SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ विदिशागमने-प्रतीचीदिशागमने वक्रः पन्थाः तेनैवमुक्तं, यच्च ऋषभचरित्रे-"दक्षिणस्यां वरदामतीथ प्रति ययौ | ततः । चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवान्वगाद् ॥१॥" इत्युक्तं तन्मूलजिगमिषितदिग्विवक्षणात् , यच्चात्र चक्र-18 रत्नस्य पूर्वतः दक्षिणदिशि गमनं तत्सृष्टिक्रमेण दिग्विजयसाधनार्थम् । तए णं से भरहे राया तं दिव्वं चकरयणं दाहिणपञ्चत्थिमं दिसि वरदामतित्थाभिमुहं पयातं चावि पासइ २ त्ता हट्टतुट्ठ० कोडंबिअपुरिसे सहावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! हयगयरह पवर चाउरंगिणिं सेण्णं सण्णाहेह आमिसेकं हत्थिरयणं पडिकप्पेहत्तिकटु मजणघरं अणुपविसइ २ त्ता तेणेव कमेणं जाव धवलमहामेहणिग्गए जाव सेअवरचामराहिं उद्धवमाणीहिं २ माइअवरफलयपवरपरिगरखेडयवरवम्मकवयमाढीसहस्सकलिए उकडवरमउडतिरीडपडागझयवेजयंतिचामरचलंतछत्तंधयार कलिए असिखेवणिखग्गचावणारायकणयकप्पणिसूललउडभिंडिमालधणुहतोणसरपहरणेहि अ कालणीलरुहिरपीअसुकिल्लअणेगचिंधसयसण्णिविढे अस्फोडिअसीहणायछेलिअहयहेसिअहत्थिगलगलाइअअणेगरहसयसहस्सघणघणेतणीहम्ममाणसहसहिएण जमगसमगभंभाहोरंभकिर्णितखरमुहिमुगुंदसंखिअपरिलिवच्चगपरिवाइणिवंसवेणुवीपंचिमहतिकच्छभिरिगिसिगिअकलतालकंसतालकरधाणुत्थिदेण महता सहसण्णिणादेण सयलमवि जीवलोगं पूरयंते बलवाहणसमुदएणं एवं जक्खसहस्सपरिबुडे वेसमणे चेव धणवई अमरपतिसण्णिभाइ इद्धीए पहिअकित्ती गामागरणगरखेडकब्बड तहेव सेस जाव विजयखंधावारणिवेसं करेइ २ ता वद्धइरयण सहावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! मम आवसहं पोसहसालं च करेहि, ममेमाणत्ति पञ्चप्पिणाहि (सूत्रं ४६) श्रीजम्बू. ३५ For Private & Personal Use Only Haw.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy