________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३३१॥
Jain Education Inter
आयामेणं अद्धकोसं विक्खम्भेणं देणं कोसं उद्धं उच्चत्तेणं वण्णओ सीहासणा सपरिवारा, एवं सेसासु विदिसासु, गाहा - उमा परमप्पभा चेव, कुमुदा कुमुदप्पहा । उप्पलगुम्मा णलिणा, उप्पला उप्पलुजला ॥ १ ॥ भिंगा भिरंगप्पा चेव, अंजणा कज्जलप्पभा । सिरिकंता सिरिमहिआ, सिरिचंदा चेव सिरिनिलया || २ || जम्बूए णं पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरस्थि -
पूर्व
कु० भ० कृ०
*
मिल्लस्स पासायवडेंसगस्स दक्खिणेणं एत्थ णं कूडे पण्णत्ते अट्ठ जोअणाई उद्धं उच्चणं दो जोअणाई उब्वेहेणं मूले अट्ठ जोअणाई आयामविक्खम्भेणं बहुमज्झदेसभाए छ जोअणाई आयामविक्खम्भेणं उवरिं चत्तारि जोअणाई आयाम विक्खम्भेणं - पणवीसद्वारस बारसेव मूले अ मज्झि उवरिं च । सविसेसाई परिरओ कूडस्स इमस्स बोद्धव्व ॥ १ ॥ मूले विच्छिण्णे मज्झे संखित्ते उवरिं तणुए सव्वकणगामए अच्छे बेइआवणसंडवण्णओ, एवं सेसावि कूडा इति । जम्बूए णं सुदंसणा दुवास णामधेज्जा पं० तं०- सुदंसणा १ अमोहा २ य, सुप्पबुद्धा ३ जसोहरा ४ | विदेहजम्बू ५ सोमणसा ६, णिअया ७ णिच्चमंडिआ ८ ॥ १ ॥ सुभद्दा य ९ विसाला य १०, सुजाया ११ सुमणा १२ विआ । सुदंसणाए जम्बूए, णामधेज्जा दुबालस ॥ २ ॥ जम्बूए णं अट्ठट्ठमंगलगा०,
ई०
प्रा००
oll
3
啞啞
Hejh
अ० प्रा००
०
०
앞
For Private & Personal Use Only
४ वक्षस्कारे
जम्बुपृथ: वर्णन
सू. ९०
॥३३१॥
lainelibrary.org