SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ न्तिचन्द्री सत्तमाङ्गरूपो देशो येषां ते तथा, दाडिमपुष्पस्य प्रकाशेन-अरुणिम्ना तया तपनीयेन च सदृशी निर्मला सुजाता केशा २वक्षस्कारे द्वीपशा-18 म्से बालसमीपे केशभूमिः-केशोत्पत्तिस्थानभूता मस्तकत्वर येषां ते सथा, तथा शाल्मल्या-वृक्षविशेषस्य पद्बोण्ड- युग्मिखरूफलं तद्वद् धना-निचिता अतिशयेन निबिडाः, छोटिता अपि युग्मिनां परिज्ञानाभावेन केशपाशाकरणात् परं छोटिता है| पंसू. २१ या वृचिः अपि तथा स्वभावेन शाल्मलीबोडाकारवद्धना निचिता एवावतिष्ठन्ते तेनैतद्विशेषणोपादानं, तथा मृदया-अखराः ॥११३॥ विशदा-निर्मलाः प्रशस्ताः-प्रशंसास्पदीभूताः सूक्ष्माः-श्लक्ष्णाः लक्षणं विद्यते येषां ते लक्षणा:-लक्षणयन्तः अभ्रा दित्वादप्रत्ययः सुगन्धाः-परमगन्धोपेताः अत एव सुन्दरास्तथा भुजमोचको-रक्षविशेषः भृङ्गो-नीलकीट:, अस्य 8 ग्रहणं तु मीलकृष्णयोरैक्यात् , नीलो-मरकतमणिः कज्जलं-प्रतीतं प्रहृष्ट-पुष्टः अमरगणः, स चात्यन्तकालिमोपेतः स्यादिति, ते इव स्निग्धाः निकुरम्बभूताः सन्तो निचिता न तु विकीर्णाः सन्तः संकुश्चित्ताः ईषत्कुटिला:-कुण्डलीभूता इत्यर्थः, प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा-याला येषां ते तथा, इत्येतत्पर्यन्तमतिदेशसूत्रं, अथ मूलसूत्रममुश्रियते लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणा:-क्षान्त्यादयस्तैरुपपेताः, सुजातं पूर्ववत् , अविभक्त15 अङ्गप्रत्यङ्गानां यथोक्तवैविक्त्यसद्भावात् सङ्गतं-प्रमाणोपपन्नं, न तु षडङ्गुलिकादिवन्यूनाधिकमहं-देहो वेषां ते ॥११॥ तथा, प्रासादीया इति पदचतुष्कं गतार्थमिति । अथ युगलधर्मे समानेऽपि मा भूत्पंक्तिभेद इति युग्मिरूपं पृच्छति'तीसे ण' मित्यादि, तस्यां भदन्त! समायां भरते वर्षे मनुजीनां प्रस्तावाद् युग्मिनीनां कीदृश आकारभावप्रत्यवतार Jain Education For Private Personale Only w inelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy