________________
मायुषां देवानामपमृत्योरसम्भवात् सबाधमिदं वचनं, उच्यते, सूत्राणां विचित्रत्वेन भयसूत्रत्वेन विवक्षणान्न दोषः। 'तए णमित्यादि, सर्व प्राग्वत् , नवरं मेघानीकं प्रतिसंहरन्ति-घनघटामपहरन्ति, वृष्टयुपरमे च ततः सम्पुटाञ्चक्रि| सैन्यं निर्गच्छदुपलभ्य लौकिकैरुक्तं ब्रह्मणा सृष्टमिदमण्डकं तत इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादोऽभूत्ततोऽपि च ब्रह्माण्डपुराणं नाम शास्त्रमभूदिति प्रसङ्गाद्वोध्यमिति, अथ यदुक्तमेवं वयासित्ति तत्र किमवादिषुरित्याह-'तए ण'मित्यादि, हे देवानुप्रिया ! एष भरतो राजा महर्द्धिको यावन्नो खलु एष शक्यते देवादिभिरस्त्रप्रयोगादिभिर्यावन्नि-1 षेधयितुं तथापि अस्माभिर्देवानुप्रिया! युष्माकं प्रीत्यर्थ भरतस्य राज्ञ उपसर्गः कृतः, तद्गच्छत देवानुप्रिया! यूयं स्नाना-1 | दिविशेषणाः आद्रौ-सद्यःस्नानवशाजलक्लिन्नौ पटशाटकौ-उत्तरीयपरिधाने येषां ते तथा, एतेन सेवाविधावविलम्बः | सूचितः, अवचूलकं-अधोमुखाञ्चलं मुत्कलाञ्चलं यथा भवत्येवं नियत्थं येषां ते तथा, एतेन परिहितवस्त्रबन्धनकाला8|| वध्यपि न विलम्बो विधेय इति सूचितं, अथवाऽनेनाबद्धकच्छत्वं सूचितं, तदुपदर्शनेन स्वदैन्यं दर्शितमिति, बद्धक-IST ४च्छत्वदर्शने हि उत्कटत्वसम्भावनाया जनप्रसिद्धत्वात् , अग्र्याणि वराणि रत्नानि गृहीत्वा प्राञ्जलिकृताः-कृतप्राञ्जलयः |पादपतिता:-चरणन्यस्तमौलयो भरतं राजानं शरणमुपेत-यात प्रणिपतितवत्सला:-प्रणबजनहितकारिणः खलु उत्त
मपुरुषाः, नास्ति भे-भवतां भरतस्य राज्ञोऽन्तिकाद्यमिति कृत्वा इति उदित्वेत्यर्थः यस्या दिशः प्रादुर्भूतास्तामेव ४ दिशं प्रति गता इति । अथ भग्नेच्छा म्लेच्छा यञ्चक्रुस्तदाह-'तए णमित्यादि, सर्व गतार्थ, नवरं रत्नान्युपनयन्ति
Jain Education Intel
For Private
Persones
Only