________________
धापीनी कुक्षी यासां तास्तथा, सनतपादिविशेषणानि प्राग्वत् , काञ्चनकलशयोरिव प्रमाणं ययोस्तौ तथा, समौ-परस्परं
तुल्यौ नैको हीनो न एकोऽधिक इति भाव सहितौ-संहतो अनयोरन्तराले मृणालसूत्रमपिन प्रवेचं लभते इति भावः। सुजाती-जन्मदोपरहितौलष्टचूचुकामेलकी-मनोज्ञस्तनमुखशेखरी यमलौ-समश्रेणीको युगलौ-युगलरूपी बार्तितो-वृत्ती | अभ्युन्नती-पत्युरभिमुखमुन्नतौ पीनां-पुष्टां रतिं पत्युदत इति पीनरतिदौ पीवरौ-पुष्टौ पयोधरौ यासां तास्तथा, भुजङ्गवदानुपूर्येण-क्रमेणाधोऽधोभागे इत्यर्थः तनुको अत एव गोपुच्छवद्वत्तौ समौ-परस्परं तुल्यौ सेहिती-मधकायापेक्षयाऽविरलौ नतो-नम्रौ स्कन्धदेशस्य नतत्वात आदेयौ-अतिसुभगतयोपादेयौ तलिनो-मनोज्ञपेशाकलिनी वाहू यासां तास्तथा, तापनखा इति व्यकं, मांसलावग्रहस्ती-हखाग्रभागौ यास तास्तथा, पीवरेति प्राम्पत्, स्निग्धपाणरेखा इति व्यकं, रविशशिशचक्रवस्तिका एव सुविभक्का:-सप्रकटाः सुविरचिता:-सुनिर्मिता पाणिरेखा बाकी
तास्तथा, पीना-उपचितावयवा उन्नता-अभ्युन्नता: कक्षावक्षोबस्तिप्रदेशा-भुजमूलहृदयगुह्यप्रदेशा यासा तात्या, का परिपूणो गलकपोला यासां तास्तथा, चउरजन्लेति पूर्ववत्, मांसलेति व्यक्तं दाडिमपुष्पप्रकाशो रक इत्यर्थः पावर:कास्पचितः, प्रलम्बः-ओष्ठापेक्षया पिल्लम्बमानः कुञ्चिता-आकृञ्चितो मनाग्वलित इत्यर्थः वरः-प्रधानोऽधर:-अधस्तनदकाशनच्छदोयासांतास्तथा, सुन्दरोत्तरोष्ठा इति कण्यम् , दषिप्रतीतं दगरज-उदककणचन्द्रप्रतीतः कुंछ-कुन्दकुमुर्म वासहस्तीमुकुलं-वनस्पतिविशेषकलिका तद्वद्धवला जम्बूद्वीपप्रजमिप्रथव्याकरणाचादाक्रोऽपि धवलशब्दो जीवामियम
श्रीजम्बू. २.10 Jan Education in NL
For Private Personal use only
SEjainelibrary.org