________________
Jain Education In
| उपरितले परिरयः - परिधिरिति ॥ २॥ इह च मूले परिधौ मध्यपरिधौ च किंचिद्विशेषाधिकत्वं गाथाबन्धानुलोम्यादनुत्तमव्यवसेयं ॥ अथ सङ्ख्याक्रमेण पञ्चानामपि इदानां नामान्याह -- 'पढमित्थ' इत्यादि, प्रथमो नीलवान् द्वितीय उत्तर| कुरुर्ज्ञातव्यः चन्द्रद्रहोत्र तृतीयः ऐरावतश्चतुर्थः पञ्चमो माल्यवांश्च, अथानन्तरोक्तानां काञ्चनाद्रीणां एषां च द्रहादीनां | स्वरूपप्ररूपणाय लाघवार्थमेकमेव सूत्रमाह-- ' एवं वण्णओ' इत्यादि, एवं - उक्तन्यायेन नीलवद्द्रहन्यायेनेत्यर्थः उत्तरकुरुद्रदादीनामपि ज्ञेयः पद्मवर वेदिकावनखण्डत्रिसोपानप्रतिरूपक तोरणमूल पद्माष्टोत्तरशतपद्मपरिवारपद्मशेषपद्मपरि|क्षेपत्रयवक्तव्यतापि, तथैवार्थ : - उत्तरकुर्वाद्रिद्रहनामान्वर्थः उत्तरकुरुइदप्रभोत्तर कुरुइदाकारोत्पलादियोगादुत्तरकुरुदे| वस्वामिकत्वाच्चोत्तरकुरुहृद इति, चन्द्रहदप्रभाणि - चन्द्रइदाकारा राणि चन्द्रदवर्णानि चन्द्रश्चात्र देवः स्वामीति चन्द्रह्रदः, ऐरावतं - उत्तरपार्श्ववर्त्तिभरत क्षेत्रप्रति रूपकक्षेत्र विशेषस्तत्प्रभाणि - तदाकाराणि, आरोपितज्यधनुराकाराणीत्यर्थः, | उत्पलादीनि ऐरावतश्चात्र देवः प्रभुरित्यैरावतः, माल्यवद्वक्षस्कारनिभोत्पलादियोगान्माल्यवदेवस्वामिकत्वाच्च माल्यव - हद इति, प्रमाणं च सहस्रं योजनान्यायामस्तदर्द्धं विष्कम्भ इत्यादिकं, पल्योपमस्थितिकाश्चात्र देवाः परिवसन्ति, तत्राद्यस्य नागेन्द्र उक्तः, शेषाणां व्यन्तरेन्द्राः काञ्चनाद्रीणां च वर्णको यमकाद्रिवद्वाच्यः, अर्थश्च काश्चनवर्णोत्पलादियोगात् काञ्चनाभिधदेवस्वामिकत्वाच्च काञ्चनाद्रयः, प्रमाणं योजनशतोच्चत्वं मूले योजनशतं विस्तार इत्यादिकं उत्तरकुरुहदादिशेषद्र हपार्श्ववर्त्तिकाञ्चनाचलापेक्षयेदं बोध्यं, अथवा प्रमाणं प्रतिइदं विंशतिः प्रतिपार्श्व दश सर्वस
For Private & Personal Use Only
www.jainelibrary.org