपूर्वस्यां वाच्यं यावदलिपीठादुत्तरपूर्वस्यां नन्दा पुष्करिणीति, अत्र च 'जमिगाओ रायहाणीओ' इत्यादिसूत्रेषु द्विवचनेन, 'तासिं जाव उप्पिं माणवए चेइअखम्भे' इत्यादिसूत्रेष्वेक-18 वचनेन निर्देशः सूत्रकाराणां प्रवृत्तिवैचित्र्यादिति ॥ वर्णिते यमिकाभिधे राजधान्यौ, अथानयोरधिपयोर्यमकदेवयोरुत्पत्त्यादिस्वरूपाख्यानाय विस्तरारुचिः सूत्रकृत् संग्रहगाथामाह-'उववाओ संकप्पोऽइत्यादि, उपपातो-यमकयोदेवयोरुत्पत्तिर्वाच्या, ततः उत्पन्नयोः सुरयोः शुभव्यवसायचिन्तनरूपः सङ्कल्पः, ततोऽभिषेक:-इन्द्राभिषेकः, ततः विभूषणा-अलङ्कारसभायामलङ्कारपरिधानं, ततो व्यवसायः-पुस्तकरत्नोद्घाटनरूपः, ततः अर्चनिका-सिद्धायतनाद्यर्चा, ततः सुधर्मायां गमनं, यथा च परिवारणा-परिवारकरणं स्वस्वोक्तदिशि परिवारस्थापनं यथा यमकयोदेवयोसिंहासनयोः ॥ 328 ॥ परितो वामभागे चतुःसहस्रसामानिकभद्रासनस्थापनं सैव ऋद्धिः-सम्पत् रूपनिष्पत्तिस्तु 'णिज् बहुलं नाम्नः कृगादिषु' IRI (श्रीसिद्ध0 a03 pA04 sU042) इत्यनेन करणार्थे 'णिवेत्त्यासश्रथघट्टवन्देरनः' (श्रीसिद्ध0 a05pA03sU0111) For Private Jan Education International wrow.jainelibrary.org Personal Use Only
Page #661
--------------------------------------------------------------------------
________________ Jain Education ityanena चानप्रत्यये स्त्रीलिङ्गीय आप्प्रत्यये साधुः तथा वाच्यं 'जीवाभिगमादिभ्यः । अथ यमकौ द्रहाश्च यावता. | अन्तरेण परस्परं स्थितास्तन्निर्णेतुमाह - 'जावैयं' इत्यादि, यावति प्रमाणे- अन्तरमाने नीलवतो यमकौ भवतः खलुनिश्चितं तावदन्तरं योजनसप्तभागचतुर्भागाभ्यधिकचतुस्त्रिंशदधिकाष्टशतयोजनरूपं यमकद्रहयोद्रहाणां च बोध्यमिति शेषः, उपपत्तिस्तु प्राग्वत् ॥ अथ येषां इदानामन्तरमानमनन्तरमुक्तं तान् स्वरूपतो निर्दिशति कहि णं भन्ते ! उत्तरकूराए णीलवन्तद्दद्दे णामं दहे पण्णत्ते ?, गोअमा ! जगाणं दक्खिणिल्लाओ चरिमन्ताओ अट्ठसए चोत्तीसे चत्तारि अ सत्तभाए जोअणस्स अवाहाए सीआए महाणईए बहुमज्झदेसभाए एत्थ णं णीलवन्तद्ददे णामं दहे पण्णत्ते दाहिणउत्तरायए पाईणपडीणविच्छिणे जद्देव पउमदहे तहेव वण्णओ अब्वो णाणत्तं दोहिं पडमवरवेइआहिं दोहि य वणसंडेहिं संपरिक्खित्ते, नीलवन्ते णामं नागकुमारे देवे सेसं तं चेव णेअव्वं, णीलवन्तद्दहस्स पुव्वावरे पासे दस 2 जोअणाई अबाहाए एत्थ णं वीसं कंचणगपब्वया पण्णत्ता, एगं जोयणसयं उद्धं उच्चत्तेणं - मूलंमि जोअणसयं पण्णत्तरि जोअणाई मज्झमि । उवरितले कंचणगा पण्णासं जोअणा हुंति ॥ 1 ॥ मूलंमि तिण्णि सोले सत्तत्तीसाई दुण्णि मज्झमि । अट्ठावण्णं च सयं उवरितले परिरओ होइ ॥ 2 ॥ पढमित्थ नीलवन्तो 1 बितिओ उत्तरकुरू 2 मुणेअव्वो । चंदद्दहोत्थ तइओ 3 एरावय 4 मालवन्तो अ 5 ॥ 3 ॥ एवं वण्णओ अट्ठो पमाणं पलिओ मट्ठीआ देवा (सूत्रं 89 ) 'कहि ण' मित्यादि, व भदन्त ! उत्तरकुरुषु 2 नीलवद्द्रहो नाम द्रहः प्रज्ञप्तः 1, गौतम ! यमकयोर्दाक्षिण्या चर
Page #662
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 329 // Jain Education Inte मान्तादष्ट शतानि चतुस्त्रिंशदधिकानि चत्वारि च सप्तभागान् योजनस्य अबाधया कृत्वा इति गम्यं, अपान्तराले मुक्त्वेति भावः, शीताया महानद्या बहुमध्यदेश भागेऽत्रान्तरे नीलवद्द्रहो नाम द्रहः प्रज्ञप्तः, दक्षिणोत्तरायतः प्राचीनप्रतीचीनविस्तीर्णः, पद्मद्रहश्च प्रागपरायतः उदग्दक्षिण पृथुरिति पृथग्विशेषणं यथैव पद्मद्रहे वर्णकस्तथैव नेतव्यः, नानात्वमिति विशेषोऽयं, द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सम्परिक्षिप्तः, अयं भावः - पद्मद्रह एकया पद्मवरवेदिकया एकेन च वनखण्डेन परिक्षिप्तः, अयं तु प्रविशन्त्या निर्यान्त्या च शीतया महानद्या द्विभागीकृतत्वेनोभयोः पार्श्वयोर्त्ति - | नीभ्यां वेदिकाभ्यां युक्त इति सम्यक्, अर्थश्च नीलवद्वर्षधरनिभानि तत्र तत्र प्रदेशेषु शतपत्रादीनि सन्ति अथवा नीलव। नामा नागकुमारो देवोऽत्राधिपतिरिति नीलवान् इद इति शेषं पद्मादिकं तदेव नेतव्यं, पद्मद्रह इव पद्ममानसङ्ख्या। परिक्षेपादिकं ज्ञातव्यमित्यर्थः ॥ अथ काञ्चनगिरिव्यवस्थामाह -- 'णीलवन्त' इत्यादि, नीलवद्द्रहस्य पूर्वापरपार्श्वयोः । प्रत्येकं दशदशयोजनान्यबाधया कृत्वेति गम्यं, अपान्तराले मुक्त्वेति भावः, अत्रान्तरे दक्षिणोत्तरश्रेण्या परस्परं मूले सम्बद्धाः अन्यथा शतयोजनविस्ताराणामेषां सहस्रयोजनमाने द्रहायामेऽवकाशासम्भव इति, विंशतिः काञ्चनकपर्वताः प्रज्ञताः, एकं योजनशतमूर्ध्वोच्चत्वेन, गाथाद्वयेनैतेषां विष्कम्भपरिक्षेपावाह -- मूले योजनशतं मध्ये - मूलतः पश्चाशयोजनोर्ध्वगमने पञ्चसप्ततिर्योजनानि उपरितने-शिखरतले पञ्चाशद्योजनानि विस्तारेण भवंति काञ्चनकाभिधाः पर्वताः ॥ 1 ॥ मूले त्रीणि योजनशतानि षोडशाधिकानि मध्ये द्वे योजनशते सप्तत्रिंशदधिके अष्टपञ्चाशदधिकयोजनशतं 4 वक्षस्कारे नीलबदादिग्रहकाअश्वनपर्वताः सू. 89 ॥ 329 ॥ jainelibrary.org
Page #663
--------------------------------------------------------------------------
________________ Jain Education In | uparitale परिरयः - परिधिरिति ॥ 2 ॥ इह च मूले परिधौ मध्यपरिधौ च किंचिद्विशेषाधिकत्वं गाथाबन्धानुलोम्यादनुत्तमव्यवसेयं ॥ अथ सङ्ख्याक्रमेण पञ्चानामपि इदानां नामान्याह -- 'पढमित्थ' इत्यादि, प्रथमो नीलवान् द्वितीय उत्तर। कुरुर्ज्ञातव्यः चन्द्रद्रहोत्र तृतीयः ऐरावतश्चतुर्थः पञ्चमो माल्यवांश्च, अथानन्तरोक्तानां काञ्चनाद्रीणां एषां च द्रहादीनां । स्वरूपप्ररूपणाय लाघवार्थमेकमेव सूत्रमाह-- ' एवं वण्णओ' इत्यादि, एवं - उक्तन्यायेन नीलवद्द्रहन्यायेनेत्यर्थः उत्तरकुरुद्रदादीनामपि ज्ञेयः पद्मवर वेदिकावनखण्डत्रिसोपानप्रतिरूपक तोरणमूल पद्माष्टोत्तरशतपद्मपरिवारपद्मशेषपद्मपरि|क्षेपत्रयवक्तव्यतापि, तथैवार्थ : - उत्तरकुर्वाद्रिद्रहनामान्वर्थः उत्तरकुरुइदप्रभोत्तर कुरुइदाकारोत्पलादियोगादुत्तरकुरुदे। वस्वामिकत्वाच्चोत्तरकुरुहृद इति, चन्द्रहदप्रभाणि - चन्द्रैदाकारा राणि चन्द्रदवर्णानि चन्द्रश्चात्र देवः स्वामीति चन्द्रह्रदः, ऐरावतं - उत्तरपार्श्ववर्त्तिभरत क्षेत्रप्रति रूपकक्षेत्र विशेषस्तत्प्रभाणि - तदाकाराणि, आरोपितज्यधनुराकाराणीत्यर्थः, | उत्पलादीनि ऐरावतश्चात्र देवः प्रभुरित्यैरावतः, माल्यवद्वक्षस्कारनिभोत्पलादियोगान्माल्यवदेवस्वामिकत्वाच्च माल्यव - हद इति, प्रमाणं च सहस्रं योजनान्यायामस्तदर्द्धं विष्कम्भ इत्यादिकं, पल्योपमस्थितिकाश्चात्र देवाः परिवसन्ति, तत्राद्यस्य नागेन्द्र उक्तः, शेषाणां व्यन्तरेन्द्राः काञ्चनाद्रीणां च वर्णको यमकाद्रिवद्वाच्यः, अर्थश्च काश्चनवर्णोत्पलादियोगात् काञ्चनाभिधदेवस्वामिकत्वाच्च काञ्चनाद्रयः, प्रमाणं योजनशतोच्चत्वं मूले योजनशतं विस्तार इत्यादिकं उत्तरकुरुहदादिशेषद्र हपार्श्ववर्त्तिकाञ्चनाचलापेक्षयेदं बोध्यं, अथवा प्रमाणं प्रतीदं विंशतिः प्रतिपार्श्व दश सर्वस
Page #664
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 330 // Jain Education Inter | ख्यया शतमित्यादिकं पल्योपमस्थितिकाश्चात्र देवा इति राजधान्यश्चैतेषामत्रानुक्ता अपि यमकदेवराजधानीवद्वाच्याः परं तत्तदभिलापेनेति ॥ अथ यन्नान्ना इदं जम्बूद्वीपं ख्यातं तां सुदर्शनानाम्नीं जम्मूं विवक्षुस्तदधिष्ठानमाह- .. 'कहि णं भन्ते ! उत्तरकुराए 2 जम्बूपेढे णामं पेढे पण्णत्ते ?, गोअमा ! णीलवन्तस्स वासहरपव्वयस्स दक्खिणेणं मन्दरस्स उत्त रेणं मालवन्तस्स वक्खारपबयरस पञ्चत्थिमेणं सीआए महाणईए पुरथिमिले कूले एत्थ णं उत्तरकुराए कुराए जम्बूपेढे णामं पेढे पण्णत्ते, पञ्च जोअणसयाइ~ आयामविक्खम्भेणं पण्णरस एक्कासीयाई जोअणसयाईं किंचिविसेसाहिआईं परिक्खेवेणं, बहुमज्झसभाए बारस जोअणाई बाहल्लेणं तयणन्तरं च णं मायाए 2 पदेसपरिहाणीए 2 सव्वेसु णं चरिमपेरंतेसु दो दो गाऊआई बालेणं सव्वजम्बूयामए अच्छे से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सम्बओ समन्ता संपरिक्खिते दुईपि वण्णओ, तस्स णं जम्बूपेढस्स चउद्दिसिं एए चत्तारि तिसोवाणपडिरूवगा पण्णत्ता वण्णओ जाव तोरणाई, तस्स णं जम्बूपेढ बहुमसभाए एत्थ णं मणिपेढिआ पण्णत्ता अट्ठजोअगाई आयाम विक्खम्भेगं चत्तारि जोअणाई बाइलेगं, तीसे णं मणिपेढि - आए उपि एत्थ णं जम्बूसुदंसणा पण्णत्ता, अट्ठ जोअगाई उद्धं उच्चत्तेगं अद्धजोअगं उठणं, तीसे णं खंधो दो जोअणाई उद्ध उच्चत्तेणं अद्धजोअगं बाहल्लेणं, तीसे णं साला छ जोअणाई उद्धं उच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोअणाई आयाम विक्खंभेणं साइरेगाई अट्ठ जोअणाई सव्वग्गेणं, तीसे णं अयमेआरूवे वण्णावासे paM0 - वैरामया मूला रययसुपइट्ठिअविडिमा जाव अहिअमणणिन्दुइकरी पासाईआ दरिसणिज्जा0, जंबूए णं सुदंसणाए चउद्दिसिं चत्तारि साला paM0, तेसि णं सालाणं बहुमज्झसभाए एत्थ णं 4 वक्षस्कारे जम्बूवृक्षवर्णनं सू. 90 ॥ 330 ॥ ww.jainelibrary.org
Page #665
--------------------------------------------------------------------------
________________ Jain Education Inte सिद्धाययणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उद्धं उच्चचेणं अणेगखम्भसयसण्णिविट्ठे जाव द्वारा पश्वधणुसयाई उद्धं उच्चत्तेणं जाव वणमालाओ मणिपेढिआ पश्यधणुसयाई आयामविक्खम्भेणं अद्धाइलाई धणुसयाई बाइलेणं, तसे णं मणिपेढआए उपि देवच्छन्दए पंचधणुसयाई आयामविक्खम्भेणं साइरेगाई पश्चधणुसयाई उद्धं उच्चत्तेणं, जिणपडिमा - ओ अन्वोत्ति । तत्थ णं जे से पुरत्थिमिल्ले साले एत्थ णं भवणे पण्णत्ते, कोसं आया मेणं एवमेव णवरमित्थ सयणिज्जं सेसेसु पासायवडेंसया सीहासणा य सपरिवारा इति । जम्बू णं बारसहिं पउमवरवेइआहिं सव्वओ समन्ता संपरिक्खित्ता, वेइआणं वण्णओ, जम्बू णं अण्णेणं अट्ठसएणं जम्बूणं तदद्धञ्चत्ताणं सव्वओ समन्ता संपरिक्खित्ता, तासि णं वण्णओ, ताओ णं जम्बू छहिं पउमवरवेइआहिं संपरिक्खित्ता, जम्बूए णं सुदंसणाए उत्तरपुरत्थिमेणं उत्तरेणं उत्तरपञ्च्चत्थिमेणं एत्थ णं देवस्स चउण्डं सामाणिअसाहस्सीणं चत्तारि जम्बूसाहस्सीओ पण्णत्ताओ, तीसे णं पुरत्थिमेणं चउण्डं अग्गमहिसीणं चत्तारि जम्बूओ पण्णत्ताओ, - दक्खिणपुरत्थि मे दक्खिणेण तह अवरदक्खिणेणं च । अट्ठ दस बारसेव य भवन्ति जम्बूसहस्साई ॥ 1 ॥ आणि पच्चत्थिमेण सत्तेव होंति जम्बूओ । सोलस साहस्सीओ चउद्दिसिं आयरक्खाणं ॥ 2 ॥ जम्बूए णं तिहिं सइएहिं वणसंडेहिं सव्वओ समन्ता संपरिक्खित्ता, जम्बूए णं पुरत्थिमेणं पण्णासं जोअणाई पढमं वणसंडं ओगाहित्ता एत्थ णं भवणे पण्णत्ते कोसं आयामेणं सो चैव वण्णओ सयणिज्जं च, एवं सेसासुवि दिसासु भवणा, जम्बूए णं उत्तरपुरत्थिमेणं पढमं वणसण्डं पण्णासं जोअणाई ओगाहित्ता एत्थ णं चत्तारि पुक्खरिणीओ पण्णत्ताओ, तंजहा - पउमा 1 पउमप्पभा 2 कुमुदा 3 कुमुदप्पभा 4, ताओ णं कोसं आयामेणं अद्धकोसं विक्खम्भेणं पञ्चभणुसयाई उन्बेद्देणं वण्णओ तासि णं मज्झे पासायवडेंसगा को सं Jainelibrary.org
Page #666
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 331 // Jain Education Inter आयामेणं अद्धकोसं विक्खम्भेणं देणं कोसं उद्धं उच्चत्तेणं वण्णओ सीहासणा सपरिवारा, एवं सेसासु विदिसासु, गाहा - उमा परमप्पभा चेव, कुमुदा कुमुदप्पहा । उप्पलगुम्मा णलिणा, उप्पला उप्पलुजला ॥ 1 ॥ भिंगा भिरंगप्पा चेव, अंजणा कज्जलप्पभा । सिरिकंता सिरिमहिआ, सिरिचंदा चेव सिरिनिलया ॥ 2 ॥ जम्बूए णं पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरस्थि - पूर्व ku0 bha0 kR0 * मिल्लस्स पासायवडेंसगस्स दक्खिणेणं एत्थ णं कूडे पण्णत्ते अट्ठ जोअणाई उद्धं उच्चणं दो जोअणाई उब्वेहेणं मूले अट्ठ जोअणाई आयामविक्खम्भेणं बहुमज्झदेसभाए छ जोअणाई आयामविक्खम्भेणं उवरिं चत्तारि जोअणाई आयाम विक्खम्भेणं - पणवीसद्वारस बारसेव मूले अ मज्झि उवरिं च । सविसेसाई परिरओ कूडस्स इमस्स बोद्धव्व ॥ 1 ॥ मूले विच्छिण्णे मज्झे संखित्ते उवरिं तणुए सव्वकणगामए अच्छे बेइआवणसंडवण्णओ, एवं सेसावि कूडा इति । जम्बूए णं सुदंसणा दुवास णामधेज्जा paM0 taM0- सुदंसणा 1 अमोहा 2 य, सुप्पबुद्धा 3 जसोहरा 4 | विदेहजम्बू 5 सोमणसा 6, णिअया 7 णिच्चमंडिआ 8 ॥ 1 ॥ सुभद्दा य 9 विसाला य 10, सुजाया 11 सुमणा 12 विआ । सुदंसणाए जम्बूए, णामधेज्जा दुबालस ॥ 2 ॥ जम्बूए णं अट्ठट्ठमंगलगा0, I0 prA00 oll 3 Ya Ya Hejh a0 prA00 0 0 ap 4 वक्षस्कारे जम्बुपृथ: वर्णन सू. 90 ॥ 331 ॥ lainelibrary.org
Page #667
--------------------------------------------------------------------------
________________ Jain Education Inte सेकेणणं भन्ते ! एवं बुच्चै - जम्बू सुदंसणा 21, गोअमा ! जम्बूर णं सुदंसणाए अणाढिए णामं जम्बुद्दीवाहिवई परिवसइ महिद्धीए से णं तत्थ चउन्हं सामाणिअसाहस्सीणं जाव आय रक्खदेवसाहस्सीणं, जम्बुद्दीवस्स णं दीवस्स जम्बूए सुदंसणा अणाढिए राहाणीए अण्णेसिं च बहूणं देवाण य देवीण य जाव विहरै, से तेणद्वेणं go0 ! एवं बुच्चै, अदुरुत्तरा णं णं गोअमा ! जम्बूसुदंसणा जाव भुविं च 3 धुवा णिअआ सासया अक्खया जाब अवट्ठिआ । कहि भन्ते । अणाढिअस्स देवस्स अणाढिआ णामं रायहाणी पण्णत्ता 1, गोअमा ! जम्बुद्दीवे मन्दरस्स पव्वयस्स उत्तरेणं जं चेव पुव्ववणिअं जमिगापमाणं तं चेव णेअन्न, जाव उवनाओ अभिसेओ अ निरवसेसोत्ति (सूत्रं 90 ) 'कहि णमित्यादि, क्व भदन्त ! उत्तरकुरुषु जम्बूपीठं नाम पीठं प्रज्ञसं 1, निर्वचनसूत्रे गौतमेत्यामन्त्रणं गम्यं, नीलवतो वर्षधरपर्वतस्य दक्षिणेन मन्दरस्य पर्वतस्योत्तरेण माल्यवतो वक्षस्कारपर्वतस्य गजदन्तापरपर्यायस्य पश्चिमेन। पश्चिमायां शीताया महानद्याः पूर्वकुले - शीताद्विभागीकृतोत्तरकुरुपूर्वार्द्ध तत्रापि मध्यभागे अत्रान्तरे उत्तरकुरुषु कुरुषु जम्बूपीठं नाम पीठं प्रज्ञतं, पश्चयोजनशतान्यायामविष्कम्भेन योजनानां पञ्चदशशतान्येकाशीत्यधिकानि किंचिद्विशे। पाधिकानि परिक्षेपेण बहुमध्यदेशभागे विवक्षितदिक्प्रान्तादर्धतृतीय शतयोजनातिक्रमे इत्यर्थः, बाहल्येन द्वादश योज। नानि, तदनन्तरं मात्रया 2 - क्रमेण 2 प्रदेशपरिहाण्या परिहीयमाणः 2 'savvesu'tti प्राकृतत्वात् पञ्चम्यर्थे सप्तमी तेन सर्वेभ्यश्चरमप्रान्तेषु मध्यतोऽर्द्धतृतीययोजनशतातिक्रमे इत्यर्थः, द्वौ क्रोशौ बाहल्येन, सर्वात्मना जाम्बूनद jainelibrary.org
Page #668
--------------------------------------------------------------------------
________________ श्रीजम्यू-1 मयं, 'accha'mityAdi, 'से णं एगाए pauma'ityAdi, तदिति अनन्तरोतं जम्बूपीठं एकया पद्मवरवेदिकया एकेन च ॥ 4वक्षस्कारे द्वीपशा- वनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्तमिति शेषः, द्वयोरपि पावरवेदिकावनखण्डयोवर्णकः स्मर्तव्यः प्राक्त्न्ः। जम्बूवृक्षन्तिचन्द्रीतच्च जघन्यतोऽपिचरमान्ते द्विकोशोच्चं कथं सुखारोहावरोहमित्याशङ्कयाह-तस्स Na'mityAdi, तस्य जम्बूपीठस्य चतु-1 वणेन या वृत्तिः स.90 दिशि एतानि दिग्नामोपलक्षितानि चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतानि च त्रीणि मिलितानि dvikrosho॥332॥18च्चानि भवन्ति क्रोशविस्तीर्णानि अत एव प्रान्ते द्विक्रोशवाहल्यात् पीठात् उत्तरतामवतरतां च सुखावहद्वारभूतानि । 8 वर्णकश्च तावद्वतव्यो यावत् तोरणानि, 'तस्स 'मित्यादि, व्यक्तं, 'तीसे Na'mityAdi, तस्या मणिपीठिकाया उपरि 18|अत्र जम्बूः सुदर्शनानाम्नी प्रज्ञप्ता, अष्ट योजनान्यूर्वोच्चत्वेन अर्द्धयोजनमुद्वेधेन-भूप्रवेशेन, अथास्या एवोच्चत्वस्याष्ट ||। 18| योजनानि विभागतो द्वाभ्यां सूत्राभ्यां दर्शयति-तीसे ऽमित्यादि, तस्या जम्ब्वाः स्कन्धः-कन्दादुपरितनः शाखाप्रभवपर्यन्तोऽवयवो द्वे योजने ऊध्वोच्चत्वेनाईयोजनं बाहल्येन-पिण्डेन तस्याः शाला विडिमापरपयोया दिक्-1 प्रसृता शाखा-मध्यभागप्रभवा ऊर्ध्वगता शाखा षड् योजनान्यूर्वोच्चत्वेन, तथा बहुमध्यदेशभागे प्रकरणाजम्बूरिति गम्यम् , अष्टौ योजनान्यायामविष्कम्भाभ्यां तान्येवास्याः स्कन्धोपरितनभागाचतसृष्वपि दिक्षु प्रत्येकमेकका शाखा ॥ 332 ॥ निर्गता ताश्च कोशोनानि चत्वारि योजनानि, तेन puurvaaprshaakhaadairdhyskndhvaahsysmbndhyyojnmiilnenoks-18|| | ख्यानयन, बहुमध्यदेशभागश्चात्र व्यावहारिको ग्राह्या, वृक्षादीनां शाखाप्रभवस्थाने मध्यदेशस्य लोकव्यवहियमाण Jain Education into For Private Personal Use Only
Page #669
--------------------------------------------------------------------------
________________ Jain Education Inter त्वात्, पुरुषस्य कटिभाग इव, अन्यथा विडिमाया द्वियोजनातिक्रमे निश्चयप्राप्तस्य मध्यभागस्य ग्रहणे पूर्वापरशा - | खाद्वय विस्तारस्य ग्रहणसम्भवः विषमश्रेणिकत्वात्, अथवा बहुमध्यदेशभागः शाखानामिति गम्यते, कोऽर्थः 1 - यतश्च|तुर्दिक्शाखामध्यभागस्तस्मिन्नित्यर्थः, अष्टयोजनानयनं तु तथैव, उच्चत्वेन तु सर्वाग्रेण - सर्वसङ्ख्यया कन्दस्कन्धविडिमापरिमाणमीलने सातिरेकाण्यष्टौ योजनानीति, अथास्या वर्णकमाह- 'तीसे ण' मित्यादि, तस्या जम्बंवा अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, वज्रमयानि मूलानि यस्याः सा वज्रमयमूला तथा रजता - रजतमयी सुप्रतिष्ठिता विडिमा। बहुमध्यदेश भागे ऊर्ध्वविनिर्गता शाखा यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पदद्वयकर्मधारयः, यावत्पदात् । चैत्यवृक्षवर्णकः सर्वोऽप्यत्र वाच्यः कियत्पर्यन्तमित्याह -- अधिकमनोनिर्वृतिकरी प्रासादीया दर्शनीया इत्यादि । अथा। स्याः शाखाव्यक्तिमाह - 'जंबूए ण' मित्यादि, जम्ब्वाः सुदर्शनायाः चतुर्दिशि चतस्रः शाला :- शाखाः प्रज्ञप्ताः, तासां । शालानां बहुमध्यदेशभागे उपरितन विडिमाशालायामित्यध्याहार्य जीवाभिगमे तथा दर्शनात् शेषं सुलभं वैताढ्य। सिद्धकूटगतसिद्धायतनप्रकरणतो ज्ञेयमित्यर्थः, अत्र पूर्वशालादौ यत्र यदस्ति तत्र तद्वकुमाह - ' तत्थ ण' मित्यादि, तत्र - तासु चतसृषु शालासु या सा पौरस्त्या शाला सूत्रे प्राकृतत्वात् पुंस्त्वनिर्देशः अत्र भवनं प्रज्ञप्तं क्रोशमायामेन । 'एवमेवे ऽति सिद्धायतनवदिति, अर्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुचत्वेनेति प्रमाणं द्वारादिवर्णकश्च वाच्यः, नवरमत्र शयनीयं वाच्यं, शेषासु दाक्षिणात्यादिशालासु प्रत्येकमेकैकभावेन त्रयः प्रासादावतंसकाः सिंहासनानि सपरिवाराणि wjainelibrary.org
Page #670
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRciH // 333 // Jain Education In ca बोद्धव्यानि तेषां प्रमाणं च भवनवत्, तत्र खेदापनोदाय भवनेषु शयनीयानि प्रासादेषु त्वास्थानसभा इति, ननु |भवनानि विषमायामविष्कम्भानि पद्मद्रहादिमूलपद्मभवनादिषु तथा दर्शनात् प्रासादास्तु समायामविष्कम्भाः दीर्घवै। ताढ्य कूटगतेषु वृत्तवैताढ्यगतेषु विजयादिराजधानीगतेषु अन्येष्वपि विमानादिगतेषु च प्रासादेषु समचतुरस्रत्वेन समायामविष्कम्भत्वस्य सिद्धान्तसिद्धत्वात् तत्कथमत्र प्रासादानां भवनतुल्यप्रमाणता घटते ?, उच्यते, 'ते पासाया कोसं । समूसिआ अद्धकोसविच्छिण्णा' इत्यस्य पूज्य श्रीजिनभद्रगणिक्षमाश्रमणोपज्ञक्षेत्रविचारगाथार्द्धस्य वृत्तौ ते प्रासादाः क्रोशमेकं देशोनमिति शेषः समुच्छ्रिता - उच्चाः क्रोशार्द्ध-अर्द्धक्रोशं विस्तीर्णाः परिपूर्णमेकं क्रोशं दीर्घा इति श्रीमलयगिरिपादाः तथा जम्बूद्वीपसमासप्रकरणे " प्राच्ये शाले भवनं इतरेषु प्रासादाः मध्ये सिद्धायतनं सर्वाणि विजयार्द्धमानानी" ति श्रीउमास्वातिवाचकपादाः तथा तपागच्छाधिराजपूज्य श्रीसोमतिलकसूरिकृतन व्य बृहत्क्षेत्रविचारसत्कायाः "पासाया सेस दिसासालासु वेअद्धगिरिगयथ तओ" इत्यस्या गाथाया अवचूर्णो - " शेषासु तिसृषु शाखासु । प्रत्येकमेकैकभावेन तत्र त्रयः प्रासादाः - आस्थानोचितानि मन्दिराणि देशोनं क्रोशमुच्चाः क्रोशार्द्ध विस्तीर्णाः पूर्ण क्रोशं दीर्घाः" इति श्रीगुणरत्नसूरिपादाः यदाहुः तदाशयेन प्रस्तुतोपाङ्गस्योत्तरत्र जम्बूपरिक्षेपकवनवापीपरिगतप्रासादप्रमाणसूत्रानुसारेण च इत्येवं निश्चिनुमो जम्बूप्रकरणप्रासादा विषमायामविष्कम्भा इति, यत्तु श्रीजीवाभिगमसूत्रवृत्तौ 'क्रोशमेकमूर्ध्वमुच्चैस्त्वेन अर्द्धक्रोशं विष्कम्भेने' त्युक्तं तद्गम्भीराशयं न विद्मः । अथास्याः पद्मवरवेदिकादिस्वरू 4वक्षस्कारे जम्बूवृक्षवर्णनं sU. 90 ॥ 333 ॥ w.jainelibrary.org
Page #671
--------------------------------------------------------------------------
________________ Jain Education Int |पमाह - 'जंबू ण 'मित्यादि, जम्बूर्द्वादशभिः पद्मवरवेदिकाभिः - प्राकारविशेषरूपाभिः सर्वतः समन्तात् सम्परिक्षिता, | वेदिकाना वर्णकः प्राग्वत्, इमाश्च मूलजम्बू परिवृत्त्य स्थिता ज्ञातव्याः, या तु पीठपरिवेष्टिका सा तु प्रागेवोक्ता । अथास्याः प्रथमपरिक्षेपमाह -- ' जंबू ण' मित्यादि, जम्बूः णमिति वाक्यालङ्कारे अन्येनाष्टशतेन - अष्टोत्तरशतेन जम्बू। वृक्षाणां 'तदर्द्धाच्चत्वानां' तस्या मूलजम्ब्वाः अर्द्धप्रमाणमुच्चत्वं यासां तास्तथा तासां सर्वतः समन्तात् सम्परिक्षिप्ता उपलक्षणं चैतत् तेनोद्वेधायामविस्तारा अपि अर्द्धप्रमाणा ज्ञेयाः, तथाहि--ता अष्टाधिकशतसङ्ख्या जम्ब्वः प्रत्येकं चत्वारि योजनान्युच्चैस्त्वेन क्रोशमेकमवगाहेन एकं योजनमुच्चः स्कन्धः त्रीणि योजनानि विडिमा सर्वाणोचैस्त्वेन सातिरेकाणि चत्वारि योजनानि तत्रैकैका शाखा अर्द्धक्रोशहीने द्वे योजने दीर्घा क्रोशपृथुत्वः स्कन्ध इति भवन्ति । सर्वसंख्यया आयामविष्कम्भतश्चत्वारि योजनानि, आसु चानादृतदेवस्याभरणादि तिष्ठति, एतासां varNakajJApanAyAha'tAsi णं वण्णओऽत्ति तासां च वर्णको मूलजम्बूसदृश एवेति, अधासां यावत्यः- पद्मवरवेदिकास्ता आह- 'ताओ णमित्यादि, उत्तानार्थं, नवरं प्रतिजम्बूवृक्षं षट् षट् पद्मवरवेदिका इत्यर्थः, एतासु च 108 जम्बूषु अत्र सूत्रे जीवा - भिगमे बृहत्क्षेत्रविचारादौ सूत्रकृद्भिः वृत्तिकृद्भिश्च जिनभवनभवनप्रासादचिन्ता कापि च चक्रे बहवोऽपि च बहुश्रुताः श्राद्धप्रतिक्रमणसूत्र चूणि कारादयो मूलजम्बूवृक्षगततत्प्रथमवनखण्डगतकूटाष्टकजिनभवनैः सह सप्तदशोत्तरं शतं जिनभवनानां मन्यमानाः इहाप्येकैकं सिद्धायतनं पूर्वोक्तमानं मेनिरे ततोऽत्र तत्त्वं kevalino viduriti / samprati w.jainelibrary.org
Page #672
--------------------------------------------------------------------------
________________ श्रीजम्बू- शेषान् परिक्षेपान् वक्तुं सूत्रचतुष्टयमाह-जंबूए ऽमित्यादि, जम्ब्वाः सुदर्शनायाः उत्तरपूर्वस्या-ईशानकोणे 4वक्षस्कारे द्वीपशा- | उत्तरस्यामुत्तरपश्चिमायां-वायव्यकोणे अत्रान्तरे दिकत्रयेऽपीत्यर्थः अनाहतनाम्नो-जम्बूद्वीपाधिपतेर्देवस्य चतुर्णी जम्वृवृक्षन्तिचन्द्री वर्णन सामानिकसहस्राणां चत्वारि जम्बूसहस्राणि प्रज्ञप्तानि, 'तीसे णमित्यादि, कण्ठ्यं, गाथाबन्धेन पार्षद्यदेवजम्बूराहया वृचिः 'dakSiNa'ityAdi, दक्षिणपौरस्त्ये-आग्नेयकोणे दक्षिणस्यां अपरदक्षिणस्यां नैरृतकोणे चः समुच्चये एतासु तिसृषु ॥ 334 ॥ ॥ दिक्षु यथासंख्यं । अष्ट दश द्वादश जम्बूनां सहस्राणि भवन्ति, एवोऽवधारणे तेन नाधिकानि न न्यूनानीत्यर्थः, चः प्राग्वत् , अनीकाधिपजम्बूस्तृतीयपरिक्षेपजम्बूश्च गाथाबन्धनाह-'aNiAhivANa'ityAdi, अनीकाधिपानां-जादिकटकाधीशानां सप्तानां सप्तव जम्बूः पश्चिमायां भवन्ति, द्वितीयः परिक्षेपः पूर्णः ॥ अथ तृतीयमाह-आत्मरक्षका|णामनाहतदेवसामानिकचतुर्गुणानां षोडशसहस्राणां जम्ब्वः एकैकदिक्षु चतुःसहस्ररसद्भावात् षोडश सहस्राणि भवन्ति, यद्यपि चानयोः परिक्षेपयोर्जम्बूनामुच्चत्वादिप्रमाणं न पूर्वाचायश्चिन्तितं तथापि पद्माइदपद्मपरिक्षेपन्यायेन पूर्वपूर्वपरिक्षेपजम्ब्वपेक्षयोत्तरोत्तरपरिक्षेपजम्ब्वोऽर्द्धमाना ज्ञातव्याः, अत्राप्येकैकस्मिन् परिक्षेपे एकैकस्यां पसी क्रियमाणायां क्षेत्रसाङ्कीर्येनानवकाशदोषस्तथैवोद्भावनीयस्तेन परिक्षेपजातयस्तिनस्तथैव वाच्याः, सम्प्रत्यस्या eva vntry-18॥33|| परिक्षेपान् वक्तुमाह-'जंबूए Na'mityAdi, सा चैवंपरिवारेति गम्य, त्रिभिः शतिकैः-योजनशतप्रमाणैर्वनखण्डः सर्वतः 18 सम्परिक्षिप्ताः, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येनेति, अथात्र यदस्ति तदाह-जंबूए ऽमित्यादि, जम्ब्धाः सप JainEducation Interial For Private Personal use only Kontainelibrary.org
Page #673
--------------------------------------------------------------------------
________________ Jain Education रिवारायाः पूर्वेण पञ्चाशयोजनानि प्रथमवनखण्डमवगाह्यात्रान्तरे भवनं प्रज्ञप्तं, क्रोशमायामेन, उच्चत्वादिकथनायाविदेशमाह - स एव मूलजम्बूपूर्वशाखागतभवनसम्बन्धी वर्णको ज्ञेयः, शयनीयं चानादृतयोग्यं, एवं शेषास्वपि दक्षि । णादिदिक्षु स्वस्वदिशि पञ्चाशद्योजनान्यवगाह्याद्ये वने भवनानि वाच्यानि, अथात्र वने वापीस्वरूपमाह - 'जंबूए णं उत्तरे' त्यादि, जम्ब्वाः उत्तरपौरस्त्ये दिग्भागे प्रथमं वनखण्डं पञ्चाशद्योजनान्यवगाह्यात्रान्तरे चतस्रः पुष्करिण्यः प्रज्ञप्ताः, एताश्च न सूचीश्रेण्या व्यवस्थिताः किन्तु स्वविदिग्गतप्रासादं परिक्षिप्य स्थिताः, तेन प्रादक्षिण्येन तन्नामा। न्येवं - पद्मा पूर्वस्यां पद्मप्रभा दक्षिणस्यां कुमुदा पश्चिमायां कुमुदप्रभा उत्तरस्यां एवं दक्षिणपूर्वादिविदिग्गतवापीष्वपि वाच्यं, ताश्च क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेन पश्चधनुःशतान्युद्वेधेनेति । अथात्र वापीमध्यगतप्रासादस्वरूपमाह - 'तासि Na'mityAdi, तासां वापीनां चतसृणां मध्ये प्रासादावतंसकाः प्रज्ञप्ताः, बहुवचनं च उक्तवक्ष्यमाणानां वापीनां प्रासादापेक्षया द्रष्टव्यं तेन प्रतिवापीचतुष्कमेकैकप्रासादभावेन चत्वारः प्रासादाः, एवं निर्देशो लाघवार्थ, क्रोशमा। यामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुच्चत्वेन, वर्णको मूलजम्बूदक्षिणशाखागतप्रासादवद् ज्ञेयः, एषु चानादृतदेवस्य क्रीडार्थं सिंहासनानि सपरिवाराणि वाच्यानि, जीवाभिगमे त्वपरिवाराणि, एवं शेषासु दक्षिणपूर्वादिषु विदिक्षु । वाप्यः प्रासादाश्च वक्तव्याः, एतासां नामदर्शनाय गाथाद्वयं, पद्मादयः प्रागुक्ताः पुनः पद्यबन्धनद्धत्वेन संगृहीता इति न पुनरुक्तिः, एताश्च सर्वा अपि सत्रिसोपान चतुर्द्वाराः पद्मवरवेदिकावनखण्डयुक्ताश्च बोध्याः, अथ दक्षिणपू
Page #674
--------------------------------------------------------------------------
________________ वर्णन सू.90 श्रीजम्बू- वस्यां उत्पलगुल्मा पूर्वस्यां नलिना दक्षिणस्यां उत्पलोज्वला पश्चिमायां उत्पला उत्तरस्यां तथा अपरदक्षिणस्यां । 4वक्षस्कारे द्वीपशा भृङ्गा भृङ्गप्रभा अञ्जना कजलप्रभा तथा अपरोत्तरस्यां श्रीकान्ता श्रीमहिता श्रीचन्द्रा श्रीनिलया, चैवशब्दः प्राग्वत्, जम्बूवृक्षन्तिचन्द्रीयातिअथास्य वनस्य मध्यवर्तीनि कूटानि स्वरूपतो लक्षयति-'जंबूए णं इत्यादि, जम्ब्वा अस्मिन्नेव प्रथमे वनखण्डे पौर स्त्यस्य भवनस्य उत्तरस्यां उत्तरपौरस्त्यस्य-ईशानकोणसत्कस्य प्रासादावतंसकस्य दक्षिणस्यां अत्रान्तरे कूटं प्रज्ञप्तं । ॥ 335 ॥ | अष्टौ योजनान्यूर्वोच्चत्वेन द्वे योजने उद्वेधेन, वृत्तत्वेन य एव आयामः स एव विष्कम्भ इति, मूलेऽष्ट योजनान्या यामविष्कम्भाभ्यां बहुमध्यदेशभागे, भूमितश्चतुषु योजनेषु गतेष्वित्यर्थः, षड् योजनान्यायामविष्कम्भाभ्यां, उपरिशिखरभागे चत्वारि योजनान्यायामविष्कम्भाभ्यां, अथामीषां परिधिकथनाय पद्यमाह-'पणवीसे' त्यादिकं, सर्व प्रथमपाठगतऋषभकूटाभिलापानुसारेण वाच्यं, नवरं पञ्चविंशति योजनानि सविशेषाणि किश्चिदधिकानि मूले परिरय । इत्यादि यथासंख्यं योज्यम् , जिनभद्रगणिक्षमाश्रमणैस्तु 'अट्ठसहकूडसरिसा सवे जम्बूणयामया भ्न्निआ'| इत्यस्यां गाथायामृषभकूटसमत्वेन भणितत्वात् द्वादश योजनानि अष्टौ मध्ये चेत्यूचे, तत्त्वं तु बहुश्रुतगम्यं, एषु च प्रत्येक जिनगृहमेकैकं विडिमागतजिनगृहतुल्यमिति, अथ शेषकूटवक्तव्यतामतिदेशेनाह-एवं सेसावि कूडाऽइति, एवमुक्त- ॥ 335 ॥ रीत्या वर्णप्रमाणपरिध्याद्यपेक्षया शेषाण्यपि सप्त कूटानि बोध्यानि, स्थानविभागस्त्वयं तेषां, तथाहि-पूर्वदिग्भाविनो भवनस्य दक्षिणतो दक्षिणपूर्वदिग्भाविनः प्रासादावतंसकस्योत्तरतो द्वितीयं कूट तथा दक्षिणदिग्भाविनो bhavanasya Jain Education ! For PrivatesPersonal use Only elibrary.org
Page #675
--------------------------------------------------------------------------
________________ Jain Education | पूर्वतो दक्षिणपूर्वदिग्भाविनः प्रासादावतसकस्य पश्चिमायां तृतीयं तथा दक्षिणदिग्भाविनों भवनस्य पश्चिमायां दक्षिणापरदिग्भाविनः प्रासादावतंसकस्य पूर्वतश्चतुर्थं तथा पश्चिमदिग्भाविनो भवनस्य दक्षिणतो दक्षिणापरदिग्भाविनः प्रासादावतंसकस्योत्तरतः पञ्चमं तथा पश्चिमदिग्भाविनो भवनस्योत्तरतः उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य दक्षिणतः षष्ठं तथा उत्तरदिग्भाविनो भवनस्य पश्चिमायां उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य पूर्वतः सप्तमं तथा उत्तरदिग्भाविनो भवनस्य पूर्वतः उत्तरपूर्वदिग्भाविनः प्रासादावतंसकस्य अपरतोऽष्टममिति, अत्रैषां स्थापना । यथा यन्त्रे तथा विलोकनीया, अथ जम्ब्वा नामोत्कीर्त्तनमाह - 'जंबूए ण' मित्यादि, जम्ब्वाः सुदर्शनायाः द्वादश नाम। धेयानि प्रज्ञतानि, तद्यथा - सुष्ठु - शोभनं नयनमनसोरानन्दकत्वेन दर्शनं यस्याः सा तथा, अमोघा - सफला, इयं हि स्वस्वामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्यं जनयति, तदन्तरेण तद्विषयस्य स्वामिभावस्यैवायोगात्, सुष्ठु - अतिशयेन प्रबुद्धा - उत्फुल्ला उत्फुल्लफुल्लयोगादियमप्युत्फुल्ला, सकलभुवनव्यापकं यशो धरतीति यशोधरा, 'लिहादित्वादच्,' जम्बूद्वीपो ह्यनया जम्ब्वा भुवनत्रयेऽपि विदितमहिमा ततः सम्पन्नं यथोक्तयशोधारित्वमस्याः, विदेहेषु जम्बूः विदेह। जम्बूर्विदेहान्तर्गतोत्तरकुरुकृत निवासत्वात्, सौमनस्य हेतुत्वात् सौमनस्या, न हि तां पश्यतः कस्यापि मनो दुष्टं भवति, | नियता सर्वकालमवस्थिता शाश्वतत्वात् नित्यमण्डिता सदा भूषणभूषितत्वात्, सुभद्रा - शोभनकल्याणभाजिनी, न ह्यस्याः कदाचिदुपद्रवसम्भवो महर्द्धिकेनाश्रितत्वात्, चः समुच्चये, विशाला- विस्तीर्णा, चः पूर्ववत्, आयामविष्कम्भाभ्यामु
Page #676
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 336 // Jain Education Inter catvena चाष्टयोजनप्रमाणत्वात्, शोभनं जातं-जन्म यस्याः सा सुजाता, विशुद्धमणि कनकरत्नमूलद्रव्यजनिततथा जन्मदोषरहितेति भावः, शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः, अपि चेति समुच्चये, अत्र जीवाभिगमादिषु । विदेहजम्ब्वादीनां सुदशर्नादीनां च नाम्नां व्यत्यासेन पाठो दृश्यते तत्रापि न कञ्चिद्विरोध इति, 'जंबूए णं अट्ठट्ठमंगलगा' इति व्यक्त, उपलक्षणाद् ध्वजच्छत्रादिसूत्राणि वांच्यानीति, सम्प्रति सुदर्शना शब्दप्रवृत्तिनिमित्तं पिपृच्छिषुरिदमाह - 'से केणद्वेणमित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे गौतम ! जम्ब्वां सुदर्शनायामनादृतो नाम जम्बूद्वीपाधिपतिर्न आहता - आदरविषयीकृताः शेषजम्बूद्वीपगता देवा येनात्मनोऽनन्यसदृशं महर्द्धिकत्वमीक्षमाणेन सोऽनादृत इति यथार्थनामा परिवसति, महर्द्धिक इत्यादि प्राग्वत्, स च चतुर्णी सामानिकसहस्राणां यावदात्मरक्षकसहस्राणां जम्बू। द्वीपस्य जम्ब्वाः सुदर्शनायाः अनाहतनाच्या राजधान्या अन्येषां च बहूनां देवानां देवीनां चानादृताराज। धानीवास्तव्यानामाधिपत्यं पालयन् यावद्विहरति, तदेतेनार्थेन एवमुच्यते-- जंबूसुदर्शनेति, कोऽर्थः 1 - अनादृतदेवस्य । सदृशमात्मनि महर्द्धिकत्वदर्शनमत्रकृतावासस्येति, सुष्ठु - शोभनमतिशयेन वा दर्शनं - विचारणमनन्तरोकस्वरूपं चिन्त। नमितियावत् अनाहतदेवस्य यस्याः सकाशात् सा सुदर्शना इति, यद्यप्यनादृता राजधानीप्रश्नोत्तरसूत्रे सुदर्शनाशब्दप्रवृत्तिनिमित्तप्रश्नोत्तरसूत्र निगमनसूत्रान्तर्गते बहुष्वादर्शेषु दृष्टे तथापि 'से तेणट्टेण' मित्यादि निगमनसूत्रमुत्तरसूत्रानन्तरमेव वाचयितॄणामव्यामोहाय सूत्रपाठेऽस्माभिर्लिखितं व्याख्यातं च, उत्तरसूत्रानन्तरं निगमनसूत्रस्यैव यौक्ति 4वक्षस्कारे जम्बूवृक्ष वर्णनं सू. 90 ॥ 336 ॥ jainelibrary.org
Page #677
--------------------------------------------------------------------------
________________ | कत्वादिति, अथापरं गौतम! यावच्छब्दाजम्ब्वाः सुदर्शनाया एतच्छाश्वतं नामधेयं प्रज्ञप्तं, यन्न कदाचिन्नासीदित्यादिकं ग्राह्य, नाम्नः शाश्वतत्वं दर्शितम्, अथ प्रस्तुतवस्तुनः शाश्वतत्वमस्ति नवेत्याशङ्कां परिहरन्नाह-जंबुसुदंसणा' इत्यादि, व्याख्याऽस्य प्राग्वत्, अथ प्रस्तावादस्य राजधानी विवक्षुराह-'कहि णं भन्ते! aNADhiassa'ityAdi,मतार्थ, नवरं यदेव प्राग्वर्णितं यमिकाराजधानीप्रमाणं तदेव नेतव्यं यावदनादृतदेवस्योपपातोऽभिषेकश्च निरवशेषो वक्तव्य इति शेषः ॥ अथोत्तरकुरुनामार्थ पिपृच्छिषुरिदमाह से केणद्वेणं भन्ते! एवं वुश्चै उत्तरकुरा 21, गोअमा! उत्तरकुराए उत्तरकुरूणाम देवे परिवसइ महिद्धीए जाव पलिओवमट्टीए, से तेणट्टेणं गोअमा! एवं वुच्चै उत्तरकुरा 2, अदुत्तरं च गंति जाव सासए । कहि णं भन्ते! महाविदेहे वासे मालवंते णामं वक्खारपव्वए पण्णत्ते !, go0! मंदरस्स पव्वयस्स उत्तरपुरथिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं उत्तरकुराए पुरथिमेणं वच्छस्स चकवट्टिविजयस्स पञ्चत्थिमेणं एत्थणं महाविदेहे वासे मालवंते णामं वक्खारपन्चए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जं चेव गंधमायणस्स पमाणं विक्खम्भो अ णवरमिमं णाणत्तं सव्ववेरुलिआमए अवसिटुं तं चेव जाव गोअमा! नव कूडा पण्णत्ता, तंजहा-सिद्धाययणकूडे0 सिद्धे य मालवन्ते उत्तरकुरु कच्छसागरे र्ये। सीओय पुण्णभद्दे हरिस्सहे चेव बोद्धव्वे ॥ 1 ॥ कहि णं भन्ते! मालवन्ते वक्खारपब्बए सिद्धाययणकूडे णाम कडे पण्णत्ते !, गोअमा! मन्दरस्स पव्वयस्स उत्तरपुरत्थिमेणं मालवंतस्स कूडस्स दाहिणपञ्चत्थिमेणं एत्थ णं सिद्धाययणे कडे पण्णत्ते पंच जोअणसयाई उद्धं उच्चत्तेणं अवसिटुं तं चेव जाव भीजम्बू. 50 For Private Personel Use Only
Page #678
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 337 ॥ रायहाणी, एवं मालवन्तस्स कूडस्स उत्तरकुरुकूडस्स कच्छकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहिं अधा, कूडसरिसणामया 4वक्षस्कारे देवा. कहिणं भन्ते ! मालवन्ते सागरकूडे नाम कूडे पण्णत्ते !, गोअमा! कच्छकूडस्स उत्तरपुरस्थिमेणं रययकूडस्स दक्खिणेणं उत्तरकुरुएत्थ णं सागरकूडे णामं कूडे पण्णत्ते, पंच जोअणसयाई उद्धं उच्चत्तेणं अवसिडें तं चेव सुभोगा देवी रायहाणी उत्तरपुरथिमेणं माल्यवदा दिवक्षस्कारययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिट्ठा कूडा उत्तरदाहिणेणं णेअव्वा एकेणं पमाणेणं (सूत्र 91) रा:सू.91 sekeNTeNa'mityAdi, प्रतीतं, नवरं उत्तरकुरुनामाऽत्र देवः परिवसति, तेनेमा उत्तरकुरव इत्यर्थः, अथ यस्मादत्तरकुरवः पश्चिमायामुक्तास्तं माल्यवन्तं नाम द्वितीयं गजदन्ताकारगिरि प्ररूपयति-'kahiNa'mityAdi. प्रश्नसनं सगम. उत्तरसत्रे-गौतम! मन्दरस्य पर्वतस्य उत्तरपौरस्त्ये-ईशानकोणे नीलवतो वर्षधरपर्वतस्य दक्षिणस्यामुत्तरकुरूणां पूर्वस्यां कच्छनाम्नश्चक्रवर्तिविजयस्य पश्चिमायामत्रान्तरे महाविदेहेषु माल्यवन्नाम्ना वक्षस्कारपर्वतः प्रज्ञप्त इति शेषः, पूर्वदक्षि-11 णयोरायतः पूर्वपश्चिमयोविस्तीर्णः, किंबहुना विस्तरेण ?, यदेव गन्धमादनस्य पूर्वोक्तवक्षस्कारगिरेः प्रमाणं विष्कम्भश्च तदेव ज्ञातव्यमिति शेषः, नवरमिदं नानात्वं-अयं विशेषः, सर्वात्मना वैडूर्यरत्नमयः, अवशिष्टं तदेव, कियत्पर्यन्त-॥ मित्याह-'jAva'tti, सुलभ, नवरं उत्तरसूत्रे उक्तमपि सिद्धायतनकूटं यत्पुनरुच्यते 'सिद्धे य मालवन्ते' इति तद् गाथा ॥ 337 ॥ बन्धेन सर्वसंग्रहायेति, सिद्धायतनकूटं चः पादपूरणे माल्यवत्कूटं प्रस्तुतवक्षस्काराधिपतिवासकूटं उत्तरकुरुकूटष् उत्तरकुरुदेवकूटं कच्छ कूट-कच्छविजयाधिपकूटं सागरकूटं रजतकूट, इदं चान्यत्र रुचकमिति प्रसिद्धं, शीताकूट-zI-1] Jain Education in For Private Personel Use Only lonjainelibrary.org
Page #679
--------------------------------------------------------------------------
________________ CSCLA 1 तासरित्सुरीकूट, पदैकदेशे पदसमुदायोपचार इति सिद्धिः, चः समुच्चये, पूर्णभद्रनाम्नो व्यन्तरेशस्य कूटं पूर्णभद्रकूटम् , हरिस्सहनाम्न उत्तरश्रेणिपतिविद्युत्कुमारेन्द्रस्य कूटं हरिस्सहकूट, चैवशब्दः पूर्ववत् , सम्प्रत्यमीषां sthAnaprarUpaNAyAha'kahiNa'mityAdi, प्रश्नः प्रतीतः, उत्तरसूत्रे मन्दरस्य पर्वतस्य उत्तरपूर्वस्यां-ईशानकोणे प्रत्यासन्नमाल्यवत्कूटस्य दक्षिणपश्चिमायां नैरृतकोणे, अत्र सिद्धायतनकूटं प्रज्ञप्तमिति गम्यं, पञ्च योजनशतान्यूवोच्चत्वेन अवशिष्टं मूलविष्कम्भादिकं वक्तव्यं तदेव गन्धमादनसिद्धायतनकूटवदेव वाच्यं, यावद्राजधानी भणितव्या स्यात् , अयमर्थः-सिद्धायतनकूटवर्णके सामान्यतः कूटवर्णकसूत्रं विशेषतः सिद्धायतनादिवर्णकसूत्रं च द्वयमपि वाच्यं, तत्र सिद्धायतनकूटे । राजधानीसूत्रं न सङ्गच्छते इति राजधानीसूत्रं विहाय तदधस्तनसूत्रं वाच्यमिति, अत्र यावच्छब्दो न संग्राहकः किन्त्व वधिमात्रसूचका, यथा 'आसमुद्रक्षितीशानाऽमित्यत्र समुद्रं विहाय क्षितीशत्वं वर्णितमिति, लाघवार्थमत्रातिदेशमाह8 एवं मालवन्तस्स' इत्यादि, एवं सिद्धायतनकूटरीत्या माल्यवत्कूटस्य उत्तरकुरुकूटस्य कच्छकूटस्य वक्तव्यं, शेयमिति । गम्यं, अथैतानि किं परस्परं स्थानादिना तुल्यानि उतातुल्यानीत्याह-एतानि सिद्धायतनकूटसहितानि चत्वारि परस्परं । दिग्भिरीशानविदिग्रूपाभिः प्रमाणैश्च नेतव्यानि, तुल्यानीति शेषः, अयमर्थः-प्रथम सिद्धायतनकूट मेरोरुत्तरपूर्वस्या । दिशि ततस्तस्य दिशि द्वितीयं माल्यवत्कूटं ततस्तस्यामेव दिशि तृतीयमुत्तरकुरुकूटं ततोऽप्यस्यां दिशि कच्छकूट, एतानि चत्वार्यपि कूटानि विदिग्भावीनि मानतो हिमवत्कूटप्रमाणानीति, कूटसदृग्नामकाश्चात्र देवाः, अत्र 'यावत्स Jain Education For Private Personel Use Only ow.jainelibrary.org
Page #680
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 338 // Jain Education Inte म्भवं विधिप्राप्तिरिति न्यायात् सिद्धकूटवर्जेषु त्रिषु कूटेषु कूटनामका देवा इति बोध्यं, सिद्धायतनकूटे तु सिद्धायतनं, अन्यथा - "छसयरि कूडेसु तहा चूलाच वणतरुसु जिणभवणा । भणिआ जम्बुद्दीवे सदेवया सेस ठाणेसु ॥ 1 ॥ " | इति खोपज्ञक्षेत्रविचारे रत्नशेखरसूरिवचो विरोधमापद्येतेति, अथावशिष्टकूटस्वरूपमाह - 'कहि ण' मित्यादि, प्रश्नसूत्रं । सुगमम्, उत्तरसूत्रे कच्छकूटस्य चतुर्थस्योत्तरपूर्वस्यां रजतकूटस्य दक्षिणस्यामन्त्रान्तरे सागरकूटं नाम कूटं प्रज्ञप्तं, पञ्चयोजनशतान्यूवोंच्चत्वेन अवशिष्टं मूलविष्कम्भादिकं तदेव, अत्र सुभोगानाम्नी दिकुमारी देवी अस्था राजधानी । मेरोरुत्तरपूर्वस्यां, रजतकूटं षष्ठं पूर्वस्मादुत्तरस्यां अत्र भोगमालिनी दिक्कुमारी सुरी राजधानी उत्तरपूर्वस्यां, अवशिष्टानि शीताकूटादीनि उत्तरदक्षिणस्यां नेतव्यानि, कोऽर्थः 1 - पूर्वस्मात् 2 उत्तरोत्तरमुत्तरस्यां 2 उत्तरस्मादुत्तरस्मात्पूर्व 2 दक्षि णस्यां 2 इत्यर्थः, एकेन तुल्येन प्रमाणेन सर्वेषामपि हिमवत्कूटप्रमाणत्वात् । अथ नवमं सहस्राङ्कमिति पृथग्निर्देष्टुमाह कहि णं भन्ते । मालवन्ते हरिस्सहकूडे णामं कूडे पण्णत्ते, गोअमा! पुण्णभद्दस्स उत्तरेणं णीलवन्तस्स दक्खिणेणं एत्थ णं हरिस्स* हकूडे णामं कूडे पण्णत्ते, एगं जोअणसहस्सं उद्धं उच्चत्तेणं जमगपमाणेणं णेअव्वं, रायहाणी उत्तरेणं असंखेजे दीवे अण्णंमि जम्बुद्दीवे दीवे उत्तरेणं बारस जोअणसहस्साइं ओगाहित्ता एत्थ णं हरिस्सहस्स देवस्स हरिस्सहाणामं रायहाणी पण्णत्ता, च रासी जोअणसहस्सा आयामविक्खम्भेणं बे जोअणसयसहस्साईं पण्णतिं च सहस्साई छथ छत्तीसे जोअणसए परिक्खेवेणं सेसं जहा चमरचच्याए रायहाणीए तहा पमाणं भाणिअव्वं, महिद्धीए महज्जुईए, से केणणं भन्ते ! एवं दुध मालवी प्रक्खार 4 वक्षस्कारे सहस्राङ्ककूट माल्यवद थेव सू. 92 ॥ 338 ॥ jainelibrary.org
Page #681
--------------------------------------------------------------------------
________________ Jain Education Inte roar 21, गोभमा ! मालवन्ते णं वक्खारपव्वए तत्थ तत्थ देसे तहिं 2 बहवे सरिआगुम्मा णोमालिआगुम्मा जाव मगदन्तिआगुम्मा, ते णं गुम्मा दसवण्णं कुसुमं कुसुमेंति, जे णं तं मालवन्तस्स वक्खारपद्ययस्स बहुसमरमणिजं भूमिभागं वायविधुअग्गसालामुक्कपुप्फपुंजोवयारकलिअं करेन्ति, मालवंते अ इत्थ देवे महिद्धीए जाव पलिओवमट्टिए परिवसइ, से तेणद्वेणं गोअमा! एवं वृच्च, अदुत्तरं च णं जाव णिच्चे (सूत्रं 92 ) 'कहि ण 'मित्यादि, क्व भदन्त ! माल्यवति वक्षस्कारगिरौ हरिस्सहकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! पूर्णभद्र। स्योत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्यां अत्रान्तरे हरिस्सहकूटं नाम कूटं प्रज्ञप्तं, एकं योजनसहस्रमूर्ध्वोच्चत्वेन अवशिष्टं यमकगिरिप्रमाणेन नेतव्यं तच्चेदम्- 'अद्धा इज्जाई जोअणसयाई उबेहेणं मूले एगं जोअणसहस्सं आयामविक्खम्भेण' मित्यादि, आह परः - 500 योजनपृथुगजदन्ते 1000 योजनपृथु इदं कथमिति, उच्यते, अनेन गज। दन्तस्य 500 योजनानि रुद्धानि 500 योजनानि पुनर्गजदन्ताद्बहिराकाशे ततो न कश्चिद्दोष इति अस्य चाधिप। स्यापरराजधानीतो दिक्प्रमाणाद्यैर्विशेष इति तां विवक्षुराह - 'रायहाणी' इत्यादि, राजधानी उत्तरस्यामिति, एतदेव विवृणोति - 'असंखेजदीवे' त्तिपदं स्मारकं तेन 'मन्दरस्स पवयस्स उत्तरेणं तिरिअमसंखेज्जाई दीवसमुद्दाई वीईवैत्ता' | इति ग्राह्यम्, अन्यस्मिन् जम्बूद्वीपे द्वीपे उत्तरस्यां द्वादशयोजन सहस्राण्यवगाह्य अत्रान्तरे हरिस्सहदेवस्य हरिस्स। हनाम्नी राजधानी प्रज्ञता चतुरशीतियोजन सहस्राण्यायामविष्कम्भाभ्यां द्वे योजनलक्षे पञ्चषष्टिं च योजनसहस्राणि w.jainelibrary.org
Page #682
--------------------------------------------------------------------------
________________ श्रीजम्बू- षट् च द्वात्रिंशदधिकानि योजनशतानि परिक्षेपेण, शेषं यथा चमरचञ्चायाः-चमरेन्द्रराजधान्याः प्रमाणं भणितं 9 वक्षस्कारे द्वीपशा- | भगवत्यङ्गे तथा प्रमाणं प्रासादादीनां भणितव्यमिति, 'महिद्धीए महज्जुईए' इति सूत्रेणास्य नामनिमित्तविषयके प्रश्न-1 सहस्राकटं न्तिचन्द्री निर्वचने सूचिते, ते चैवं-से केणद्वेणं भन्ते ! एवं वुच्चै हरिस्सहकूडे 21, गोअमा! हरिस्सहकूडे बहवे उप्पलाई मास्यवदया वृत्तिः ॥ पउमाई हरिस्सहकूडसमवण्णाई जाव हरिस्सहे णामं देवे अ इत्थ महिद्धीए जाव परिवसइ, से तेणटेणं जाव अदुत्तरं थंश्च सू.92 ॥ 339 ॥ ॥ च णं गोअमा! जाव सासए णामधेजे' इति, अथास्य वक्षस्कारस्य नामार्थ प्रश्नयति-से keNaTeNa'mityAdi, प्रश्नार्थः ॥ प्राग्वत् , उत्तरसूत्रे गौतम ! माल्यवति वक्षस्कारपर्वते तत्र तत्र देशे-स्थाने तस्मिन् तस्मिन् प्रदेशे-देशैकदेशे इत्यर्थः । बहवः सरिकागुल्माः नवमालिकागुल्माः यावन्मगदन्तिकागुल्माः सन्तीति शेषः, ते गुल्माः क्षेत्रानुभावतः सदैव पञ्चवर्ण कुसुमं कुसुमयन्ति-जनयन्ति इत्यर्थः, ते गुल्मास्तं माल्यवतो वक्षस्कारपर्वतस्य बहुसमरमणिजं भूमिभागं 9 वातविधुताग्रशालामुक्तपुष्पपुञ्जोपचारकलितं कुर्वन्ति, एतदर्थः प्राग्वत् , ततो माल्यं-पुष्पं नित्यमस्यास्तीति माल्यवान 8 माल्यवान्नाम्ना देवश्चात्र महर्द्धिको यावत्पल्योपमस्थितिकः तेन तद्योगादयमपि माल्यवान् , 'अथापरं चेत्यादि,प्राग्वत् ॥ इह द्विविधा विदेहाः, तद्यथा-पूर्वविदेहा अपरविदेहाश्च, तत्र ये मेरोः प्राक् ते पूर्वविदेहाः ते च शीतया महा-118| ॥ 339 ॥ 4नद्या दक्षिणोत्तरभागाभ्यां द्विधा विभकाः, एवं ये मेरोः पश्चिमायां ते अपरविदेहास्तेऽपि तथैव शीतोदया द्विधा ॥ विभकाः, एवं विदेहानां चत्वारो भागाः दर्शिताः, सम्प्रत्यमीषु विजयवक्षस्कारादिव्यवस्थालाघवार्थ पिण्डार्थगत्या JainEducation IntAlinal For Private & Personal use only
Page #683
--------------------------------------------------------------------------
________________ सूत्रकृद्दर्शयिष्यमाणरीत्या बोधनीयानां दुर्बोधा इति विस्तरतो निरूप्यते, तत्रैकैकस्मिन् भागे यथायोगं माल्यवदा-1 देर्गजदन्ताकारवक्षस्कारगिरेः समीपे एको विजयः तथा चत्वारः सरलवक्षस्कारास्तिस्रश्चान्तनद्यः, एषां सप्तानां वस्तू-16 नामन्तराणि षट्, सर्वत्राप्यन्तराणि रूपोनानि भवन्ति तथाऽत्र, प्रतीतमेतच्चतसृणामङ्गलीनामप्यन्तरालानि त्रीणी-18 |ति, ततोऽन्तरे 2 एकैकसद्भावात् षड् विजयाः, एते चत्वारो वक्षस्कारादय एकैकान्तरनद्याऽन्तरितास्ततश्चतुर्णामद्री-18 णामन्तरे सम्भवत्यन्तरनदीत्रयमिति व्यवस्था स्वयमवसातव्या, तथा वनमुखमवधीकृत्यैको विजय इति प्रतिविभागं। सिद्धा अष्टौ विजयाः चत्वारो वक्षस्कारास्तिस्रोऽन्तरनद्यो वनमुखं चैकमिति, इयमत्र भावना-पूर्व विदेहेषु माल्यवतो । गजदन्तपर्वतस्य पूर्वतः शीताया उत्तरत एको विजयः, ततः पूर्वस्यां प्रथमो वक्षस्कारः ततोऽपि पूर्वस्यां द्वितीयो विजयः ततोऽपि पूर्वस्यां प्रथमान्तरनदी, अनेन क्रमेण तृतीयो विजयः द्वितीयो वक्षस्कारः चतुर्थो विजयः द्वितीयान्तरनदी पञ्चमो विजयः तृतीयो वक्षस्कारः षष्ठो विजयः तृतीयान्तरनदी सप्तमो विजयः चतुर्थो वक्षस्कारः अष्टमो विजयः । ततश्चैकं वनमुखं जगत्यासन्नं, एवं शीताया दक्षिणतोऽपि सौमनसगजदन्तपर्वतस्य पूर्वतोऽयमेव विजयादिक्रमो वाच्यः, तथा पश्चिमविदेहेषु शीतोदाया दक्षिणतो विद्युत्प्रभस्य पश्चिमतोऽप्ययमेव क्रमः, तथा शीतोदाया उत्तरतोऽपि गन्धमादनस्य पश्चिमत इति । अथ प्रादक्षिण्येन निरूपणेऽयमेव हि आद्य इति, प्रथमविभागमुखे कच्छविजयं विवक्षुराह Jain Education a l Alww.jainelibrary.org
Page #684
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 4वक्षस्कारे कच्छविजयःमू.93 ॥ 34 ॥ कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे कच्छेणामं विजए पण्णत्ते !, गोअमा! सीआए महाणईए उत्तरेणं णीलवंतस्स वासहरपब्वयस्स दक्खिणेणं चित्तकूडस्स वक्खारपबयस्स पञ्चत्थिमेणं मालवंतस्स वक्खारपब्वयस्स पुरत्विमेणं एत्थ णं जम्बुद्दीवे 2 महाविदेहे वासे कच्छे णामं विजए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे पलिअंकसंठाणसंठिए गंगासिंधूहिं महाणईहिं वेयद्धेण य पव्वएणं छब्भागपविभत्ते सोलस जोअणसहस्साई पंच य बाणौए जोअणसए दोणि अ एगूणवीसइभाए जोअणस्स आयामेणं दो जोअणसहस्साई दोणि अ तेरसुत्तरे जोअणसए किंचिविसेसूणे विक्खम्भेणंति । कच्छस्स णं विजयस्स बहुमज्झदेसभाए एत्थ णं वेअद्धे णाम पव्वए पण्णत्ते, जेणं कच्छं विजयं दुहा विभयमाणे 2 चिट्ठइ, तंजहा-दाहिणद्धकच्छं च उत्तरद्धकच्छं चेति, कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे णाम विजए paM01, गोअमा! वेअद्धस्स पवयस्स दाहिणेणं सीआए महाणईए उत्तरेणं चित्तकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं मालवंतस्स वक्खारपब्वयस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे णाम विजए pa0 उत्तरदाहिणायए पाईणपडीणविच्छिण्णे अट्ठ जोअणसहस्साई दोणि अ एगसत्तरे जोअणसए एकं च एगूणवीसइभागं जोअणस्स आयामेणं दो जोअणसहस्साई दोणि अ तेरसुत्तरे जोअणस्सए किंचिविसेसूणे विक्खम्भेणं पलिअंकसंठाणसंठिए, दाहिणद्धकच्छस्स णं भन्ते! विजयस्स केरिसए आयारभावपडोआरे पण्णत्ते!, गोअमा! बहुसमरमणिजे भूमिभागे पण्णत्ते, तंजहा-जाव कत्तिमेहिं चेव अकत्तिमेहिं चैव, दाहिणद्धकच्छे णं भन्ते ! विजए मणुआणं केरिसए आयारभावपडोआरे पण्णत्ते?, गोअमा! तेसि णं मणुआणं छब्बिहे संघयणे जाव सब्वदुक्खाणमंतं करेंति । कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे कच्छे विजए वेअद्धे णाम पव्वए!, गोअमा! दाहिण ॥ 34 ॥ JainEducation Alonal For Private & Personal use only O ww.jainelibrnosorg
Page #685
--------------------------------------------------------------------------
________________ Jain Education In kacchavijayassa उत्तरेणं उत्तरद्धकच्छस्स दाहिणेणं चिचकूडस्स पच्चत्थिमेणं मालवन्तस्स वक्खारपवयस्स पुरत्थिमेणं एत्थ णं कच्छे विजए वेअद्धे णामं पबए पण्णत्ते, तंजा - पाईणपडीणायए उदीर्णदाहिणविच्छिष्णे दुहावक्खारपचए पुट्ठे-पुरत्थिमिल्लाए कोडीए जाव दोहिवि पुट्ठे भरहुवेअद्धसरिसए णवरं दो बाहाओ जीवा धणुपद्धं च ण काय, विजयविक्खम्भसरिसे आयामेणं, विक्खम्भो उच्चत्तं उब्वेहो तहेव च विज्जाहरआभिओगसेढीओ तहेव, णवरं पणपणं 2 विज्जाहरणगरावासा paM0, आभिओगसेढीए उत्तरिल्लाओ सेढीओ सीआए ईसाणस्स सेसाओ सकस्सत्ति, कूडा - 'सिद्धे 1 कच्छे 2 खंडग 3 माणी 4 वेअद्ध 5 पुण्ण 6 तिमि - सगुहा 7 / कच्छे 8 बेसमणे वा 9 वेअद्धे होति कूडाई ॥ 1 ॥ कहि णं भन्ते ! जम्बुद्दीवे 2 महाविदेदे वासे उत्तरद्धकच्छे णाम विजय पण्णत्ते ?, गोअमा ! वेयद्धस्स पवयस्स उत्तरेणं णीलवन्तस्स वासहरपवयस्स दाहिणेणं मालवन्तरस वक्खारपचयस्स पुरत्थिमेणं चित्तकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे जाब सिज्झन्ति, तहेव णेअन्वं सव्वं कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे उत्तरद्वकच्छे विजए सिंधुकुंडे णामं कुंडे पण्णत्ते ?, गोअमा ! मालवन्तस्स वक्खारपव्वयस्स पुरत्थमेणं उस कूडस्स पच्चत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिले णितंबे एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे उत्तरडुकच्छविजए सिंधुकुंडे णामं कुंडे पण्णत्ते, सर्हि जोजणाणि आयामविक्खम्भेणं जाव भवणं अट्ठो रायहाणी अ अव्वा, भरहसिंधु कुंडसरिसं सव्वं अव्वं, जाव तस्स णं सिंधुकुण्डस्स दाहिणिल्लेणं तोरणेणं सिंधुमहाणई पवूढा समाणी उत्तरद्धकच्छविजयं एज्जेमाणी 2 सत्तहिं सलिलासहस्सेहिं आपूरेमाणी 2 अहे तिमिसगुहाए वेअद्धपव्वयं दालयित्ता दाहिणकच्छविजयं एज्जेमाणी 2 चोद्दसहिं सलिलासहस्सेहिं समग्गा दाहिणेणं सीयं महाणई समप्पेइ, सिंधुमद्दाणई पवहे अ मूले अ भरहसिंधुसरिसा पमाणेणं
Page #686
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृतिः ॥ 34 ॥ जाव दोहि वणसंडेहिं संपरिक्खित्ता । कहि णं भन्ते ! उत्तरद्धकच्छविजए उसभकूडे णाम पव्वए पण्णत्ते, गोअमा! सिंधुकुं- ध्वक्षस्कारे डस्स पुरथिमेणं गंगाकुण्डस्स पञ्चत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं उत्तरद्धकच्छविजए उसहकूडे कच्छविजणाम पव्वए पण्णत्ते, अट्ठ जोअणाई उद्धं उच्चत्तेणं तं चेव पमाणं जाव रायहाणी से णवरं उत्तरेणं भाणिअव्वा । कहि णं भन्ते ! यःसू.93 उत्तरद्धकच्छे विजए गंगाकुण्डे णामं कुण्डे पण्णत्ते?, गोअमा! चित्तकूडस्स वक्खारपव्वयस्स पञ्चस्थिमेणं उसहकूडस्स पव्वयस्स पुरथिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं उत्तरद्धकच्छे गंगाकुण्डे णामं कुण्डे पण्णत्ते सहि जोअणाई आयामविक्खम्भेणं तहेव जहा सिंधू जाव वणसंडेण य संपरिक्खित्ता । से केणटेणं भन्ते! एवं वुच्चै कच्छे विजए कच्छे विजए!, गोअमा ! कच्छे विजए वेअद्धस्स पव्वयस्स दाहिणेणं सीआए महाणईए उत्तरेणं गंगाए महाणईए पञ्चत्थिमेणं सिंधूए महाणईए पुरथिमेणं दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए, एत्थ णं खेमाणामं रायहाणी paM0 विणीआरायहाणीसरिसा भाणिअव्वा, तत्थ णं खेमाए रायहाणीए कच्छे णामं राया समुप्पज्जइ, मया हिमवन्त जाव सव्वं भरहोअवणं भाणिअव्वं निक्खमणवर्ज सेसं सव्वं भाणिअव्वं जाव भुंजए माणुस्सए सुहे, कच्छणामधेजे अ कच्छे इत्थ देवे महद्धीए जाव पलिओवमहिईए परिवसइ, से एएणद्वेणं गोअमा! एवं वुच्चै कच्छे विजए कच्छे विजए जाव णिच्चे ( सूत्रं 93) 'कहिणं भन्तेऽत्ति व भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे कच्छो नाम विजयः प्रज्ञप्तः 1, गौतम! शीताया। महानद्या उत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्यां चित्रकूटसरलवक्षस्कारपर्वतस्य पश्चिमायां माल्यवतो गजद-18 न्ताकारवक्षस्कारपर्वतस्य पूर्वस्यां अत्रान्तरे महाविदेहे वर्षे कच्छो नाम चक्रवर्तिविजेतव्यभूविभागरूपो vijyH। ॥ 341 ॥ Jain Education For Private Personel Use Only Indainelibrary.org
Page #687
--------------------------------------------------------------------------
________________ प्रज्ञप्तः, सर्वात्मना विजेतव्यश्चक्रवर्तिनामिति विजयः अनादिप्रवाहनिपतितेयं संज्ञा तेनेदमन्वर्थमात्रदर्शनं न तु साक्षात्प्रवृत्तिनिमित्तोपदर्शन मिति, उत्तरदक्षिणाभ्यामायतः पूर्वापरविस्तीर्णः पल्यङ्कसंस्थानसंस्थितः आयतचतुरस्रत्वात्, गङ्गासिन्धुभ्यां महानदीभ्यां वैताब्येन च पर्वतेन षड्भागप्रविभक्तः षट्खण्डीकृत इत्यर्थः, एवमन्येऽपि विजया भाव्याः, परं शीताया उदीच्याः कच्छादयः शीतोदाया याम्याः पक्ष्मादयो गङ्गासिन्धुभ्यां पोढा कृताः, शीताया याम्या वच्छादयः शीतोदाया उदीच्या वप्रादयो रक्कारक्तवतीभ्यामिति, उत्तरदक्षिणायतेति विवृणोति-षोडश योजनसहस्राणि पञ्चयोजनशतानि द्विनवत्यधिकानि द्वौ चैकोनविंशतिभागौ योजनस्यायामेन, अनोपपत्तिर्यथा-विदेहविस्तारात् योजन 33684 कला 8 रूपात् शीतायाः शीतोदाया वा विष्कम्भो योजन 500 रूपः शोध्यते, शेषस्याङ्के. लभ्यते यथोक्तं मानं, इह यद्यपि शीतायाः शीतोदाया वा समुद्रप्रवेशे एव पञ्चशतयोजनप्रमाणो विष्कम्भोऽन्यत्र तु हीनो हीनतरस्तथापि कच्छादिविजयसमीपे उभयकूलवर्तिनो रमणप्रदेशावधिकृत्य पञ्चयोजनशतप्रमाणो विष्कम्भः प्राप्यत इति, प्राचीनप्रतीचीनेति विवृणोति-द्वे योजनसहने द्वे च योजनशते त्रयो-18 दशोत्तरे किञ्चिदूने, अत्राप्युपपत्तिर्यथा-इह महाविदेहेषु देवकुरूत्तरकुरुमेरुभद्रशालवनवक्षस्कारपर्वतान्तरनदीवनमु-10 | खव्यतिरेकेणान्यत्र सर्वत्र विजयाः, ते च पूर्वापरविस्तृतास्तुल्यविस्ताराः, तत्रैकस्मिन् दक्षिणभागे उत्तरभागे वाऽष्टौ वक्षस्कारगिरयः, एकैकस्य पृथुत्वं पंचयोजनशतानि, सर्ववक्षस्कारपृथुत्वमीलने चत्वारि योजनसहस्राणि, antaranadyazca Jain Education a l For Private Personel Use Only Mww.jainelibrary.org
Page #688
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 342 ॥ षट् एकैकस्याश्चान्तरनद्या विष्कम्भः पंचविंशं योजनशतं ततः सर्वान्तरनदीपृथुत्वमीलने जातानि सप्त शतानि पंचा- वक्षस्कारे शदधिकानि 750, द्वे च वनमुखे एकैकस्य वनमुखस्य पृथुत्वमेकोनत्रिंशच्छतानि द्वाविंशत्यधिकानि 2922, उभय-12 | कच्छविजपृथुत्वमीलने जातानि अष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि 5844, मेरुपृथुत्वं दशसहस्राणि 10000, पूर्वापरभद्रशालवनयोरायामश्चतुश्चत्वारिंशत्सहस्राणि 44000, सर्वमीलने जातानि चतुःषष्टिसहस्राणि पंचशतानि चतुर्नवत्यधिकानि 64594, एतजम्बूद्वीपविस्तारात् शोध्यते, शोधिते च सति जातं शेषं पंचत्रिंशत्सहस्राणि चत्वारि । शतानि षडुत्तराणि 35406, एकैकस्मिंश्च दक्षिणे उत्तरे वा भागे विजयाः षोडश, ततः षोडशभिर्भागे हृते लब्धानि IS द्वाविंशतिशतानि किंचिदूनत्रयोदशाधिकानि 2213, त्रयोदशस्य योजनस्य षोडशचतुर्दशभागात्मकत्वात् , एता-15 वानेवैकैकस्य विजयस्य विस्स्क्म्भ्ः। अयं च भरतवद्वैताद्व्येन द्विधाकृत इति तत्र तं विवक्षुराह-'कच्छस्स Na'mityAdi, कच्छस्य विजयस्य बहुमध्यदेशभागे वैतादयः पर्वतः प्रज्ञप्तः, यः कच्छं विजयं द्विधा विभजशस्तिष्ठति, तद्यथा-दक्षि-IST णार्द्धकच्छं चोत्तरार्द्धकच्छं च, चशब्दौ उभयोस्तुल्यकक्षताद्योतनाऔ~ / दक्षिणार्द्धकच्छं स्थानतः पृच्छन्नाह-'कहिण|मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहनाम्नि वर्षे दक्षिणार्द्धकच्छो नाम विजयः प्रज्ञप्तः, गौतम! वैसाद्ध्य्-IS||।342॥ पर्वतस्य दक्षिणस्यां शीताया महानद्या उत्तरस्यां चित्रकूटस्य वक्षस्कारपर्वतस्य पश्चिमायां माण्यवतो वक्षस्कारपर्वतस्व पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे यावद् दक्षिणार्धकच्छो नाम विजयः प्रज्ञतः, उत्तरेत्यादिविशेषणवर माग्ब बोध्यं, Jain Education For Private Persone Use Only w w.iainelibrary.org
Page #689
--------------------------------------------------------------------------
________________ Jain Education Inte अष्टौ योजन सहस्राणि द्वे च एकसप्तत्युत्तरे योजनशते एकं चैकोनविंशतिभागं योजनस्यायामेन, एतदङ्कोत्पत्तिश्च पोड। शसहस्रपञ्चशतद्विनवतियोजन कला द्वयरूपात् कच्छविजयमानात् पंचाशद्योजनप्रमाणे वैतान्यव्यासे ('पनीते ततो') - छींकृते भवति, शेषं प्राग्वद् अयं च कर्मभूमिरूपोऽकर्मभूमिरूपो वेति निर्णेतुमाह - ' दाहिणद्ध' इत्यादि, दक्षिणार्द्धभरतप्रकरण इवेदं निर्विशेषं व्याख्येयं, अत्र मनुजस्वरूपं पृच्छति - ' दाहिण' इत्यादि, कण्ठ्यं, अथास्य सीमाकारिणं वैताढ्य । इति नाम्ना प्रतीतं गिरिं स्थानतः पृच्छति' कहि ण' मित्यादि, स्पष्टं, नवरं द्विधा वक्षस्कारपर्वतौ - माल्यवचित्रकूटवक्षस्कारौ स्पृष्टः, इदमेव समर्थयति - पूर्वया कोट्या यावत्करणात् 'पुरथिमिलं वक्खारपचयं पञ्चत्थिमिलाएं कोडीए पञ्च्चत्थिमिलं वक्खारपवयं' इति बोध्यं तेन पौरस्त्यं वक्षस्कारं चित्रकूटं नामानं पाश्चात्यया कोट्या पाश्वात्यं वक्षस्कारं - माल्यवन्तं, अत एव द्वाभ्यां कोटिभ्यां स्पृष्टः, भरतवैताढ्यसदृशकः रजतमयत्वात् रुचकसंस्थानसंस्थितत्वाच नवरं द्वे बाहे जीवा धनुःपृष्ठं च न कर्त्तव्यमवऋक्षेत्रवर्त्तित्वात्, लम्बभागश्च न भरतवैताढ्यसदृश इत्याह-विजयस्य कच्छादेर्यो विष्कम्भः - किंचिदूनत्रयोदशाधिकद्वाविंशतिशतयोजनरूपस्तेन सदृश आयामेन, कोऽर्थः ? - विजयस्य यो । विष्कम्भभागः सोऽस्यायामविभाग इति, विष्कम्भः - पंचाशयोजनरूपः, उच्चत्वं - पंचविंशतियोजनरूपं उद्वेधः - पंचशतिक्रोशात्मकस्तथैव- भरतवैतान्यवदेवेत्यर्थः, उच्चत्वस्य प्रथमदशयोजनातिक्रमे विद्याधरश्रेण्य तथैव, नवरमिति विशेषः पंचपंचाशत् 2 विद्याधरनगरावासाः प्रज्ञताः, एकैकस्यां श्रेणी- दक्षिणश्रेणी उच्चरश्रेणी वा भरतवैताढ्ये तु
Page #690
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृतिः ॥ 343 ॥ दक्षिणतः पञ्चाशदुत्तरतस्तु पष्टिनगराणीति भेदः, आभियोग्यश्रेणी तथेवेति गम्यं, कोऽर्थः-विद्याधरश्रेणिभ्याम 4वक्षस्कारे दशयोजनातिक्रमे दक्षिणोत्तरभेदेन द्वे भवतः, अत्राधिकारात् सर्ववैताब्याभियोग्यश्रेणिविशेषमाह-उत्तरदिकस्थाः कच्छविजआभियोग्यश्रेणयः शीताया महानद्या ईशानस्य-द्वितीयकल्पेन्द्रस्य शेषाः-शीतादक्षिणस्थाः शक्रस्य-आद्यकल्पेन्द्रस्य, यः सू. 93 किमतं भवति?-शीताया उत्तरदिशिये विजयवैताव्यास्तेषु या आभियोग्यश्रेणयो दक्षिणगा वा उत्तरगा वा ताः सर्वाः सौधर्मेन्द्रस्येति. बहुवचनं चात्र विजयवर्तिसर्ववैताब्यश्रेण्यपेक्षया द्रष्टव्यं, अथ कुटानि वक्तव्यानीति तदुहे|शमाह-'कूडाऽइति, व्यक्तम् , अथ तन्नामान्याह-'सिद्धे' इत्यादि, पूर्वस्यां प्रथमं सिद्धायतनकूटं, ततः पश्चिमदिशम-12 वलम्ब्येमान्यष्टावपि कूटानि वाच्यानि, तद्यथा-द्वितीयं दक्षिणकच्छार्द्धकूट, तृतीयं खण्डप्रपातगुहाकूट चतुर्थ माणीति पदैकदेशे पदसमुदायोपचारात् माणिभद्रकूटं शेष व्यक्तं, परं विजयवैताढ्येषु सर्वेष्वपि द्वितीयाष्टमकटे स्वस्वदक्षिणोत्तरार्द्धविजयसमनामके यथा द्वितीयं दक्षिणकच्छार्द्धकूटं अष्टममुत्तरकच्छार्द्धकूटं इतराणि भरतवैताब्यकूटसमनामकानीति । अथोत्तरार्द्धकच्छं प्रश्नयति-'कहि Na'mityAdi, व्यक्तं, तथैव दक्षिणार्द्धकच्छवद् ज्ञेयं यावत्सि यन्तीति, अथैतदन्तर्वर्तिसिन्धुकुण्डं वक्तव्यमित्याह-'कहि Na'mityAdi, व्यक्तं, परं नितम्ब:-कटका, लाघवार्थम-15 तिदेशमाह-'भरतसिन्धुकुण्डसरिसं सव्वं अवं' इत्यादि, सर्वगतार्थ, गङ्गागमेन व्याख्यातत्वात् , तत्रैव ऋषभक. | ॥ 34 ॥ टवक्तव्यमाह-'kahiNa'mityAdi, प्राग्वत् , अथ गङ्गाकुण्डप्रस्तावनार्थमाह-'कहि Na'mityAdi, सिन्धुकुण्डगमो nirvi Jain Education For P e Person Io (OH Only ainelibrary.org
Page #691
--------------------------------------------------------------------------
________________ शेषः सर्वोऽपि वाच्यः, परंततो गङ्गानदी खण्डप्रपातगुहाया अधो वैताव्यं विभिद्य दक्षिणे भागे शीतां समुपसर्पतीति, ननु भरते नदीमुख्यत्वेन गङ्गामुपवर्ण्य सिन्धुरुपवर्णिता इह तु सिन्धुरुपवर्ण्य सा वर्ण्यते इति कथं व्यत्ययः?, उच्यते, इह माल्यवद्वक्षस्कारतो विजयप्ररूपणायाः प्रक्रान्तत्वेन तदासन्नत्वात् सिन्धुकुण्डस्य प्रथमं सिन्धुप्ररूपणा ततो गङ्गाया इति । अथ केनार्थेन भदन्त ! एवमुच्यते कच्छो विजयः कच्छो विजयः?, गौतम! कच्छे विजये वैताव्यस्य दक्षिणस्यां शीताया महानद्या उत्तरस्यां गङ्गायाः महानद्याः पश्चिमायां सिन्धोर्महानद्याः पूर्वस्यां दक्षिणार्द्धकच्छविजयस्य बहुमध्यदेशभागे-मध्यखण्डेऽत्रान्तरे क्षेमानाम्ना राजधानी प्रज्ञप्ता, विनीताराजधानीसदृशी भणितव्या, विनीतावर्णकः सर्वोऽप्यत्र वाच्य इत्यर्थः, तत्र क्षमायां राजधान्यां कच्छो नाम-राजा चक्रवर्ती समुत्पद्यते, कोऽर्थः -यस्तत्र षट्खण्डभोक्ता समुत्पद्यते स तत्र लोकः 'कच्छ' इति व्यवहियते, अत्र वर्तमाननिर्देशेन सर्वदापि यथासम्भवं चक्रवर्युत्पत्तिः सूचिता, न तु भरत इव चक्रवर्ग्युत्पत्तौ कालनियम इति, 'महयाहिमवन्तेऽत्यादिकः सर्वो ग्रन्थो वाच्यः यावत्सर्वं भरतस्य क्षेत्रस्य ओअवणमिति-साधनं स्वायत्तीकरणं भरतस्य चक्रिण इति शेषः, निष्क्रमणं-प्रव्रज्याप्राते|पत्तिस्तद्वर्ज भणितव्यं, भरतचक्रिणा सर्वविरतिर्गृहीता कच्छचक्रिणस्तु तद्ग्रहणेऽनियम इति, कियत्पर्यन्तमित्याह। यावद् भुते मानुष्यकानि सुखानि, अथवा कच्छनामधेयश्चात्र कच्छे विजये देवः पल्योपमस्थितिकः परिवसति तेनार्थेन गौतम! एवमुच्यते-कच्छराजस्वामिकत्वात् कच्छदेवाधिष्ठितत्वाच्च कच्छविजयः 2 इति, यावन्नित्य ityanta Jain Education into For Private Personel Use Only Hainelibrary.org
Page #692
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः सू.94 ॥ 344 ॥ मन्योऽन्याश्रयनिवारणार्थक सूत्रं प्राग्वदेव योजनीयमिति ॥ गतः प्रथमो विजयः, अथ यतोऽयं पश्चिमायामुक्तं तं वक्षस्कारे चित्रकूट वक्षस्कार लक्षयन्नाह चित्रकूट वक्षस्कारः कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपब्बए पण्णत्ते, गोअमा 1 सीआए महाणईए उत्तरेणं णीलवन्तस्स वासहरपब्वयस्स दाहिणेणं कच्छविजयस्स पुरथिमेणं सुकच्छविजयस्स पचत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साई पञ्च य बाणौए जोअणसए दुण्णि अ एगूणवीसइभाए जोअणस्स आयामेणं पञ्च जोअणसयाई विक्खम्भेणं नीलवन्तवासहरपव्वयंतेणं चत्तारि जोअणसयाई उद्धं उच्चत्तेणं चत्तारि गाऊअसयाई उबेहेणं तयणंतरं च गं मायाए 2 उस्सेहोबेहपरिवुद्धीए परिवद्धमाणे 2 सीआमहाणईअंतेणं पञ्च जोअणसयाई उद्धं उच्चत्तेणं पञ्च गाऊअसयाई उज्वेहेणं अस्सखन्धसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पटिरूवे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ते, वण्णओ दुहवि, चित्तडस्स अं बक्खारपञ्वयस्स उपि बहुसपरमाणिज्जे भूमिभागे पण्णने जाव आसयन्ति, चित्तकूडे णं भन्ते ! वक्खारपब्वए कति kUr3A पचा , गोजमा ! चचारि kUr3A पण्णचा, तंजहा-सिद्धाययणकूडे चित्तकूडे कच्छकूडे सुकच्छकूडे, समा उत्तरदाहियेणं अपांति, पळवं ॥ 34 ॥ सीनाए उत्तरेणं चत्यए नीलबन्नास बासहरपब्वयस्स दाहिणेणं एत्थ गं चित्तथूर्3e णामं देवे महिद्धीए जाव आयहाणी मेचि (सुव94) : 'कहि समित्यादि, सुलभ, नवरं भामामा बोडसमहमायोजनाद्रिस्योविजयसवात प्रथा, जिसका विवा-154 Jain Education instapital For Private Personal Use Only
Page #693
--------------------------------------------------------------------------
________________ स्काराणां च तुल्यायामत्वात् , तेन तत्करणं प्राग्वदेव, विष्कम्भे तु पञ्च योजनशतानीति विशेषस्तेन, ननु तानि कथमिति, उच्यते, जम्बूद्वीपपरिमाणविष्कम्भात् षण्णवतिसहस्रेषु शोधितेषु अवशिष्टानि चत्वारि सहस्राणि एकस्मिन् दक्षिणभागे उत्तरे वाऽष्टौ वक्षस्कारगिरयस्ततोऽष्टभिर्विभज्यन्ते, ततः सम्पद्यते वक्षस्काराणां प्रत्येकं पूर्वोक्तो विष्कम्भः, इह हि विदेहेषु विजयान्तरनदीमुखवनमे,दिव्यतिरेकेणान्यत्र सर्वत्र वक्षस्कारगिरयस्ते पूर्वापरविस्तृताः सर्वत्र तुल्यविस्तारास्ततोऽस्य करणस्यावकाशः, तत्र विजयषोडशकपृथुत्वं पंचत्रिंशत्सहस्राणि चत्वारि शतानि षडुत्तराणि 35406, अन्तरनदीषटकपृथुत्वं सप्त शतानि पंचाशदधिकानि 750 मेरुविष्कम्भपूर्वापरभद्रशालवनायामपरिमाणं चतुःपंचाशत्सहस्राणि 54000 मुखवनद्वयपृथुत्वमष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि 5844, सर्वमीलने जातानि षण्णविविसहस्राणि 96000 इति, तथा नीलवर्षधरपर्वतसमीपे चत्वारि योजनशतान्यूर्बोच्चत्वेन चत्वारि मन्यूतशतानि । उद्वेधेन तदनन्तरं च मात्रया 2-क्रमेण 2 उत्सेधोद्वेधपरिवृद्ध्या परिवर्द्धमानः2,यत्रयावदुच्चत्वं तत्र तञ्चतुर्थभाग द्वेध इति द्वाभ्यां प्रकाराभ्यामधिकतरोरभवन्नित्यर्थः, शीतामहानद्यन्ते पंचयोजनशतान्यूवोच्चत्वेन पंचमब्यूतशतान्युद्वेधेन, अत एवाश्वस्कन्धसंस्थानसंस्थितः प्रथमतोऽतुङ्गल्वात् क्रमेणान्ते तुङ्गत्वात्, सर्वरत्नमयः, शेषं प्राग्वत् । अथास्य शिखपारसौभाग्यमावेदयति-चित्तकूडस्स 'मित्यादि, व्यक्तं, अथात्र कूटसङ्ख्यार्थ पृच्छति-'चित्तकूडे इत्यादि, पदयोजना सुलभा, भावार्थस्त्वयम् -परस्परमेतानि चत्वार्यपि कूटानि उत्तरदक्षिणभावेन समानि-तुल्यानीत्यर्थः, तथाहि-प्रथमं । seeeeeeeeeeeeeeeesem Jain Education in For Private Personal Use Only A lainelibrary.org
Page #694
--------------------------------------------------------------------------
________________ वक्षस्कारे श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 345 ॥ सिद्धायतनकूटं द्वितीयस्य चित्रकूटस्य दक्षिणस्यां चित्रकूटं च सिद्धायतनकूटस्योत्तरस्यां, एवं प्राक्तनं प्राक्तनं अग्रेत- नाद् अग्रेतनाद्दक्षिणस्या अग्रेतनमग्रेतनं प्राक्तनात् 2 उत्तरस्यां ज्ञेयं, तर्हि शीतानीलवतोः कस्यां दिशि इमानीत्याहप्रथमकं शीताया उत्तरतः चतुर्थकं नीलवतो वर्षधरपर्वतस्य दक्षिणत इति, सूत्रपाठोतक्रमबलात् द्वितीयं चित्रनामक प्रथमादनन्तरं ज्ञेयं, तृतीयं कच्छनामक चतुर्थादर्वाक् ज्ञेयमिति, चित्रकूटादिषु वक्षस्कारेष्वेवं कूटनामनिवेशे पूर्वेषां , सम्प्रदायः-सर्वत्राद्यं सिद्धायतनकूट महानदीसमीपतो गण्यमानत्वाद् द्वितीयं स्वस्खवक्षस्कारनामकं तृतीयं पाश्चात्यविजयनामकं चतुर्थ प्राच्यविजयनामकमिति, अथास्य नामार्थ प्ररूपयति-'एत्थ Na'mityAdi, अत्र चित्रकूटनामा ॥ देवः परिवसति तद्योगाच्चित्रकूट इति नाम, अस्य राजधानी मेरोरुत्तरतः शीताया उत्तरदिग्भाविवक्षस्काराधिपतित्वात्, एवमग्रेतनेष्वपि वक्षस्कारेषु यथासम्भवं वाच्यमिति ॥ गतः प्रथमो वक्षस्कारः, अधुना द्वितीयविजयप्रश्नावसर:कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णते?, गोअमा! सीआए महाणईए उत्तरेणं णीलवन्तस्स वासहरपब्वयस्स दाहिणेणं गाहावईए महाणईए पञ्चत्थिमेणं चित्तकूडस्स वक्खारपब्वयस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे सुकच्छे णाम विजए पण्णत्ते, उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे विजए, णवर नेमपुरा रायहाणी सुकच्छे राया समुप्पज्जइ तहेव सव्वं । कहि णं भन्ते! जम्बुद्दीवे 2 महाविदेहे वासे गाहावैकुंडे पण्णत्ते ?, goM0 सुकच्छविजयस्स पुरत्थिमेणं महाकच्छस्स विजयस्स पञ्चत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णितम्बे एत्थ णं jambu ॥ 345 ॥ Jain Education intain For Pate Persone Use Only A dainelibrary.org
Page #695
--------------------------------------------------------------------------
________________ Jain Education In dIve dIve महाविदेहे वासे गाहावैकुंडे णामं कुण्डे पण्णत्ते, जहेव रोहिअंसाकुण्डे तहेव जाव गाहावैदीवे भवणे, तरस णं गाहावैस्स कुण्डस्स दाहिणिल्लेणं तोरणेणं गाहावई महाणई पवूढा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी 2 अट्ठावीसाए सलि सहस्सेहिं समग्गा दाहिणेणं सीअं महाणई समप्पेइ, गाहावई णं महानर्ह पवहे अ मुहे अ सम्वत्थ समा पणवीसं जोअणसयं विक्खम्भेणं अद्धाइज्जाई जोअणाई उब्वेहेणं उभओ पासिं दोहि अ पडमवरवेइआहिं दोहि अ वणसण्डेहिं जाव दुण्हवि वण्णओ इति । कहि णं भन्ते ! महाविदेहे वासे महाकच्छे णामं विजये पण्णत्ते ?, गोअमा ! णीलवन्तस्स वासहरपव्ययस्स दाहिणेणं सीआए महाणईए उत्तरेणं पम्ह कूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं गाः। वईए महाणईए पुरत्थिमेणं एत्थ णं महाविदेहे वासे महाकच्छे णामं विजए पण्णत्ते, सेसं जहा कच्छविजयरस जाव महाकच्छे इत्थ देवे महिद्धीए अट्ठो अ भाणिअव्वो । कहि णं भन्ते ! महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए पण्णत्ते ?, गोअमा ! णीलवन्तस्स दक्खिणेणं सीआए महाणईए उत्तरेणं महाकच्छस्स पुरत्थिमेणं कच्छावईए पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणाय पाईणपडीणविच्छिण्णे सेसं जहा चित्तकूडस्स जाव आसयन्ति, पम्हकूडे चत्तारि कूडा paM0 taM0 - सिद्धाययणकूडे पहकूडे महाकच्छकूडे कच्छावैकूडे एवं जाव अट्ठो, पम्हकूडे ittha deve mahaddhie palionama ठिईए परिवसइ, से तेणद्वेणं गोयमा ! एवं बुच्चै । कहि णं भन्ते ! महाविदेहे वासे कच्छगावती णामं विजए paM0 1, go0 ! णीलवन्तस्स दाहिणेणं सीआए महाणईए उत्तरेणं दहावतीए महाणईए पञ्चत्थिमेणं पम्हकूडस्स पुरत्थिमेणं एत्थ णं महाविदेहे वासे कच्छगावती णामं विजए paM0 उत्तरदाद्विणाय पाईणपडीणविच्छिण्णे सेसं जहा कच्छस्स विजयस्स जाव कच्छगावई अ इत्थ देवे, कहि णं भन्ते ! महाविदेहे वासे
Page #696
--------------------------------------------------------------------------
________________ वक्षस्कारे शेषविजयादि सू. श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 346 ॥ गाहावईप । कहि महागड्या उत्तरेणं णलिणकूडस्स ववशाहा कच्छस्स ब्रिज 95 दहावई कुण्डे णामं कुण्डे पण्णत्ते, गोअमा! आवत्तस्स विजयस्स पच्चस्थिमेणं कच्छगावईए विजयस्स पुरथिमेणंणीलवन्तस्स बाहिणिल्ले णितंबे एत्थ णं महाविदेहे वासे दहावईकुण्डे णामं कुण्डे paM0 सेसं जहा गाहावईकुण्डस्स जाव अट्ठो, तस्स णं दहावईकुण्डस्स दाहिणणं तोरणेणं दहाबई महाणई प्रवूढा समाणी कच्छावईआवत्ते विजए दुहा बिसयमाणी 2 दाहिणेणं सी महाणई समप्पेइ, सेसं जहा गाहावईए । कहि पां भन्ते! महाविदेहे वासे आवत्ते णामं विजए पण्णत्ते ?, गोअमा! णीलवन्तस्स वासहरपवयस्स दाहिणेणं सीआए महाणईए उत्तरेणं णलिणकूडस्स वक्खारपवयस्स पच्चत्थिमेणं दहावतीए महाणईए पुरस्थिमेणं एत्य णं महाविदेहे वासे आवत्ते णाम विजए पण्णत्ते, सेसं जहा कच्छस्स विजयस्स इति । कहि गं भन्ते ! महाविदेहे वासे णलिणकूडे णामं वक्खारपव्वए पण्णसे ?, go0! भीलवन्तस्स दाहिणेणं सीआए उत्तरेणं मंगलाबैस्स विजयस्स पञ्चत्थिमेणं आवत्तस्स विजयस्स पुरथिमेणं एत्थ णं महाविदेहे वासे गलिणकूडे णामं वक्खारपबए अण्णते, उत्तरदाहिणायए पाईणपद्धीशविच्छिण्णे सेसं जहा चित्तकूडस्स जाव आसयन्ति, णलिणकूडे णं भन्ते! कति कूडा paM01, ग्रोअमा! चत्तारि कूद्धा पण्णता, तंजहा-सिद्धाययणकूडे णलिणकूढे आवचकूडे संपलावतकडे, एए कूडा असहभा. रायहाणीओ उत्तरेणं । कहि षं भन्ते! महाविदेहे असे मंगलावते गाम विजए पण्णते ?, गोचमा! भीलवन्तरस इक्यिआम्मेणं सीआए अचरेणं गलिकूडस्स पुरस्थिमेधे पंकावईए पच्चस्थिमेणं एत्य ण मंगलाक्चे ग्रामं बिजए माणचे, जहा माछस्सीजए हा एसो माणिकबो ज्यान मंगलाबन्ते अब देते परिवसह, से एटाठेयं । कहिणं अन्ते ! महाबिहे समे कानं आपले पणाने गोममा सास भूरस्थिमं पुनकविकास प्राषिश्रेणं ग्रीका सीने, sava ॥ 346 ॥ Jain Education : For Private Personal use only
Page #697
--------------------------------------------------------------------------
________________ वई जाव कुण्डे पण्णत्ते तं चेव गाहावैकुण्डप्पमाणं जाव मंगलावत्तपुक्खलावत्तविजये दुहा विभयमाणी 2 अक्सेसं तं चेव जं चेव गाहावईए । कहि णं भन्ते ! महाविदेहे वासे पुक्खलावते णाम विजए पण्णत्ते, गोअमा! णीलवन्तस्स दाहिणेणं सीआए उत्तरेणं पंकावईए पुरथिमेणं एक्सेलस्स वक्खारपव्ययस्स पञ्चत्थिमेणं, एत्थ णं पुक्खलावत्ते णामं विजए पण्णत्ते जहा कच्छविजए तहा भाणिअव्वं जाव पुक्खले अ इत्थ देवे महिडिए पलिओवमट्ठीए परिवसइ, से एएणटेण0 कहिणं भन्ते ! महाविदेहे वासे एगसेले णामं वक्खारपव्वए paM0?, go0! पुक्खलावत्तचकवट्टिविजयस्स पुरथिमेणं पोक्खलावतीचकवट्टिविजयस्स पञ्चत्थिमेणं णीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं, एत्थ णं एगसेले णामं वक्खारपव्वए पण्णत्ते चित्तकृडगमेणं अव्वो जाव देवा आसयन्ति, चत्तारि कूडा, taM0सिद्धाययणकूडे एगसेलकूडे पुक्खलावत्तकूडे पुक्खलावई कूडे, कूडाणं तं चेव पञ्चसइ परिमाणं जाव एगसेले अ देवे महिद्धीए । कहि णं भन्ते! महाविदेहे वासे पुक्खलावई णामं चकवट्टिविजए पण्णत्ते, गोअमा, णीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं छन्तरिहस्स सीआमुहवणस्स पञ्चत्थिमेणं एगसेलस्स वक्खारपब्वयस्स पुरथिमेणं, एत्थ णं महाविदेहे वासे पुक्खलावई णाम विजे। पण्यत्ते, उत्तरदाहिणायए एवं जहा कच्छविजयस्स जाव पुक्खलावई अ इत्थ देवे परिवसइ, एएणतुणं0 / कहि ण भन्ते ! महाविदेहे वासे सीआए महाणईए उत्तरिल्ले सीआमुहवणे णाम वणे pa0?, गोअमा! णीलवन्तस्स दक्खिणेणं सीआए उत्तरेणं पुरत्थिमळवणसमुदस्स पच्चत्विमेणं घुक्खलावैचक्वट्टिविजयस्स पुरथिमेणं, एत्य णं सीआमुहवणे णामं वणे पण्णचे उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साई पञ्च य वाणौए जोअणसए दोणि अ एगूणवीसइभाए जोअणस्स आयामेणं सीआए महाणइए अन्तेणं दो जोअणसहस्साई नव य बावीसे जोअणसए विक्खम्भेणं तयणतरं च णं मायाए 2 परिहायमाणे 2 Jain Education Inteis . pA O w.jainelibrary.org
Page #698
--------------------------------------------------------------------------
________________ श्रीजम्बू णीलवन्तवासहरपव्वयंतेणं एगं एगूणवीसइभागं जोअणस्स विकम्भेणंति, से गं एगाए पउमवरवेइआए एगेण य वणसण्डेणं 4वक्षस्कारे द्वीपशा- संपरिक्खित्तं वण्णओ सीआमुहवणस्स जाव देवा आसयन्ति, एवं उत्तरिल्लं पासं समन्तं । विजया भणिआ । रायहाणीओं शेषविजन्तिचन्द्री इमाओ-खेमा 1 खेमपुरा 2 चेव, रिट्ठा 3 रिट्ठपुरा 4 तहा । खग्गी 5 मंजूसा 6 अविअ, ओसही 7 पुंडरीगिणी 8 ॥ 1 ॥ | यादि सू. या वृचिः सोलस विज्जाहरसेढीओ तावइआओ अमिओगसेढीओ सव्वाओ इमाओ ईसाणस्स, सव्वेसु विजएसु कच्छवत्तव्वया जाव अट्ठो 95 ॥ 347 ॥ रायाणो सरिसणामगा विजएसु सोलसण्हं वक्खारपव्वयाणं चित्तकूडवत्तव्वया जाव कूडा चत्तारि 2 बारसण्हं गईणं गाहावैवत्तव्वया जाव उभओ पासिं दोहिं पउमवरवेइआर्हि वणसण्डेहि अ वण्णओ ( सूत्रं 95) 'कहि Na'mityAdi, सर्व सुगम कच्छतुल्यवक्तव्यत्वात् , नवरं खेमपुरा राजधानी सुकच्छस्तत्र राजा चक्रवत्तीं समुस्पद्यते, विजयसाधनादिकं तथैव सर्व वक्तव्यमिति शेषः । उक्तः सुकच्छः, अथ प्रथमान्तरनद्यवसरः-'कहिणं भन्ते !' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावत्या अन्तरनद्याः कुण्डं-प्रभवस्थानं ग्राहावती-15 18| कुण्डनाम कुण्डं प्रज्ञप्तम्, गौतम! सुकच्छस्य विजयस्य पूर्वस्यां महाकच्छस्य विजयस्य पश्चिमायां नीलवतो वर्षधर-18 पर्वतस्य दाक्षिणात्ये नितम्बे, अत्र-सामीपिकेऽधिकरणे सप्तमी तेन नितम्बसमीपे इत्यर्थः, अत्र जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावतीकुण्डं प्रज्ञप्तं, यथैव रोहितांशाकुण्डं तथेदमपि विंशत्यधिकशतयोजनायामविष्कम्भमित्यादिरीत्या ज्ञेयं, कियत्पर्यन्तमित्याह-यावद् ग्राहावती द्वीपं भवनं चेति, उपलक्षणं चैतत् , तेनार्थेन सूत्रमपि भावनीयम् , Jain Education a l For Private Personal Use Only T ww.iainelibrary.org
Page #699
--------------------------------------------------------------------------
________________ तथाहि-से केणटेणं भन्ते! एवं वुच्चै गाहावई दीवे गाहावई दीवे?, गोअमा! गाहावई दीवे णं बहूई उप्पलाई जाव सहस्सपत्ताई गाहावईदीवसमप्पभाई समवण्णाई' इत्यादि, अथास्माद्या नदी प्रवहति तामाह-'तस्स णमित्यादि व्यक्तं, नवरं पाहाः-तन्तुनामानो जलचरा महाकायाः सन्त्यस्यामिति ग्राहावती, मतुबप्रत्यये मस्य वत्वे डीप्रत्यये रूपसिद्धिः दीर्घत्वं चात्राकृतिगणत्वात् 'अनजिरादिबहुस्वरशरादीनां मता' (श्रीसिद्ध0a03pA02 sU078) वित्यशानेन, महानदी प्रव्यूढा सती सुकच्छमहाकच्छौ विजयौ द्विधा विभजन्ती 2 अष्टाविंशत्या नदीसहस्रः समग्रा-सहिता दक्षिणेन भागेन-मेरोदक्षिणदिशि शीता महानदी समुपसर्पति, अथास्य विष्कम्भादिकमाह-'गाहावई Na'mityAdi, ग्राहावती महानदी प्रवहे-ग्राहावतीकुण्डनिर्गमे मुखे-शीताप्रवेशे च सर्वत्र मुखप्रवहयोरन्यत्रापि स्थाने समा-सम। विस्तरोद्वेधा, एतदेव दर्शयति-पंचविंशत्यधिक योजनशतं विष्कम्भेन, अर्द्धतृतीयानि योजनान्युद्वेधेन, सपादशतयोजनानां पंचाशत्तमभागे एतावत एव लाभात् , पृथुत्वं च प्राग्वत् , तथाहि-महाविदेहेषु कुरुमेरुभद्रशालविजयवक्ष स्कारमुखवनव्यतिरेकेणान्यत्र सर्वत्रान्तरनद्यः, ताश्च पूर्वापरविस्तृतास्तुल्यविस्तारप्रमाणास्तत एव तत्करणावकाशः, K। तत्र मेरुविष्कम्भपूर्वापरभद्रशालवनायामप्रमाणं चतुःपंचाशत्सहस्राणि विजय16पृथुत्वं पंचत्रिंशत्सहस्राणि चतुः शतानि षडुत्तराणि वक्षस्कार 8 पृथुत्वं चत्वारि सहस्राणि मुखवनद्वय 2 पृथुत्वं 5844, सर्वमीलनेन नवनवतिसहत्राणि द्वे शते पंचाशदधिके, एतज्जम्बूद्वीपविष्कम्भलक्षाच्छोध्यते शोधिते च जातं सप्तशतानि पंचाशदग्राणि, etacca Jan Education hollon For Private Persone Use Only KUww.jainelibrary.org
Page #700
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 348 // Jain Education In दक्षिणे उत्तरे वा भागेऽन्तरनद्यः पट् सन्तीति पभिर्विभज्यते लब्धः प्रत्येकमन्तरनदीनामुक्तो विष्कम्भ इति, आयामस्तु विजयायाम प्रमाणविजयवक्षस्कारान्तरनदीमुखवनानां समायामकत्वात् ननु 'जावैया सलिलाओ माणुस लोगंमि सबंमि ॥ 29 ॥ पणयालीस सहस्सा आयामो होइ सबसरिआणं' इति वचनात् कथमिदं सङ्गच्छते 1, उच्यते, | इदं वचनं भरतगङ्गादिसाधारणं, तेन यथा तत्र नदीक्षेत्रस्यात्पत्वेनानुपपत्तावुपपत्यर्थ कोट्टाककरणमाश्रयणीयं तथात्रापि, अत्र श्रीमलयगिरिपादाः क्षेत्रसमासवृत्तौ जंबूद्वीपाधिकारे एताश्च ग्राहावतीप्रमुखा नद्यः सर्वा अपि सर्वत्र । कुण्डाद्विनिर्गमे शीताशोतोदायाः प्रवेशे च तुल्यप्रमाणविष्कम्भोद्वेधा इत्युक्त्वा यत्पुनर्धातकीखण्डपुष्करार्द्धाधिका। रयोर्नदीनां द्वीपे द्वीपे द्विगुणविस्तारं व्याख्यानयन्तः प्रोचुः यथा जम्बूद्वीपे रोहितांशारोहितासुवर्ण कूलारूप्यकूलानां ग्राहावत्यादीनां च द्वादशानामन्तरनदीनां सर्वाग्रेण षोडशानां नदीनां प्रवाहविष्कम्भा द्वादशयोजनानि सार्द्धानि उद्वेधः क्रोशमेकं समुद्रप्रवेशे ग्राहावत्यादीनां च महानदीप्रवेशे विष्कम्भो योजन 125 उद्वेधो योजन 2 क्रोश 2 इति तन्न पूर्वापरविरोधि, यतस्तत्रैव तैः "अत्र लघुवृत्त्यभिप्रायेण प्रवहप्रवेशयोर्विशेषोऽभिहित" इति कथनेन समाहितम्, एवमम्योऽपि लघुवृत्तिगतस्तत्राभिप्रायो दर्शितो वर्त्तते, उभयत्रापि तत्त्वं तु सर्वविदो विदन्ति, किंच - आसां सर्वत्र । समविष्कम्भत्वे आगमवद्युक्तिरप्यनुकूला, तथाहि - आसां विष्कम्भवैषम्य उभयपार्श्ववर्त्तिनोर्विजययोरपि विष्कम्भवैषम्यं स्यादिष्यते च समाविष्कम्भकत्वमिति शेषं व्यक्तमिति, अथ तृतीयं विजयं प्रश्नयन्नाह - 'कहि ma'mityAdi, 4 वक्षस्कारे शेष विज यादि सू. 95 ॥ 348 ॥
Page #701
--------------------------------------------------------------------------
________________ श्रीजम्बू. 59 स्पष्टं, नवरं यावत्पदात् 'तत्थ णं अरिट्ठाए रायहाणीए महाकच्छे णामं राया समुप्पज्जइ, महया हिमवन्त जाव सबं भरहो अवणं भाणिअचं, णिक्खमणवज्जं सेसं भाणिअबं, जाव भुंजइ माणुस्सए सुहे, महाकच्छंणामघेज्जे' इति ग्राह्यं, ईदृशेनाभिलापेनार्थो महाकच्छशब्दस्य भणितव्यः । सम्प्रति ब्रह्मकूटप्रश्नः - - ' कहि णमित्यादि, सर्व व्यक्तं, ब्रह्मकूटनामा द्वितीयो वक्षस्कारः चित्रकूटातिदेशेन यावत्पदादायामसूत्रादिकं भूमिरमणीयसूत्रान्तं च सर्वं वाच्यम् । अथात्र । कूटवक्तव्यतामाह - 'ब्रह्म कूडे चत्तारि कूडा' इत्यादि, व्यक्तं, नवरं एवं चित्रकूटवक्षस्कारकूटन्यायेन वाच्यं यावत्करणात् समा उत्तरदाहिणेणं परुप्परंतीत्यादि ग्राह्यं, अर्थो - ब्रह्मकूटशब्दार्थः, 'से केणद्वेणं भन्ते । एवं वुच्चै - ब्रह्मकूडे 2' इत्यालापकेन उल्लेख्यः, ब्रह्मकूटनामा देवश्चात्र पल्योपमस्थितिकः परिवसति, तदेतेनार्थेनेति सुगमं । अथ चतुर्थविजयः - 'कहि ण' मित्यादि, व्यक्तं, परं द्रहावत्याः अन्तरनद्याः पश्चिमायां कच्छगावतीविजयः कच्छा एव कच्छकाः। मालुकाकच्छादयः सन्त्यस्यामतिशांयिन इति 'अनजिरे' ति सूत्रे (श्रीसि0 a03pA02sU078) शरादीनामाकृतिगणत्वेन सिद्धिः, शेषं प्राग्वत्, अथायमनन्तरोको विजयो यस्याः पश्चिमायां तामन्तरनदीं लक्षयितुमाह - 'कहि णं मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे आवर्त्तनाम्नः पूर्वदिग्वर्त्तिनो विजयस्य पश्चिमायां कच्छावत्या विजयस्य पूर्वस्यां यावद् द्रहावतीकुण्ड नाम कुण्डं प्रज्ञतं शेषं यथा ग्राहावतीकुण्डस्य स्वरूपाख्यानं ग्राहावतीद्वीपपरिमाण भवनवर्णकनामार्थकथनप्रमुखं तथा ज्ञेयं, नवरं द्रहावतीद्वीपो द्रहावतीदेवीभवनं द्रहावतीप्रभपद्मादियोगाद् द्रहावतीति नामार्थः समधिगम्यः, द्रहा - w.jainelibrary.org
Page #702
--------------------------------------------------------------------------
________________ सेअसोओषोसस शेषविजयादि मू. श्रीजम्बू । अगाधजलाशयाः सन्त्यस्यामिति द्रहावतीसाधनिकाराग्वत्,अथ यथेयं महानदी समुपैति तथाऽऽह-'तस्सण मित्यादि, द्वीपशा- उक्तप्रायम,अथ पश्चमो विजय:-'kahiNa'mityAdi,व्यक्कम्,अथ तृतीयो वक्षस्कार:-'kahiNa'mityAdi,सूत्रद्वयमपि व्यक्तं, न्तिचन्द्री नवरं द्वितीयसूत्रे कूटानि पञ्चशतिकानि-पंचशतप्रमाणानीति, अथ षष्ठो विजयः-'kahiNa'mityAdi, स्पष्ट, पङ्कावत्याया वृत्तिः स्तृतीयान्तरनद्या इति, अथ तृतीयान्तरनद्यवसरः-'कहि 'मित्यादि, प्रायः प्राग्वत् , नवरं pngko'tishyenaastysyaa||349|| मिति पङ्कावती प्राग्वद्रूपसिद्धिः, अथ सप्तमविजयावसरः-'कहि णमित्यादि व्यक्तं, अथ चतुर्थवक्षस्कार:-'कहि Na'IS मित्यादि, सर्व स्पष्ट, नवरं पुष्कलावतः सप्तमो विजयः स एव चक्रवर्तिविजेतव्यत्वेन चक्रवर्ति विजय इत्युच्यते, एवं पुष्कलावतीचक्रवर्तिविजयोऽपि बोध्यः, सम्प्रत्यष्टमो विजय:-'कहि णं भन्ते ! महाविदेहेऽइत्यादि, प्रकटार्थ, नवरं औत्तराहस्य शीतामहानद्या मुखवनस्य-अनन्तरसूत्रे वक्ष्यमाणस्वरूपस्य शीतामहानदीनीलवर्षधरमध्यवर्तिमुखवनस्य पश्चिमायामित्यर्थः, दाक्षिणात्याच्छीतामुखवनादयं वायव्यां स्यादिति औत्तराहग्रहणमिति, अथानन्तरमेवोक्तं । शीतामुखवनं लक्षयन्नाह---'kahiNa'mityAdi, क भदन्त! महाविदेहे वर्षे शीताया महानद्या उत्तरदिग्वर्तिशीतायाः । मुखे-समुद्रप्रवेशे वनं शीतामुखवनं नाम वनं प्रज्ञप्तम् ?, अत्र शीतामुखेत्यनेन शीतोदावनमुखद्वयं उत्तरेत्यनेन च 18 दाक्षिणात्यं शीतामुखवनं निरस्तं, तथाहि-चत्वारि मुखवनानि-एक शीतानीलवतोर्मध्ये 1 द्वितीयं शीतानिषधयोः 2 तृतीयं शीतोदानिषधयोः 3 चतुर्थ शीतोदानीलवतोः 4 एषां मध्ये आद्यस्यैव शीतात उत्तरेण दर्शनात्, gautama! ॥ 349 // Jain Education Int ! For Private & Personal use only jainelibrary.org
Page #703
--------------------------------------------------------------------------
________________ नीलवतो दक्षिणस्यां शीताया उत्तरस्यां पौरस्त्यलवणसमुद्रस्य पश्चिमायां पुष्कलावतीचक्रवर्तिविजयस्य पूर्वस्यां अत्रान्तरे शीता मुखवनं नाम वनं प्रज्ञप्तम् ,उत्तरदक्षिणायतेत्यादिविशेषणानि विजयवद्वाच्यानि,इह विजयवक्षस्कारगिर्यन्तरनद्यः सर्वत्र तुल्यविस्ताराः वनमुखानि तु निषधसमीपे नीलवत्समीपे चाल्पविष्कम्भानि शीताशीतोदोभयकूलपार्श्वे तु पृथुविष्कम्भानि जगत्यनुरोधात्,तथाहि-पूर्वस्यामपरस्यां च दिशि निषधानीलवतो वाऽऽरभ्य जगती वक्रगत्या शीतां शीतोदां वा प्राप्ता, जगतीसंस्पर्शवतीनि च मुखवनानि, ततस्तदनुरोधाद् दर्शयति-शीतामहानद्यन्ते द्वे योजनसहस्रे नव च द्वाविं. शत्यधिकानि योजनशतानि विष्कम्भेन, अत्रोपपत्तिः प्राग्वत् , विजयवक्षस्काराद्यन्तरनदीमेरुपृथुत्वपूर्वापरभद्रशालवनायाममीलने जातानि94156,अस्य राशेर्जम्बूद्वीपपरिमाणात् शोधने शेष 5844, अस्य शीताशीतोदयोरेकस्मिन् दक्षिणे उत्तरे वा भागे द्वे मुखवने इति द्वाभ्यां भागे हृते आगतानि द्वाविंशत्यधिकान्येकोनत्रिंशद्योजनशतानि 2922, अत्र च तेवीसे इति पाठोऽशुद्धः, एतच्च पृथुत्वपरिमाणं न सर्वत्र शीताशीतोदयोर्मुखप्रत्यासत्तावेतत्करणावकाशादत्रैव महाविदेहवर्षस्य सर्वोत्कृष्टविस्तारलाभादित्याह-तदनन्तरं च मात्रया 2-अंशेनांशेन परिहीयमानं 2-हानिमुपगच्छद् हनीलवर्षधरपर्वतान्ते एकमेकोनविंशतिभागं योजनस्य विष्कम्भेन,एकां कलां यावत्पृथुत्वेनेत्यर्थः, 'कालाध्वनोव्याप्ता'-18 हा (श्रीसिद्ध0 a02पा. 2 sU0 42) वित्यनेन द्वितीया, अत्र करणं-मुखवनानां सर्वलघुर्विष्कम्भो वर्षधरपार्थे ततो 4 वर्षधरजीवात इदं करणं समुत्तिष्ठति, तथाहि-प्रस्तुते नीलवज्जीवा चतुर्नवतिसहस्राणि शतमेकं षट्पञ्चाशदधिकं yoja Jain Education et For Private Personel Use Only V w .jainelibrary.org.
Page #704
--------------------------------------------------------------------------
________________ Resesese श्रीजम्बू नानां द्वे चैकोनविंशतिभागरूपे कले योजनस्य 94156 कला 2, अथ पूर्वोक्तानि विजय 16 वक्षस्कारः8 अन्तर- 4वक्षस्कारे द्वीपशा नदी 6 गन्धमादन 1 माल्यवत् 1 गजदन्तपृथुत्वोत्तरकुरुजीवापरिमाणान्येकत्र मील्यन्ते, जातानि चतुर्नवतिसहस्राणि ॥ शेषविजन्तिचन्द्री- ॥ शतमेकं षट्पञ्चाशदधिकं 94156, एतस्मिन् प्रागुक्ताज्जीवापरिमाणाच्छोधिते शेष द्वे कले तत् एकस्मिन् दक्षिणे यादि मू. या वृत्तिः 18 उत्तरे वा भागे शीताशीतोदासत्के द्वे वने इति द्वाभ्यां भज्यते आगतैका कला इति, ननु विजयवक्षस्कारादीनां सर्वत्र ॥ 350 ॥ तुल्यविस्तारकत्वेन वनमुखानां च वर्षधरसमीपे एककलामात्रविष्कम्भकत्वेन सप्तदशकलाधिकैकोनत्रिंशद्योजनशतप्र-16 माणः शेषजम्बूद्वीपक्षेत्रविभागः कुत्रान्तर्भावनीयः?, उच्यते, अत्र जगत्या वृत्तत्वेन सङ्कीर्णभूतत्वात् समाधेयं, अय-18 |मर्थ:-पूर्वस्यामपरस्यां च दिशि निषधान्नीलवतो वा आरभ्य जगती वक्रगत्या शीताशीतोदे प्राप्ता, जगतीसंस्पर्श-18 वर्तीनि च वनमुखानि ततस्तदनुरोधात् वर्षधरसमीपे तेषां स्तोको विष्कम्भः शीताशीतोदासमीपे तु भूयानिति, एषा-18 | मिष्टस्थाने विष्कम्भपरिज्ञानाय सूत्रेऽनुक्तमपि प्रसङ्गगत्या करणमुच्यते-अतिक्रान्तं योजनादिकं गुरुपृथुत्वेन 292218 इत्येवंरूपेण गुण्यते, गुणितश्च योजनराशिः कलीकरणार्थमेकोनविंशत्या गुण्यते, तन्मध्ये च गुरुपृथुत्वगणितः कला-18 राशिः प्रक्षिप्यते, ततः कलीकृतेन वनायामपरिमाणराशिना हियते, ततो लभ्यते इष्टस्थाने वनमुखविष्कम्भः, यथा यथा निषधान्नीलवतो वा षोडशसहस्राणि पंच शतानि द्विनवत्यधिकानि योजनानां द्वे च कले इत्येतावद् गत्वा वि-| कम्भो ज्ञातुमिष्टः तेनैष राशिर्धियते 16592 कला 2, धृत्वा च एकोनत्रिंशच्छताविंशत्यधिकैर्गुण्यते, जातो yoja ॥ 35 ॥ Jan Education t o For Private Personel Use Only or.lainelibrary.org
Page #705
--------------------------------------------------------------------------
________________ Jain Education Inter नराशिः 48481824, कलाद्वयमपि 2922 अनेनैव गुण्यते जातः कलाराशिः 5844, ततो योजनराशौ 48481824 सवर्णिते जातं 921154656 ततः कलाराशिः 5844 क्षेपे जातं 921160500 ततोऽस्य मुखवनाया। मेन 16592 सवर्णितेन कलाद्वययुक्तेन 315250 भागे हृते लब्ध इष्टस्थाने 2922 योजनरूपो विष्कम्भः, एव। मन्यत्रापि भावनीयम् । अथास्य पद्मवरवेदिकादिवर्णनायाह - 'से णं एगाए pau0 ' इत्यादि, तन्मुखवनमेकया पद्मवरवेदिकया एकेन च वनखण्डेन सम्परिक्षितम् । अथ शीतामुखवनस्य वर्णको वाच्यः - 'किण्हे किण्होभासे' इत्यादि, कः कियत्पर्यन्तमित्याह - यावद्देवता आसते शेरते इत्यादि, अत्र विजयदिशि पद्मवरवेदिका गोपिका लवणदिशि तु जगत्येव गोपिका इत्येका, इयं च पद्मवरवेदिका जगतीवन्मुखवनव्यास एवान्तलींना, यत्र तु वनव्यासः कलाप्रमा। णस्तत्र विजयव्यासं रुणद्धीति तात्पर्य, अन्यथा विजयादिभिर्जम्बूद्वीपस्य परिपूर्णलक्षपूर्तावुभयतो जगत्यादेः क्वावकाशः स्यात्, अत एवाह - " अविवक्खिऊण जगई सवेइवणमुहचक्कपिहुलतं । गुणतीससयदुवीसं णइति गिरिअंति एगकला ॥ 1 ॥ " [ विवक्षित्वा जगतीं सवेदिकावनमुखचतुष्कपृथुत्वं । एकोनत्रिंशच्छतानि द्वाविंशत्यधिकानि नदीपार्श्वे गिरिपार्श्वे एका कला ॥ 1 ॥ ] इति, अथोपसंहारमाह - ' एवं उत्तरिल्लं' इत्यादि, एवं - विजयादिकथनेन उत्तरदिग्वर्त्ति पार्श्व समाप्तम्, प्राच्यमिति शेषः, प्राक् चतुर्विभागतयोद्दिष्टस्य विदेहक्षेत्रस्य प्राच्योत्तरपार्श्व विजयादिकथना। पेक्षया पूर्ण निर्दिष्टमित्यर्थः । अथ प्रतिविजयमेकैकां राजधानीं निर्दिशन्नाह - 'विजया' इत्यादि, विजया भणिताः, jainelibrary.org
Page #706
--------------------------------------------------------------------------
________________ श्रीजम्ब- अत्र च भणितानामपि विजयानां यत्पुनर्भणनमुक्तं तद्राजधानीनिरूपणार्थ, राजधाग्यश्चेमाः पद्यबन्धेन संगृहाति, 4वक्षस्कारे द्वीपशा-18| कच्छविजयतः क्रमेण नामतो ज्ञेयाः, क्षेमा 1 क्षेमपुरा 2 अरिष्ठा 3 अरिष्ठपुरा 4 तथा खगी 5 मंजूषा 6 अपि चेति शेषविजन्तिचन्द्री समुच्चये औषधी 7 पुंडरीकिणी 8 इति, एताः शौताया औदीच्यानां विजयानां दक्षिणार्द्धमध्यमखण्डेषु वेदित्व्याः,8॥ यादि सू. या वृतिः 4 अथैषु श्रेणिस्वरूपमाह-'सोलस विज्जाहरसेढीओऽइत्यादि, उक्तेष्वष्टसु विजयेषु पोडश विद्याधरश्रेणयो वाच्या, 95 ॥ 35 ॥ 1 प्रतिवैताब्यं श्रेणिद्वयद्वयसम्भवात् , आसु च विद्याधरश्रेणिषु प्रत्येक दक्षिणोत्तरपार्श्वयोः पञ्चपञ्चाशन्नगराणि वाच्यानि, उभयत्रापि वैताब्यस्य समभूमिकत्वात् , तावत्यः आभियोग्यश्रेण्यो वाच्याः षोडश इत्यर्थः, सर्वाश्चेमा अभियोग्य श्रेणय ईशानेन्द्रस्य मेरुतः उत्तरदिग्वर्तित्वात् , अत्र च विद्याधरश्रेणिसूत्रं आदर्शान्तरेष्वदृष्टमपि प्रस्तावादाभियो18 ग्यश्रेणिसङ्गत्यनुपपत्तेश्च प्राकृतशैल्या संस्कृत्य मया लिखितमस्तीति बहुश्रुतैर्मयि सूत्राशातना न चिन्तनीयेति, उत्तर त्रापि सूत्रकारेण संग्रहगाथायामाभियोग्यश्रेणिसंग्रहो विद्याधरश्रेणिसंग्रहपूर्वकमेव वक्ष्यते । अथ शेषविजयवक्षस्कारादीनां स्वरूपप्ररूपणाय लाघवाशवेनातिदेशसूत्रमाह--'savvesu'ityAdi, सर्वेषु विजयेषु कच्छवक्तव्यता ज्ञेया, याव ॥ 35 ॥ दों-विजयानां नाम निरुक्तं, तथा विजयेषु विजयसदृशनामका राजानो ज्ञेयाः, तथा षोडशवक्षस्कारपर्वतानां चित्रकूटवक्तव्यता ज्ञेया यावच्चत्वारि 2 कूटानि व्यावर्णितानि भवन्ति, तथा द्वादशानां नदीनां-अन्तरनदीनामित्यर्थः Jain Education Interio For Private Personal Use Only Q minelibrary.org
Page #707
--------------------------------------------------------------------------
________________ ग्राहावतीवक्तव्यता ज्ञेया यावदुभयोः पार्श्वयोर्दाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां वनखण्डाभ्या च सम्परिक्षिक्षा वर्णकश्चेति । अथ द्वितीयं विदेहविभागं निर्देष्टुमाह-- कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सीआए महाणईए दाहिणिल्ले सीयामुहवणे णामं वणे पण्णचे ?, एवं जह चेव उत्तरिल्लं सीआमुहवणं तह चेव दाहिणंपि भाणिअव्वं, णवरं णिसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महाणईए दाहिणेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं वच्छस्स विजयस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे सीआए महाणईए दाहिणिल्ले सीआमुहवणे णामं वणे paM0 उत्तरदाहिणायए तहेव सव्वं णवरं णिसहवासहरपव्वयंतेणं एगमेगूणवीसइभागं जोअणस्स विक्खम्भेणं किण्हे किण्होभासे जाव महया गन्धद्धाणिं मुअंते जाव आसयन्ति उभओ पासिं दोहिं पउमवरवेइचाहिं वणव्वपणओ इति । कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे वच्छे णामं विजए पण्णत्ते !, गोअमा! णिसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महाणईए दाहिणणं दाहिणिल्लस्स सीआमुहवणस्स पच्चत्थिमेणं तिउडस्स वक्खारपव्वयस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे वच्छे णामं विजए पण्णत्ते तं चेव पमाणं सुसीमा रायहाणी 1, तिउडे वक्खारपब्वए सुवच्छे विजए कुण्डला रायहाणी 2, तत्तजला गई महावच्छे विजए अपराजिआ रायहाणी 3, वेसमणकूडे वक्खारपब्वए वच्छावई विजए पभंकरा रायहाणी 4, मत्तजला गई रम्मे विजए अंकावई रायहाणी 5, अंजणे वक्खारपव्वए रम्मगे विजए पम्हावई, रायहाणी 6, उम्मत्तजला महाणई रमणिज्जे विजए सुभा रायहाणी 7, मायंजणे वक्खारपब्वए मंगलावई vijae raya Jain Education Inter jainelibrary.org
Page #708
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 352 || Jain Education In णसंचया रायहाणीति 8, एवं जह चैव सीआए महाणईए उत्तरं पासं तह चैव दक्खिणिल्लं भाणिअव्वं, दाहिणिल्लसीआमुहवणाइ, इमे वक्खारकूडा taM0 - तिउडे 1 वेसमणकूडे 2 अंजणे 3 मायंजणे 4, [ णईड तत्तजला 1 मत्तजला 2 उम्म 3, ] विजया taM0--वच्छे सुवच्छे महावच्छे चउत्थे वच्छगावई । रम्मे रम्मए चेव, रमणिज्जे मंगलावई ॥ 1 ॥ रायहाणीओ, तंजहा - सुसीमा कुण्डला चेव, अवराइअ पहुंकरा । अंकावई पम्हावई सुभा रयणसंचया ॥ 2 ॥ वच्छस्स विजयस्स णिस दाहिणेणं सीआ उत्तरेणं दाहिणिल्लसीदामुहवणे पुरत्थिमेणं तिउडे पच्चत्थिमेणं सुसीमा रायहाणी पमाणं तं चैवेति, वच्छानंतरं तिउडे तओ सुवच्छे विजए एएणं कमेणं तत्तजला गई महावच्छे विजए वेसमणकूडे वक्खारपव्वए वच्छावई विजए मत्तजला गई . रम्मे विजए अंजणे वक्खारपव्वए रम्मए विजए उम्मत्तजला गई रमणिले विजए मायंजणे वक्खारपञ्वए मंगलावई विजए (सूत्रं 96) 'कहि ण' मित्यादि, व भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे शीतामहानद्या दाक्षिणात्यं शीतामुखवनं शीतानि - पधमध्यवर्तीत्यर्थः अतिदेशसूत्रत्वेनोत्तरसूत्रं स्वयं भाव्यं परं वच्छस्य विजयस्य - विदेहद्वितीय भागाद्यविजयस्य पूर्वत इति । अथ द्वितीये महाविदेहविभागे विजयादिव्यवस्थामाह - 'कहि ण' मित्यादि, प्रश्नः सुलभः, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्योत्तरस्यां शीताया महानद्या दक्षिणस्यां दाक्षिणात्यस्य शीतामुखवनस्य पश्चिमतः त्रिकूटस्य वक्षस्कारपर्वतस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे महाविदेहे वर्षे वत्सो विजयः प्रज्ञप्तः, सुसीमा राजधानी विजयविभाजकश्च त्रिकू|टनामा वक्षस्कारपर्वतः 1 सुवच्छो विजयः कुण्डला राजधानी तप्तजलाऽन्तरनदी 2 महावत्सो विजयः अपराजिता 4वक्षस्कारे विदेहद्वितीयभागः सू. 96 ॥ 352 ॥ Jainelibrary.org
Page #709
--------------------------------------------------------------------------
________________ राजधानी वैश्रमणकूटो माम वक्षस्काराद्रिः 3, वत्सावती विजयः प्रभङ्करा राजधानी मत्तजला नदी 4, रम्यो विजयः अङ्कावती राजधानी अञ्जनो वक्षस्कारः5,रम्यको विजयःपक्ष्मावती राजपूः उन्मत्तजला महानदी 6रमणीयो विजयः शुभा राजपू:मातञ्जनो वक्षस्काराद्रिः 7, मङ्गलावती विजयः रत्नसञ्चया नगरी 8, सुलभसूत्रे शब्दसंस्कार एव |विवरणमिति, इमाश्च राजधान्यः शीतादक्षिणदिग्भाविराजधानीत्वेन विजयानामुत्तरार्द्धमध्यमखण्डेषु ज्ञेयाः, अथ विजयादीनां व्यासादिसाम्ये दर्शितेऽपि केनचित्प्रकारेण न पार्श्वयोः परस्परं भेदो bhaviSyatItyAzaGkAnivRttyarthamAha'evaM jaha'ityAdi, एवं-पागुक्तप्रकारेण यथैव शीताया महानद्या उत्तरं पार्श्व प्राच्यमिति शेषः तथैव दाक्षिणात्यं । पार्थमिति शेषः भणितव्यं, अत्र विशेषणद्वारेण संग्रहमाह, किंविशिष्टमिदं पार्श्वम् ?-दाक्षिणात्यशीतामुखवनमादौ । यत्र तद् दाक्षिणात्यशीतामुखवनादि, अनेन यथा प्रथमविभागस्य कच्छविजय आदिरुतस्तथा द्वितीयविभागस्य दाक्षि। णात्यशीतामुखवनमादिरुक्तमिति, तथा इमे वक्ष्यमाणा वक्षस्कारकूटाः, कूटशब्देनात्र कूटान्येषां सन्तीत्यभ्रादित्वादप्रत्यये कुटा:-पर्वताः, तद्यथा-त्रिकूटेत्यादि, विजयानां राजधानीनां च संग्रहाय पद्यमेकैकं, इमानि च संग्रह । सूत्राणि सुखप्रतिपत्तिहेतुभूतानीति न पुनरुक्तिर्विभाव्या, अथ पूर्वसूत्राल्लब्धेऽपि वत्सविजयदिग्नियमे विचित्रत्वात् सूत्र18 प्रवृत्ते रीत्यन्तरमाह-'vacchassa'ityAdi, वत्स्यस्य विजयस्य निषधो दक्षिणेन तथा तस्यैव शीता उत्तरेणेत्यादि स्पष्टं, न चैवं निषधादयो लक्ष्याः लक्षणं वत्सविजय इति वाच्यं, लक्ष्यलक्षणभावस्य कामचारात्, प्रस्तुते च प्रकरणबलात् Jain Education donal For Private Porn Use Only Allww.jainelibrary.org
Page #710
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 353 // Jain Education Inte vatsa eva लक्ष्यत इति, सुसीमा राजधानी प्रमाणं तदेव - अयोध्यासम्बन्ध्येव, प्रमाणाभिधानाय राजधान्याः पुनरुपन्यासेन न पुनरुक्तिदोषः, अथैषां विजयादीनां स्थानक्रमदर्शनायाह - 'बच्छाण' मित्यादि, सुगमं, नवरं वत्सानन्तरं त्रिकूटः पश्चिमत इति बोध्यं, अन्यथा पूर्वतो दाक्षिणात्यशीतामुखवनस्य प्रतिपत्तिः स्यादित्युक्तो द्वितीयो विदेहवि - भागः । अथ क्रमायातं गजदन्तगिरिं सौमनसाख्यं लक्षयितुमाह कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सोमणसे णामं वक्खारपव्वए पण्णत्ते ?, go0 णिसहस्स वासहरपव्वयस्स उत्तरेण मन्दरस्स पव्वयस्स दाहिणपुरत्थिमेणं मंगलावईविजयस्स पच्चत्थिमेणं देवकुराए पुरत्थिमेणं एत्थ णं जम्बुद्दीवे 2 महाविदेहे वासे सोमणसे णामं वक्खारपव्वए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जहा मालवन्ते वक्खारपव्वए तहा णवरं सव्वरययामए अच्छे जाव पडिरूवे, णिसहवासहरपव्वयंतेणं चत्तारि जोअणसयाई उद्धं उच्चत्तेणं चत्तारि गाऊअसयाई उव्वेहेणं सेसं वहेव सव्वं णवरं अट्ठो से गोअमा ! सोमणसे णं वक्खारपन्वए बहवे देवा य देवीओ अ सोमा सुमणा सोमणसे अ इत्थ देवे महिद्धीए जाव परिवसइ से एएणद्वेणं गोअमा ! जाव णिच्चे । सोमणसे वक्खारपव्वए कै कूडा paM0 1, go0 ! सत्त कूडा paM0, naM0 - सिद्धे 1 सोमणसे 2 बिअ बोद्धव्वे मंगलावईकूडे 3 / देवकुरु 4 विमल 5 कंचण 6 बसिहकूडे 7 अ बोद्धव्वे ॥ 1 ॥ एवं सव्वे पञ्चसइआ कूडा, एएसिं पुच्छा दिसिविदिसाए भाणिअव्वा जहा गन्धमायणस्स, विमलकभ्वणकूडेसु णवरिं देवयाओ सुवच्छा वच्छमित्ता य अवसिट्ठेसु कूडेसु सरिसणामया देवा रायहाणीओ दक्खिणेणंति । कहि णं भन्ते ! महाविदेहे 4वक्षस्कारे सौमनसदे वकुरवः चित्र विचि त्रकूटौ नि षधादिद्रहाः सू. 97 98-99 ॥ 353 // inelibrary.org
Page #711
--------------------------------------------------------------------------
________________ वासे देवकुराणामं कुरा पण्णता ?, गोअमा! मन्दरस्स पव्वयस्स दाहिणेणं णिसहस्स वासहरपव्ययण्स उत्सरेण चिजुष्पहस्स वक्खास्पव्वयस्स पुरथिमेणं सोमणसवक्खारपव्वयस्स पञ्चत्थिमेणं एस्थ थे महाविदेहे वासे देवकुराणामं कुरा पण्णत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा इकारस जोअणसहस्साई अट्ठ य बायाले जोअणसए दुण्णि अ एगूणवीसइभाए जोअणस्स विक्खम्भेणं जहा उत्तरकुराए वत्तव्वया जान अणुसज्जमाणा पम्हगन्धा मिअगन्धा अममा सहा तेतली सणिचारीति 6|(सूत्र्ण्97) कहि णं भन्ते ! देवकुराए चित्तविचित्त कूडाणामं दुवे पव्वया 50, go0!, णिसहस्स वासहरपध्वयस्स उत्तरिल्लाओ चरिमंताओ अट्ठचोत्तीसे जोअणसए चत्तारि अ सत्तभाए जोअणस्स अबाहाए सीओआए महाणईए पुरथिमपञ्चत्थिमेणं उभओकूले एन्य गं चित्तविचित्तकूडा णाम दुवे पव्वया paM0, एवं जव जमगपबयाणं सच्चेव, एएसि रायहाणीओ दक्खिणेणंति (सूत्र्98)| कहि णं भन्ते! देवकुराए 2 णिसढरहे णामं दहे पण्णते ?, go0 ! तेसिं चित्तविचित्तकूडाणं पचयाणं उत्तरिल्लाओ चरिमन्ताओ अट्ठचोतीसे जोअणसए चत्तारि अ सत्तभाए जोअणस्स अबाहाए सीओआए महाणईए बहुमज्झदेसभाए एत्थ णं णिसहहहे णामं दहे पण्णत्ते, एवं जञ्चेव नीलवंतउत्तरकुरुचन्देरावयमालवंताणं वत्तया सच्चेव सिहदेवकुरुसूरसुलसविन्जुप्पभाणं णेअवा, रायहाणीओ दक्खिणेणंति । (सूत्र 99) 'कहि Na'mityAdi, क भदन्तेत्यादिप्रश्नः सुलभा, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्य उत्तरस्यां मन्दरस्य पर्वतस्य पूर्वदक्षिणस्यां-आग्नेयकोणे मङ्गलावतीविजयस्य पश्चिमायां देवकुरूणां पूर्वस्यां यावत् सौमनसो वक्षस्कारपर्वतः प्रज्ञयः Jain Education UNUI For Private Personel Use Only
Page #712
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 354 // Jain Education Inte इत्यादि सर्व माल्यवद्गजदन्तानुसारेण भाव्यं यत्तु सप्रपचं प्रथमं व्याख्याते गन्धमादनेऽतिदेशयितव्ये माल्यवतोऽतिदेशनं तदस्यासन्नवर्त्तित्वेन सूत्रकारशैलीवैचित्र्यज्ञापनार्थं, नवरं सर्वात्मना रजतमयोऽयं माल्यवांस्तु नीलमणिमयः, अयं च निषधवर्षधरपर्वतान्ते चत्वारि योजनशतान्यूर्ध्वोच्च त्वेन चत्वारि गव्यूतिशतान्युद्वेधेन माल्यवांस्तु नीलवत्समीपे इति विशेषः, अर्थे च विशेषमाह - 'से केणट्टेण' मित्यादि, प्राग्वत्, भगवानाह - गौतम ! सौमनसवक्षस्कारपर्वते बहवो देवा देव्यश्च सौम्याः कायकुचेष्टाया अभावात् सुमनसो - मनः कालुष्याभावात् परिवसन्ति, ततः सुमनसामयमावास इति सौमनसः, सौमनसनामा चात्र देवो महर्द्धिकः परिवसति तेन तद्योगात् सौमनस इति, 'से एएणहेण' मित्यादि, प्राग्वत्, 'सौमनसे' इति प्रायः सूत्रं व्यक्तं, नवरमेषां कूटानां पृच्छेति - प्रश्नसूत्ररूपा दिशि विदिशि च भणितव्या, 'कहि णं भन्ते ! सोमणसे वक्खारपवए सिद्धाययणकूडे णामं कूडे पण्णत्ते' इत्यादिरूपा यथा गन्धमादनस्य- प्रथम वक्षस्कारगिरेः सप्तानां कूटानां दिग्विदिग्वक्तव्यता तथाऽत्रापि, अत्र चासन्नत्वेन प्रागतिदे। शितोऽपि माल्यवान्नव कूटाश्रयत्वेन कूटाधिकारे उपेक्षित इति, कूटानां दिग्विदिग्वक्तव्यता यथा--मेरोः प्रत्यासन्नं । दक्षिणपूर्वस्यां दिशि सिद्धायतनकूटं तस्य दक्षिणपूर्वस्यां दिशि द्वितीयं सौमनसकूटं, तस्यापि दक्षिणपूर्वस्यां दिशि तृतीयं मङ्गलावतीकूटं, इमानि त्रीणि कूटानि विदिग्भावीनि मङ्गलावतीकूटस्य दक्षिणपूर्वस्था पञ्चमवि। मलकूटस्योत्तरस्यां चतुर्थ देवकुरुकूटं, तस्य दक्षिणतः पञ्चमं विमलकूटं, तस्यापि दक्षिणतः षष्ठं काञ्चनकूट, अस्यापि च एएएएएएएए 4 वक्षस्कारे सौमनसदे वकुरवः चित्रविचित्रकूटौ निषधादिद्रहाः सू. 97 98-99 ॥ 354 // jainelibrary.org
Page #713
--------------------------------------------------------------------------
________________ दक्षिणासो निषधस्योत्तरेण सप्तमं वासिष्ठकूट, सर्वाणि रत्नमयानि परिमाणतो हिमवत्कूटतुल्यानि प्रासादादिकं स्र्व्। तद्वत, विमलकूटे सुषत्सा देवी काञ्चनकूटे वत्समि अवशिष्टेषु कूटेषु कूटसदृशनामानो देवाः, तेषां राजधान्यो मेरोदक्षिणत इति । इदानी देवकुरबः-'कहिणं भन्ते !' इत्यादि, क भदन्त ! महाविदेहे वर्षे देवकुरवो नाम कुरवः प्रज्ञप्ताः?, गौतम! मन्दरगिरेर्दक्षिणतो निषधानेरुत्तरतो विद्युत्प्रभवक्षस्काराने रुतकोणस्थगजदन्ताकारगिरेः पूर 9 सौमनसवक्षस्काराद्रेः पश्चिमायां अत्रान्तरे देवकुरवो नाम कुरवः प्रज्ञप्ताः, शेषं प्राग्वत् , इमाश्चोत्तरकुरूणां अमल-10 जातका इवैति तदतिदेशमाह-यथोत्तरकुरूणां वक्तव्यता, कियहरमित्याह-यावदनुसञ्जन्त:-सन्तानेनानुवर्तमानाः सन्ति, वर्तमाननिर्देशः कालत्रयेऽप्येतेषां सत्ताप्रतिपादनार्थ, आह-के ते इत्याह-पद्मगन्धाः 1 मृगमन्धा 2 अममाः 3 सहाः 4 तेजस्तलिनः 5 शनैश्चारिणः 6, एते मनुष्यजातिभेदाः, एतद्व्याख्यानं प्राक् सुषमसुषमायर्णनतो ज्ञेयं । | अर्थतासूत्तरकुरुतुल्यवकध्यत्वेन यमकाविव चित्रविचित्रकूटौ पर्वतौ स्थानतः पृच्छति-'कहि णं भन्ते । देवकुराए 1| चित्तविचित्तकडा' इत्यादि, व्यकं, नवरं एवं-उत्कन्यायेन यैव यमकपर्वतयोर्वक्तव्यता इति शेषः सैवैतयोश्चित्रवि चित्रकूटयोः एतदधिपतिचित्रविचित्रदेवयो राजधान्यौ दक्षिणेनेति, अथ हूदपञ्चकस्वरूपमाह-कहि णमित्यादि, एवमुक्तालापकानुसारेण यैव नीलवदुत्तरकुरुचन्द्ररावतमाल्यवतां पश्चानां द्रहाणां उत्तरकुरुषु वक्तव्यत्ता सैव निषध SeceneseeCCCCC Receeroecescese श्रीजम्यू Jain Education in Fer Private para Use Only Aw.jainelibrary.org
Page #714
--------------------------------------------------------------------------
________________ श्रीजम्बू देवकुरुसुरसुलसविद्युत्प्रभनामकानां नेतव्या, एतदीयाधिपसुराणां राजधान्यो मेरुतो दक्षिणेनेति शेषः । अर्थतासा जम्बूपीठतुल्यं वृक्षपीठं वास्तीति पृच्छन्नाह द्वीपशान्तिचन्द्रीया वृत्तिः 4वक्षस्कारे कूटशाल्मली सू.100 विद्युत्प्रभः ॥ 355 ॥ कहिणं भन्ते ! देवकुराए 2 कूडसामलिपेढे णामं पेढे पण्णत्ते, गोअमा! मन्दरस्स पवयस्स दाहिणपच्चस्थिमेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं विज्जुप्पभस्स वक्खारपव्वयस्स पुरथिमेणं सीओआए महाणईए पञ्चस्थिमेणं देवकुरुपञ्चत्थिमद्धस्स बहमज्मदेसभाए एत्थ गं देवकुराए कुराए कूडसामली पेढे णामं पेढे paM0, एवं जञ्चेव जम्बूए सुदंसणाए वत्तव्वया सञ्चेव सामलीएवि भाणिअव्वा णामविहूणा गरुलदेवे रायहाणी दक्खिणेणं अवसिहं तं चेव जाव देवकुरू अ इत्थ देवे पलिओवमद्वीए परिवसइ, से तेणडेणं go0! एवं बुच्चै देवकुरा 2, अदुत्तरं च णं देवकुराए0 (सूत्रं 100) कहि णं भन्ते । जम्बुद्दीवे 2 महाविदेहे वासे विज्जुप्पभे णामं वक्खारपव्वए पन्नत्ते !, go0| णिसहस्स वासहरपव्वयस्स उत्तरेणं मन्दरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं देवकुराए पञ्चत्थिमेणं पम्हस्स विजयस्स पुरत्थिमेणं, एत्थ णं जम्बुद्दीवे 2 महाविदेहे वासे विज्जुप्पभे वक्खारपव्वए paM0, उत्तरदाहिणायए एवं जहा मालवन्ते णवरि सबतवणिज्जमए अच्छे जाव देवा आसयन्ति । विज्जुप्पभे णं भन्ते! वक्खारपब्वए कै कूडा paM01, go0! नव कूडा paM0, taM0-सिद्धाययणकूडे विज्जुप्पभकूडे देवकुरुकूडे पम्हकूडे कणगकूडे सोवत्थिअकूडे सीओआकूडे सयजलकूडे हरिकूडे । सिद्धे अ विज्जुणामे देवकुरू पम्हकणगसोवत्थी । सीओआ य सयजलहरिकूडे चेव बोद्धव्वे ॥ 1 ॥ एए हरिकूडवजा पञ्चसइआ णेअब्वा, एएसिं कूडाणं पुच्छा दिसिविदिसाओ अव्वाओ जहा मालवन्तस्स हरिस्सहकूडे तह चेव ॥ 355 ॥ JainEducation For Private Personel Use Only
Page #715
--------------------------------------------------------------------------
________________ Jain Education In * हरिकुडे रायहाणी जह चैव दाहिणेणं चमरचंचा रायहाणी तह णेअव्वा, कणगसोवत्थिअकूडेसु वारिसेणबलाहयाओं दो देवयाओ अवसिद्वे कूडे कूडसरिसणामया देवा रायहाणीओ दाहिणेणं, से केणटुणं भन्ते । एवं वुच्चै - विज्जुप्पमे वक्खारपव्वए 21, गोमा ! विज्जुप्पभे णं वक्खारपव्वए विज्जुमिव सव्वओ समन्ता ओभासेइ उज्जोवेइ पभासइ बिज्जुप्पभे य इत्य देवे ओम जाव परिवसर, से एएणद्वेणं गोअमा ! एवं वुञ्चै विज्जुप्पमे 2, अदुत्तरं च णं जाव णिचे ( सूत्रं 101 ) 'कहि ण' मित्यादि, प्रश्नसूत्रं प्राग्वत्, नवरं कूटाकारा - शिखराकारा शाल्मली तस्याः पीठं, उत्तरसूत्रे मन्दरस्य । पर्वतस्य दक्षिणपश्चिमायां - नैरृतकोणे निषधस्योत्तरस्यां विद्युत्प्रभवक्षस्कारस्य पूर्वतः शीतोदाया महानद्याः पश्चिमायां देवकुरूणां शीतयोत्तरकुरूणामिव शीतोदया द्विधाकृतानां पश्चिमार्द्धस्य बहुमध्यदेशभागे अत्र - प्रज्ञापक निर्दिष्टदेशे देवकुरुषु कूटशाल्मल्याः कूटशाल्मलीपीठं प्रज्ञप्तम्, एवमुक्तसूत्रानुसारेण यैव जम्ब्वाः सुदर्शनाया वक्तव्यता सैव शाल्मस्या अपि भणितव्या, अत्र विशेषमाह - नामभिः प्राग्व्यावर्णितैर्द्वादशभिर्जम्बूनामभिर्विहीना, इह शाल्मलीनामानि न सन्तीत्यर्थः, तथा अनादृतस्थाने गरुडदेवोऽत्र, गरुडो - गरुडजातीयो वेणुदेवनामा मतान्तरेण गरुडवेगनामा वा देवः, राजधान्यस्य मेरुतो दक्षिणस्यां तथा सूत्रेऽनुक्तमपीदं बोध्यं - अस्य पीठं कूटानि च प्रासादभवनान्तरालवसनि रजतमयानि जम्बूवृक्षस्य तु स्वर्णमयानि अपि चायं शाल्मलीवृक्षो यदा तदा वा सुपर्णकुमाराधिपवेणुदेव वेणुदालिक्रीडास्थानं, तथा चाह सूत्रकृताङ्गचूर्णिकृत् शाल्मलीवृक्षवक्तव्यतावसरे - " तत्थ वेणुदेवे वेणुदाली a vasai "
Page #716
--------------------------------------------------------------------------
________________ नाम.1.1 सीजन-18तयोहि सत् krIDAsthAna"miti, अवशिष्टं तदेव-जम्बूप्रकरणप्रोक्तमेव यो विशेषः स दर्शित इत्यर्थः, कियत्पर्यन्वमि-18| वक्षस्कारे द्वीपशा-1 स्याह-यावहेवकुरुर्नामा देवोऽत्र परिक्सति, तेनार्थेन देवकुरको देवकुरवः, अथापरमित्वदि भाग्य बचत कूटशाल्मन्तिचन्द्री-18वस्कारावसर:-'कहि णमित्यादि, सर्व स्पष्टं, माल्यवदतिदेशेन वाच्यत्वात् नवरमयं सर्वात्मना रकमुवर्णमयः,12 गली मू.100 विघुत्तमः या वृत्तःशान कटवक्तव्यतामाह-विज्जुप्पभे' इत्यादि, प्रश्नसूत्रं व्यकं, उत्तरसूत्रे सिद्धायतचकूट विधुत्वभवक्षस्कारनामा ॥ 356 ॥ करदेवकानाम्ना कुट पक्ष्मविजयकूटं कनककूटं सौबस्तिककूटं शीतोदाकूट शतज्वल कूटं हरिनानो दक्षिणश्रेण्डषिपविद्यकुमारेन्द्रस्य कूटं हरिकूट, उक्कमेव संग्रहगाथयाऽऽह-सिद्धे अविण्जुनामे' इत्यादि, एतानि हरिकूटा (दी) नि पब-18 शतिकानि ज्ञातव्यानि, एतेषां कूटानां 'कहि णं भन्ते ! विज्जुप्पभे धक्खारपबए सिद्धाययणकूडे गावं कूडे पण्णा" इत्येवंरूपायां पृच्छायां दिशो विदिशश्च ज्ञेयाः, यथायोगमवस्थित्याधारतया वाच्या इत्यर्थः, तथाहि--मेरोईक्षिणाय-181 शिमायां दिशि मेरोरासन्नमाद्यं सिद्धायतनकूटं तस्य दक्षिणपश्चिमायां दिशि विद्युत्मभकूटं ततोऽपि तवां दिशि मुखीय्। देवकसकट तस्यापि तस्यामेव दिशि चतुर्थ पक्ष्मकूटं एतानि चत्वारि कूटानि विदिरभावीनि, चतुर्थस्य दक्षिण-18 18 पश्चिमायां षष्ठस्य कूटस्योत्तरतः पञ्चमं कनककूटं तस्य दक्षिणतः षष्ठं सौवस्तिककूट तस्यापि दक्षिणतः मममं शीतो-1 ॥ 356 ॥ दाकट तस्यापि दक्षिणतोऽष्टमं शतज्वलकूट, नवमस्य सविशेषत्वेन हरिस्सहातिदेशमाह-यथा मालावधस्कारस्य 21 हरिस्महकटं तथैव हरिकूटं बोद्धव्यं सहस्रयोजनोचं अर्द्धतृतीयशतान्यवगाढं मूले सहस्रयोजमानि च इत्यादि, तथा For Private Personel Use Only Nininelibrary.org Jain Education
Page #717
--------------------------------------------------------------------------
________________ Seroeserverse पृथुत्वबिषयकावाक्षेपपरिहारौ तथैव वाच्यौ, नवस्मष्टमतो दक्षिणतः इदं निषधासनमित्यर्थः, झरिसाहकर उतरतो नीलवदासन्न, अस्य राजधानी यथैव दक्षिणेन चमरचञ्चा राजधानी तथैव ज्ञेया, कनकसौवस्तिककूटको रिप्रेणचलाहके दिकुमार्यों द्वे देवते, अवशिष्टेषु विद्युत्मभादिषु कूटेषु कूटसदृशनामानो देवा देच्यश्च सजधान्यो दक्षिणेन, यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायो सिद्धहरिस्सहकूटवर्जकूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां च प्रागमिहितास्तथा देवकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूटवर्जकूटाधिपराजधान्यो यथाक्रममाग्नेग्यो नैरृत्यां च वक्तुमुचिततस्तथापि प्रस्तुतसूत्रसम्बन्धियावदादशेषु पूज्यश्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ च तथादर्शनाभावात् अस्माभिरपि राजधान्यो दक्षिणेनेत्यलेखि । अथास्य नामनिमित्तं पिपृच्छिषुराह-से केणटेण' मित्यादि, उत्तरसूत्रे विद्युत्प्रभो वक्षस्कारपर्वतो विद्युदिव रक्तस्वर्णमयत्वात् सर्वतः समन्तादधभासते द्रष्ट्रणां चक्षुषि प्रतिभाति यदयं विद्युत्प्रकाश इति, एतदेव दृढयति-भास्वरत्वादासन्नं वस्तु द्योतयति, स्वयं च प्रभासते-शोभते, तेन विद्युदिव प्रभातीति विद्युत्प्रभा, विद्युत्प्रभश्चात्र देवः परिवसति तेन विद्युत्प्रभः, शेष प्राग्वत् ॥ अथ महाविदेहस्य दाक्षिणात्यपश्चिमनामानं तृतीयं विभागं वक्तुं तद्गतविजयादीनाह-- एवं पम्हे विजए अस्सपुरा रायहाणी अंकावई क्खारपब्वए 1, सुषम्हे विजए सीहपुरा सयहाणी खीसेझ माणई 2, महापम्हे विजए महापुरा रायहाणी पम्हाबई वक्खारपब्वए 3, पम्हगाबई विजए विजयपुस रायहाणी मीअसोआ महामई 4, संबे विजए अवराइआ JainEducation Inted ainelibrary.org
Page #718
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशा न्तिचन्द्रीया वृचिः 4वक्षस्कारे पक्ष्माद्या वप्राद्याच विजया: सू. 102 ॥ 357 ॥ रायहाणी आसीविसे वक्खारपव्वए 5, कुमुदे विजए अरजा रायहाणी अंतोवाहिणी महाणई 6, णलिणे विजए असोगा रायहाणी सुहावहे वक्खारपव्वए 7, णलिणावई विजए वीयसोगा रायहाणी 8 दाहिणिल्ले सीओआमुहवणसंडे, उत्तरिल्लेवि एमेव भाणिअब्वे जहा सीआए, वप्पे विजए विजया रायहाणी चन्दे वक्खारपब्वए 1, सुवप्पे विजए जयन्ती रायहाणी ओम्मिमालिणी णई 2, महावप्पे विजए जयन्ती रायहाणी सूरे वक्खारपव्वए 3, वप्पावई विजए अपराइआ रायहाणी फेणमालिणी गई 4, वग्गू विजए चक्कपुरा रायहाणी णागे वक्खारपब्वए 5, सुवग्गू विजए खग्गपुरा रायहाणी गंभीरमा लिणी अंतरणई 6, गन्धिले विजए अवज्झा रायहाणी देवे वक्खारपवए 7, गंधिलाई विजए अओज्झा रायहाणी 8, एवं मन्दरस्स पव्वयस्स पञ्चत्थिमिल्लं पासं भाणिअव्वं तत्थ ताव सीओआए णईए दक्खिणिल्ले णं कूले इमे विजया, तं-पम्हे सुपम्हे महापम्हे, cautthe pamhagAvaI / संखे कुमुए णलिणे, अट्ठमे णलिणावई ॥ 1 ॥ इमाओ रायहाणीओ, taM0-आसपुरा सीहपुरा महापुरा चेव हवै विजयपुरा । अवराइआ य अरया असोग तह वीअसोगा य ॥ 2 ॥ इमे वक्खारा, तंजहा-अंके पम्हे आसीविसे सुहावहे एवं इत्थ परिवाडीए दो दो विजया कूडसरिसणामया भाणिअब्वा दिसा विदिसाओ अ भाणिअव्वाओ, सीओआमुहवणं च भाणिअब्वं सीओआए दाहिणिल्लं उत्तरिल्लं च, सीओआए उत्तरिल्ले पासे इमे विजया, तंजहा-वप्पे सुवप्पे महावप्पे चउत्थे वप्पयावई । वग्गू अ सुवग्गू a, गंधिले गंधिलाबई ॥ 1 ॥ रायहाणीओ इमाओ तंजहा-विजया वेजयन्ती जयन्ती अपराजिआ । चक्कपुरा खग्गपुरा हवै अवज्झा औज्झा य ॥ 2 ॥ इमे वक्खारा तंजहा-चन्दपव्वए 1 सूरपक्वए 2 नागपवए 3 देवपव्वए 4, इमाओ गईओ सीओआए महाणईए दाहिणिले कूले-खीरोआ सीहसोआ अंतरवाहिणीओ णईओ 3, उम्मिमालिणी 1 फेणमालिणी 2 गंभीरमालिणी 3 उत्तरिल्लविजयाणन्तरा 18 ॥ 357 ॥ Jain Education in For Private Personel Use Only . O w.jainelibrary.org
Page #719
--------------------------------------------------------------------------
________________ उत्ति, इत्थ परिवाडीए दो दो कूडा विजयसरिसणामया भाणिअव्वा, इमे दो दो कूडा अवद्विआ तंजहा-सिद्धाययणकूडे पञ्चयसरिसणामकूडे (सूत्रं 102) 'एवं पम्हे विजएऽइत्यादि, स्पष्टेऽप्यत्र लिपिप्रमादाद् भ्रम इति तन्निरासाय शब्दसंस्कारमात्रेण लिख्यते-पक्ष्मो 81 18 विजयः अश्वपुरी राजधानी, सूत्रे चाकारः आर्षत्वात् , एवमग्रेऽपि, अङ्कावती वक्षस्कारपर्वतः सुपक्ष्मो विजयः सिंह-181 18॥ पुरा राजधानी क्षीरोदा अन्तरनदी 2, महापक्ष्मो विजयः महापुरी राजपू: पक्ष्मावती वक्षस्कारः 3, पक्ष्मावती विजयः विजयपुरी राजधानी शीतस्रोता महानदी 4, शंखो विजयः अपराजिता नगरी आशीविषो वक्षस्कारः 5, कुमुदो विजयः अरजपूः अन्तर्वाहिनी नदी 6 नलिनो विजयः अशोका पूः सुखावहो वक्षस्कारः, नलिनावती विजयः । सलिलावतीति पर्यायः, बीतशोका राजधानी 8 दाक्षिणात्यं शीतोदामुखवनखण्डमिति । अथ चतुर्थविभागावसरः|'उत्तरिले' इत्यादि, एवमेवोकन्यायेनैव दाक्षिणात्यशीतामुखवनानुसारेणोत्तरदिग्भाविशीतोदामुखवनखण्डे भणितव्यं, यथा शीतायाः औत्तराहमुखवनं व्याख्यातं तथा व्याख्येयमित्यर्थः, चतुर्थविभागविजयादयस्त्विमे-वप्रो विजयो ॥ विजया राजधानी चन्द्रो वक्षस्कारपर्वतः 1, सुवप्रो विजयो वैजयन्ती राजधानी और्मिमालिनी नदी 2, महा-12 ॥ वप्रो विजयो जयन्ती राजधानी सूरो वक्षस्कारपर्वतः 3, वप्रावती विजयोऽपराजिता राजधानी फेनमालिनी नदी ॥ 3॥ 4, वल्गुर्विजयश्चक्रपुरा राजधानी नागो वक्षस्कारः 5, सुवल्गुर्विजयः खड्गपुरी राजधानी गम्भीरमालिनी antara-1॥ Jain Education re For Private Personel Use Only A w.jainelibrary.org INI
Page #720
--------------------------------------------------------------------------
________________ द्वीपशान्तिचन्द्री- या वृत्तिः ॥ 358 ॥ नदी, गम्भीरं जलं मलते-धारयतीति गम्भीरमालिनी, एवं औमिमालिनी फेनमालिनीति 6, गम्धिलो विजयोऽवध्या 4वक्षस्कारे राजधानी देवो वक्षस्कारः 7, गन्धिलापत्ती बिजयोऽयोध्या राजधानी 8, एवं-उक्ताभिलापेन शीतोदाकृतविभाग पक्ष्माषा वाद्याश्च द्वयगतविजयादिनिरूपणेनेत्यर्थः मन्दरस्य पाश्चात्यं पार्श्व भणितव्यमिति, अथात्र संग्रहमाह-'तत्थ ताव सीओआ' विजयाः इत्यादि, विवृतप्रायं, नवरं तत्र संग्रहे विवक्षितव्ये तावदिति भाषाक्रमे अङ्केति पदैकदेशे पदसमुदायोपचारात् अङ्का- सू. 102 वती, 'एवं पम्हेति' पक्ष्मावतीति, अथ द्वात्रिंशतोऽपि विजयानां नामानयनोपायमाह-एवं इत्थ परिवाडी इत्यादि, एवम्-उक्तरीत्या अत्र-परिपाव्यां विभागचतुष्टयगतविजयानुपूर्त्या द्वौ विजयौ कूटसदृशामकी भणितव्यो, स्वस्वविजयविभेदकवक्षस्कारगिरितृतीयचतुर्थकूटसदृशवामकावित्यर्थः, तथाहि-चित्रकूटवक्षस्कारे कूटचतुष्टयमध्ये आधं सिद्धायतनकूटं ततः स्ववक्षस्कारनामकं ततस्तृतीयं कच्छनामकं चतुर्थ सुकच्छनामक सेम कच्छमुकच्छविजयाबित्यर्थः, एवं सर्वत्र भावनीयमिति, दिशा-याच्याद्याः विपरीतदिशो विदिशश्च भणितच्या, यथा प्राच्या: पीची उद्दीच्याश्चापाची, एवं दिविदिनियमः कार्यः, स्थाहि-कच्छो विजयः शीताया म्हान्धा। उत्तरस्यां भीलवतो वर्ष-18 धरस्य दक्षिणस्यां चित्रकूटसरळवक्षस्कारपर्वतस्य पश्चिमाचां सास्यवतो मजदन्ताकारचक्षस्कारपर्वतका पूर्वखामिति ॥ 358 ॥ एवं मुकच्छादिषु बिजयेप्वपि स्वस्वदिश्यवस्त्वनुसारेण तत्तद्दिनियमः कार्यः, एवं शीतोदामुखवनं च भणितव्यं, तद्विभागलो दर्शयति-शीतोदायाः दाक्षिणात्यं चउतराहं चेति, अब चतुर्थविभावमलविवादिबासीबोकाए JanEducation For Private Personal Use Only Shawjainelibrary.org
Page #721
--------------------------------------------------------------------------
________________ इत्यादि, सम्प्रत्यतुक्तपूर्व पाश्चात्यविभागद्धयगतान्तरनदीसंग्रहमाह--'सीओआइत्यादि, मान्यत, नवरं 'उत्सरिल्लवि-1 जयाण' इति औत्सराहविजयानां, 'अंतराऽत्ति अन्तरनद्यः 'ते लुग्वा' (श्रीसिद्ध0 a0 3 pA02सू.108) इत्यनेन उत्तरपदलोपः, यत्तु पूर्वविभागे विजयादिसंग्रहः प्राच्यविभागद्वयेऽन्तरनदीसंग्रहश्च नोक्तस्तत्र सूत्रकाराणां । प्रवृत्तिविचित्र्यं हेतुळवच्छिन्नसूत्रता वेति । अत्र सरलवक्षस्कारकूटेषु नामव्यवस्थोपायमाह-'इत्व परिवाडीए' इत्यादि, अत्र परिपाव्या अर्थाद्वक्षस्कारानुपूआ द्वौ द्वौ कटौ विजयसदृशनामको भणितन्यो, अयं भावः-प्रतिवक्षस्कारं चत्वारि 2 कुटानि, तत्राद्यद्वयं नियतं, तश्च सूचकार एव व्यक्तीकरिष्यतीति, अपरं च यमनियतं सत्र यो यो वक्षस्का|रगिरियौ~ यो विजयौ विभजति तन्मध्ये यो यः पाश्चात्यो विजयस्तन्नामक तस्मिन् वक्षस्कारे तृतीयं कूट, यो यश्चाग्रिमो विजयस्तन्नामकं चतुर्थ कूट, द्वौ द्वौ चावस्थितौ कूटौ, तद्यथा-एक सिद्धार्थतनकूटं द्वितीयं पर्वतसदृशनामकं कूट, वक्षस्कारसदृशनामकमित्यर्थः, कस्मिन्नपि वक्षस्कारे इमे. नाम्नी न व्यभिचरत इत्यवस्थितौ, बनु सिद्धायतनकूटमवस्थितमिति युक्तं, पर्वतसदृग्नामकं तु भिन्न श्वक्षस्कारनामानुयायित्वेन कथमवस्थितमिति, उच्यते, पर्बतसहगनामकत्वेन धर्मेणास्यावस्थितत्वं, एतादृशधर्मस्य सर्वेष्वपि वक्षस्कारद्वितीयकूटेषु अव्यभिचारात्, न च तर्हि अपरकूटद्वयस्य विजयसमनामकत्वेन धर्मेणावस्थितत्वं भवतु, उक्तधर्मस्य सर्वत्राव्यभिचारात् इति वाच्यम्, विजयसमनामकस्य huatte' Jain Education in For Private Personal Use Only Nainelibrary.org
Page #722
--------------------------------------------------------------------------
________________ श्रीजम्बू- I॥ धर्मस्य द्वयोः कूटयोः साधारण्येनान्यतरानिश्चयेन झटिति नामव्यवहारानुपपत्तेरिति । सम्प्रति महाविदेहवर्षस्य ॥ वक्षस्कारे द्वीपशा पूर्वापरविभागकारिणं मेहं पृच्छन्नाह-- विचन्द्री मेरुपर्वतः सू.103 या चिः कहि णं भन्ते! जम्बुद्दीवे 2 महाविदेहे वासे मन्दरे णामं पञ्बए पण्णत्ते?, गोअमा! उत्तरकुराए दक्खिणेणं देवकुराए उत्तरेणं पुठव विदेहस्स वासस्स पञ्चत्थिमेणं अवरविदेहस्स वासस्स पुरथिमेणं जम्बुद्दीवस्स बहुमझदेसभाए एत्थ णं जम्बुद्दीवे दीवे मन्दरेणामं ॥ 359 ॥ पवए पण्णत्ते, णवणौतिजोअणसहस्साई उद्धं उच्चत्तेणं एग जोअणसहस्सं उव्वेहेणं मूले दसजोअणसहस्साई णवई च जोअणाई दस य एगारसभाए जोअणस्स विक्खम्भेणं, धरणिअले दस जोअणसहस्साई विक्खम्भेणं तयणन्तरं च णं मायाए 2 परिहायमाणे परिहायमाणे उवरितले एगं जोअणसहस्सं विक्खंभेणं मूले एकत्तीसं जोअणसहस्साई णव य दसुत्तरे जोअणसए तिण्णि अ एगारसभाए जोअणस्स परिक्खेवेणं धरणिअले एकत्तीसं जोअणसहस्साई छच्च तेवीसे जोअणसए परिक्खेवेणं उवरितले तिणि जोअणसहस्साई एगं च बावहूं जोअणसयं किंचिविसेसाहि परिक्खेवेणं मूले विच्छिण्णे मज्झे संखित्ते उवरिं तणुए गोपुच्छसंठाणसंठिए सबरयणामए अच्छे सहेत्ति । से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सब्वओ समन्ता संपरिक्खित्ते वण्णओत्ति, मन्दरे णं भन्ते! पपए कै वणा paM0 1, go0! चत्तारि वणा paM0, taM0-भद्दसालवणे 1 णन्दणवणे 2 सोमणसवणे 3 पंडगवणे ॥ 359 ॥ 4, कहि णं भन्ते! मन्दरे पव्वए भद्दसालवणे णामं वणे paM0?, गोअमा! धरणिअले एत्थ णं मन्दरे पव्वए भद्दसालवणे णाम वणे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे सोमणसविज्जुप्पहगंधमायणमालवंतेहिं वक्खारपव्वएहिं सीआसीओआहि अ महाणईहिं अट्ठभागपविभत्ते मन्दरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं बावीसं बावीसं जोअणसहस्साई आयामणं उत्तरदाहिणेणं est eneseseoeoeoeseBestsestada Jain Education Inte For Private Personal Use Only Gav.jainelibrary.org
Page #723
--------------------------------------------------------------------------
________________ Jain Education ational अद्धाइज्जाई अड्डाइज्जाई जोअणसयाई विक्खम्भेणंति, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समन्ता संपरिक्खित्ते दुण्हवि वण्णओ भाणिअव्वो किन्हे किन्होभासे जाव देवा आसयन्ति सयन्ति, मन्दरस्स णं पव्वयस्स पुरत्थिमेनं भद्दसालवणं पण्णासं जोअणाई ओगाहित्ता एत्थ णं महं एगे सिद्धाययणे पण्णत्ते पण्णासं जोअणाई आयामेणं पणवीसं जोअणाई विक्खम्भेणं छत्तीसं जोअणाई उद्धं उच्चत्तेणं अणेगखम्भसयसण्णिविट्ठे वण्णओ, तस्स णं सिद्धाययणस्स तिदिसिं तओ द्वारा paM0 तेणं द्वारा अट्ठ जोअणाई उद्धं उच्चत्तेणं चत्तारि जोअणाई विक्खम्भेणं तावैयं चैव पवेसेणं सेआ वरकणगथूमिआगा जाव वणमाओ भूमिभागो अभाणिअवो, तस्स णं बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पण्णत्ता अट्ठजोअणाई आयामविक्खम्भेणं चत्तारि जोअणाई बाहलेणं सव्वरयणामई अच्छा, तीसे णं मणिपेढिआए उवरिं देवच्छन्दए अट्ठजोअणाई आयामविक्खस्भेणं साइरेगाईं अट्ठजोअणाई उद्धं उच्चत्तेणं जाव जिणपडिमावण्णओ देवच्छन्द्गस्स जाव धूवकडुच्छुआणं इति । मन्दरस्स णं पव्वयस्स दाहिणणं भद्दसालवणं पण्णासं एवं चउद्दिसिंपि मन्दरस्स भद्दसालवणे चत्तारि सिद्धाययणा भाणिअवा, मन्दरस्स गं पचयस्स उत्तरपुरत्थिमेणं भद्दसालवणं पण्णासं जोअणाई ओगाहित्ता एत्थ णं चत्तारि णन्दापुक्खरिणीओ पण्णत्ताओ, तं-उमा 1 परमप्पा 2 चेव, कुमुदा 3 कुमुदप्पभा 4, ताओ णं पुक्खरिणीओ पण्णासं जोअणाई आयामेणं पणवीसं जोअणाइं विक्खम्भेणं दसजोअणाईं उबेद्देणं वण्णओ वेइआवणसंडाणं भाणिअव्वो, चउद्दिसिं तोरणा जाव तासि णं पुक्खरिणीणं बहुमज्झदेसभा ए एत्थ णं महं एगे ईसाणस्स देविंदस्स देवरण्णो पासायवर्डिसए पण्णत्ते पञ्चजोअणसयाई उद्धं उच्चत्तेणं अद्धाइज्जाई जोअणसयाई विक्खंभेणं, अब्भुग्गयमूसिय एवं सपरिवारो पासायवर्डिसओ भाणिअव्वो, मंदरस्स णं एवं दाहिणपुरत्थिमेणं पुक्खरिणीओ उप्पल
Page #724
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 360 // Jain Education ional gummANaliNA उप्पला उप्पलुडाला तं चैव प्रमाणं मज्जो मासायवर्डिसओ सकस सपरिवारो तेयां चैव पमाणेणं दापचयेओसिंग भिंगनिभा द्वेष, अंजणा, अंजणप्पभा । पासायवर्डिसओ सकस्स सीहासणं सपरिवारं, उत्तरपुरत्थिमेणं क्खरिणीओ - सिरिता 1 सिरिचन्दा 2 सिरिमहिआ 3 वेव सिरिणिल्या 4 / पासायवर्डिसओ ईसाणम्स सीहासणं सपरिबारंति । मन्दरे णं भन्ते । पव्चए मदसालवणे कम दिसाहत्यिकूडा paM0 1, go0 ! अट्ठ दिसाहत्यिकूडा पण्णत्ता, संजहा- परमुत्तरे 1 नीलवन्ते 2 सुहत्थी 3 अंजणागिरी 4 / कुमुदे अ 6 पलासे अ 6, वडिंसे 7 रोभणागिरी 8 ॥ 1 ॥ कहि णं भन्ते ! मन्दरे पव्यए भद्दसालवणे पउमुत्तरे णासं दिसाहत्थिकूडे paM0 1, गोअमा ! मन्दरस्स पव्क्यस्स उत्तरपुरस्थिमेणं पुरथिमिलाए सीआए उत्तरेणं एत्थ णं परमुत्तरेणामं दिसाहस्थिक्रूडे पण्णत्ते पञ्चजोअणसयाई उद्धं उच्चत्तेणं पञ्चगाउअसयाई उबेहेणं एवं विक्खपरिक्लेवो भाणिअण्वो बुल्लहिमवन्तसरिसो, पासायापण ग्र तं चैव परमुत्तरो देवो रायहाणी उत्तरपुस्थिमेणं 1 / एवं णीलवन्तदिसाहित्यिकूडे मन्दरस्स दाहिणपुरत्थिमेणं पुरथिमिल्लाए सीमाए दक्खिणेणं एअस्सवि नीलवन्तो देवो रायाणी दाहिणपुरस्थि 2, एवं सुहत्थि दिसाहस्थिकूडे मंदरस्स दाहिणपुरत्थिमेणं दृक्खिणिल्लाए सीओआए पुरत्थिमेणं एअसावि सुहत्थी देवो रामाणी दाहिणपुरत्थिमेणं 3, एवं चेव अंजणागिरिदिसाहत्यिकुडे मन्दरस्स दाहिणपश्चत्थिमेणं दक्खिणिल्लाए सीभोभार पत्थिमेणं, एअरवि अंजणागिरी देवो रायहाणी दाहिणप्रचत्थिमेणं 4, एवं कुमुदे चिदिसाहत्यिकूडे मन्दरस्स दाहिणपञ्चत्यमेणं पथत्थिमिलाए सीमोभाए दक्खिणं एअस्सचि कुमुद्दो देवो ययहाणी दाहिणपञ्चत्थिमेणं 5 एवं पलाशे विदिसाह भिकूडे उत्तरप स्थिमेणं पञ्चत्थिमिहार सीक्षोभाए उत्तरेणं एभस्तवि पलासो देवो दाया उत्तरपत्थि एवं बसे विशा 4वक्षस्कारे मेरुपर्वतः सू. 103 ॥ 360 ॥
Page #725
--------------------------------------------------------------------------
________________ Eeeeeeeeeeeeeeee mandarassa उत्तरपञ्चत्थिमेणं उत्तरिल्लाए सीआए महाणईए पञ्चत्थिमेणं एअस्सवि वडेंसो देवो रायहाणी उत्तरपञ्चत्थिमेणं, एवं रोअणागिरी दिसाहत्थिकूडे मंदरस्स उत्तरपुरस्थिमेणं उत्तरिल्लाए सीआए पुरथिमेणं एयस्सवि रोअणागिरी देवो रायहाणी उत्तरपुरस्थिमेणं (सूत्रं 103) 'कहि Na'mityAdi, प्रश्नः प्राग्वत् , उत्तरसूत्रे गौतम ! उत्तरकुरूणां दक्षिणस्यां देवकुरूणां उत्तरस्यां पूर्वविदेहस्य वर्षस्य पश्चिमायां पश्चिममहाविदेहस्य वर्षस्य पूर्वस्यां जम्बूद्वीपस्य द्वीपस्य बहुमध्यदेशभागे, अत्रान्तरे जम्बूद्वीपे द्वीपे मन्दरो S। नाम पर्वतः प्रज्ञप्तः, नवनवतियोजनसहस्राणि ऊओच्चत्वेन एकं योजनसहनमुद्वेधेन सर्वाग्रेण पूर्ण लक्षमित्यर्थः, वक्ष्य माणचूलासत्कानि चत्वारिंशद्योजनानि त्वधिकानि, उच्छ्यचतुर्थाशो भूम्यवगाहस्तु मेरुवर्जपर्वतेषु ज्ञेय इति, मूले-कन्दे दशयोजनसहस्राणि नवति च योजनानि दश चैकादशभागान् योजनस्य विष्कम्भेन 10.90 अंशाः 10, एकादशरूपेण छेदेन क्रमादपचीयमानविष्कम्भोऽसौ धरणीतले समे भागे दशयोजनसहस्राणि विष्कम्भेन, मूलतो योजनसहस्रमुगमने मूलगतानि नवतियोजनानि दश च एकादशभागा योजनस्य तुत्रुटुरित्यर्थः, तदनन्तरं मात्रया 2 ऊर्ध्वगमने-उच्चत्वस्य योजनैकादशांशवृद्ध्या विष्कम्भस्य योजनैकादशांशहानिस्तथोच्चत्वैकादशयोजनवृद्ध्या विष्कम्भक-1 योजनहानिः एवमेकादशयोजनशतवृख्या योजनशतहानिः तथा एकादशयोजनसहस्रवृद्ध्या योजनसहस्रहानिरित्येवं4| रूपेण परिमाणेन परिहीयमाणः2 उपरितले-शिरोभागे यत्र चूलिकाया उद्भवस्तत्र एक योजनसहनं विष्कम्भेन, समभू श्रीजम्बू." 100 Jain Education anal For Private Personal Use Only T ww.jainelibrary.org
Page #726
--------------------------------------------------------------------------
________________ OCK द्वीपशा- न्तिचन्द्रीया वृत्तिः ॥ 36 ॥ तलतो नवनवतियोजनसहस्राण्यूर्ध्वगमने पृथुत्वगतनवयोजनसहस्राणि तुबटुरित्यर्थः, अथास्य परिधिः-मूले एक- 4वक्षस्कारे त्रिंशद्योजनसहस्राणि नव च शतानि दशोत्तराणि श्रींश्चैकादशभामान् योजनस्य परिक्षेपेण, धरणीतले एकत्रिं-18 मेरुपर्वतः । शद्योजनसहस्राणि षट् च त्रयोविंशत्यधिकानि योजनशतानि परिक्षेपेण उपरितले त्रीणि योजनसहस्राणि एक |च द्वापश्यधिक योजनशतं किञ्चिद्विशेषाधिक परिक्षेपेण, अथाद्यपरिधिगणितं मूले विष्कम्भस्य सच्छेदत्वाद्विषममिति daya'te-मूले च विष्कम्भो दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्य 1009010 तत्र योजनराशावेकादशभागकरणार्थमेकादशभिर्गुणिते उपरितनदशभागक्षेपे च जाता एकादशभागा लक्षमेकादश च सहस्राणि 111000 ततोऽस्य राशेर्वर्गकरणे जातं एकको द्विकस्त्रिको द्विकः एककः षट् च शून्यानि 12321000000 ततोऽस्य दशभिर्गुणने जातानि सप्त शून्यानि 123210000000 अथास्य वर्गमूलानयने लब्धस्त्रिकः पञ्चक एककः शुन्यमेकको द्विकः 351012 अथास्य योजनकरणार्थ 11 भावः लब्धं योजन |31910 अंश 2, शेष 5758561702024, अर्द्धाभ्यधिकत्वाद्रूपे दत्ते अंशाः 3, समभूतलगतपरिधावपि 31622 ॥ 361 ॥ योजनानि अवशिष्टांशानाम भ्यधिकत्वाद्रपे दत्ते त्रयोविंशतिर्योजनानि, शिखरपरिधौ चार्द्धतो न्यूनत्वादंशानां सूत्रे । किंचिदधिकत्वं न्यवेदि, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुकः ऊर्ध्व मेखलाद्वयाविवक्षया उदस्तगोपुच्छाकारेण संस्थितः सर्वात्मना रत्नमयः, इदं च प्रायोवचनं, अन्यथा काण्डत्रयविवेचने आद्यकाण्डस्य पृथ्व्युपलशर्करा-1 For Private Personal Use Only O Jain Education inte jainelibrary.org
Page #727
--------------------------------------------------------------------------
________________ वज्रमयत्वं तृतीयकाण्डे जाम्बूनदमयत्वं च भणिष्यमाणं विरुणद्धि, शेष प्राग्वत् । अथात्र पद्मवरवेदिकाद्याहजा से णं एगाएऽइत्यादि, व्यक्तं, अत्र चारोहेऽवरोहे च इष्टस्थाने विस्तारादिकरणानि सूत्रेऽनुक्तान्यपि उत्तरग्रन्थे बहूप-18 | योगानीति daya'nte-तत्र कन्दादारोहे करणमिदं-ऊवंगतस्य यत्र योजनादौ विस्तारजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्के यल्लब्धं तस्मिन् कन्दविस्तारादपनीते यदवशिष्टं स तत्र प्रदेशे मेरुव्यासः, तथाहि-कन्दाद्योजनलक्षमूर्ध्व गतस्ततो योजनलक्षं ध्रियते तस्मिन्नेकादशभिर्भक्के लब्धानि नवतिशतानि नवत्यधिकानि योजनानां दश चैका-1 | दशभागा योजनस्य अस्मिन् कन्दव्यासात् दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्येत्येवंपरिमाणादपनीयते शेष योजनसहस्र, एतावानत्र प्रदेशे मेरूपरितले व्यासः, अथवा योजनसहस्रमारूढस्ततो योजनसहस्र एकादशभिर्भक्ते लब्धानि नवतियोजनानि दश चैकादशभागा योजनस्य अस्मिन् पूर्वोक्तात् कन्दव्यासाच्छोधिते । शेषं दशयोजनसहस्राणि एवमन्यत्रापि भाव्यं । अथ शिखरादवरोहे करणं, यथा मेरुशिखरादवपत्य यत्र योजनादौ । विष्कम्भजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्ते यल्लब्धं तत्सहितं तत्र प्रदेशे मेरुव्यासमान, यथा शिखरा-18 द्यो जनलक्षमवतीर्णस्ततो लक्षे एकादशभिर्भक्ते लब्धानि नचतिशतानि नवत्यधिकानि दश चैकादशभागाः अस्मिन् योजनसहनप्रक्षेपे जातानि 10090:: इयान कन्दे व्यासः, अथवा शिखरान्नवनवतियोजनसहस्राण्यवतीर्णस्ततस्तेपामेकादशभिर्भागे हृते लब्धानि नवसहस्राणि तानि सहस्रसहितानि जातानि दशसहस्राणि एतावान् धरणीतले Jain Education Int ! For Private Personal Use Only Indiainelibrary.org
Page #728
--------------------------------------------------------------------------
________________ श्रीजम्बू विस्तारः, एवमन्यत्रापि, अथ मेरौ मूलादारोहे मौलितोऽवरोहे च विष्कम्भविषयकहानिवृद्धिज्ञानार्थ करणमिद-उपरि- 4वक्षस्कारे द्वीपशा तनाधस्तनयोविस्तारयोविश्लेषे कृते तयोर्मध्यवर्तिना पर्वतोच्छ्रयेण भक्ते यल्लब्धं सा हानिवृद्धिश्च, तथाहि-उपरितने ? मेरुपर्वतः न्तिचन्द्री- विस्तारे योजनसहस्रं अधस्तनाद्योजन 1009.2 इत्येवंरूपाच्छोधिते शेषं 909.19 सवर्णनार्थ योजनराशिमेका सू. 103 या वृत्ति: ॥ 8 ॥ दशगुणीकृत्य अधस्तना दश भागाः प्रक्षेप्याः जातं 10:000 अस्य च भजनार्थ मध्यवर्त्तिनि पर्वतोच्छ्ये 100000 ॥ 362 ॥ .18| इत्येवंरूपे एकादशगुणे कृते जातं शून्य 5 अत्र छेदराशेरेकादशगुणत्वाद्भागाप्राप्तौ उभयोर्लक्षेणापवर्ते कृते जातं । इयती प्रतियोजनं हानिर्वृद्धिश्च, तथा इदमेव लब्धम कार्य एककस्यार्दासम्भवात् छेद एव द्विगुणीक्रियते जातं. इयं मेरोरेकस्मिन् पार्थे वृद्धिओनिश्चेति । अथोच्चत्वपरिज्ञानाय करणमिदं-मेरोर्यत्र भूतलादौ प्रदेशे यो यावान् विस्तारः तस्मिन् मूलविस्ताराच्छोधिते यच्छेषं तदेकादशभिर्गुणितं सत् यावद् भवति तावत्प्रमाण उत्सेधः, तथाहि-शिखरव्यासो योजनसहनं तस्मिन् कन्दव्यासात् पूर्वोत्ताच्छोधिते शेषं नवतिसहस्राणि नवत्यधिकानि दश. | चैकादशभागा योजनस्येत्येतदात्मकं योजनराशिरेकादशभिर्गुण्यते जातं 99990 ये च दशैकादशभागास्तेऽपि ॥ ॥ 362 ॥ एकादशभिर्गुण्यन्ते जातं 110 तस्यैकादशभिर्भागे हृते लब्धानि दश योजनानि पूर्वराशौ प्रक्षिप्यन्ते जातं योजनानां ॥ लक्ष, एतावदधोविस्तारोपरितनविस्तारयोरन्तरे उच्चत्वं, एवं मध्यभागादावप्युश्चत्वपरिमाणं भावनीयमिति । नन्विह कस्मा JainEducation International For Private Personal Use Only www.lainelibrary.org
Page #729
--------------------------------------------------------------------------
________________ देकादशलक्षणः छेदः कस्माद्वा तेन शेषं गुण्यते ?, उच्यते, एकादंशानां योजनानामन्ते एकं योजनं एकादशानां योजनशतानामन्ते एक योजनशतं एकादशानां योजनसहस्राणामन्ते एक योजनसहस्रं त्रुव्यति तत एकादशलक्षणः छेदः, तेनोच्चत्वपरिज्ञानाय विस्तारशेष गुण्यते, अन्यथा योजनानां दशसहस्राणि नवत्यधिकानि दश चैकादशभागार योजनस्येत्येवंविस्तारात् कन्दादारोहणे धरणीतले नवतिर्योजनानि दश चैकादशभागाः कथं त्रुट्येयुरिति, ननु मेखलाद्वये प्रत्येकं परितः पञ्चयोजनशतविस्तारयोर्नन्दनसौमनसवनयोः सद्भावात् प्रत्येक योजनसहस्रस्य युगपत् त्रुटि: ततः किमित्येकादशभागपरिहाणिः1, उच्यते, कर्णगत्या समाधेयमिति, का च कर्णगतिरिति चेत्, उच्यते, कन्दादारभ्य शिखरं यावदेकान्तऋजुरूपायां दवरिकायां दत्तायां यदपान्तराले क्वापि कियदाकाशं तत्सर्व कर्णगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशभागपरिहाणि परिवर्णयन्ति, अयं चार्थः श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैरपि विशेषणवत्यां लवणोदधिधनगणितनिरूपणावसरे दृष्टान्तद्वारेण ज्ञापित एवेति ॥ सम्प्रत्येतद्गतवनखण्डवक्तव्यतामाह-'मन्दरे Na'mityAdi, प्रश्नसूत्रं व्यकं, उत्तरसूत्रे चत्वारि वनानि प्रज्ञप्तानि, तद्यथा-भद्रा: सद्भूमिजातत्वेत सरलाः शालाः साला वा-तरुशाखा यस्मिन् तत् भद्रशालं भद्रसालं वा, अथवा भद्राः शाला-वृक्षा 4 यत्र तद् भद्रशालं नन्दयति-आनन्दयति देवादीनिति नन्दनं सुमनसां-देवानामिदं सौमनसं देवोपभोग्यभूमिकास नादिमत्त्वात् पण्डते-गच्छति जिनजन्माभिषेकस्थानत्वेन सर्ववनेष्वतिशायितामिति णकप्रत्यये पण्डक, इमानि चत्वा For Private Personal Use Only M ainelibrary.org
Page #730
--------------------------------------------------------------------------
________________ श्रीजम्बू यपि स्वस्थाने मेरुं परिक्षिप्य स्थितानि, आद्ययनं स्थानतः पृच्छति-कहि 'मित्यादि, प्रश्नः प्राग्वत्, निर्वाचनसूत्रे । 4वक्षस्कारे द्वीपशा मेरुपर्वतः ॥ गौतम! धरणीसलेऽन्न मेरौ भद्रशालवनं प्रज्ञप्त, प्राचीनेत्यादि प्राग्वत्, सौमनसविद्युत्प्रभगन्धमादनमाल्यवहिर्वक्ष-11 न्तिचन्द्री-18 या वृत्तिः |स्कारपर्वतैः शीताशीतोदाभ्यां च महानदीभ्यामष्टभागप्रविभक्तं-अष्टधाकृतं, तद्यथा-एको भागो मेरोः पूर्वतः 13 ॥ द्वितीयोऽपरतः 2 तृतीयो विद्युत्प्रभसौमनसमध्ये दक्षिणतः 3 चतुर्थो गन्धमादनमाल्यवन्मध्ये उत्तरतः 4 तथा ॥ 36 ॥ शीतोदया उत्तरतो गच्छन्त्या दक्षिणखण्डं पूर्वपश्चिमविभागेन द्विधा कृतं ततो लब्धः पञ्चमो भागः 5 तथा पश्चिमतो गच्छन्त्या पश्चिमखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धः षष्ठो भागः6 तथा शीतया महानद्या दक्षिणाभिमुखं । गच्छन्त्या उत्तरखण्डं पूर्वपश्चिमभागेन द्विधा कृतं ततो लब्धः सप्तमो भागः 7 तथा पूर्वेतो गच्छन्त्या पूर्वखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धोऽष्टमो भागः 8, स्थापना यथामन्दरस्य पूर्वतः पश्चिमतश्च द्वाविंशतिं 2 योजनसहस्राण्यायामेन, कथमिति चेत्, उच्यते, कुरु- | जीवा त्रिपञ्चाशयोजनसहस्राणि 53000, एकैकस्यां च वक्षस्कारगिरेर्मूले पृथुत्वं पञ्चयोजन-प. 18 ॥ 363 ॥ शतानि ततो द्वयोः शैलयोर्मूले पृथुत्वपरिमाणं योजनसहनं तस्मिन् पूर्वराशौ प्रक्षिप्ते जातानि चतुःपञ्चाशद् योजनसहस्राणि 54000, तस्मान्मेरुव्यासे शोधिते शेषं चतुश्चत्वारिंशयोजन A w .jaineilbrary.org Jain Education in For Private SPersonal use only
Page #731
--------------------------------------------------------------------------
________________ Jain Education In सहस्राणि 44000 तेषामर्द्ध द्वाविंशतियोंजन सहस्राणि 22000 पूर्वतः पश्चिमतश्च भवन्ति, अथवेदमुपपत्त्यन्तरं - शीतायनमुखं 2922 योजनानि अन्तरनदीपटू 750 योजनानि वक्षस्काराष्टकं 4000 योजनानि विजयषोडशकपृथुत्वं 35406 योजनानि शीतोदावनमुखं 2922 योजनानि एतेषां विस्तारसर्वाप्रमीलने षट्चत्वारिंशद् योजनसहस्राणि एतच्च लक्षप्रमाण। महाविदेहजीवायाः शोध्यते शेषं चतुःपञ्चाशद्योजनसहस्राणि एतावद्भद्रशालवनक्षेत्रं तच्च मेरुसहितमिति धरणीतलसत्कदशयोजन सहस्रशोधने शेषं चतुश्चत्वारिंशद्द्योजन सहस्राणि तस्यार्द्धं एकैकपार्श्वे द्वाविंशतिर्योजन सहस्राणीति, उत्तरतो दक्षिणतश्चार्द्धतृतीयानि योजनशतानि विष्कम्भेन, दक्षिणत उत्तरतश्च तद्भद्रशालवनमर्द्धतृतीययोजनशतानि यावद् देवकुरूत्तरकुरुषु प्रविष्टमित्यर्थः, अत एव देवकुरुमेरूत्तरकुरुष्यासरुद्धे विदेहव्यासे व भद्रशालवनाकाश इति प्रश्नो दूरापास्त इति । अथैतद्वर्णनातिदेशायाह - 'से णं एगाए' इत्यादि, प्राग्वत्, अथात्र सिद्धायतनादिवक्तव्यमाह-| 'मन्दरस्स' इत्यादि, मेरोः पूर्वतः पञ्चाशद्योजनानि भद्रशालवनमवगाह्य - अतिक्रम्यात्रान्तरे महदेकं सिद्धायतनं प्रज्ञप्तं, | पञ्चाशयोजनाम्यायामेन पञ्चविंशतिर्योजनानि विष्कम्भेन षटूत्रिंशद्द्योजनानि ऊर्ध्वोच्चत्वेन अनेकस्तम्मशतसन्निविष्टेत्यादिकः सूत्रतोऽर्थतश्च वर्णकः प्रागुक्तो ग्राह्यः । अथात्र द्वारादिवर्णकसूत्राण्याह - ' तस्स ण' मित्यादि, प्राग्वत्, 'tassa'ti, 'तीसे ण' मित्यादि, सूत्रद्वयं व्यक्तं । अथोकरीतिमवशिष्टसिद्धायतनेषु दर्शयति- ' मन्दरस्स' इत्यादि, मन्दरस्य पर्वतस्य दक्षिणतो भद्रशालवनं पञ्चाशद्योजनान्यवगाह्येत्याद्यालापको ग्राह्यः एवं चतुर्दिक्ष्वपि मन्दरस्य भद्रशालवने
Page #732
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 364 ॥ चत्वारि सिद्धायतनानि भणितव्यानि, यच्च त्रिष्वतिदेष्टव्येषु चत्वार्यतिदिष्टानि तत्र जम्बूद्वीपद्वारवर्णके एवं चत्तारिवि 4वक्षस्कारे दारा भाणिअबा' इत्येतत्सूत्रव्याख्यानमनुस्मरणीयम् । अथैतद्गतपुष्करिण्यो वक्तव्याः--'mandarassa'ityAdi, सगमं. मेरुपर्वतः अथासां प्रमाणाद्याह-'ताओ Na'mityAdi, मेरोरीशान्यां दिशि भद्रशालवनं पञ्चाशयोजनान्यवगाह्यात्रान्तरे च्त्-॥9॥ म्रो नन्दा-नन्दाभिधानाः शाश्वताः पुष्करिण्यः प्रज्ञप्ताः, आसां च प्रादक्षिण्येन नामानि पद्मा पद्मप्रभा कुमुदा कुमु-19 दप्रभा चैवः समुच्चये ताश्च पुष्करिण्यः पञ्चाशद्योजनान्यायामेन पंचविंशति योजनानि विष्कम्भेन दशयोजनान्यु-18 द्वेधेन-उण्डत्वेन वर्णको वेदिकावनखण्डानां भणितव्यः प्राग्वत्, यावच्चतुर्दिशि तोरणानि । अथैतासां मध्ये यदस्ति ॥ तदाह-'तासि Na'mityAdi, तासां पुष्करिणीनां बहुमध्यदेशभागे अत्रान्तरे महानेकः ईशानदेवेन्द्रस्य देवराज्ञः प्रासादावतंसकः प्रज्ञप्तः, कोऽर्थः-तं प्रासादं चतस्रः पुष्करिण्यः परिक्षिप्य स्थिता इति, पञ्चयोजनशतान्यूवोच्चत्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन समचतुरस्रत्वादायामेनापि, 'abbhuggayamUsia'ityAdi प्रासादानां वर्णनं। प्राग्वत् , एवमुक्ताभिलापानुसारेण सपरिवारः-ईशानेन्द्रयोग्यशयनीयसिंहासनादिपरिवारयुक्तः प्रासादावतंसको भणितव्यः, अथ प्रादक्षिण्येन शेषविदिग्गतपुष्करिण्यादिप्ररूपणायाह-'mandarassa'ityAdi, मेरोः एवमितिपदमुक्ताति ॥ 364 ॥ देशार्थ तेन 'भद्दसालवणं पण्णासं जोअणाई ओगाहित्ता' इत्यादि ग्राह्य, नवरं दक्षिणपूर्वस्यामिति-आग्नेय्यां दिशीत्यर्थः, ताश्चोत्पलगुल्मादयः पूर्वक्रमेण तदेव प्रमाणं-ईशानविदिग्गतप्रासादप्रमाणेनेत्यर्थः, दक्षिणपश्चिमायामपि-नैरृत्यां Jain Education ! For Pe Personen Oy
Page #733
--------------------------------------------------------------------------
________________ विदिशि पुष्करिण्यो भृङ्गाद्याःप्रादक्षिण्येन ज्ञेयाः, प्रासादावतंसकः शक्रस्य सिंहासनं सपरिवारं, उत्तरपश्चिमायावायव्यां विदिशि पुष्करिण्यः श्रीकान्ताद्याः प्रासादावतंसकः ईशानस्य सिंहासनं सपरिवारं, अत्र उत्तरदिक्सम्बद्धत्वेन ऐशानवायव्यप्रासादौ ईशानेन्द्रसत्कौ दक्षिणदिक्सम्बद्धत्वेन आग्नेयनैरृतप्रासादौ शकेन्द्रसत्काविति । सम्प्रति दिग्ग|जकूटवक्तव्यतामाह-'मन्दरेणं भन्ते! पवएऽइत्यादि, प्रश्नसूत्रे दिक्षु-ऐशान्यादिविदिक्प्रभृतिषु हस्त्याकाराणि कूटानि दिग्रहस्तिकूटानि, कूटशब्दवाच्यानामप्येषां पर्वतत्वव्यवहारः ऋषभकूटप्रकरण इव ज्ञेयः, स्थानाङ्गेऽष्टमस्थाने तु पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानीति, उत्तरसूत्रे पद्मोत्तरेति श्लोकः, पद्मोत्तरः नीलवान् सुहस्ती अञ्जनागिरिः । 'अञ्जनादीनां गिरा' (श्रीसिद्ध0 a0 3 pA0 2 sU0) वित्यादिना दीर्घः, कुमुदः पलाशः अवतंसः रोचनागिरि, अन्यत्र रोहणागिरिः, अत्रापि दीर्घत्वं प्राग्वत्, अथैषां दिग्व्यवस्थां पृच्छन्नाह कहि 'मित्यादि, क भदन्त ! | मेरी भद्रशालवने पद्मोत्तरो नाम दिग्रहस्तिकूटः प्रज्ञप्तः, गौतम! मन्दरस्यैशान्यां पौरस्त्याया:-मेरुतः पूर्वदिग्वतिन्याः शीताया उत्तरस्यां, अनेनोत्तरदिग्वर्तिन्याः शीताया व्यवच्छेदः कृतः, अत्रान्तरे पद्मोत्तरो नाम दिग्रहस्तिकूटः प्रज्ञप्तः, ऐशानवापीचतुष्कमध्यस्थप्रासादप्राच्यजिनभनवयोरन्तरालवत्तीत्यर्थः, अत एव दिग्रहस्तिकूटा अपि । मेरुतः पञ्चाशयोजनातिक्रम एव भवन्ति, प्रासादजिनभवनसमश्रेणिस्थितत्वात् , पश्चयोजनशतान्यवोचत्वेन पश्चगव्यूतशतान्युद्वेधेन एवमुच्चत्वन्यायेन विष्कम्भः, अत्र विभक्तिलोपःप्राकृतत्वात्, परिक्षेपश्च भणितव्यः, तथाहि 16 Person Use Only w Edtion in .jainelibrary.org For Private
Page #734
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 365 // Jain Education Inte मूले पनयोजनशतानि मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीयानि योजनशतानीत्येवंरूपों । विष्कम्भः, तथा मूले पञ्चदशयोजनशतानि एकाशीत्यधिकानि मध्ये एकादशयोजनशतानि षडशीत्यधिकानि किश्चिदूनानि उपरि सप्तयोजनशतान्ये कनवत्यधिकानि किञ्चिदूनानीति परिक्षेपः प्रासादानां च एतद्वर्त्तिदेवसत्कानां तदेव प्रमाणमिति गम्यं यत् क्षुद्र हिमवत्कूटपतिप्रासादस्येति, अत्र बहुवचननिर्देशो वक्ष्यमाणदिगृहस्तिकूटवर्त्तिप्रासादेष्वपि समानप्रमाणसूचनार्थं, पद्मोत्तरोऽत्र देवः, तस्य राजधानी उत्तरपूर्वस्यां उक्त विदिग्वर्त्तिकूटाधिपत्वादस्येति, अथ शेषेषु उक्तन्यायं प्रदक्षिणाक्रमेण दर्शयन्नाह - ' एवं नीलवन्त' इत्यादि, व्यक्तं, नवरं एवमिति - पद्मोत्तरन्यायेन नीलवन्नाम्ना । दिगृहस्तिकूटः 2 मन्दरख दक्षिणपूर्वस्यां पौरस्त्यायाः शीतायाः दक्षिणस्यां ततोऽयं प्राच्यजिन भवनाग्नेयप्रासादयोंमध्ये ज्ञेयः, एतस्यापि नीलवान् देवः प्रभुस्तस्य राजधानी दक्षिणपूर्वस्यामिति, 'एवं सुहत्थि' इत्यादि, नवरं दाक्षिणात्याया - मेरुतो दक्षिणदिग्वर्त्तिन्याः शीतोदायाः पूर्वतः अनेन मेरुतः पश्चिमदिग्वर्त्तिम्याः शीतोदायाः व्यवच्छेदः कृतः, अत्रान्तरे सुहत्थिदि मूहस्तिकूटः 3, आग्नेयप्रासाददाक्षिणात्यजिनभवनमध्यवर्त्तीत्यर्थः, एतस्यापि सुहस्ती देवः राजधानी तस्य दक्षिणपूर्वस्यां, नीलवत्सुहस्तिनोरेकस्यामेव दिशि राजधानीत्यर्थः एवं समविदिग्वर्त्तिनो दिगूहस्तिकूटाधिपयोरेकस्यां विदिशि राजधानीद्वयं 2 अग्रेऽपि भाव्यं, 'एवं चेव' इत्यादि, व्यक्तं, नवरं दाक्षिणात्य जिनगृहनैरृतप्रासादयोर्मध्ये इत्यर्थः 4, 'एव' मित्यादि, व्यक्तं, नवरं पाश्चात्यायाः - पश्चिमाभिमुखं वहन्त्याः शीतोदाया दक्षिणस्या 4वक्षस्कारे मेरुपर्वतः सू. 103 ॥ 365 ॥
Page #735
--------------------------------------------------------------------------
________________ Jain Education | miti, नैरृतप्रासादपाश्चात्यजिनभवनयोर्मध्यवत्तीत्यर्थः, 'एव' मिति, व्यक्त, पाश्चात्य मिनभवन वायव्यप्रासादयोरन्तरे इत्यर्थः, 'एवं वडेंसे विदिसाहत्यिकूडे ' इत्यादि, गतार्थे, नवरं औत्तराह्याः - मेरुतः उत्तरदिग्वर्त्तिन्याः शीतायाः पश्चि। मतः, अनेन पूर्वदिग्वर्चिम्याः शीतायाः व्यवच्छेदः कृतः, वायव्यप्रासादोत्तरांहभवनयोर्मध्यवतीत्यर्थः ' एवं रोअणागिरी दिसाहत्थि कूडे ' इत्यादि व्यक्तं, नवरं औत्तराह्याः - शीतायाः पूर्वतः auttraahyjinbhvnaishaanpraasaadyorntr| ले । इत्यर्थः, एषु च बहुभिः पूर्वाचार्यैः शाश्वतजिनभवनसूत्रेषु जिनभवनान्युच्यन्ते इह तु सूत्रकृता नोक्तानि तेन तत्त्वं केवलिनो विदन्ति, अत एवोक्तं रत्नशेखरसूरिभिः खोपज्ञक्षेत्रविचारे - "करिकूडकुण्डन इदहकुरुकं चणजमलसमविअसुं । जिणभवणविसंवाओ जो तं जाणंति गीअत्था ॥ 1 ॥ " इति [ हस्तिकूटकुण्डन दीद्रहकुरुकाञ्चनयमकवृत्तवैताढ्येषु । यो जिनभवनविसंवादस्तं गीतार्था जानन्ति ॥ 1 ॥ ]" अथैषां वापीचतुष्कप्रासादानां जिनभवनानां करिकूटानां च स्थाननियमनेऽयं वृद्धानां सम्प्रदायः, तथाहि - भद्रशालवने हि मेरोश्चतस्रोऽपि दिशो नदीद्वयप्रवाहैः रुद्धाः, अतो दिक्ष्वेव भवनानि न भवन्ति, किन्तु नदीतटनिकटस्थान भवनानि गजदन्त निकटस्थाः प्रासादा भवनप्रासा - | दान्तरालेष्वष्टसु करिकूटाः, अत एव विशेषतो दर्श्यते - मेरोरुत्तरपूर्वस्यामुत्तरकुरूणां वहिः शीताया उत्तरदिग्भागे । पञ्चाशद्योजनेभ्यः परः प्रासादः तत्परिक्षेपिण्यश्चतस्रो वाप्यः, एवं शेषेष्वपि प्रासादेषु ज्ञेयं, मेरोः पूर्वस्यां शीतायाः । दक्षिणतः 50 योजनेभ्यः परं सिद्धायतनं, मेरोर्दक्षिणपूर्वस्यां 50 योजनातिक्रमे देवकुरूणां बहिः शीताया दक्षिणत
Page #736
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 366 // Jain Education t kR. प्रा. एव प्रासादः मेरो दक्षिणतः 50 योजनातिक्रमे देवकुरूणां मध्ये शीतोदायाः पूर्वतः सिद्धायतनं, मेरो । कू.भ. कू. रपरदक्षिणतः 50 योजनान्यवगाह्य देवकुरूणां बहिः शीतोदाया दक्षिणतः प्रासादः मेरोः पश्चिमायां प्रा. | 50 योजनातिक्रमे शीतोदाया उत्तरतः सिद्धायतनं मेरोरपरोत्तरस्यां 50 योजनान्यवगाह्योत्तरकुरूणां भ. | बहिः शीतोदाया उत्तरत एव प्रासादः, मेरोरुत्तरतः पञ्चाशयोजनेभ्यः उत्तरकुरूणां मध्ये शीतायाः प्रो. | पश्चिमतः सिद्धायतनमिति, एतेषां चाष्टस्वन्तरेष्वष्टौ कूटा इति, अत्र सुखावबोधाय स्थापना यथा - | कृ. भ. कू. कहि ण भन्ते! मन्दरे पञ्चए णंदणवणे णामं वणे पण्णत्ते ?, go0 ! भद्दसालवणस्स बहुसमरमणिज्जाओ भूमिभागाओ पञ्चजोअणसयाई उद्धं उपत्ता एत्थ णं मन्दरे पञ्चए णन्दणवणे णामं वणे पण्णत्ते पश्वजोअणसयाई चक्कवाल विक्खम्भेणं बट्टे वलयाकार - संठाणसंठिए जेणं मन्दरं पव्वयं सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठइत्ति णवजोअणसहस्साइं णव य चडप्पण्णे जोअणसए छगारसभाए जोअणस्स बाहिं गिरिविक्खम्भो एगत्तीसं जोअणसहस्साइं चत्तारि अ औणासीए जोअणसए किंचिविसेसाहिए बाहि~ गिरिपरिरएणं अट्ठ जोअणसहस्साइं णव य चउप्पण्णे जोअणसए बेगारसभाए जोअणस्स अंतो गिरिबिक्खम्भो अट्ठावीसं जो अणसहस्साई तिणि य सोलसुत्तरे जोअणसए अट्ठ य इकारसभाए जोअणस्स अंतो गिरिपरिरएणं, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सबओ समन्ता संपरिक्खित्ते वण्णओ जाव देवा आसयन्ति, मंदरस्स णं पव्वयस्स पुरत्थिमेणं एत्थ णं महं एगे सिद्धाययणे pa0 एवं चउद्दिसिं चत्तारि सिद्धाययणा विदिसासु पुक्खरिणीओ तं चैव पमाणं सिद्धाययणाणं प्रा. कू. 4वक्षस्कारे मेरौ नन्दनादिवना नि सू. 104 ॥ 366 ॥
Page #737
--------------------------------------------------------------------------
________________ Receeeeeeeeeeer पुक्खरिणीणं च पासायवडिंसगा तह चेव सकेसाणाणं तेणं चेव पमाणेणं, गंदणवणे णं भन्ते ! कै कूडा paM0 1, गोमा ! णव कूडा पण्णत्ता, तंजहा-णन्दणवणकूडे 1 मन्दरकूडे 2 णिसहकूडे 3 हिमवयकूडे 4 रययकूडे 5 रुअगकूडे 6 सागरचित्तकूडे 7 वैरकूडे 8 बलकूडे 9 / कहि णं भन्ते ! णन्दणवणे णंदणवणकूडे णामं कूडे paM0?, गोअमा ! मन्दरस्स पव्वयस्स पुरत्थिमिल्लसिद्धाययणस्स उत्तरेणं उत्तरपुरथिमिल्लस्स पासायवर्डेसयस्स दक्खिणेणं, एत्थ णं णन्दणवणे णंदणवणे णामं कूडे पण्णत्ते पञ्चसइआ कूडा पुव्ववणिआ माणिअव्वा, देवी मेहंकरा रायहाणी विदिसाएत्ति 1, एआहिं चेव पुव्वामिलावेणं अव्वा इमे कूडा इमाहिं दिसाहिं पुरथिमिल्लस्स भवणस्स दाहिणेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं मन्दरे कूडे मेहबई. रायहाणी पुवेण 2 दक्खिणिल्लस्स भवणस्स पुरथिमेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स पश्चत्थिमेणं णिसहे कूडे सुमेहा देवी रायहाणी दक्खिणेणं 3 दक्खिणिल्लस्स भवणस्स पचत्थिमेणं दक्षिणपञ्चस्थिमिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं हेमवए ऽकूडे हेममालिनी देवी रायहाणी दक्षिणेगं 4 पञ्चस्विमिल्लास भवणस्स दक्खिणेणं दाहिणपञ्चथिमिलस्स पासायव.सगस्स उत्तरेणं रयए कूडे सुवच्छा देवी रायहाणी पचत्थिमेणं 5 पचस्थिमिल्लस भवणस्स उत्तरेणं उत्तरपञ्चत्थि मिल्लस्स पासायवडेंसगस्स दक्खिगणं रुअगे कूडे वच्छमित्ता देवी रायहाणी पञ्चत्थिमेणं 6 उत्तरिल्लस्स भवणस्स पञ्चस्थिमेणं उत्तरपञ्चत्थिमिल्लस्स पासायवडेंसगस्स पुरथिमेणं सागरचित्ते कूडे वैरसेणा देवी रायहाणी उत्तरेणं 7 उत्तरिल्लस्स भवणस्स पुरत्थिमेणं उत्तरपुरथिमिल्लस्स पासायवर्डसगस्स पञ्चस्थिमेणं वैरकूडे बलाहया देवी रायहाणी उत्तरेणंति 8. कहिणं भन्ते! गन्दणवणे बलकूडे णामं कूडे पण्णत्ते , चिएचेचेअएएएएएएएएएएएएअ श्रीजम्बू. 62 Jan Education 1 For Private Personal Use Only ww.jainelibrary.org
Page #738
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशा न्तिचन्द्रीया वृत्तिः कहि णमित्याविरत्थिमेति (सूर्वक हरिस्सहन ॥ 367 ॥ गोअमा! मन्दरस्स पव्वयस्स उत्तरपुरस्थिमेणं एत्थ गं मन्दुणवणे बलबूडे शामं कूळे पक, एवं वेक हरिस्सहकास पमाण 4वक्षस्कारे रायहाणी अतं चेव बलकूडस्सवि, णवरं बलो देवो रापहाणी उत्तरपुरथिमेणंति (सूर्व 104) मेरौ नन्द नादिवनाअथ द्वितीयवनं पृच्छन्नाह कहि णमित्यावि, प्रश्नः प्रतीता, उत्तरसूत्रे गौतम! भद्रशालवनस्य बहुसमस्मणी-81 निमू. याद्भूमिभागात् पञ्चयोजनशतान्यूईमुत्पत्त्य-गत्वाऽग्रतो वर्द्धिमाविति गम्यं मन्दरे पर्वते एतस्मिन् प्रदेशे नन्दन-181 104 वनं नाम वनं प्रज्ञप्तं, पञ्चयोजनशतानि 'चक्रवालविष्कम्भेन' चकवाल-विशेषस्य सामान्येऽनुप्रवेशात् समचक्रवालं 8 तस्य यो विष्कम्भः-स्वपरिक्षेपस्य सर्वतः समप्रमाणतया विष्कम्भस्तेन, अनेन विषमचक्रवालादिविष्कम्भनिरासः, अत एव वृत्तं, तच्च मोदकादिवत् धनमपि स्यादत आह-वलयाकार-मध्येशुषिरं यत् संस्थानं तेन संस्थितं, इदमेव धोतयति-यन्मन्दरं पर्वतं सर्वतः समन्तात् संपरिक्षिप्य-वेष्टयित्वा तिष्ठति । अथ मेरोर्बहिर्विष्कम्भादिमानमाह-NavajoaNa'ityAdi, मेखलाविभागे हि गिरीणां बाह्याभ्यन्तररूपं विष्कम्भद्वयं भवति, तत्र मेरौ बाह्यविष्कम्भोऽयं-नवयोजनसहस्राणि नव शतानि चतुष्पञ्चाशदधिकानि षट् चैकादशभामा योजनस्य, तथाहि मेरोलमेकस्मिन् योजने गते ॥ 367 ॥ विष्कम्भसम्बन्धी एक एकादशभागो योजनस्य मतो लभ्यते इति प्रामुकं ततोऽत्र त्रैराशिक-यद्येकयोजनारोहे मेरोरुपरि व्यासस्यापचयः सर्वत्रैकादशो भागो योजनस्यैको लभ्यते ततः पञ्चशतयोजनारोहे कोऽपचयो ल्भ्य्ते|, लब्धानि 45 योजनानि: एतत् समभूतलगतव्यासात् दशयोजनसहस्ररूपात् त्यज्यते जातं यथोकं मानं, etacca nandanava For Private JainEducation in IYONainelibrary.org Personal use only O
Page #739
--------------------------------------------------------------------------
________________ Jain Education In nasya वहिः पूर्वापरयोरुत्तरदक्षिणयोर्वा अन्तयोः सम्भवति, अतो नन्दनवन्नाद्वहिर्वर्त्तित्वेन ब्राह्यो गिरिविष्कम्भः, तथा । एकत्रिंशद्योजनसहस्राणि चत्वारि शतानि एकोनाशीत्यधिकानि किञ्चिद्विशेषाधिकानि इत्ययं बाह्यते गिरिपरिरयो मेरु। परिधिरित्यर्थः, णमिति वाक्यालङ्कारे अन्तर्गिरिविष्कम्भो नन्दनवनादर्कान् यो गिरिविस्तारः सोऽष्टयोजन सहस्राणि नव च योजनशतानि चतुष्पञ्चाशदधिकानि षट् च एकादशभागा योजनस्येत्येतावत्प्रमाणः, अयं च ब्राह्यगिरिविष्कम्भे सहस्रोने यथोक्तः स्यात्, तथा अष्टाविंशतियोजन सहस्राणि त्रीणि च योजनशतानि षोडशाधिकानि अष्ट चैकादशभागा योजनस्यैतावत्प्रमाणोऽन्तर्गिरिपरिस्य इति, प्रसिति प्राग्वत् । अथात्र पद्मवरवेदिकाचाह से णं पुप्राए par3अम' इत्यादि, व्यक्तं, अथात्र सिद्धायतचाद्रिवक्तव्यमारभ्यते - 'मन्दरस्त pa'mityAdi, मन्दस्स्य पूर्वस्त्रां सत्र - चन्दने पश्चाशयोजनाद्विक्रमे महदेकं सिद्धायतनं प्रज्ञतम् एवमिति-भवशालवनानुसारेण चतसृषु विक्षु चत्वारि सिद्धावनानि विदिक्षु पुष्करिण्यः, तदेव प्रमाणं सिद्धायतदानां पुष्करिणीनां च यद्रशाले उक्तं प्रासादावतंसकास्तथैव शक्रेशानयोर्वाच्याः यथा भद्रशाले दक्षिणदिकु सम्बद्ध विदिग्वर्त्तिनः प्रासादाः शक्रस्य तथोत्तरदिक्सम्बद्धनिदिखर्त्तिनस्तु ईशाचेन्द्रस्य तेनैव प्रमाणेन - पञ्चयोजनशतोश्ञ्चत्वादिति, अत्र च पुष्करिणीचां नामानि सूत्रकारा लिखितत्वाद्विपिप्रमादाद्वा आदर्शेषु न दृश्यन्ते इति तत्रैशान्यादिमासादुक्रमादिमानि नामानि द्रष्टव्यानि पूज्यप्रणीतक्षेत्र। विचारत:- चन्द्रोत्तस 1 नन्दा 2 सुनन्दा 3 नन्दिवर्द्धना 4 तथा नन्दिषेणा 1 अमोघा 2 गोस्तूपा 3 सुदर्शना 4 तथा wjainelibrary.org
Page #740
--------------------------------------------------------------------------
________________ श्रीजम्यूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 368 ॥ भद्रा 1 विशाला 2 कुमुदा 3 पुण्डरीकिणी 4 तथा विजया 1 वैजयन्ती 2 अपराजिता 3 जयन्ती 4 इति, कूटान्यपि । 4वक्षस्कारे मेरुतस्तावत्येवान्तरे सिद्धायतनप्रासादावतंसकमध्यवर्तीनि ज्ञातव्यानि, तत्र यो विशेषस्तमाह-'णन्दणवणे Na'mityAdi, मेरौ नन्दरायतं, भद्रशालेऽष्टौ कुटानि इह तु नव ततः सङ्ख्यया नामभिश्च विशेषः, तेष्वाचं स्थानतः पृच्छति-'कहिण'-11 नादिवनामित्यादि, क्व भदन्त! नन्दनवने नन्दनवन कूटं नाम कूटं प्रज्ञप्तम् ?, गौतम! मन्दरस्य पर्वतस्य सम्बन्धिनः पौरस्त्य 104 सिद्धायतनस्योत्तरतः उत्तरपौरस्त्ये-ईशानदिग्वर्तिनः प्रासादावतंसकस्य दक्षिणेन एतस्मिन् प्रदेशे नन्दनवनकूट नाम कूट प्रज्ञप्त, अत्रापि मेरुतः पञ्चाशयोजनातिक्रम एव क्षेत्रनियमो बोध्यः, अन्यथाऽस्य प्रासादभवनयोरन्तरालवर्त्तित्त्वं न. यात्, अथ लाघवार्थमुक्तस्य वक्ष्यमाणानां च कूटानां साधारणमतिदिशति-पश्चशतिकानि कूटानि पूर्व विदिग्रहस्तिकूहप्रकरणे वर्णितानि उच्चत्वव्यासपरिधिवर्णसंस्थानराजधानीदिगादिभिः तान्यत्र भणितव्यानीति शेषः, सदृशगमत्वात्, अत्र देवी मेघङ्करा नाम्नी अस्य राजधानी विदिशि अस्य पद्मोत्तरकूटस्थानीयत्वेन राजधानीविदिगुत्तरपूर्वा ग्राह्या, अथ शेषकूटानां तद्देवीनां तद्राजधानीनां च का व्यवस्था इत्याह-'eAhiM'ityAdi, एताभिर्देवीभिश्चशब्दाद् राजधानीभिरनन्तरसूत्रे वक्ष्यमाणाभिः सह पूर्वाभिलापेन नन्दनवनकूटसत्कसूत्रगमेन नेतव्यानि इमानि वक्ष्यमाणानि ॥ 368 ॥ कटानि इमाभिर्वक्ष्यमाणाभिर्दिग्भिः, एतदेव दर्शयति-'purathimilassa'ityAdi, इदं च सर्व भद्रशालवनगमसदृशं तेन तदनुसारेण व्याख्येयं, विशेषश्चात्रायं-पञ्चशतिके नन्दनवने मेरुतः पञ्चाशयोजनान्तरे स्थितानि पञ्चशतिकानि SaG0202000008092c Jain Education Hw.ininelibrary.org
Page #741
--------------------------------------------------------------------------
________________ Jain Education कूटानि किञ्चिन्मेखलातो बहिराकाशे स्थितानि बोध्यानि बलकूटवत्, एतत्कूटवासिन्यश्च देव्योऽष्टौ दिक्कुमार्यः, अत्र नवमं कूटं सहस्राङ्कमिति पृथक् पृच्छति - 'कहि Na'mityAdi, क भदन्त ! नन्दनवने बलकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मेरोरीशानविदिशि नन्दनवनं अत्रान्तरे बलकूटं नाम कूटं प्रज्ञप्तं, अयमर्थः - मेरुतः पञ्चाशयोजनातिक्रमे ईशानकूणे ऐशानप्रासादस्ततोऽपीशानकोणे बलकूटं, महत्तमवस्तुनो विदिशोऽपि महत्तमत्त्वात् एवमनेनाभिलापेन |यदेव हरिस्सहकूटस्य - माल्यवद्वक्षस्कार गिरेर्नवमकूटस्य प्रमाणं सहस्रयोजनरूपं, यथा चाल्पेऽपि स्वाधारक्षेत्रे महतोऽप्यस्यावकाशः या च राजधानी चतुरशीतियोजन सहस्रप्रमाणा तदेव सर्व बलकूटस्यापि नवरमत्र बलो देवस्तत्र तु हरिस्सहनामा । अथ तृतीयवनोपक्रमः कहि णं भन्ते । मन्दरए पव्वए सोमणसवणे णामं वणे pa0 1, गोअमा ! णन्दणवणस्स बहुसमरमणिजाओ भूमिभागाओ अद्धते जोअणसहस्सा उद्धं उप्पैत्ता एत्थ णं मन्दरे पञ्चए सोमणसवणे णामं वणे पण्णत्ते पथ्वजोयणसयाई चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए जे णं मन्दरं पव्वयं सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठर, चत्तारि जोअणसहस्साई दुणि बावत्तरे जोअणसए अट्ठ य इक्कारसभाए जोअणस्स बाहिं गिरिविक्खम्भेणं तेरस जोअणसहस्साइं पञ्च य एकारे जोअणसए छच्च इक्कारसभाए जोअणस्स बाहि~ गिरिपरिरएणं तिष्णि जोअणसहस्साइं दुण्णि अ बाक्तरे जोअणसए अट्ठ य इकारसभाए जोयणस्स अंतो गिरिविक्खम्भेणं दस जोअणसहस्साइं तिण्णि अ औगापणे जोअणसए तिष्णि अ इकारसभाए जो अणस्स अंतो गिरि
Page #742
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा न्तिचन्द्रीया वृतिः ॥ 369 ॥ परिरएणति । से णं एगाए पङमवरखेइआए एगेप य वणसंडेणं मनमो समन्बा संपरिसिखते काणयो किव्हे बिहोगा । सोमनसबयन्ति एवं कूडवजा सञ्चेव णन्दणवणवत्तव्वया भाणियबा, तं चेव मोगादिऊण जाव पासायवडेंसगा सकीसातापति (सूवं105 नस.105 'kahiNa'mityAdi, क भदन्त ! मेरौ सौमनसवनं नाम वनं प्रज्ञप्तम् !, गौतम! नन्दनवनस्य बहुसमरमणीयादा ॥ भूमिभागादर्द्धत्रिषष्टिं सार्द्धद्वापष्टिरित्यर्थः योजनसहस्राण्यूद्धमुत्पत्त्यात्रान्तरे मन्दरपर्वते सौमनसवनं नाम वन प्रज्ञप्तं, पञ्चयोजनशतानि चक्रवालविष्कम्भेनेत्यादिपदानि प्राग्वत्, यन्मन्दर पर्वतं सर्वतः समन्तात् सम्परिक्षिप्य तिष्ठति, एतच्च कियता विष्कम्भेन कियता च परिक्षेपेणेत्याह-'cattArI'tyAdi, प्रथममेखलायामिव द्वितीयमेखलासामपि विष्कम्भद्वयं वाच्यं, तत्र बहिर्गिरिविष्कम्भेन चत्वारि योजनसहस्राणि द्वे च योजनशते द्विसप्तत्यधिके अष्टौ चैकादशभागा योजनस्य, एतदुपपत्तिरेवं-धरणीतलात् सौमनसं यावद् गमने प्रेरूच्छयस्य 63 सहस्रयोजनान्यतिकान्तानि एषां चैकादशभिर्भागे लब्धं 57273. अस्मिंश्च राशी धरणीतलगतमेरुच्यासाद्दशसहस्रयोजनप्रसापाच्छोधिते जातं यथोक्तं मानमिति, बहिर्गिरिपरिरयेण त्रयोदय योजनसहस्राणि पञ्चयोजनशतानि एकादशानि-एकादशाधिकानि षट् च एकादशभागा योजनस्य, तथाऽन्तर्गिरिविक्रम्भन क्रीणि योजनसहस्राणि हे शासप्तत्यधिक योजननते ॥ 369 ॥ ॥ अष्टौ चैकादशभागा योजनस्य, उपपत्तिस्तु बहिर्गिरिविष्कम्भात् उभयतो मेखलाद्वयव्यासे पञ्चशतश्योजकरूपेडपनीते यथोकमानं, अन्तर्गिरिपरिरयेण तु दश सहस्रयोजनानि क्रीणि च योजनशतानि एकोनपञ्चासदाधिकाति traya Jan Education in For Private Personal Use Only nelibrary.org
Page #743
--------------------------------------------------------------------------
________________ aeraegeeaepepers कादशभासा योजननेति । अथास्य वर्णकसूत्रं-'सेप एगा' इत्यादि, अक्तं, नवरं एवमुक्ताभिलापेन बटवर्जा । मैव नन्दनवनवकव्यता अणितन्या, कियत्पर्यन्तमित्याह तदेव मेरुतः पञ्चाशद्योज-रूप क्षेत्रमवगाह्य यावत्यासादावतंसकाः शक्रेशानयोरिति, वापीनामानि त्विमानि तेदैव ऋमेण, सुमनाः 1 सौमनसा 2 सौमनांचा सौमनस्या वा 3 मनोरमा 4 तथा उत्तरकुरुः 1 देवकुरुः 2 वारिमा 3 सरस्वती 4 वथा विशाला 1 माघभना र अभ-18 यसेना 3 रोहिणी 4 तथा भद्रोत्तरा 1 भद्रा 2 सुभद्रा 3 भावती भवती म 4 / अथ चतुर्थ वनका. कहि णं भन्ते ! मन्दरपव्वए पंजगवणे ममं वणे 501, mo0 ! सोमणसवणस्स बहुसमरमणिज्जाओ भूमिभाग्राओ छत्तीस जोअणसहस्साई उद्धं उप्पैत्ता एत्थ पं मन्दरे पव्वए सिहरतले पंडगवणे णामं वणे पण्णत्ते, चत्तारि चउणउए जोयणसए चक्क वालविक्खम्भेणं वट्टे वळ्याकारसंठाणसंठिए, जे णं मंदरचूलिअं सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठइ तिणि जोअणसहस्साई एगं च बाबई जोअणसय किंचिबिसेसाहिझं परिक्खेवेणं, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं जाव किण्हे देवा आसयस्वि, पंडगबणस्त असल्यादेसभाए एत्य णं मंबरचूलिआ णाम चूलिआ पण्णत्ता चत्तालीसं जोअणाई उद्धं उच्चत्तेणं मूले पारस जोअणाई विक्खम्भेषं मझे अह जोअणाई विक्खम्भेमं उपि चत्तरि जोअणाई विक्खम्भेणं मूले साइस्माई सत्तत्तीसं जोअणाई परिक्खेवेणं मो साइरेगावं पणवीसं जोअप्पाइं परिक्खेवेणं उपि साइरेगाई.कास्स जोडणाई परिक्खेवणं मूले विच्छिण्णा मझे संखिचा कि मुथा मेपुच्छसंठाणसंठिआ सबवेरुलिआमई अच्छा सा पं पाए उमवरवेइमए जाक aaaaaans Jain Education For Private Personel Use Only Ra jainelibrary.org
Page #744
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः ॥ 370 ॥ संपरिक्खित्ता इति उपि बहुसमरमणिज्जे भूमिभागे जाव सिद्धाययणं बहुमसभाए कोर्स आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखंभसय जाव धूवकडुच्छुगा, मन्दरचूलिआए णं पुरत्थिमेणं पंडगवणं पण्णासं जोअणाई ओगाहित्ता एत्थ णं महं एगे भवणे pa0 एवं जश्चैव सोमणसे पुव्ववण्णिओ गमो भवणाणं पुक्खरिणीणं pAsAyavaDeMsagANa yo her anvo jA sakIsANavaDeMsagA तेणं चैव परिमाणेणं ( सूत्रं 106 ) 'कहि Na'mityAdi, प्रश्नः प्रतीतः, उत्तरसूत्रे सौमनसवनस्य बहुसमरमणीयाद् भूमिभागादूर्ध्वं षट्त्रिंशद्द्योजनसहस्राणि उत्पत्य तत्र देशे मन्दरे पर्वते शिखरतले - मौलिभागे पण्डकवनं नाम वनं प्रज्ञतं, चत्वारि योजनशतानि चतुर्नवत्यधिकानि चक्रवालविष्कम्भेन, एतदुपपत्तिस्तु सहस्रयोजन प्रमाणाच्छिखरन्यासान्मध्यस्थितचूलिकामूलव्यासे । द्वादशयोजनप्रमाणे शोधितेऽवशिष्टेऽधकृते यथोक्तमानं, यत्पण्डकवनं मन्दरचूलिकां सर्वतः समन्तात् सम्परिक्षिप्य । तिष्ठति, यथा नन्दनवनं मेरुं सर्वतः समन्तात् सम्परिक्षिप्य स्थितं तथेदं मेरुचूलिकामिति, त्रीणि योजनसहस्राणि एकं च द्वापष्टं - द्वाषष्ट्यधिकं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेणेति, अथास्य varNakamAha'se णं' इत्यादि, व्यक्तं, या च पण्डकवनमभिवाप्य स्थिता सा क्व चूलिकेत्याह- 'पंडगवणे' त्ति पण्डकवनस्य मध्ये द्वयोश्चक्रवालविष्कम्भयोर्विचाले अत्रान्तरे मन्दरस्य - मेरो धूलिका - शिखा इव मन्दरचूलिका नाम चूलिका प्रज्ञता, चत्वारिंशतं योजनान्यूर्ध्वोच्चत्वेन मूले द्वादश योजनानीत्यादिसूत्रं प्राग्वत्, केवलं सर्वात्मना वैडूर्यमयी Jain Educationonal 4 vakSaskAre paNDakavanaM sU. 106 // 370 //
Page #745
--------------------------------------------------------------------------
________________ नीलवर्णत्वात् । साम्प्रतं सूत्रेऽनुक्तोऽपि वाचयितणामपूर्वार्थजिज्ञापयिषया चूलिकाया इष्टस्थाने विष्कम्भपरिज्ञानाय प्रसङ्गगत्योपायो लिख्यते, यथा तत्राधोमुखगमने करणमिदं-चूलिकायास्सर्वोपरितनभागादवपत्य यत्र । योजनादावतिक्रान्ते विष्कम्भजिज्ञासा तस्मिन्नतिक्रान्तयोजनादिके पञ्चभिर्भक्के लब्धराशिश्चतुर्भिर्युतस्तत्र व्यासः स्यात्, तत्र उपरितलाविंशतियोजनान्यवतीर्णस्ततो विंशतिर्धियते तस्याः पञ्चभिर्भागे लब्धाश्चत्वारः ते चतुर्भिः सहिताः ॥ अष्टौ एतावानुपरितलादिशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यदा तूर्ध्वमुखगत्या विष्कम्भजिज्ञासा तदाऽयमुपाय:-चूलिकाया मूलादुत्पत्य यत्र योजनादौ विष्कम्भजिज्ञासा तस्मिन्नतिक्रान्तयोजनादि के पंचभिर्भके यल्लब्धं । तावत्प्रमाणे मूलविष्कम्भादपनीते अवशिष्टं तत्र विष्कम्भः, तथाहि-मूलात्किल विंशतिर्योजनान्यूर्व गतस्ततो विंशतिधियते तस्याः पंचभिर्भागे लब्धानि चत्वारि योजनानि तानि मूलविष्कम्भाद् द्वादशयोजनप्रमाणादपनीयते शेषाण्यष्टौ एतावान् मूलादूर्ध्व विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यथा मेरौ एकादशभिरंशेरेकोऽशः एका दशभिर्योजनैरेकं योजनं व्यासस्य चीयते अपचीयते तथाऽस्यां पञ्चभिरंशेरेकोऽशः पञ्चभिर्योजनैरेक योजनं व्यास18 स्पेति तात्पर्यार्थः, अत्र बीज-द्वादशयोजनप्रमाणाच्चूलाव्यासादारोहे चत्वारिंशद्योजनेषु गतेषु अष्टौ योजनानि व्यन्ति 18 अवरोहे च तान्येव वर्द्धन्ते ततस्त्रैराशिकस्थापना । 4081 / मध्यराशावन्त्यराशिना गुणिते एकेन गुणितं तदेव भवतीति जाता अष्टौ अस्य राशेश्चत्वारिंशता भजने भागाप्राप्तौ द्वयो राश्योरष्टभिरपवर्ते जातं । अथास्य वर्णक षेएएएएएएएएएएएएएएएए JainEducation IC For Private Personel Use Only IONaiainelibrary.org
Page #746
--------------------------------------------------------------------------
________________ श्रीजम्बू सूत्रम्-' साएगाए पउमवर jAvaM'ityAdi, प्राग्वत्, अथास्यां बहुसमरमणीयभूमिभागवर्णनं सिखायतनवर्णनं वक्षस्कार द्वीपशा पण्डकवनं चातिदेशेनाह-'उपि bahusama'ityAdi, अस्याश्चलिकास उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, सच बावत्सदन्तिचन्द्रीया वृचिः करणात् 'से जहा णामए आलिंगपुक्खरे इ वा' इत्यादिको प्रायः, तथा तस्य बहुमध्यदेशभागे सिद्धायतनं वाच्वं, कोशमायामेनार्द्धक्रोश विष्कम्भेन देशोनं क्रोशमुञ्चत्वेन अनेकस्तम्भशतसन्निविष्टमित्याविकः सिद्धायतनवर्णको वाच्यो । ॥ 371 ॥ यावद्धूवकडच्छुकानामष्टोत्तरं शतमिति, अथ प्रस्तुतवने भवनप्रासादाविवक्तव्यमोचरं सूत्रं-मच्छरचूलियाऽइत्यादि, सदरचूलिकायाः पूर्वतः पण्डकवनं पञ्चाशद्योजनान्यवगाह्य अत्रान्तरे महदेकं भवन-सिद्धायतनं प्रज्ञतं, एवमुक्ताभिलापेन य एव सौमनसवने पूर्ववर्णितो-नन्दनवनप्रस्तावोक्तो गमः कूटवर्जः सिद्धायतनादिव्यवस्थाधायकः सहशालापकः पाठः स एवात्रापि भवनानां पुष्करिणीनां प्रासादावतंसकानां च ज्ञातव्यः, यावच्छकेशानप्रासादावतंसकास्ते नैक प्रमाणेनेति, अत्र वापीनामानि प्रागुक्तयुक्त्या सूत्रेऽदृष्टान्यपि ग्रन्थान्तरतो लिख्यन्ते, तद्यथा-ऐशानप्रासादे पूर्वाष्। दिक्रमेण पुण्ड्रा 1पुण्ड्रप्रभा 2 सुरक्ता 3 रक्तावती 4 आग्नेयप्रासादे क्षीररसा 1 इक्षुरसा 2 अमृतरसा 3 वारुणी 4 नैरृतप्रासादे शंखोत्तरा 1 शङ्खा 2 शङ्खार्ता 3 बलाहका 4 वायव्यप्रासादे पुष्पोत्तरा 1 पुष्पवती 2 सुपुष्पा 3 ॥ 371 ॥ पुष्पमालिनी 4 चेति । अथात्राभिषेकशिलावक्तव्यतामाह पण्डकवणे णं भन्ते! वणे कै अमिसेअसिलाओ पण्णताओ?, गोअमा! चत्तारि अभिसेअसिलाओ 50, 0-पंडुसिला 1 Jain Education intertain For Private Persone Use Only Xhjainelibrary.org -
Page #747
--------------------------------------------------------------------------
________________ पण्डुकंकलसिला 2 रत्तसिला 3 रत्तकम्बलसिलेति 4 / कहि पंसते! पण्डमको मण्डसिलामामं सिला पण ?, गोत्रमा ! मन्दस्थलिआए पुरथिमेणं पंडगवणपुरथिमपेरंते, एत्थ पं पंडगवणे पंडुसिला णामं सिला पण्णता उत्तरदाक्षिणायया पाईणपडीमधिच्छिण्णा अद्धचन्दसंठाणसंठिआ पंचजोअमसयाई आयामेणं अद्धाइलाई जोअणसयाई बिक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सबकणगामई अच्छा वेइआवणसंडेणं सव्वओ समन्ता संपरिक्खित्वा वण्णओ, सीसे पं. पण्डुसिलाए चदिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता जाव तोरणा वण्णओ, तीसे णं पण्डुसिलाए उपि बहुसमरमणिजे भूमिभागे पण्णत्ते जाव देका आसयन्ति, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसभाए उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णता पञ्च धणुसयाई आयामविक्खम्भेणं अद्धाइजाई धणुसयाई बाहल्लेणं सीहासणवण्णओ भाणिअव्वो विजयदूसवजोत्ति । तत्थ पंजे से उत्तरिले सीहासणे तत्थ णं बहूर्हि भवणवैवाणमन्तरजोइसिअवैमाणिएहिं देवेहिं देवीहि अ कच्छाइआ तित्थयरा अमिसिञ्चन्ति, तत्थ णं .जे से बाहिणिले सीहासणे तत्थ णं बहूहि भवण जाव वेमाणिएहिं देवेहिं देवीहि अ वच्छाईआ तित्थयरा अमिसिञ्चन्ति । कहि पं भन्ते! पण्डगवणे पण्डुकंबलासिलाणामं सिला पण्णता ?, गोआमा ! मन्दरचूलिआए दक्विप्मेणं पण्डगवणदाहिणपरंते, एत्थ पं पंजगवणे पंडुकंबलसिलाणामं सिला पण्णता, पाईणपडीणायया उत्तरदाहिणविच्छिण्णा एवं तं चेव पमाणं क्तवया य भाणिअस अब तस्स णं बहुसमरमणिज्जस्स भूसिभागस्स बहुमज्झदेसभाए एत्थ णं महं एओ सीहासणे pa0 तं चैव सीहासणप्पमाणं क्य णं बतूहि भवणवै जाव भारहगा वित्थयरा अहिसिञ्चन्ति, कहि मं भन्ते! पण्डगवणे रचसिला णामं सिला 50, I mo0! मन्दरचूलिआए पञ्चत्थिमेणं पण्डगवणपच्चत्थिमपेरंते, एत्य गं पण्डगवणे स्त्तसिला णाम सिला पण्णत्ता उत्तरदाहिणायया Jain Education or For Private Personal Use Only ENTEJainelibrary.org
Page #748
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrIyA vRttiH // 372 // Jain Education Int पाईणपडीणविच्छिण्णा जाव तं चैव पमाणं सव्वतवणिज्जमई अच्छा उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता, तत्थ णं z2e से दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवण0 पम्हाइआ तित्थयरा अहिसिञ्चन्ति तत्थ णं जे से उत्तरिल्ले सीहासणे तत्थ णं बहूहिं भवण जाव बप्पाइआ तित्थयरा अहिसिचंति, कहि णं भन्ते ! पण्डरावणे रत्तकंबलसिला णामं सिला पण्णत्ता ?, गोअमा ! मंदरचूलिआए उत्तरेणं पंडगवणउत्तरचरिमंते एत्थ णं पंडगवणे रत्तकंबलसिला णामं सिला पण्णत्ता, पाईणपडीणायया उदीर्णदाहिणविच्छिण्णा सव्वत वणिज्जमई अच्छा जाव मज्झदेसभाए सीहासणं, तत्थ णं बहूहिं भवणवै जाव देवेहिं देवीहि अएरावयगा तित्थयरा अहिसिञ्चन्ति ( सूत्रं 107 ) पण्डकवने भदन्त ! कति अभिषेकाय - जिनजन्मस्नात्राय शिलाः अभिषेकशिलाः प्रज्ञप्ताः ?, गौतम ! चतस्रोऽभिषेकशिलाः प्रज्ञप्ताः, तद्यथा- पाण्डुशिला 1 पाण्डुकम्बलशिला 2 रक्तशिला 3 रक्तकम्बलशिला 4 अन्यत्र तु पाण्डुकम्बला 1 अतिपाण्डुकम्बला 2 रक्तकम्बला 3 अतिरक्तकम्बलेति 4 नामान्तराणीति । सम्प्रति प्रथमायाः स्थानं pRcchati'kahi ण' मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे मन्दरचूलिकायाः पूर्वतः पण्डकवनपूर्वपर्यन्ते पाण्डुशिला नाम शिला प्रज्ञता, उत्तरतो दक्षिणतश्चायता पूर्वतोऽपरतश्च विस्तृता अर्द्धचन्द्रसंस्थानसंस्थिता पश्चयोजनशतान्यायामेन -मुखविभागेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन-मध्यभागेन, अर्द्धचन्द्राकारक्षेत्राणामेवमेव परमव्याससम्भवात्, अत एवास्याः परमव्यासः शरत्वेन लम्बो जीवात्वेन परिक्षेपो धनुः पृष्ठत्वेन तत्करणरीत्या आनेतव्या, तथा चत्वारि योजनानि बाह 4वक्षस्कारे अभिषेकशिलाः सू. 107 ॥ 372 ॥
Page #749
--------------------------------------------------------------------------
________________ एसेएएएएएएएएए ल्येन-पिण्डेन सर्वात्मना कनकमयी प्रस्तावादर्जुनसुवर्णमयी अच्छा वेदिकावनखण्डेन सर्वतः समन्तात् सम्परि-81 क्षिप्ता, वक्रता च चूलिकासन्ना सरलता तु स्वस्वदिक्क्षेत्राभिमुखा, वर्णकश्च वेदिकावनखण्डयोर्वक्तव्यः, चतुर्योजनोच्छिता च शिला दुरारोहा आरोहकाणामित्याह-तीसे Na'mityAdi, तस्यां शिलायां चतुर्दिशि चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च वर्णको वाच्यो यावत्तोरणानि । अथास्या भूमिसौभाग्यमावेदयन्नाह-'तीसे Na'mityAdi. तस्याः-पाण्डुशिलायाः उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावद्देवा आसते शेरते इत्यादि, अथात्राभिषेकासनवर्णनायाह-'तस्स Na'mityAdi, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे उत्तरतो दक्षिणतश्च अचान्तरे द्वे अभिषेकसिंहासने-जिनजन्माभिषेकाय पीठे प्रज्ञा पंचधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धतृतीयानि धनु:तानि बाहल्येन उच्चत्वेनेत्यर्थः, अत्र च सिंहासनवर्णको भणितव्यः, स च विजयदुष्यवर्ज:-उपरिभागे विजयनामकचन्द्रोदयवर्णनारहित इत्यर्थः, शिलासिंहासनानामनाच्छादितदेशे स्थितत्वात् , अत्र च सिंहासनानामायामविष्कम्भ-31 योस्तुल्यत्वेन समचतुरस्रतोक्का, नन्वत्रैकेनैव सिंहासनेनाभिषेके सिद्धे किमर्थं सिंहासनद्वयमित्याह-'तत्थमित्यादि, तत्र-तयोः सिंहासनयोर्मध्ये 'से' इति भाषालङ्कारे यदौत्तराहं सिंहासनं तत्र बहुभिर्भवनपतिव्यन्तरज्योतिकवैमानिकैर्देवैर्देवीभिश्च कच्छादिविजयाष्टकजातास्तीर्थकराः अभिषिच्यन्ते-जन्मोत्सवार्थ स्नप्यन्ते, यत्त दाक्षिणात्वं सिंहासनं तत्र वच्छादिका इति, अत्रायमर्थः-एषा हि शिला पूर्वदिग्मुखा एतद्दिगभिमुखं च क्षेत्र पूर्वमहाविदेहाख्य For Private Person Use Only Brainelibrary.org
Page #750
--------------------------------------------------------------------------
________________ 107 श्रीजम्बू-18| तत्र च युगपज्जगद्गुरुयुगं जन्मभाग् भवति तत्र शीतोत्तरदिग्वतिविजयजातो जगद्गुरुरुत्तरदिग्वर्तिनि सिंहासनेडवक्षस्कारे द्वापशा- भिषिच्यते, तस्या एव दक्षिणदिग्वतिविजयजातो जगद्गुरुर्दक्षिणदिग्वर्तिनीति । इदानीं द्वितीयशिलाप्रश्नावतार: अमिषेकन्तिचन्द्री शिला-सू.. या वृत्तिः 'kahiNa'mityAdi, प्रश्नः प्रतीतः, उत्तरसूत्रे मेरुचूलिकाया दक्षिणतः पण्डकवनदाक्षिणात्यपर्यन्ते पाण्डुकम्बला नानी शिला प्रज्ञप्ता, प्राक्पश्चिमायता उत्तरदक्षिणविस्तीर्णा, आद्या तु प्राक्पश्चिमविस्तीर्णा उत्तरदक्षिणायतेत्येतद्विशेषणद्वयं ॥ 37 ॥ विहायान्यत् प्रागुक्तमतिदिशति-एवमेवोक्ताभिलापेन तदेव प्रमाणं शिलायाः पञ्चयोजनशतायामादिकं वक्तव्यता चार्जुनस्वर्णवर्णादिका भणितव्या यावत्तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महदेकं सिंहासनं ॥ प्रज्ञप्तं तदेव पञ्चधनुःशतादिकं सिंहासनप्रमाणमुच्चत्वादी ज्ञेयं, तत्र बहुभिर्भवनपत्यादिभिर्देवैर्भारतका-भरतक्षेत्रोत्पन्नास्तीर्थकृतोऽभिषिच्यन्ते, ननु पूर्वशिलायां सिंहासनद्वयं अत्र तु एक सिंहासनं किमिति ?, उच्यते, पषा हि शिला दक्षिणदिगभिमुखा तद्दिगभिमुखं च क्षेत्रं भारताख्यं तत्र चैककालमेक एव तीर्थकृदुत्पद्यते इति तदभिषेकानुरोधेनैकत्वं सिंहासनस्येति । अथ तृतीयशिला-'कहि Na'mityAdi, इदं च सूत्रं पूर्वशिलागमेन बोध्यं, केवलं वर्णतः सर्वात्मना तपनीयमयी रक्तवर्णत्वात् , सिंहासनद्वित्वभावना त्वेवं-एषा पश्चिमाभिमुखा तद्दिगभिमुखं च क्षेत्रं pshcim-18॥37॥ महाविदेहाख्यं शीतोदादक्षिणोत्तररूपभागद्वयात्मकं, तत्र च प्रतिविभागमेकैकजिनजन्मसम्भवाद्युगपजिनद्वयमुत्पद्यते, तत्र दाक्षिणात्ये सिंहासने दक्षिणभागगतपक्ष्मादिविजयाष्टकजाता जिनाः स्त्रप्यन्ते औत्तराहे च उत्तरभागगतवप्रादि eeeeeeeee For Private Porn Use Only Jain Education inte w.jainelibrary.org
Page #751
--------------------------------------------------------------------------
________________ | विजयाष्टकजाता इति, सम्प्रति चतुर्थी शिला-'कहि Na'mityAdi, प्रश्नः प्राग्वत् , उत्तरसूत्रे सर्व द्वितीयशिलानुसारेण वाच्यं, वर्णतश्च सर्वतपनीयमयी, श्रीपूज्यैस्तु सर्वा अर्जुनस्वर्णवर्णा उक्ता इति, ऐरावतका' इति ऐरावतक्षे भवाः, सिंहासनस्यैकत्वं भरतक्षेत्रोक्तयुक्त्या वाच्यम् ॥ अथ मेरौ काण्डसङ्ख्यां जिज्ञासुगौतमः पृच्छति___ मन्दरस्स णं भन्ते ! पव्वयस्स कै कण्डा पण्णता ?, गोयमा! तओ कंडा पण्णत्ता, तंजहा-हिडिल्ले कंडे मज्झिल्ले कण्डे उव रिल्ले कण्डे, मन्दरस्स णं भन्ते! पव्वयस्स हिट्ठिल्ले कण्डे कतिविहे पण्णत्ते!, गोअमा! चउब्विहे पण्णत्ते, तंजहा-पुढवी 1 उवले । 2 वैरे 3 सकरा 4, मज्झिमिल्ले णं भन्ते! कण्डे कतिविहे paM0?, गोअमा! चउबिहे पण्णत्ते, तंजहा-अंके 1 फलिहे 2 जायरूवे 3 रयए 4, उवरिल्ले कण्डे कतिविहे पण्णते?, गोअमा! एगागारे पण्णत्ते सव्वजम्बूणयामए, मन्दरस्स णं भन्ते ! पव्वयस्स हेडिल्ले कण्डे केवइअं बाहल्लेणं paM0 ?, गोयमा! एगं जोअणसहस्सं बाहल्लेणं पण्णत्ते, मज्झिमिल्ले कण्डे पुच्छा, गोअमा! तेवर्3हि जोअणसहस्साई बाहल्लेणं paM0, उबरिल्ले पुच्छा, गोयमा! छत्तीसं जोअणसहस्साई बाहल्लेणं paM0, एवामेव सपुव्वावरेणं मन्दरे पव्वए एग जोअणसयसहस्सं सव्वग्गेणं पण्णत्ते । (सूत्रं 108) 'मन्दरस्स 'मित्यादि, मेरो दन्त ! पर्वतस्य कति काण्डानि प्रज्ञप्तानि?, काण्डं नाम विशिष्टपरिणामानुगतो विच्छेदः पर्वतक्षेत्रविभाग इतियावत्, गौतम ! त्रीणि काण्डानि प्रज्ञप्तानि, तद्यथा-अधस्तनं काण्डं मध्यम काण्ड उपरितनं काण्डं, अथ प्रथमं काण्ड कतिप्रकारमिति पृच्छति-mandarassa'ityAdi, प्रश्नः प्रतीतः, निर्वचनसूत्रे पृथ्वी-15 Avainelibrary.org For Private Personel Use Only Jan Education in
Page #752
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnvicandrI - yA vRttiH // 374 // Jain Education Intl मृत्तिका उपला-पाषाणाः वज्ञाणि - हीरकाः शर्कराः - कर्करिकाः एतन्मयः कम्दो मन्दरस्य, एतदेव हि प्रथमं काण्डं सहस्रयोजनप्रमाणं, ननु प्रथमकाण्डस्य चतुष्प्रकारत्वात् तदीययोजनसहस्रस्य चतुर्विभजने एकैकप्रकारस्य योजनस। हस्र चतुर्थांशप्रमाणक्षेत्रता स्यात् तथा च सति विशिष्टपरिणामानुगत विच्छेदरूपत्वात् त एव काण्डसङ्ख्यां कथं न वर्द्धयन्तीति ?, उच्यते, क्वचित्पृथ्वीबहुलं क्वचिदुपलबहुलं क्वचिद् वज्रबहुलं क्वचिच्छर्कराबहुलं, इदमुक्तं भवति-उक्त। चतुष्टयमन्तरेणान्यत् किमप्यङ्करलादिकं न तदारम्भकमिति अतो नैयत्येन पृथिव्यादिरूपविभागाभावान्न काण्ड - | सङ्ख्यावर्द्धनावकाश इति, मध्यकाण्डगतवस्तुपृच्छार्थमाह- 'मज्झिमिल्ले' इत्यादि, अङ्करला नि-स्फटिकरलानि जातरूपं - सुवर्ण रजतं - रूप्यम्, अत्रापीयं भावना - कचिदबहुलमित्यादि, अथ तृतीयं काण्डं - 'उवरिले' इत्यादि, प्रश्नो । व्यक्तः, उत्तरसूत्रे एकाकारं - भेदरहितं सर्वात्मना जाम्बूनदं - रक्तसुवर्ण तन्मयमिति । काण्डपरिमाणद्वारा मेरुपरिमा। णमाह- 'मन्दरस्स ण' मित्यादि, भगवन् ! मन्दरस्याधस्तनं काण्डं कियद्वाहल्येन - उच्चत्वेन प्रज्ञप्तम् 1, गौतम ! एकं योजनसहस्रं बाहल्येन प्रज्ञतं, मध्यमकाण्डे पृच्छा - प्रश्नपद्धतिर्वाच्या, सा च 'मन्दरस्स णं भन्ते ! पवयस्स मज्झिमिल्ले काण्डे केवैयं बाहल्लेणं पण्णत्ते ?' इत्यादिरूपा स्वयमभ्यूह्या, गौतम ! त्रिषष्टिं योजनसहस्राणि बाहल्येन प्रज्ञप्तम्, अनेन भद्रशालवनं नन्दनवनं सौमनसवनं द्वे अन्तरे चैतत् सर्वं मध्यमकाण्डे अन्तर्भूतमिति, यत्तु समवायाने अष्टत्रिंशत्तमे समवाये ऽद्वितीयकाण्डविभागोऽष्टत्रिंशत्सहस्र योजनान्युश्चत्वेन भवतीत्युकं तन्मतान्तरेणेति, एवमुप 4 वक्षस्कारे मेरुकाण्डानि सू. 108 ॥ 374 ॥ ww.jainelibrary.org
Page #753
--------------------------------------------------------------------------
________________ रितने काण्डे पृच्छा ज्ञेया, षट्त्रिंशद्योजनसहस्राणि बाहल्येन प्रज्ञसम्, एवमुक्तरीत्या 'सपुवावरण' पूर्वापरमीलनेन मन्दरपर्वतः एक योजनशतसहस्रं सर्वाग्रेण-सर्वसंख्यया प्रज्ञप्तः, ननु चत्वारिंशद्योजनप्रमाणा शिरःस्था चुलिका मेरूप्रमाणमध्ये कथं न कथिता, उच्यते, क्षेत्रचूलात्वेन तस्याः अगणनात्, पुरुषोच्छ्यगणने शिरोगतकेशपाशस्येवेति, इयं च सूत्रत्रयी एकार्थप्रतिबद्धत्वेन समुदितैवालेखि । अथ मेरोः समयप्रसिद्धानि षोडश नामानि प्रश्नयितुमाह____ मन्दरस्स णं भन्ते ! पब्वयस्स कति णामधेजा पण्णता ?, गोअमा! सोलस णामधेजा पण्णत्ता, तंजहा-मन्दर 1 मेरु 2 मणो रम 3 सुदंसण 4 सयंपभे a5 गिरिराया 6 / रयणोच्चय 7 सिलोचय 8 मझे लोगस्स 9 णाभी य 10 ॥ 1 ॥ अच्छे अ 11 सूरिआवत्ते 12, सूरिआवरणे 13 तिआ । uttame 14 a disAdIa 15, vaDeMseti 16 a solase // 2 // se केणढणं भन्ते! एवं वुचै मन्दरे पव्वए 2!, गोअमा! मन्दरे पब्बए मन्दरे णामं देवे परिवसइ महिद्धीए जाव पलिओनमट्टीए, से. तेणडेणं गोअमा! एवं वुच्चै मन्दरे पव्वए 2 अदुत्तरं तं चेवत्ति । ( सूत्रं 109) 'मन्दरस्स Na'mityAdi,मन्दरस्य पर्वतस्य भगवन् ! कति नामधेयानि-नामानि प्रज्ञतानि?, गौतम! षोडश नामधेयानि प्रज्ञप्तानि, तद्यथा-'मन्दरेऽत्यादि गाथाद्वयं, मन्दरदेवयोगात् मन्दरः1, एवं मेरुदेवयोगात् मेरुरिति, नन्वेवं मेरोः स्वामिद्वयमापद्यतेति चेत्, उच्यते, एकस्यापि देवस्य नामद्वयं सम्भवतीति न काप्याशङ्का, निर्णीतिस्तु बहुश्रुतगम्येति 2, तथा मनांसि देवानामप्यत्तिसुरूपतया रमयतीति मनोरमः 3, तथा सुष्टु-शोभनं जाम्बूनदमयतया ratna Jain Education a l For Private Person Only O w .jainelibrary.org
Page #754
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 375 ॥ बहुलतया च मनोनिवृतिकरं दर्शनं यस्यासौ सुदर्शनः 4, तथा रत्नबहुलतया स्वयमादित्यादिनिरपेक्षा प्रभा-प्रकाशो 4वक्षस्कारे यस्यासौ स्वयम्प्रभः 5, चः समुच्चये, तथा सर्वेषामपि गिरीणामुच्चत्वेन तीर्थकरजन्माभिषेकाश्रयतया च राजा गिरि-18॥ | मेरुनामाराजः 6, तथा रत्नानां नानाविधानामुत्-प्राबल्येन चयः-उपचयो यत्र स रत्नोच्चयः 7, तथा शिलाना-पाण्डुशिला 18नि सू.100 दीनामूर्ध्व-शिरस उपरि चयः-सम्भवो यत्र स शिलोच्चयः 8, तथा लोकस्य मध्यं, अस्य सकललोकमध्यवर्तित्वात् , नन्वत्र लोकशब्देन चतुर्दशरज्वात्मकलोके व्याख्यातव्ये 'धम्माइ लोगमज्झं जोअणास्संखकोडीहिं' इति वचनात् समभूतलागलप्रभाया असंख्याताभिर्योजनकोटीभिरतिक्रान्ताभिर्लोकमध्यं तत्र च मेरोरसम्भवेन बाधितं व्याख्यानं, अथ लोकशब्देन तिर्यग्लोकस्तस्याप्यष्टादशशतयोजनप्रमाणोच्चस्यास्मिन्नेवान्तलीनत्वात् कुतस्तरामस्य लोकमध्यवर्तित्वमिति चेत् , उच्यते, तिर्यग्लोके तिर्यग्भागस्य स्थालाकारैकरज्जुप्रमाणायामविष्कम्भस्यात्र लोकशब्देन विवक्षणात् । तस्य मध्यं, मेरुः तन्मध्यवर्तीत्यर्थः, अस्मात् सर्वतोऽप्यलोकस्य पञ्चसहस्रोनार्द्धरज्जुप्रमाणेन दूरव्यवहितत्वात्, अत एवोपलक्षणादलोकस्याप्यसौ मध्यं अस्मात् सर्वतोऽप्यलोकस्यानन्तयोजनप्रमाणत्वात् 9, एवं 'नाभी यत्ति अत्र |च देहलीप्रदीपन्यायेन लोकशब्दस्य संयोजनात् लोकनाभिः, अत्र भावना तु उक्तन्यायेनैव 10, चः समु- ॥ 375 ॥ चये, अथ श्लोकबन्धेन 'अच्छे' इत्यादि, अच्छ:-सुनिर्मलः जाम्बूनदरत्नबहुलत्वात् , चतुर्थाओं षोडशसमवाये तु अत्थे इति पाठः, तत्र अनेन ह्यन्तरितः सूर्यादिरस्त इत्यभिधीयते, इदं च पूर्वापरमहाविदेहापेक्षया ज्ञेयं, अतोऽयमपि कारणे । Jan Education intent For Private Persone Use Only rary.org
Page #755
--------------------------------------------------------------------------
________________ 18 कार्योपचारादस्त इति 11, तथा सूर्या उपलक्षणमेतत्तेन चन्द्रादयश्च प्रदक्षिणमावर्त्तन्ति यस्य स सूर्यावर्तः 12, तथा 9 सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्च समन्ताद् भ्रमणशीलरात्रियते स्म-वेष्टयते स्मेति सूर्यावरणः 'कृबहुल' (श्री। सिद्ध0 6-1-115 / 1-2) मिति वचनात् कर्मण्यनट्प्रत्ययः 13, इतिशब्दो नामसमाप्तौ चः समुच्चये, तथा 18 उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात् , समवायाङ्गे तु उत्तर इति पाठः, तत्र उत्तरतः-उत्तरदिग्वी सर्वेभ्यो । भरतादिवर्षेभ्य इति, यदाह-"सर्वेषामुत्तरो meru"riti, ननु भरतादिभ्यः उत्तरदिग्वतित्वं जम्बूद्वीपपट्टादौ विलो। कनेन सुज्ञेयं ऐरावतादिभ्यः कथमुत्तरदिग्वर्तित्वं ?, उच्यते, यत्क्षेत्रीयाणां यस्यां दिशि सूर्योदयः तत्क्षेत्रीयाणां सा पूर्वेति सर्वेषां सम्प्रदायः, तेन तदनुसारेण तत्तत्क्षेत्रेषु पूर्वादिदिग्व्यवहारं जम्बूद्वीपपट्टादौ गुरुहस्तकलातः परिभाव्यैरावतादिभ्योऽप्यस्योत्तरदिग्वतित्वमवसेयं 14, चः समुच्चये, दिशामादिः-प्रभवो दिगादिः, तथाहि-रुचकादिशां विदिशां च प्रभवो रुचकश्चाष्टप्रदेशात्मको मेरुमध्यवर्ती ततो मेरुरपि दिगादिरित्युच्यते 15, तथाऽवतंसः-शेखरः गिरीणां श्रेष्ठ इत्यर्थः 16, चः पूर्ववत्, अस्यैवार्थस्य निगमनमाह-इति षोडशः । अथ यदुक्तं-षोडशसु नामसु मन्दरेति मुख्य नाम तन्निदान पिपृच्छिषुराह-से keNaTeNa'mityAdi, व्यक्तम् ॥ उक्ता महाविदेहाः अथ तत्परतोवर्तिनं नीलवन्तं नाम गिरिं पिपृच्छिषुराहकहि णं भन्ते! जम्बुद्दीवे दीवे णीलवन्ते णाम वासहरपब्वए पण्णत्ते?, गोयमा! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स For P e Person Use Only aw.jainelibrary.org Jan
Page #756
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 376 // Jain Education Inte दक्खिणं पुरथिमिललवणसमुहस्स पश्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे 2 नीलवन्ते णामं वासहरपओरे पण्णत्ते पाईणपडीणाथए उदीणदाहिणविच्छिष्णे णिसहवचव्वया णीलवन्तस्स भाणिअव्वा, णवरं जीवा दाहिणेणं धणु उत्तरेणं एत्थ णं केसरिद्दहो, दाहिणेणं सीआ महाणई पवूढा समांणी उत्तरकुरुं एनेमाणी 2 जमगपव्वए णीलवन्तौत्तरकुरुचन्देरातमालवन्तद्द अ दुहा विभयमाणी 2 चौरासीए सलिलासहस्सेहिं आपूरेमाणी 2 भद्दसालवणं एज्जेमाणी 2 मन्दरं पव्वयं "दोहिं जोअणेहिं असंपत्ता पुरत्थामिमुही Ava'tA समाणी आहे मालवन्तवक्खारपव्वयं दालयिता मन्दरस्स पव्वयस्स पुरत्थिमेणं विदेहवासं दुहा विभयमाणी 2 एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए 2 सलिलासहस्सेहिं आपूरेमाणी 2 पश्वहिं सलिलासय सहस्सेहिं बत्तीसाए अ सलिलासहस्सेहिं समग्गा आहे विजयस्स दारस्स जगई दालैत्ता पुरत्थिमेणं लवणसमुहं समप्पे, अवसिद्धं तं चैवन्ति । एवं णारिकंतावि उत्तराभिमुही अव्वा णवरमिमं णाणत्तं गन्धावश्वट्टवेअद्धपव्वयं जोअणेणं असंपत्ता पञ्चत्थामिमुही आवत्ता समाणी अवसिद्धं तं चैव पवहे अ मुहे अ जहा हरिकन्तासलिला इति । णीलवन्ते णं भन्ते ! वासहरपव्वए कै कूडा पण्णत्ता ?, गोअमा ! नव कूडा paM0, तंजहा- सिद्धाययणकूडे 0, सिद्धे 1 णीले 2 पुब्वविदेहे 3 सीआ 4 कित्ति 5 णारी अ 6 / अवरविदेहे 7 रम्मगकूडे 8 उवदंसणे चेव 9 ॥ 1 ॥ सब्वे एए कूडा पञ्चसइआ रायहाणीउ उत्तरेणं । सेकेणट्टे भन्ते ! एवं बुम्बै-गीलवन्ते वासहरपव्वए 21, गोअमा ! णीले नीलोभासे णीलवन्ते अ इत्थ देवे महिद्वी जाव परिवस सव्वचेरुलिआमए णीलवन्ते जाव णिचेति ( सूत्रं 110 ) 4वक्षस्कारे नीलवद्भि खिर्णनं * sU. 110. ॥ 376 // w.jainelibrary.org
Page #757
--------------------------------------------------------------------------
________________ Beneraoracaone909OOOOODecoraeraeraan 'कहि 'मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे नीलवान्नाम्ना वर्षधरपर्वतः प्रज्ञप्तः1, उत्तरसूत्रं व्यतं, नवरं रम्य-13 क्षेत्रं महाविदेहेभ्यः परं युग्मिमनुजाश्रयभूतमस्ति तस्य दक्षिणतः, अयं च निषधबन्धुरिति तत्साम्येन लाघवं दर्शयति-Nisaha'ityAdi, निषधवक्तव्यता नीलवतोऽपि भणितव्या, नवरमस्य जीवा-परम आयामो दक्षिणतः, उत्तरतः क्रमेण जगत्या वक्रत्वेन न्यूनतरत्वात् , धनुःपृष्ठमुत्तरतः, अत्र केसरिद्रहो नाम द्रहः, अस्माच्च शीता महानदी प्रव्यूढा सती उत्तरकुरून इयूती 2-परिगच्छन्ती 2 यमकपर्वती नीलवदुत्तरकुरुचन्द्ररावतमाल्यवन्नामकान् पञ्चापि द्रहांश्च द्विधा विभजन्ती 2 चतुरशीत्या सलिलासहस्रैरापूर्यमाणा 2 भद्रशालवनमियूती2-आगच्छन्ती 2 मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता पूर्वाभिमुखी परावृत्ता सती माल्यवद्वक्षस्कारपर्वतमधो विदार्य मेरोः पूर्वस्यां पूर्वमहाविदेह द्विधा विभजन्ती 2 एकैकस्माञ्चक्रवर्तिविजयादष्टाविंशत्या 2 सलिलासहरापूर्यमाणा 2 आत्मना सह पञ्चभिर्नदीलक्षात्रिंशता च सहस्रैः समग्रा अधो विजयस्य द्वारस्य जगतीं विदार्य पूर्वस्यां लवणसमुद्रमुपैति, अवशिष्टं प्रवहव्यासोण्डत्वादिकं तदेवेति-निषधनिर्गतशीतोदाप्रकरणोक्कमेव, अथास्मादेवोत्तरतः प्रवृत्तां नारीकान्तामतिदिशति-'एवं नारीकंताऽइत्यादि, एवमुक्तन्यायेन नारीकान्ताऽपि उत्तराभिमुखी नेतन्या, कोऽर्थः-यथा नीलवति केसरिद्रहाद् दक्षिणाभिमुखी शीता निर्गता तथा नारीकान्ताऽप्युत्तराभिमुखी निर्गता, तर्हि अस्याः समुद्रप्रवेशोऽपि तद्वदेवेत्याश-] मानमाह-नवरमिदं नानात्वं गन्धापातिनं वृत्तवैताब्यपर्वतं योजनेनासम्माया पश्चिमाभिमुखी आवृत्ता सती इत्यादि AceRece8 Jan Education For P e Personne Only nelibrary.org
Page #758
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 377 // Jain Education Inte कमवशिष्टं सर्वं तदेवं हरिकान्तासलिलावद् भाव्यं, तद्यथा - 'रम्मगवासं दुहा विभयमाणी 2 छप्पण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दालै 2 त्ता पच्चत्थिमेणं लवणसमुद्दं samappei'tti, अत्र चावशिष्टपदसंग्रहे प्रवहमुखव्यासादिकं न चिन्तितं, समुद्रप्रवेशावधिकस्यैवालापकस्य दर्शनात्, तेन तत् पृथगाह - प्रवहे च मुखे च यथा हरिकान्ता । सलिला; तथाहि - प्रवहे 25 योजनानि विष्कम्भेन अर्द्धयोजनमुद्वेधेन मुखे 250 योजनानि विष्कम्भेन 5 योजनान्युद्वेधेनेति, यच्चात्र हरिसलिलां विहाय प्रवहमुखयोर्हरिकान्तातिदेश उक्तस्तथरिसलिलाप्रकरणेऽपि हरिकान्ताति। देशस्योक्तत्वात्, अथात्र कूटानि प्रष्टव्यानि - 'णीलवन्ते णमित्यादि, नीलवति भदन्त ! वर्षधरपर्वते कति कूटानि प्रज्ञप्तानि ?, गौतम ! नव कूटानि प्रज्ञप्तानि तद्यथा - सिद्धायतनकूटं, अत्र नवानामप्येकत्र संग्रहायेयं गाथा - 'सिद्धेऽत्ति सिद्धकूटं - सिद्धायतनकूटं तच्च पूर्वदिशि समुद्रासन्नं, ततो नीलवत्कूटं - नीलवद्वक्षस्काराधिप कूटं, पूर्वविदेहाधिपकूटं शीताकूटं - शीतासुरीकूटं चः समुच्चये, कीर्त्तिकूटं केसरिद्रहसुरीकूटं नारीकूटं - नारीकान्तानदीसुरीकूटं, चः पूर्ववत्, | अपरविदेहकूटं - अपरविदेहाधिपकूटं रम्यककूटं - रम्यकक्षेत्राधिपकूटं उपदर्शनकूटं - उपदर्शननामकं कूटं एतानि च कूटानि हिमवत्कूटवत् पञ्चशतिकानि - पश्ञ्चशतयोजन प्रमाणानि वाच्यानि वक्तव्यताऽपि तद्वत्, कूटाधिपानां राजधान्यो मेरोरुत्तरस्याम् । अथास्य नामनिबन्धनं पृच्छन्नाह - ' से केणट्टेणं' इत्यादि, प्रश्नः प्राग्वत्, उत्तरसूत्रे चतुर्थो वर्षधरगिरिनीलो - नीलवर्णवान् नीलावभासो - नीलप्रकाशः आसन्नं वस्त्वन्यदपि नीलवर्णमयं करोति तेन नीलवर्णयोगा 4 वक्षस्कारे नीलवद्भि रिः मू. 110 ॥ 377 ॥ jainelibrary.org
Page #759
--------------------------------------------------------------------------
________________ Jain Education In नीलवान्, नीलवांश्चात्र महर्द्धिको देवः पल्योपमस्थितिको यावत्परिवसति तेन तद्योगाद्वा नीलवान्, अथवा असौ सर्ववैडूर्यरलमयस्तेन वैडूर्यरत्नपर्यायकनीलमणियोगान्नीलः शेषं प्राग्वत् । अथ पञ्चमं वर्ष प्रश्नयन्नाह - कहि णं भन्ते ! जम्बुद्दीवे 2 रम्मए णामं वासे पण्णत्ते ?, go0 नीलवन्तस्स उत्तरेणं रुप्पिस्स दक्खिणेणं पुरत्थिमलवणसमुहस्स पञ्च्चत्थिमेणं पञ्चत्थि मलवणसमुहस्स पुरत्थिमेणं एवं जह चैव हरिवासं तह चैव रम्मयं वासं भाणिअव्वं, णवरं दक्खिणेणं जीवा उत्तरेणं धणुं अवसेसं तं चैव । कहि णं भन्ते । रम्मए वासे गन्धावईणामं वट्टवेअद्धपव्वए पण्णत्ते ?, गोअमा ! णरकन्ताए पञ्चत्थिमेणं णारीकन्ताए पुरत्थिमेणं रम्मगवासस्स बहुमज्झदेसभाए एत्थ णं गन्धावईणामं वट्टवेअर्द्ध पव्वए पण्णत्ते, जं चैव विअडावैरस तं चैव गन्धावैस्सवि वत्तव्यं, अट्ठो बहवे उप्पलाई जाव गंधावईवण्णाई गन्धावैप्पभाई पउमे अ इत्थ देवे महिद्धीए जाव पलिओ मट्ठिईए परिवसइ, रायहाणी उत्तरेणन्ति । से केणटुणं भन्ते ! एवं वुच्चै रम्मए वासे 21, गोअमा ! रम्मगवा से णं रमे रम्मए रमणिज्जे रम्मए अ इत्थ देवे जाव परिवसइ, से तेणद्वेणं0 / कहि णं भन्ते ! जम्बुद्दीवे 2 रुप्पी णामं वासहरपव्वए पण्णत्ते ?, गोअमा ? रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पचत्थिमेणं पञ्चत्थिमलवसमुद्दस पुरत्थमेणं एत्थ णं जम्बुद्दीवे दीवे रुप्पी णामं वासहरपव्वए पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे, एवं जा चैव महाहिमवन्तवत्तव्वया सा चैव रुप्पिस्सवि, णवरं दाहिणेणं जीवा उत्तरेणं धणु अवसेसं तं चैव महापुण्डरीए दहे णरकन्ता नदी दक्खिणं अव्वा जहा रोहिआ पुरत्थिमेणं गच्छइ, रुप्पकूला उत्तरेणं णेअव्वा जहा हरिकन्ता पञ्चत्थिमेणं गच्छइ
Page #760
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 4वक्षस्का रम्यकादीनिसू.111 ॥ 378 ॥ च्रोएचोएर्चेनेएएएएएएएएएएएए अबसेस तं वत्ति । सपिमि णं भन्ते! वासहरपब्वए कै कूडा 50?, गो. अट्ठ कूडा paM0 ta0-सिद्धे 1 रुप्पी 2 रम्मग 3 परकम्ता 4 बुद्धि रुप्पकूला v6| हेरण्णवय 7 मणिकंचण 8 अट्ठ य रुप्पिमि कूडाई ॥ 1 ॥ सव्वेवि एए पंचसइआ रायहाणीओ अन्तरेणं । से केणटेणं मन्ते! एवं बुच्चै रुप्पी वासहरपव्वए 21, गोअमा! रुप्पीणामवासहरपन्वए रुप्पी रुप्पपट्टे रुप्पोभासे सब्वरुप्पामए रुप्पी अ इत्व देवे पलिओवमट्टिईए परिवसइ, से एएणटेणं गोअमा! एवं वुचैत्ति । कहि णं भन्ते ! जम्बुदीवे 2 हेरण्णकए णामं वासे पण्णत्ते?, go0! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे हिरण्णवए वासे पण्णत्ते, एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भागिअवं, णवरं जीवा दाहिणेणं उत्तरेणं धणुं अवसिडं तं चेवत्ति । कहि णं भन्ते! हेरण्णवए वासे मालवन्तपरिआए णाम कट्टवेअपव्वए paM01, mo0! सुवष्णकूलाए पञ्चत्थिमेणं रुप्पकूलाए पुरथिमेणं एत्थ णं हेरण्णवयस्स वासस्स बहुमझदेसभाए मालवन्तपरिआए णामं कट्टवेअड्डे paM0 जह चेव सहावै तह चेव मालवंतपरिआएवि, अट्ठो उप्पलाई पउमाई मालवन्तप्पभाई मालवन्तवण्णाई मालवन्तवण्णाभाई पभासे अ इत्थ देवें महिद्धीए पलिओवमट्टिईए परिवसइ, से एएणटेणं0, रायहाणी उत्तरेणंति । से केण?णं भन्ते! एवं वुचह-हेरण्णवए वासे 21, गोअमा! हेरण्णवएणं वासे रुप्पीसिहरीहि वासहरपव्वएहिं दुहओ समवगूढे णिचं हिरणं दलै जिवं हिरणं मुंचइ णिचं हिरणं पगासइ हेरण्णवए अ इत्थ देवे परिवसइ से एएणडेणंति । कहि णं भन्ते! जम्बुद्दीवे दीवे सिहरी णामं वासहरपब्वए पण्णत्ते!, मोममा ! हेरण्णवयस्स उत्तरेण एराक्यस्त दाहिनेणं पुरस्थिमलवणसमुदस्स पञ्चत्थिमेण पञ्चत्थिंमलवणसमु. .. इस्स पुरथिनेणं, एवं जहरेक गुलहिमवन्तो वह चेव सिहरीवि पका जीका दाहिणणं पणु उत्तरे भवसिंह तंव पुण्डरीर dada । ॥ 378 ॥ Jain Education in de bal. For Private Personal Use Only Ddw.iainelibrary.org
Page #761
--------------------------------------------------------------------------
________________ श्रीजम्बू, 64 सुवणा महाण दाहिणेणं अव्वा जहा रोहिअंसा पुरत्थिमेणं गच्छइ, एवं जह चैव गंगासिन्यूओ तह चैव रसारसवईओ अवापुरत्थमेणं रत्ता पच्चत्थिमेण रत्तवई अबसिहं तं चैव, [ अबसेसं भाणिअव्वंति ] | सिहरिम्मि णं भन्ते ! वासहरपठवए कई कूडा पण्णत्ता ?, go0 ! इकारस कूडा paM0 taM0 - सिद्धाययणकूडे 1 सिद्दिकूडे 2 हेरण्णवयकूडे 3 सुवण्णकूलाकूडे 4 सुरादेवीकूडे 5 रचाकूडे 6 लच्छीकूडे 7 रत्तवईकूडे 8 इलादेवीकूडे 9 एरवयकूडे 10 तिगिच्छिकूडे 11, एवं सव्वेवि कूडा पंचसइआ रायद्दाणीओ उत्तरेणं । से केणद्वेणं भन्ते ! एवमुच्चै सिहरिवासहरपव्वए 21, गोअमा! सिहरिंमि वासहरपव्वए बहवे कूडा सिरिसंठाणसंठिआ सव्वरयणामया सिहरी अ इत्थ देवे जाव परिवसइ, से तेणद्वेणं0 / कहि णं भन्ते । जम्बुद्दीवे दीने एराव णामं वासे पण्णत्ते ?, गोअमा ! सिहरिस्स उत्तरेणं उत्तरलवणसमुद्दस्स दक्खिणेणं पुरस्थिम लवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरथिमेणं, एत्थ णं जम्बुद्दीवे दीवे एरावए णामं वासे पण्णत्ते, खाणुबहुले कंटकबहुले एवं जच्चैव भरहस्स वत्तव्वया सश्चैव सङ्घा निरवसेसा ParesaNA सक्खिमणा सपरिनिव्वाणा णवरं एराव चकवट्टी एरावओं देवो, से तेणट्टेणं एरावए वासे 2 / (सूत्रं 111) प्रश्नः प्रतीतः, उत्तरसूत्रे नीलवस उत्तरस्यां रुक्मिणो वक्ष्यमाणस्य पञ्चमवर्षधराद्रेर्दक्षिणस्यां एवं यथैव हरिवर्ष तथैव रम्बकं वर्ष पश्च विशेषः स नवरमित्यादिना सूत्रेण साक्षादाह-- 'दक्खिणेणं जीवे त्यादि, व्यक्तम्, अथ यदुक्तं नारीकान्ता नदी रम्यकवर्षे गच्छन्ती बन्धापातिनं वृत्तवैताढ्यं योजनेनासम्प्राप्तेति, तदेष गन्धापाती कास्तीति pRcchati'kahi णमित्यादि भदन्त । सम्यके वर्षे गन्धापाती नाम वृत्तवेताढ्य पर्वतः प्रज्ञसः 1, गौतम ! नरका
Page #762
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 379 // Jain Education Inte न्ताया महानद्याः पश्चिमायां नारीकान्तायाः पूर्वस्यां रम्यकवर्षेस्य बहुमध्यदेशभागे अत्रान्तरे गन्धापाती नाम वृत्तवैताढ्यः प्रज्ञप्तः, यदेव विकटापातिनो हरिवर्षक्षेत्रस्थितवृत्तवैताढ्यस्योच्चत्वादिकं तदेव गन्धापातिनोऽपि वक्तव्यं, यच्च सविस्तरं निरूपितस्य शब्दापातिनोऽतिदेशं विहाय विकटापातिनोऽतिदेशः कृतस्तत्र तुल्यक्षेत्रस्थितिकत्वं हेतुः अत्र यो विशेषस्तमाह -- अर्थस्त्वयं - वक्ष्यमाणो बहून्युत्पलानि यावद् गन्धापातिवर्णानि - तृतीयवृत्तवैताढ्यवर्णानि गन्धापातिवर्णसदृशानीत्यर्थः रक्तवर्णत्वात् गन्धापातिप्रभाणि - गन्धापातिवृत्तवैताढ्याकाराणि सर्वत्र समत्वात् तेन तद्वर्णत्वात् तदाकारत्वाच्च गन्धापातीनीत्युच्यन्ते, पद्मश्चात्र देवो महर्द्धिकः पल्योपमस्थितिकः परिवसति, तेन तद्योगातत्स्वामिकत्वाच्च गन्धापातीति, यथा च विसदृशनामकस्वामिकत्वेन नामान्वर्थोपपत्तिस्तथा प्रागभिहितं, अस्याधिपस्य । राजधान्युत्तरस्यां । अथ रम्यकक्षेत्रनामनिबन्धनमाह --- ' से केणद्वेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यतेरम्यकं वर्ष 21, गौतम ! रम्यकं वर्ष रम्यते क्रीड्यते नानाकल्पद्रुमैः स्वर्णमणिखचितैश्च तैस्तैः प्रदेशैरतिरमणीयतया । रतिविषयतां नीयते इति रम्यं रम्यमेव रम्यकं रमणीयं च त्रीण्येकार्थिकानि रम्यतातिशयप्रतिपादकानि रम्यकश्चात्र देवो यावत् परिवसति तेन तद् रम्यकमिति व्यवह्रियते । अथ पञ्चमो वर्षधरः - 'कहि णं भन्ते !' क्व भदन्त ! जम्बूद्वीपे द्वीपे रुक्मी नाम वर्षधरपर्वतः प्रज्ञप्तः 1, गौतम ! रम्यकवर्षस्य उत्तरस्यां वक्ष्यमाणहैरण्यवतक्षेत्रस्य दक्षिणस्यां पूर्वलवणसमुद्रस्य पश्चिमायां पश्चिमलवणसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे रुक्मीनाम्ना पञ्चमो वर्षधरः 4 वक्षस्कारे रम्पकादीनि sU0 111 ॥ 379 //
Page #763
--------------------------------------------------------------------------
________________ Jain Education de - प्रज्ञप्तः प्राचीनप्रतीचीनायतः उत्तरदक्षिणयोविंस्तीर्णः, एवमुक्तानुसारेण यैव महाहिमवद्वर्षधरवक्तव्यता सैव रुक्मिगोऽपि परं दक्षिणतो जीवा उत्तरस्यां धनुःपृष्टं अवशेषं - व्यासादिकं तदेव - द्वितीयवर्षधरप्रकरणोक्तमेव, द्वयोः परस्परं समानत्वात् महापुण्डरीकोऽत्र द्रहो महापद्मद्रहतुल्यः, अस्माच्च निर्गता दक्षिणतोरणेन नरकान्ता महानदी नेतव्या, | अत्र च का नदी निदर्शनीयेत्याह - 'जहा rohiya'tti यथा रोहिता 'पुरत्थिमेणं गच्छइ' त्ति पूर्वेण गच्छति समुद्रमिति । शेषः, यथा रोहिता महाहिमवतो महापद्मद्रहतो दक्षिणेन प्रव्यूढा सती पूर्वसमुद्रं गच्छति तथैषाऽपि प्रस्तुतवर्षधरादक्षिणेन निर्गता पूर्वेणान्धिमुपसर्पतीति भावः, रूप्यकूला उत्तरेण- उत्तरतोरणेन निर्गता नेतव्या, यथा हरिकान्ता हरिवर्षक्षेत्रवाहिनी महानदी 'पच्छत्थिमेणं गच्छइ 'त्ति पश्चिमान्धिं गच्छति, अथ नरकान्तायाः समानक्षेत्रवर्त्तित्वेन । हरिकान्तायाः रूप्यकूलायास्तु रोहिताया अतिदेशो वक्तुमुचित इत्याह- अवशेषं - गिरिगन्तव्यमुखमूलव्याससरित्सम्पदादिकं वक्तव्यं तदेवेति - समानक्षेत्रवर्त्तिसरित्प्रकरणोक्तमेव, तच्च नरकान्ताया हरिकान्ताप्रकरणोक्तं रूप्यकूला। यास्तु रोहिताप्रकरणोक्तं, यत्तु नरकान्ताया अतुल्य क्षेत्रवर्त्तिन्या रोहितया सह रूप्यकूलायास्तु हरिकान्तया सहाति - देशकथनं तत्र समानदिगुनिर्गतत्वं समानदिग्गामित्वं च हेतुः । अथात्र कूटवक्तव्यमाह - 'रुप्पिमि ण' मित्यादि, रुक्मिणि पर्वते भगवन् ! कति कूटानि प्रज्ञप्तानि 1, गौतम ! अष्ट कूटानि प्रज्ञप्तानि, तद्यथा-प्रथमं समुद्रदिशि सिद्धायतनकूटं ततो रुक्मिकूटं - पञ्चमवर्षधरपतिकूटं रम्यकूटं - रम्यकक्षेत्राधिपदेवकूटं नरकान्तानदीदेवीकूटं बुद्धिकूटं -
Page #764
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 380 // Jain Education In महापुण्डरीकद्रहसुरी कूटं रूप्यकूलानदीसुरीकूटं हैरण्यवतकूटं - हैरण्यवतक्षेत्राधिपदेवकूटमणिकाञ्चनकूटं, एतानि प्राग्परायतश्रेण्या व्यवस्थितानि पञ्चशतिकानि सर्वाण्यपि, राजधान्यः कूटाधिपदेवानामुत्तरस्यां । सम्प्रत्यस्व नामनिदानं पर्यनुयुङ्क्ते --' से केणट्ठेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-रुक्मी वर्षधरपर्वतः 2 इति 1, गौतम 1 रुक्मी वर्षधरपर्वतो रुक्मं - रूप्यं शब्दानामनेकार्थत्वात् तदस्यातीति रुक्मी एष सर्वदा रूप्यमयः शाश्वतिक इति नित्ययोगे इन् प्रत्ययः, 'रूप्यावभासो' रूप्यमिव सर्वतोऽवभासः - प्रकाशो भास्वरत्वेन यस्यासौ तथा एतदेव व्याचष्टे - सर्वात्मना रूप्यमय इति, रुक्मी चात्र देवस्ततस्तन्मयत्वात् तत्स्वामिकत्वाच्च रुक्मीति व्यपदिश्यते । अथ षष्ठं वर्ष विभावयितुमाह- 'कहि णमित्यादि, क्व भदन्त ! जम्बूद्वीपे हैरण्यवतं नाम वर्ष प्रज्ञप्तम् 1, गौतम ! रुक्मिणो वर्षधरस्योत्तरस्यां शिखरिणो वक्ष्यमाणवर्षधरस्य दक्षिणस्यां 'पुरत्थि में' त्यादि प्राग्वत् अत्रान्तरे जम्बूद्वीपे द्वीपे हैरण्यव। तनाम वर्ष प्रज्ञप्तम्, एवमुक्ताभिलापेन यथैव हैमवतं तथैव हैरण्यवतमपि भणितव्यं, 'नवर' मित्यादि पाठसिद्धं, अव। शिष्टं-व्यासादिकं तदेव - हैरण्यवतवर्षप्रकरणोक्तमेवेति । अथ माल्यवत्पर्यायो वृत्तवैताढ्यः वास्तीति पृच्छति कहि णमित्यादि, क्व भदन्त ! हैरण्यवतवर्षे माल्यवत्पर्यायो नाम वृत्तवैताढ्यपर्वतः प्रज्ञप्तः 1, गौतम ! सुवर्णकृछाया अत्रैव क्षेत्रे पूर्वगामिमहानद्याः पश्चिमतो रूप्यकूलायाः अत्रैव पश्चिमगामिमहानद्याः पूर्वतः हैरण्यवतस्य वर्षस्य बहुमध्यदेश भागेऽवान्तरे माल्यवत्पर्यायो नाम वृचवैताढ्यपर्वतः प्रहसः, यथैव शब्दापासी तथैव माल्यवत्पर्यायः, विशेष 4वक्षस्कारे रम्यकादीनिसू. 111 1136011
Page #765
--------------------------------------------------------------------------
________________ 500RscoeReacoe00000000000000000 स्त्वर्षे इति समाह-अर्थोऽयं उत्पलानि-पद्मामि उपलक्षणात् शतपत्रादिग्रहः माल्यवत्प्रमाणि माल्यवर्णानिमार वर्णाभानीति माग्वत् , प्रभासश्चात्र देवः पल्वोपमस्थितिक परिवसति से teNadveNa'mityAdi निगमन प्रग्वत्र राजधानी तस्योत्तरस्यां शब्दापातिनस्तु दक्षिणस्यां मेरोरिति, अथ हैरण्यवतनानोऽर्थव्यक्तये पुच्छति सेकेणडेमित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-हैरण्यवतं वर्ष हैरण्यवतं वर्षमिति?, गौतम! हैरण्यवत वर्ष रुक्मिविसरिया वर्षधरपर्वताभ्यां द्विधाता-उभयोर्दक्षिणोत्तरपार्श्वयोः समुपगूढं-समालिङ्गितं, कृतसीमाकमित्यर्थः अथ कथयाम्बर समालिङ्गितत्वेनास्य हैरण्यवतमिति नाम सिद्धं, उच्यते, रुक्मी शिखरी च द्वावप्येतौ पर्वतौ यथाक्रम सम्याथवर्ममयौ यच्च यन्मयं तत्र तद्विद्यते हिरण्यशब्देन सुवर्ण रूप्यमपि च ततो हिरण्य-सुषर्ण विद्यते यखासी हिरण्ययन-11 शिखरी हिरण्यं-रूप्यं विद्यते बस्यासौ हिरण्यवान्-रुक्मी द्वयोः हिरण्यवतोरिदं हैरण्यवतम्, यदिवा हिरण्यं जनेम्ब आसनप्रदानादिना प्रयच्छति अथवा दर्शनमनोहारितया सत्र तत्र प्रदेशे हिरण्यं जमेभ्यः प्रकाशयति, तथाशि-18 बहवस्तत्र मिथुनकमनुष्याणामुपवेशनशयनादिरूपोपभोगयोग्या हिरण्यमयाः शिलापट्टकाः सन्ति परवन्ति वेगा। प्यास्तत्र तत्र प्रदेशे मनोहारिणो हिरण्यमयान्निवेशान ततो हिरण्यं प्रशस्यं प्रभूतं नित्ययोगि बास्यास्तीति हिरण्यक्द तदेव हैरण्यवतं, स्वार्थेऽणप्रत्ययः, यदिवा हैरण्यवतनामात्र देवः पस्योपमस्थितिका आधिपत्वं परिपालयतिरोनेसस्वामिकत्वाद्धैरण्यवतम् । अथ पटवर्षभरावसरः-'कहि 'मित्यादि, क भदन्त ! जम्बूद्वीपे डीपे बिखरीमामयः Jain Education in a For Private & Personal use only V w .jainelibrary.org
Page #766
--------------------------------------------------------------------------
________________ shriijmbuu-6|| धरपर्वतः प्रज्ञप्तः1, गौतम! हैरण्यवतस्योत्तरस्या ऐरावतस्य-वक्ष्यमाणसप्तमक्षेत्रस्य दक्षिणस्यां 'पुरथिमे त्यादि ॥ वक्षस्कारे न्तिचन्द्री बापा प्राग्वत्, एवमुक्ताभिलापेन यथा क्षुद्रहिमवान् तथैव शिखर्यपि, नवरं जीवा दक्षिणेन धनुरुत्तरेण अवशिष्टं तदेवेति- रम्यकादीया चिः क्षुद्रहिमवत्प्रकरणोक्तमेव, तत्र पुण्डरीको द्रहः, तस्मात्सुवर्णकूला महानदी दक्षिणेन निर्गता नेतव्या, परिवारादिना च निस.111 यथा रोहितांशा, सा च पश्चिमायां समुद्रं प्रविशति इयं च पूर्वस्यामित्यत आह-'पुरथिमेणं गच्छई' एव्मुक्ताभि॥38॥ लापेन सुवर्णकूलायाः रोहितांशातिदेशन्यायेन, यथैव गङ्गासिन्धू तथैव रक्तारक्तवत्यौ नेतव्ये, तत्रापि दिग्व्यक्तिमाहपूर्वस्यां रक्ता पश्चिमायां रक्तावती अवशिष्टं तदेव-गङ्गासिन्धुप्रकरणोक्तमेव सम्पूर्ण नेतव्यं, अथात्र कूटवक्तव्यमाह-सिहरिम्मिणं भन्ते! वासहरपवएऽइत्यादि, शिखरिणि पर्वते भगवन् ! कति कूटानि प्रज्ञप्तानि?,गौतम ! एकादश कूटानि प्रज्ञप्तानि, तद्यथा-पूर्वस्यां सिद्धायतनकूट, ततः क्रमेण शिखरिकूट-शिखरिवर्षधरनाम्ना कूटं हैरण्यवतक्षेत्रसुरकूटं सुवर्णकूलानदीसुरीकूटं सुरादेवीदिकुमारीकूटं रक्तावर्तनकूटं लक्ष्मीकूटं-पुण्डरीकद्रहसूरीकूटं रक्कावत्यावर्तनकूटं इलादेवीदिक्कुमारीकूटं तिगिच्छिद्रहपतिकूट एवं सर्वाण्यप्येतानि पञ्चशतिकानि ज्ञातव्यानि, क्षुद्रहिमवत्कूटतुल्यवक्तव्यताकानि ज्ञेयानि, एतत्स्वामिनां राजधान्य उत्तरस्यामिति । अथास्य नामनिबन्धनं प्रष्टुमाह-से केण ॥ 381 ॥ pANa'mityAdi, अथ केनार्थेन भदन्त ! एवमुच्यते शिखरीवर्षधरपर्वतः 21, गौतम! शिखरिणि पर्वते बहूनि कूटानि शिखरी-वृक्षस्तत्संस्थानसंस्थितानि सर्वरत्नमयानि सन्तीति तद्योगाच्छिखरी, कोऽर्थः-अत्र वर्षधराद्रौ यानि सिद्धाय Jain Education inte For Private Personel Use Only lainelibrary.org
Page #767
--------------------------------------------------------------------------
________________ तनकूटादीन्येकादश कूटान्युक्तानि तेभ्योऽतिरिक्तानि बहूनि शिखराणि वृक्षाकारपरिणतानि सन्तीति, अनेन चान्येभ्यो वर्षधरेभ्यो व्यावृत्तिः कृता, अन्यथा तेषामपि कूटवत्वेन शिखरित्वव्यपदेशः स्यादिति, अथवा शिखरी चात्र । देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति तेन तत्स्वामिकत्वात् शिखरीति, से teNaTuNa'mityAdi निगमनवाक्यं पूर्ववदिति । अथ सप्तमवर्षावसरः-'kahiNa'mityAdi,व भदन्त ! जम्बूद्वीपे द्वीपे ऐरावतं नाम वर्ष प्रज्ञप्तम् , गौतम! शिखरिणो वर्षधरस्योत्तरस्यां उत्तरदिग्वर्तिनो लवणसमुद्रस्य दक्षिणस्यां 'पुरस्थिमेऽत्यादि प्राग्वत् अत्रान्तरे जम्बूद्वीपे ऐरावतं नाम वर्ष प्रज्ञप्त, स्थाणुबहुलं कण्टकबहुलं एवमनेन प्रकारेण यैव भरतस्य वक्तव्यता सैवास्यापि सर्वा निरवशेषा नेतव्या, यतो यन्मेरोदक्षिणभागे तन्निरवशेषमुत्तरेऽपि भागे भवति, यथा वैतान्येन द्वेधा कृतं भरतमित्यायुक्तं तथैवैरावतेऽपि विज्ञेयमिति, सा च कथंभूतेत्याह-सओअवणा-षट्खण्डैरावतक्षेत्रसाधनसहिता सनिक्खमणा-दीक्षाकल्याणकवर्णकसहिता सपरिनिर्वाणा-मुक्तिगमनकल्याणकसहिता, नवरं राजनगरी क्षेत्रदिगपेक्षया ऐरावतोत्तरार्द्धमध्ये तापक्षेत्रदिगपेक्षया त्वेषाऽपि दक्षिणार्द्ध एव केवलमिह शास्त्रे क्षेत्रदिगपेक्षया व्यवहारः, क्षेत्रदिक् च 'इंदा । विजयदाराणुसाराओं' इत्यादिना भावनीयेति, तथा वैताब्यश्चात्र विपर्ययनगरसङ्ख्यः, जगत्यनुरोधेन क्षेत्रसाङ्कीयात् , तथैरावतनामा चक्रवती वक्तव्यः, कोऽर्थः-यथा भरतक्षेत्रे भरतश्चक्रवत्ती तस्य च दिग्विजयनिष्क्रमणादिकं निरूपितं तथैरावतचक्रवर्तिनो वाच्यं, अनेन चैरावतस्वामियोगादैरावतमिति नाम सिद्धं, अथवा ऐरावतो नाम्नाऽत्र hiww.jainelibrary.org Jan Education
Page #768
--------------------------------------------------------------------------
________________ भीजम्बू- द्वीपशान्तिचन्द्रीया प्रतिः ॥ 382 ॥ देवो महर्डिको यावत्पल्योपमस्थितिकः परिवसति चेत्यध्याहार्य, तेन तत्स्वामिकत्वादेरावतमिति व्यवर्3इयते इति 6 वक्षस्कारे निगमनवाक्यं स्वयमभ्यूद्यम् ॥ रम्यकादी निस.111 इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानाइदंयुगीननराधिपतिचक्रवर्तिसमानश्रीअकबरसुरत्राणप्रदत्तषाण्मासिकसर्वजगजन्तुजाताभयमदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञसिवृत्तौ रत्नमञ्जूषानामा क्षुद्रहिमवदादिवर्षधरैरावतान्तवर्ष वर्णनो नाम चतुर्षो बक्षस्कारः ॥ sinition R ॥ 18 // Jain Education ideal For Privat p anuse only w wjainelibrary.org