SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ विशतिरप्युक्तानि, लोके च क्षुद्रधान्यानि बहून्यपि, पुनरस्यैव गुणान्तरमाह-वर्ष-जलदवृष्टिं ज्ञात्वा चक्रवर्तिना परा-18 मृष्टं दिव्य चर्मरत्नं द्वादशयोजनानि तिर्यक् प्रविस्तृणाति-वर्द्धते, तत्रोत्तरभरतमध्यखण्डवर्तिकिरातकृतमेघोपद्रवनिवा-18 रणादिकार्ये साधिकानि-किञ्चिदधिकानि, ननु द्वादशयोजनावधि तस्थुषश्चक्रिस्कन्धावारस्थावकाशाय द्वादशयोजन-10 प्रमाणमेवेदं विस्तृतं युज्यते किमधिकविस्तारेण!, उच्यते, चर्मच्छत्रयोरन्तरालपूरणायोपयुज्यते साधिकविस्तार इति, यञ्चात्र प्रकरणाद् बच्छब्देनैव विशेष्यप्राप्ती सूत्रे पुनरपि दिब्वे चम्मरयणे इति ग्रहणं तदालापकान्तरव्यवधानेन । विस्मरणशीलस्य विनेवस्य स्मारणार्थ, अथ प्रकृतं प्रस्तूयते-'तए ण'मित्यादि, ततस्तदिव्यं चर्मरलं सुषेणसेनापतिना| परामृष्ट-स्पृष्टं खत् क्षिप्रमेव-निर्विलम्बमेव नौभूत-महानद्युत्ताराय नौतुल्यं जातं चाप्यभवत् , नावाकारेण जातमि-18 मित्यर्थः, 'तए नामित्यादि, ततः-चर्मरलनौभक्मानन्तरं सुषेणः सेनापतिः-सेनानीः स्कन्धावारस्व-सैन्यस्य ये बलवाहने-हस्त्यादिचतुरङ्गशिबिकादिरूपे ताभ्यां सह वर्त्तते यः सः स्कन्धावारबलवाहनः नौभूतं चर्मरत्नमारोहति,8 18| सिम्धुमहानदी विमलजलस्य तुङ्गा-अत्युच्चा वीचयः-कल्लोला यस्यां सा तथा तां नौभूतेन चर्मरक्षेन बलवाहनाभ्यां |8| सह वर्तते यः स सबलवाहनः, एवं सशासनो-भरताज्ञासहितः समुत्तीर्ण इति । 'तओ महाणईन्ति तत इति कथा-181 8न्तरप्रस्तावनायां महानदी सिन्धुमुत्तीर्याप्रतिहतशासन:-अखण्डिताज्ञः सेनापतिः-सेनानीः क्वचिद् ग्रामाकरनगरपर्वतान् !! सूत्रे क्लीवत्वं प्राकृतत्वात् , खेडेत्यादि, सिंहावलोकनन्यायेन क्वचिच्छब्दोऽत्रापि ग्राह्यतेन क्वचित् खेटमडम्बानि क्वचि Jain Education a l For Private Personel Use Only dow.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy