SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ cestoe श्रीजम्बूद्वीपशान्तिचन्द्रीया चिः ॥१४७॥ | मेवालापको द्रष्टव्यः, श्रामण्यानन्तरं कथं प्रभुः प्रववृते इत्याह-'जप्पमिइंच ण'मित्यादि, यतःप्रभृति ऋषभोऽर्हन २वक्षस्कारे कौशलिकः प्रव्रजितस्ततःप्रभृति नित्यं व्युत्सृष्टकायः परिकर्मवर्जनात् त्यक्तदेहः परीषहादिसहनात् ये केचिदुपसर्गा उत्प. श्रीऋषम| धन्ते, तद्यथा-दिव्या-देवकृता वाशब्दः समुच्चये यावत्करणात् 'माणुसा वा तिरिक्खजोणिआ वा' इति पदग्रहः, प्रभोः श्राप्रतिलोमा:-प्रतिकूलतया वेद्यमाना अनुलोमाः-अनुकूलतया वेद्यमानाः, वाशब्दः पूर्ववत्, तत्र प्रतिलोमा वेत्रेण मण्यादि म. ३१ जलवंशेन यावच्छन्दात् 'तयाए वा छियाए वा लयाए वा' इति, तत्र त्वचया-सनादिकया छिवया-श्लक्ष्णया लोहकुश्या लतया-कम्बया कषेण-चर्मदण्डेन, वाशब्दः प्राग्वत्, कश्चिद्दुष्टात्मा कार्ये 'विवक्षातः कारकाणी'त्याधारविवक्षायां सप्तमी आकुट्टयेत् ताडयेदित्यर्थः, अनुलोमास्तु 'वंदेज वा' यावत्करणात् 'पूएज्जा वा सक्कारेजा वा सम्मा ज्जा वा कल्लाणं मंगलं देवयं चेइयं' इति, वन्देत वा स्तुतिकरणेन पूजयेद्वा पुष्पादिभिः सत्कुर्याद्वा वस्त्रादिभिः सन्मानयेद्वा अभ्युत्थानादिभिः कल्याणं भद्रकारित्वात् मङ्गलं अनर्थप्रतिघातित्वात् देवतां-इष्टदेवतामिव चैत्यंइष्टदेवताप्रतिमामिव पर्युपासीत वा-सेवेतेति, तान् प्रतिलोमानुलोमभेदभिन्नान् उपसर्गान् सम्यक् सहते भयाभावेन, यावत्करणात् 'खमइ तितिक्खइत्ति क्षमते क्रोधाभावेन तितिक्षते दैन्यानवलम्बनेन अध्यासयति अविचल | ॥१४७॥ कायतयेति । अथ भगवतः श्रमणावस्थां वर्णयन्नाह-'तए णं से' इत्यादि, ततः स भगवान् श्रमणो-मुनिर्जातः, किंलक्षण इत्याह-ईर्यायां-मनागमनादौ समिता-सम्यक् प्रवृत्तः उपयुक्त इत्यर्थः, यावत्पदात् 'भासासमिए एस-18 एeeeeeeeeeeeeeeeeee For Private Personal Use Only Jain Education ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy