SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रज्ञप्तः?, 'गौतमे स्यादि प्राग्वत् , ता मनुज्यः सुजातानि-यथोक्तप्रमाणोपपेतया शोभनजन्मानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यास ताः, अत एव सुन्दर्यश्च-सुन्दराकाराः, अत्र पदद्वय २ स्य कर्मधारयः, तथा प्रधाना ये महिलागुणाःस्त्रीगुणाः प्रियंवदत्वखभर्तृचित्तानुवर्तकत्वप्रभृतयस्तैर्युकाः, अनेनानन्तरोक्तविशेषणद्वयेन सामान्यतो वर्णने कृतेऽपि तासां तद्भणी च प्राचीनदानफलोद्भावनाय विशिष्य वर्णयति-अतिकान्तौ-अतिरम्यौ तत एव विशिष्टस्वप्रमाणीस्वशरीरानुसारिप्रमाणौन न्यूनाधिकमात्रावित्यर्थः, अथवा विसर्पन्तापपि-सञ्चरन्तावपि मृदूनां मध्ये सुकुमाली कर्मसंस्थिती-उन्नतत्वेन कच्छपसंस्थानी विशिष्टौ-मनोज्ञौ चलनौ-पादौ यासां तास्तथा, ऋजव:-सरलाः मृदवःकीमलाः पीवरा:-अदृश्यमानत्राय्वादिसन्धिकत्वेनोपचिताः सुसंहताः-सुश्लिष्टा निर्विचाला इत्यर्थः, अङ्कल्यः-पादा अलयोयासी तास्तथा, अभ्युनता-उन्नता रतिदाः-सुखदा द्रष्टणां अथवा मृगरमणादन्यत्राप्यनुषंगलोपवादिमताश्रISयणाद्रनिता इव लाक्षारसेन तलिनाः-प्रतलास्ताम्रा-ईषद्रक्ताः शुचय:-पवित्राः स्निग्धाः-चिकणा नखा यासां तास्तथा, णक्खेत्यत्र द्विषिः प्राग्वत्, रोमरहितं-निर्लोमकं वृत्तं-वर्तुलं लष्टसंस्थित-मनोज्ञसंस्थानं, क्रमेणोद्धे स्थूरं स्थूरतरमिति भावः, अजघन्यानि-उत्कृष्टानि प्रशस्तानि लक्षणानि यत्र सत्तथा, एतादृशं अकोप्यं-अद्वेष्यमतिसुभगत्वेन जंघायुगलं यास तास्तथा, सुष्ठ नितरां मिते-परिमाणोपेते सुगूढे-अनुपलक्ष्ये ये जानुमण्डले तयोः सुबद्धौ दृढस्नायुकत्वाद् सन्धी-सन्धाने यासां तास्तथा, कदलीस्तम्भादतिरेकेण-अतिशयेन संखितं-संस्थानं ययोस्ते निर्बणे-विस्फो लियो यासा तास्तथा, अमलना:-प्रतलास्ताचा-ईपद्रकालसंस्थित-मनोजसस Jain Education For Pres Personal use only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy