________________
Jain Education Inte
सिद्धाययणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उद्धं उच्चचेणं अणेगखम्भसयसण्णिविट्ठे जाव द्वारा पश्वधणुसयाई उद्धं उच्चत्तेणं जाव वणमालाओ मणिपेढिआ पश्यधणुसयाई आयामविक्खम्भेणं अद्धाइलाई धणुसयाई बाइलेणं, तसे णं मणिपेढआए उपि देवच्छन्दए पंचधणुसयाई आयामविक्खम्भेणं साइरेगाई पश्चधणुसयाई उद्धं उच्चत्तेणं, जिणपडिमा - ओ अन्वोत्ति । तत्थ णं जे से पुरत्थिमिल्ले साले एत्थ णं भवणे पण्णत्ते, कोसं आया मेणं एवमेव णवरमित्थ सयणिज्जं सेसेसु पासायवडेंसया सीहासणा य सपरिवारा इति । जम्बू णं बारसहिं पउमवरवेइआहिं सव्वओ समन्ता संपरिक्खित्ता, वेइआणं वण्णओ, जम्बू णं अण्णेणं अट्ठसएणं जम्बूणं तदद्धञ्चत्ताणं सव्वओ समन्ता संपरिक्खित्ता, तासि णं वण्णओ, ताओ णं जम्बू छहिं पउमवरवेइआहिं संपरिक्खित्ता, जम्बूए णं सुदंसणाए उत्तरपुरत्थिमेणं उत्तरेणं उत्तरपञ्च्चत्थिमेणं एत्थ णं देवस्स चउण्डं सामाणिअसाहस्सीणं चत्तारि जम्बूसाहस्सीओ पण्णत्ताओ, तीसे णं पुरत्थिमेणं चउण्डं अग्गमहिसीणं चत्तारि जम्बूओ पण्णत्ताओ, – दक्खिणपुरत्थि मे दक्खिणेण तह अवरदक्खिणेणं च । अट्ठ दस बारसेव य भवन्ति जम्बूसहस्साई ॥ १ ॥
आणि पच्चत्थिमेण सत्तेव होंति जम्बूओ । सोलस साहस्सीओ चउद्दिसिं आयरक्खाणं ॥ २ ॥ जम्बूए णं तिहिं सइएहिं वणसंडेहिं सव्वओ समन्ता संपरिक्खित्ता, जम्बूए णं पुरत्थिमेणं पण्णासं जोअणाई पढमं वणसंडं ओगाहित्ता एत्थ णं भवणे पण्णत्ते कोसं आयामेणं सो चैव वण्णओ सयणिज्जं च, एवं सेसासुवि दिसासु भवणा, जम्बूए णं उत्तरपुरत्थिमेणं पढमं वणसण्डं पण्णासं जोअणाई ओगाहित्ता एत्थ णं चत्तारि पुक्खरिणीओ पण्णत्ताओ, तंजहा - पउमा १ पउमप्पभा २ कुमुदा ३ कुमुदप्पभा ४, ताओ णं कोसं आयामेणं अद्धकोसं विक्खम्भेणं पञ्चभणुसयाई उन्बेद्देणं वण्णओ तासि णं मज्झे पासायवडेंसगा को सं
For Private & Personal Use Only
Jainelibrary.org