SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ श्रीजम्यू-1 मयं, 'अच्छ'मित्यादि, 'से णं एगाए पउम'इत्यादि, तदिति अनन्तरोतं जम्बूपीठं एकया पद्मवरवेदिकया एकेन च ॥ ४वक्षस्कारे द्वीपशा- वनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्तमिति शेषः, द्वयोरपि पावरवेदिकावनखण्डयोवर्णकः स्मर्तव्यः प्राक्तनः। जम्बूवृक्षन्तिचन्द्रीतच्च जघन्यतोऽपिचरमान्ते द्विकोशोच्चं कथं सुखारोहावरोहमित्याशङ्कयाह-तस्स ण'मित्यादि, तस्य जम्बूपीठस्य चतु-1 वणेन या वृत्तिः स.९० दिशि एतानि दिग्नामोपलक्षितानि चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतानि च त्रीणि मिलितानि द्विक्रोशो॥३३२॥18च्चानि भवन्ति क्रोशविस्तीर्णानि अत एव प्रान्ते द्विक्रोशवाहल्यात् पीठात् उत्तरतामवतरतां च सुखावहद्वारभूतानि । 8 वर्णकश्च तावद्वतव्यो यावत् तोरणानि, 'तस्स 'मित्यादि, व्यक्तं, 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि 18|अत्र जम्बूः सुदर्शनानाम्नी प्रज्ञप्ता, अष्ट योजनान्यूर्वोच्चत्वेन अर्द्धयोजनमुद्वेधेन-भूप्रवेशेन, अथास्या एवोच्चत्वस्याष्ट ||| 18| योजनानि विभागतो द्वाभ्यां सूत्राभ्यां दर्शयति-तीसे 'मित्यादि, तस्या जम्ब्वाः स्कन्धः-कन्दादुपरितनः शाखाप्रभवपर्यन्तोऽवयवो द्वे योजने ऊध्वोच्चत्वेनाईयोजनं बाहल्येन-पिण्डेन तस्याः शाला विडिमापरपयोया दिक्-1 प्रसृता शाखा-मध्यभागप्रभवा ऊर्ध्वगता शाखा षड् योजनान्यूर्वोच्चत्वेन, तथा बहुमध्यदेशभागे प्रकरणाजम्बूरिति गम्यम् , अष्टौ योजनान्यायामविष्कम्भाभ्यां तान्येवास्याः स्कन्धोपरितनभागाचतसृष्वपि दिक्षु प्रत्येकमेकका शाखा ॥३३२॥ निर्गता ताश्च कोशोनानि चत्वारि योजनानि, तेन पूर्वापरशाखादैर्ध्यस्कन्धवाहस्यसम्बन्ध्ययोजनमीलनेनोकस-18॥ | ख्यानयन, बहुमध्यदेशभागश्चात्र व्यावहारिको ग्राह्या, वृक्षादीनां शाखाप्रभवस्थाने मध्यदेशस्य लोकव्यवहियमाण Jain Education into For Private Personal Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy