________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥११॥
टकाविशताहिन सकमारमदके अत्यर्थकोमले मासले-मांसपूर्णे न तु काकजंघावहुर्बले अविरले-परस्परासन्ने समे 8२ वक्षस्कारे प्रमाणतस्तुल्ये सहिके-क्षमे सुजाते-सुनिष्पन्ने वृत्ते-वतुले पीवरे-सोपचये निरन्तरे-परस्परनिर्विशेष ऊरू-सक्थिनी युग्मिखरू
पसू. २१ यासां तास्तथा. वीतिः-विगतेतिको धुणाद्यक्षत इति भावः एवंविधोऽष्टापदो-द्यूतफलकं, विशेषणव्यत्ययः प्राकृत-1|| त्वात् , तद्वत् प्रष्ठसंस्थिता-प्रधानसंस्थाना प्रशस्ता विस्तीर्णपृथुला-अतिविपुला श्रोणि:-कटेरग्रभागो यासां तास्तथा. वदनायामप्रमाणस्य मुखदीर्घत्वस्य च द्वादशाङ्गुलप्रमाणस्य तस्माद् द्विगुणं चतुर्विशत्यङ्गलं विस्तीर्ण मांसलं-पुष्टं सुबद्धं-अश्लथं जघनवरं-प्रधानकटीपूर्वभागं धारयन्तीत्येवंशीलाः, अत्रापि विशेषणस्य परनिपातः प्राग्वत्, वज्रवद्विराजितं क्षामत्वेन तथा प्रशस्तलक्षणं सामुद्रिकप्रशस्तगुणोपेतं निरुदरं-विकृतोदररहितं अथवा निरुदर-अल्पत्वेनाभा-18| वविवक्षणात् तिस्रो वलयो यत्र तत्रिवलिकं तथा बलितं-सञ्जातबलं न च क्षामत्वेन दुर्बलमाशङ्कनीयं, तनु-कृशं नतं-ननं तनुनतमीपन्नम्रमित्यर्थः, ईदृशं मध्यं यासांतास्तथा, स्वार्थे कप्रत्ययः, ऋजुकानां-अवक्राणां समानां-तुल्यानां न क्वापि दन्तुराणां संहितानां संततानां न त्वपान्तराले व्यवच्छिन्नानां जात्यानां-स्वभावजानां प्रधानानां वा तनूनांसूक्ष्माणां कृष्णानां कालानां न तु मर्कटवर्णानां स्निग्धानां सतेजस्कानां आदेयानां-दृष्टिसुभगानां 'लडहत्ति ललि-18 तानां सुजातानां-सुनिष्पन्नानां सुविभक्तानां-सुविविक्कानां कान्तानां-कमनीयानां अत एव शोभमानानां रुचिररमणीयानां-अतिमनोहराणां रोम्णां राजिः-आवलीर्यासां तास्तथा, गङ्गावत्तेतिपदं प्राग्वत्, अनुटो-अनुस्बणी प्रशस्तौ
Jain Educationaei
For Private Personel Use Only
O
w
ainelibrary.org.