________________
श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः
॥२१९॥
रत्नवर्णनमाह-'तएणं त'मित्यादि, तच्चर्मरत्नं उक्तविशेषणविशिष्टं भवतीत्यन्वयः, ततो-विस्तीर्णो विस्तृतनामक३वक्षस्कारे | इत्यर्थः एवंविधः इन:-स्वामी चक्रवर्तिरूपो यस्य तत्ततेनं, यस्य हस्तस्पर्शतः इच्छया वा विस्तृणाति स स्वामीत्यर्थः, सुषर्णन श्रीवत्ससहर्श-श्रीवत्साकारं रूपं यस्य तत्तथा, नम्बस्य श्रीवत्साकारत्वे चत्वारोऽपि प्रान्ताः समविषमा भवन्ति तथा
सिन्धुपश्चि
परमनिष्कुट| चास्य किरातकृतवृष्टयुपद्रवनिवारणार्थ तिर्यविस्तृतेन वृत्ताकारेण छत्ररत्नेन सह कथं सङ्घटना स्यादिति !, उच्यते,
साधनं स्वतः श्रीवत्साकारमपि सहस्रदेवाधिष्ठितत्वाद्यथावसरं चिन्तिताकारमेव भवतीति न काप्यनुपपत्तिः, मुक्तानां-मौक्ति- सू. ५२ कानां ताराणां-तारकाणां अर्द्धचन्द्राणां चित्राणि-आलेख्यानि यत्र तत्तथा, अचलं अकम्प-द्वौ सदृशार्थको शब्दावतिशयसूचकावित्यत्यन्तदृढपरिणामं चक्रिसकलसैन्याक्रान्तत्वेऽपि न मनागपि कम्पते, अभेद्य-दुर्भदं कवचमिवामेद्यकवचं लुप्तोपमा, वज्रपञ्जरमिव दुर्भेदमित्याशयः, सलिलासु-नदीषु सागरेषु चोत्तरणयन्त्र पारगमनोपायभूतं दिव्यं| देवकृतप्रातिहार्य चर्मरल-चर्मसु प्रधान, अनलजलादिभिरनुपघात्यवीर्यत्वात् , यत्र शणं-शणधान्यं सप्तदशं-सप्तदश| सत्यापूरकं येषु तानि शणसप्तदशानि सर्वधान्यांनि रोहन्ते-जायन्ते एकदिवसेनोप्तानि, अयं सम्प्रदाय:-गृहपतिरलेनास्मिंश्चर्मणि धान्यानि सूर्योदये उप्यन्ते अस्तमनसमये च लूयन्ते इति, सप्तदश धान्यानि त्विमानि, “सालि १ जव २ वीहि ३ कुद्दव ४ रालय ५ तिल ६ मुग्ग ७ मास ८ चवल ९ चिणा १०। तुअरि ११ मसूरि १२ कुलत्था |१३ गोहुम १४ णिप्फाव १५ अयसि १६ सणा १७॥१॥" प्रायो बहूपयोगिनीमानीतीयन्त्युक्तानि, अन्यत्र चतु
Beseseseseseserseseseseacoecene
Jan Education in mahal
For Private & Personal use only
HAN