SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशा न्तिचन्दी 18वद्वका सतीतदेव नीलं एषा यासां तास्तथा ति पुनस्तद्विशेषतास्तथा, 'आणापाली यासा तास यासां तास्तथाषण | ॥११५॥ वृत्तौ दर्शनाल्लिखितोऽस्ति अच्छिद्रा-अविरला विमला-निर्मला दशना-दन्ता यास तास्तथा, रक्कोत्पलवद्रक्तं मृदुसु-18| वक्षस्कारे कुमारं-अतिकोमलं तालु जिह्वा च यासांतास्तथा, करवीरकलिकावत् नासापुटद्वयस्य यथोक्तप्रमाणतया संवृताकारतया युग्मिखरूवाऽकुटिला-अवक्रा सती अभ्युद्गता-5द्वयमध्यतो विनिर्गता अत एव ऋज्वी-सरला सती तुङ्गा-उच्चा नतु गवादि |पं सू. २१, शृङ्गवद्वका सती तुङ्गेत्यर्थः, एवंविधा नासा यासां तास्तथा, शरदि भवं शारदं नवं कमल-रविबोध्यं कुमुदं-चन्द्र| बोध्यं कुवलयं-तदेव नीलं एषां यो दलनिकरः-पत्रसमूहस्तत्सदृशे लक्षणप्रशस्ते अजि -अमन्दे भद्रभावतया निर्वि कारचपले इत्यर्थः, कान्ते नयने यासां तास्तथा, एतेन तदीयदृशामनञ्जितसुभगत्वमायतत्वं सहजचपलत्वं चाह, शास्त्रीणामङ्गे हि नयनसौभाग्यमेव परमशृङ्गाराङ्गामिति पुनस्तद्विशेषणेन ता विशिनष्टि-पत्रले-पक्ष्मवती न तु रोगविशेपाद्गतरोमके क्वचिद्धवले कर्णान्तवर्तिनी क्वचित्ताम्रलोचने यासां तास्तथा, "आणामित्ति 'अल्लीण'विशेषणे प्राग्वत्, पीना मांसलतया नतु कूपाकारा मृष्टा-शुद्धा न तु श्यामच्छायापन्ना गण्डलेखा-कपोलपाली यासांतास्तथा, चतुषु अनेषुकोणेषु दक्षिणोत्तरयोः प्रत्येकमूर्दाधोभागरूपेषु प्रशस्तमहीनाधिकलक्षणत्वात् समम्-अविषमं ललाटं यासां तास्तथा, कोमुदी-कार्तिकीपौर्णिमा तस्या रजनिकरः-चन्द्रस्तद्वद्विमल प्रतिपूर्णम्-अहीनं सौम्यं-अक्रूरं न तु बककान्तानामिव भीषणं ॥११५॥ वदनं यासां तास्तथा, छत्रोन्नतोत्तमाङ्गा इति प्रतीतं, अकपिला-श्यामाः सुस्निग्धाः-तैलाभावादभ्यङ्गनिरपेक्षतया निसर्ग-18 चिक्कणाःसुगन्धा दीर्घा न तु पुरुषकेशा इव निकुरम्बभूताः नापि धम्मिल्लादिपरिणाममापन्नाः संयमविज्ञानाभावात् शिरोजा Jan Education into For Private Personal use only www.jainelibrary.org.
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy