________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३३०॥
Jain Education Inter
| ख्यया शतमित्यादिकं पल्योपमस्थितिकाश्चात्र देवा इति राजधान्यश्चैतेषामत्रानुक्ता अपि यमकदेवराजधानीवद्वाच्याः परं तत्तदभिलापेनेति ॥ अथ यन्नान्ना इदं जम्बूद्वीपं ख्यातं तां सुदर्शनानाम्नीं जम्मूं विवक्षुस्तदधिष्ठानमाह-
..
'कहि णं भन्ते ! उत्तरकुराए २ जम्बूपेढे णामं पेढे पण्णत्ते ?, गोअमा ! णीलवन्तस्स वासहरपव्वयस्स दक्खिणेणं मन्दरस्स उत्त रेणं मालवन्तस्स वक्खारपबयरस पञ्चत्थिमेणं सीआए महाणईए पुरथिमिले कूले एत्थ णं उत्तरकुराए कुराए जम्बूपेढे णामं पेढे पण्णत्ते, पञ्च जोअणसयाइँ आयामविक्खम्भेणं पण्णरस एक्कासीयाई जोअणसयाईं किंचिविसेसाहिआईं परिक्खेवेणं, बहुमज्झसभाए बारस जोअणाई बाहल्लेणं तयणन्तरं च णं मायाए २ पदेसपरिहाणीए २ सव्वेसु णं चरिमपेरंतेसु दो दो गाऊआई बालेणं सव्वजम्बूयामए अच्छे से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सम्बओ समन्ता संपरिक्खिते दुईपि वण्णओ, तस्स णं जम्बूपेढस्स चउद्दिसिं एए चत्तारि तिसोवाणपडिरूवगा पण्णत्ता वण्णओ जाव तोरणाई, तस्स णं जम्बूपेढ बहुमसभाए एत्थ णं मणिपेढिआ पण्णत्ता अट्ठजोअगाई आयाम विक्खम्भेगं चत्तारि जोअणाई बाइलेगं, तीसे णं मणिपेढि - आए उपि एत्थ णं जम्बूसुदंसणा पण्णत्ता, अट्ठ जोअगाई उद्धं उच्चत्तेगं अद्धजोअगं उठणं, तीसे णं खंधो दो जोअणाई उद्ध उच्चत्तेणं अद्धजोअगं बाहल्लेणं, तीसे णं साला छ जोअणाई उद्धं उच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोअणाई आयाम विक्खंभेणं साइरेगाई अट्ठ जोअणाई सव्वग्गेणं, तीसे णं अयमेआरूवे वण्णावासे पं० – वइरामया मूला रययसुपइट्ठिअविडिमा जाव अहिअमणणिन्दुइकरी पासाईआ दरिसणिज्जा०, जंबूए णं सुदंसणाए चउद्दिसिं चत्तारि साला पं०, तेसि णं सालाणं बहुमज्झसभाए एत्थ णं
For Private & Personal Use Only
४ वक्षस्कारे
जम्बूवृक्षवर्णनं
सू. ९०
॥३३० ॥
ww.jainelibrary.org