________________
सिआ समणोवासगसंपया होत्था, उसभस्स पं० सुभद्दापामोक्खाओ पंच समणोंवासिआसयसाहस्सीओ चउपण्णं च सहस्सा उक्कोसिआ समणोवासिआसंपया होत्था, उसभस्स णं अरहओ कोसलिअस्स अजिणाणं जिणसंकासाणं सबक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं चत्तारि चउद्दसपुवीसहस्सा अट्ठमा य सया उक्कोसिआ चउदसपुचीसंपया होत्था, उसभस्स गं० णव ओहिणाणिसहस्सा उक्कोसिआ०, उसभस्स णं० वीसं जिणसहस्सा वीसं वेउधिअसहस्सा छच्च सया उक्कोसिआ० बारस विउलमईसहस्सा छच्च सया पण्णासा बारस वाईसहस्सा छच्च सया पण्णासा, उसभस्स f० गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं बावीसं अणुत्तरोववाईआणं सहस्सा णव य सया, उसभस्स पं० वीसं समणसहस्सा सिद्धा, चत्तालीसं अज्जिासहस्सा सिद्धा सहि अंतेवासीसहस्सा सिद्धा, अरहओ णं उसभस्स बहवे अंतेवासी अणगारा भगवंतो अप्पेगइआ मासपरिआया जहा उववाइए सवओ अणगारवण्णओ जाव उर्बुजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावमाणा विहरंति, अरहओ णं उसभस्स दुविहा अंतकरभूमी होत्था, तंजहा-जुगंतकरभूमी अ परिआयंतकरभूमी य, जुगंतकरभूमी जाव असंखेजाई पुरिसजुगाई, परिआयंतकरभूमी अंतोमुहुत्तपरिआए अंतमकासी (सूत्र ३१)
'उसमे णमित्यादि, ऋषभोऽर्हन् कौशलिकः साधिकं समासमित्यर्थः, संवत्सरं-वर्ष यावद् वस्त्रधारी अभवत्ततः परमचेलकः, अत्र येकेचन लिपिप्रमादादादर्शेष्विदमधिकमित्याहस्तरावश्यकचूर्णिगतश्रीऋषभदेवदेवदष्याधिकारेऽय१सको अ लक्खमुलं सुरदूसं ठवइ सव्वजिणखन्धे । वीरस्स परिसमहिअंसयावि सेसाण तस्स ठिति॥१॥त्ति ग्रन्थान्तरवचनादधिक संभाव्यते (इति हीर०वृत्ती)।
Gao0202000900209
Jain Educationa
lional
For Private Porn Use Only
Howw.jainelibrary.org