________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥९ ॥
कभवग्रहणं भवति, तानि च सप्तदश सातिरेकाणि उच्छासनिःश्वासकाल इति । अथ यादृशैरुच्छासमवर्तमान २ वक्षस्कारे स्यात् तथाऽऽह-दृष्टस्य-पुष्टधातोरनवकल्पस्य-जरसाऽनभिभूतस्य निरुपक्लिष्टस्य-व्याधिना प्राक् साम्प्रतं वाऽनभिभू-III | समयादितस्य मनुष्यादेरेकः उच्छासेन युक्तो निःश्वासः उच्छासनिःश्वासो य इति गम्यते एष प्राण इत्युच्यते, धातुहानिज
शीषप्रहेलि
कान्तव. रादिभिरस्वस्थस्य जन्तोरुच्छासनिःश्वासस्त्वरितादिस्वरूपतया न स्वभावस्थो भवत्यतो हृष्टादिविशेषणग्रहणं, सप्त प्राणाः सूत्रे च उत्वं क्लीवत्वं च प्राकृतत्वात् , उच्छासनिःश्वासा ये इति गम्यते स स्तोक इत्युच्यते, एवं सप्त स्तोका | ये स लवः, लवानां सप्तसप्तत्या एषः-अधिकृतो यजिज्ञासया तव सम्प्रति प्रश्नावतार इत्यर्थः, मुहूर्त इत्याख्यातः, |अथ सप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्तमेवोच्छ्राससङ्ख्यया विशेषतो निरूपयितुमाह-तिण्णि' इत्यादि, | अस्या भावार्थोऽयं-सप्तभिरुच्छासैः स्तोकः, ते च लवे सप्त, ततो लवः सप्तभिर्गुणितो जाता एकोनपञ्चाशत् , मुहूर्ते च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशद्गुणितेति जातं मुहूर्ते उच्छासाना मानं, अत्राप्युपलक्षणत्वादुःच्छासनिःश्वासानां समुदितानां मानं ज्ञेयं, सर्वैरनन्तज्ञानिभिरित्यनेन सर्वेषां जिनानामेकवाक्यताज्ञापनेन सदृशज्ञानित्वं सूचितं, न तु साम्मत्यदर्शनं कृतं, तस्य विश्वासमूलकत्वेन श्रद्धालुं प्रत्यसम्भाव्यमानत्वात् , अथ यदर्थ मुहूर्तादिप्रश्नस्तान
॥९०॥ मानविशेषान् प्रज्ञापयन् द्विविधकालपरिमाणज्ञापनायोपक्रमते-'एएणं मुहुत्त'इत्यादि, एतेन-अनन्तरोदितेन मुहूर्त्तप्रमाणेन त्रिंशन्मुहूर्चा अहोरात्रः पञ्चदशाहोरात्राः पक्षः द्वौ पक्षी मासः द्वौ मासौ ऋतुः त्रय ऋतवोऽयन द्वे अयने संव
Jan Education
For Private Personel Use Only
IGNw.jainelibrary.org