SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३३१॥ Jain Education Inter आयामेणं अद्धकोसं विक्खम्भेणं देणं कोसं उद्धं उच्चत्तेणं वण्णओ सीहासणा सपरिवारा, एवं सेसासु विदिसासु, गाहा - उमा परमप्पभा चेव, कुमुदा कुमुदप्पहा । उप्पलगुम्मा णलिणा, उप्पला उप्पलुजला ॥ १ ॥ भिंगा भिरंगप्पा चेव, अंजणा कज्जलप्पभा । सिरिकंता सिरिमहिआ, सिरिचंदा चेव सिरिनिलया || २ || जम्बूए णं पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरस्थि - पूर्व कु० भ० कृ० * मिल्लस्स पासायवडेंसगस्स दक्खिणेणं एत्थ णं कूडे पण्णत्ते अट्ठ जोअणाई उद्धं उच्चणं दो जोअणाई उब्वेहेणं मूले अट्ठ जोअणाई आयामविक्खम्भेणं बहुमज्झदेसभाए छ जोअणाई आयामविक्खम्भेणं उवरिं चत्तारि जोअणाई आयाम विक्खम्भेणं - पणवीसद्वारस बारसेव मूले अ मज्झि उवरिं च । सविसेसाई परिरओ कूडस्स इमस्स बोद्धव्व ॥ १ ॥ मूले विच्छिण्णे मज्झे संखित्ते उवरिं तणुए सव्वकणगामए अच्छे बेइआवणसंडवण्णओ, एवं सेसावि कूडा इति । जम्बूए णं सुदंसणा दुवास णामधेज्जा पं० तं०- सुदंसणा १ अमोहा २ य, सुप्पबुद्धा ३ जसोहरा ४ | विदेहजम्बू ५ सोमणसा ६, णिअया ७ णिच्चमंडिआ ८ ॥ १ ॥ सुभद्दा य ९ विसाला य १०, सुजाया ११ सुमणा १२ विआ । सुदंसणाए जम्बूए, णामधेज्जा दुबालस ॥ २ ॥ जम्बूए णं अट्ठट्ठमंगलगा०, ई० प्रा०० oll 3 啞啞 Hejh अ० प्रा०० ० ० 앞 For Private & Personal Use Only ४ वक्षस्कारे जम्बुपृथ: वर्णन सू. ९० ॥३३१॥ lainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy