________________
Jain Education Inte
सेकेणणं भन्ते ! एवं बुच्चइ - जम्बू सुदंसणा २१, गोअमा ! जम्बूर णं सुदंसणाए अणाढिए णामं जम्बुद्दीवाहिवई परिवसइ महिद्धीए से णं तत्थ चउन्हं सामाणिअसाहस्सीणं जाव आय रक्खदेवसाहस्सीणं, जम्बुद्दीवस्स णं दीवस्स जम्बूए सुदंसणा अणाढिए राहाणीए अण्णेसिं च बहूणं देवाण य देवीण य जाव विहरइ, से तेणद्वेणं गो० ! एवं बुच्चइ, अदुरुत्तरा णं णं गोअमा ! जम्बूसुदंसणा जाव भुविं च ३ धुवा णिअआ सासया अक्खया जाब अवट्ठिआ । कहि भन्ते | अणाढिअस्स देवस्स अणाढिआ णामं रायहाणी पण्णत्ता १, गोअमा ! जम्बुद्दीवे मन्दरस्स पव्वयस्स उत्तरेणं जं चेव पुव्ववणिअं जमिगापमाणं तं चेव णेअन्न, जाव उवनाओ अभिसेओ अ निरवसेसोत्ति (सूत्रं ९० )
'कहि णमित्यादि, क्व भदन्त ! उत्तरकुरुषु जम्बूपीठं नाम पीठं प्रज्ञसं १, निर्वचनसूत्रे गौतमेत्यामन्त्रणं गम्यं, नीलवतो वर्षधरपर्वतस्य दक्षिणेन मन्दरस्य पर्वतस्योत्तरेण माल्यवतो वक्षस्कारपर्वतस्य गजदन्तापरपर्यायस्य पश्चिमेन| पश्चिमायां शीताया महानद्याः पूर्वकुले - शीताद्विभागीकृतोत्तरकुरुपूर्वार्द्ध तत्रापि मध्यभागे अत्रान्तरे उत्तरकुरुषु कुरुषु जम्बूपीठं नाम पीठं प्रज्ञतं, पश्चयोजनशतान्यायामविष्कम्भेन योजनानां पञ्चदशशतान्येकाशीत्यधिकानि किंचिद्विशे| पाधिकानि परिक्षेपेण बहुमध्यदेशभागे विवक्षितदिक्प्रान्तादर्धतृतीय शतयोजनातिक्रमे इत्यर्थः, बाहल्येन द्वादश योज| नानि, तदनन्तरं मात्रया २ - क्रमेण २ प्रदेशपरिहाण्या परिहीयमाणः २ 'सव्वेसु'त्ति प्राकृतत्वात् पञ्चम्यर्थे सप्तमी तेन सर्वेभ्यश्चरमप्रान्तेषु मध्यतोऽर्द्धतृतीययोजनशतातिक्रमे इत्यर्थः, द्वौ क्रोशौ बाहल्येन, सर्वात्मना जाम्बूनद
For Private & Personal Use Only
jainelibrary.org