________________
वासे देवकुराणामं कुरा पण्णता ?, गोअमा! मन्दरस्स पव्वयस्स दाहिणेणं णिसहस्स वासहरपव्ययण्स उत्सरेण चिजुष्पहस्स वक्खास्पव्वयस्स पुरथिमेणं सोमणसवक्खारपव्वयस्स पञ्चत्थिमेणं एस्थ थे महाविदेहे वासे देवकुराणामं कुरा पण्णत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा इकारस जोअणसहस्साई अट्ठ य बायाले जोअणसए दुण्णि अ एगूणवीसइभाए जोअणस्स विक्खम्भेणं जहा उत्तरकुराए वत्तव्वया जान अणुसज्जमाणा पम्हगन्धा मिअगन्धा अममा सहा तेतली सणिचारीति ६।(सूत्रं९७) कहि णं भन्ते ! देवकुराए चित्तविचित्त कूडाणामं दुवे पव्वया ५०, गो०!, णिसहस्स वासहरपध्वयस्स उत्तरिल्लाओ चरिमंताओ अट्ठचोत्तीसे जोअणसए चत्तारि अ सत्तभाए जोअणस्स अबाहाए सीओआए महाणईए पुरथिमपञ्चत्थिमेणं उभओकूले एन्य गं चित्तविचित्तकूडा णाम दुवे पव्वया पं०, एवं जव जमगपबयाणं सच्चेव, एएसि रायहाणीओ दक्खिणेणंति (सूत्र९८)। कहि णं भन्ते! देवकुराए २ णिसढरहे णामं दहे पण्णते ?, गो० ! तेसिं चित्तविचित्तकूडाणं पचयाणं उत्तरिल्लाओ चरिमन्ताओ अट्ठचोतीसे जोअणसए चत्तारि अ सत्तभाए जोअणस्स अबाहाए सीओआए महाणईए बहुमज्झदेसभाए एत्थ णं णिसहहहे णामं दहे पण्णत्ते, एवं जञ्चेव नीलवंतउत्तरकुरुचन्देरावयमालवंताणं वत्तया सच्चेव सिहदेवकुरुसूरसुलसविन्जुप्पभाणं णेअवा, रायहाणीओ दक्खिणेणंति । (सूत्र ९९) 'कहि ण'मित्यादि, क भदन्तेत्यादिप्रश्नः सुलभा, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्य उत्तरस्यां मन्दरस्य पर्वतस्य पूर्वदक्षिणस्यां-आग्नेयकोणे मङ्गलावतीविजयस्य पश्चिमायां देवकुरूणां पूर्वस्यां यावत् सौमनसो वक्षस्कारपर्वतः प्रज्ञयः
Jain Education
UNUI
For Private Personel Use Only