SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्तिः ॥२०५॥ 'तए णमित्यादि, ततः स भरतो राजा तदिव्यं चक्ररत्नं दक्षिणपश्चिमां दिशं प्रति घरदामतीर्थाभिमुख प्रयातं ||३वक्षस्कारे चापि पश्यति, दृष्ट्वा च हतुकृत्ति आलापकादिपदैकदेशग्रहणात् सम्पूर्णालापको ग्राह्यः, स चायं-'हहतुहचित्तमा- वरदामतीणदिए' इत्यादिकः प्रागुक्त एव, कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत्, किमवादीदित्याह-'खिष्पा र्थसाधनं . मेवत्ति प्राग्व्याख्यातार्थ, अत्र लाघवार्थमतिदेशवाक्येनाह-'तेणेव कमेण मित्यादि, तेनैव क्रमेण-पूर्वोक्तस्नानाधिकारसूत्रपरिपाव्या तावद् वाच्यं यावद् धवलमहामेहणिग्गए' इत्यादि निगमनसूत्रं, तदनु यावच्छेतवरचामरैरुद्धयमानैरित्यन्तं राजकुञ्जराधिरोहणसूत्रं वाच्यमिति, अथ यथाभूतो भरतो वरदामतीर्थ प्राप्तो यथा च तत्र स्कन्धावारनिवेशमकरोत्तथाऽऽह, अत्र च सूत्रे वाक्यद्वयं, तत्र चादिवाक्ये तहेव सेसमित्यतिदेशपदेन सूचिते ग्रन्थे 'जेणेव वरदामतित्थे तेणेव उवागच्छई' इत्यनेनान्वययोजना कार्या, सा चैवम्-स भरतो यत्रैव वरदामतीर्थ तत्रैवोपागच्छतीति, द्वितीयवाक्ये च विजयस्कन्धावारनिवेश करेइ इत्यनेनेति, किंलक्षण इत्याह-माइय'त्ति हस्तपाशितं वरफलक-प्रधानखेटकं यैस्ते तथा प्रवरः परिकरः-प्रगाढगात्रिकाबन्धः खेटकं च येषां ते तथा, फलकं दारुमयं खेटकं च वंशश. लाकादिमयमिति न पौनरुतयं, वरवर्मकवचमात्यः-सन्नाहविशेषा येषां ते तथा, एषां च विशेषस्तत्कलाकुशलेभ्यो| ॥२०५॥ वेदितव्यः, यथा वर्म लोहकुतूहलिकामयं इत्यादि, ततः पदत्रयकर्मधारयः, तेषां सहस्रः-वृन्दवृन्दैः कलितो यः स सथा, राज्ञां हि प्रयाणसमये युद्धाङ्गानां सह सञ्चरणस्यावश्यकत्वात् , उत्कटवराणि-उन्नतप्रवराणि मुकुटानि प्रतीतानि Jain Education inte For Private & Personal use only M w.iainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy