SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सरः पञ्चसंवत्सरिकं युगं विंशतिर्युगानि वर्षशतं, विंशतः पञ्चगुणितायाः शतत्वात् , दश वर्षशतानि वर्षाणां सहस्रं, शतं वर्षसहस्राणां वर्षशतसहस्रं लक्षमित्यर्थः, चतुरशीतिः वर्षशतसहस्राणि यानीति गम्यते तदेकं पूर्वाङ्गं, अतः परं लक्षाणां चतुरशीत्या गुणकारसंख्यास्थानानां सप्तविंशतिसंख्यानां (सद्भाव), तथाहि-चतुरशीतिः पूर्वाङ्गशतसह वाणि यानीति गम्यते तदेकं पूर्व, पूर्वाङ्गालक्षाणां चतुरशीत्या गुणितं पूर्व भवतीति भावः, तद्वर्षमानं चैतत्-"पुवस्स 18| उ परिमाणं सयरिं खलु हुंति कोडिलक्खाओ। छप्पण्णं च सहस्सा बोद्धबा वासकोडीणं ॥ १॥" स्थापना ७०५६-181 ०००००००००० एवमिति-पूर्वाङ्गपूर्वन्यायेन संख्यास्थानमुत्तरोत्तरं त्रुटिताङ्गं त्रुटितमित्यादि तदङ्गतल्लक्षणभेदाभ्यां |द्विगुणं २-द्विसंख्याङ्क २ ज्ञातव्यं, अयमाशयः-सूत्रे एकत्वेन निर्दिश्यमानानि १३ संख्यास्थानानि लाघवधानसूत्रे eeseeeeeeeeeesoब katkarotiateeeeeeeeee १ विगुणं विगुणं-प्रधानं प्रधानं यथोत्तरं प्रकर्षवद्यथा स्यात्तथा, क्रियाविशेषणं, यथा पूर्वाज्ञापेक्षया पूर्व प्रधान तथा पूर्वापेक्षया त्रुटिताझं प्रधानं तदपेक्षया त्रुटितमित्यादि यावच्छीर्षप्रहेलिका सर्वप्रधानं बहुतरपदार्थविषयत्वात्, यद्वा विगुण-गुणरहितमनादिसिद्धसंकेतमात्रवशादेव विवक्षितसंख्याभिधायकं न पुननयोदशषोडेशसपादशतादिवगुणनिष्पन्नं, तथा च यथा पूर्वाझं पूर्व च तथा त्रुटितादिपदकदम्बकमपि ज्ञातव्यं, वीप्सा, त्रुटितादिपदानामपि बहुखात् प्रत्यवतारकल्पत्वेऽपि सान्वर्थलाभावाच, ननु अंगं तावत्कारणं तथ कार्यसापेक्षमिति, पूर्वस्यांग-कारणं पूर्वानमिति निरुक्त्या, पूर्वानस्य चतुरशीतिलक्षगुणकारेणैव पूर्वसंख्याया जायमानखात् सान्वर्धतेति चेत्, मैवं, पूर्वपदस्यैव सान्वर्थताया अभावे कथं तत्कारणस्य सान्वर्थतेख्याकूतात्, केचित्तु विगुणं विगुणमिति पाठमभ्युपगम्य || द्विगुणं द्विगुणं-द्विभेदं द्विभेदमिति वदंति, तेषां इदमाकूतं यथा-पूर्वाङ्गं पूर्व चेति द्वौ भेदौ तथा त्रुटितादिध्वपि त्रुटितानं त्रुटितमिति द्वौ भेदो वक्तव्यौ यावच्छीर्षप्रहेलिकांगं शीर्षप्रहेलिका चेति, परमेतत्पांठावलोकने यतनीयमिति । (हीर० वृत्ती) भीनम्बू.१६ Jan Education in For Private & Personal Use Only T ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy