SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः वक्षस्कारे | श्रीऋषमप्रभोः श्रामण्यादि ॥१४६॥ Deseseoeseeeeeeeeeeecemenes लहुभूए अगंथे वासीतच्छणे अदुढे चंदणाणुलेवणे अरत्ते लेटुंमि कंचणंमि अ समे इह लोए अपडिबद्धे जीवियमरणे निरवकखे संसारपारगामी कम्मसंगणिग्घायणहाए अन्भुटिए विहरइ । तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससहस्से विइकंते समाणे पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उजाणंसि णिग्गोहबरपायवस्स अहे झाणंतरिआए वट्टमाणस्स फग्गुणबहुलस्स इक्कारसीए पुवण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं उत्तरासाढाणक्खत्तेणं जोगमुवागएणं अणुत्तरेणं नाणेणं जाव चरित्तेणं अणुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्ठीए अजवेणं महवेणं लाघवेणं सुचरिअसोवचिअफलनिवाणमग्गेणं अप्पाणं भावमाणस्स अणंते अणुत्तरे णिवाघाए णिरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पण्णे जिणे जाए केवली सवन्नू सचदरिसी सणेरइअतिरिअनरामरस्स लोगस्स पज्जवे जाणइ पासइ, तंजहा-आगई गई ठिई उववायं भुत्तं कडं पडिसेविसं आवीकम्मं रहोकम्मं तं तं कालं मणक्यकाये जोगे एवमादी जीवाणवि सवभावे अजीवाणवि सबभावे मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमग्गे मम अण्णेसिं च जीवाणं हियसुहणिस्सेसकरे सबदुक्खविमोक्खणे परमसुहसमाणणे भविस्सइ। तते णं से भगवं समणाणं निग्गंथाण य णिग्गंथीण य पंच महत्वयाई सभावणगाई छच्च जीवणिकाए धम्मं देसमाणे विहरति, तंजहा-पुढविकाइए भावणागमेणं पंच महत्वयाई सभावणगाई भाणिअबाइंति । उसभस्स णं अरहओ कोसलिअस्स चउरासी गणा गणहरा होत्था, उसभस्स णं अरहओ कोसलिअस्स उसभसेणपामोक्खाओ चुलसीई समणसाहस्सीओ उक्कोसिआ समणसंपया होत्था, उसभस्स णं बंभीसुंदरीपामोक्खाओ तिण्णि अजिआसयसाहस्सीओ उक्कोसिआ अजिआसंपया होत्था, उसभस्स पं० सेजंसपामोक्खाओ तिणि समणोवासगसयसाहस्सीओ पंच य साहस्सीओ उको ॥१४६॥ Jan Education in For Private & Personal Use Only N ainita
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy