________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३५३॥
Jain Education Inte
वत्स एव लक्ष्यत इति, सुसीमा राजधानी प्रमाणं तदेव - अयोध्यासम्बन्ध्येव, प्रमाणाभिधानाय राजधान्याः पुनरुपन्यासेन न पुनरुक्तिदोषः, अथैषां विजयादीनां स्थानक्रमदर्शनायाह - 'बच्छाण' मित्यादि, सुगमं, नवरं वत्सानन्तरं त्रिकूटः पश्चिमत इति बोध्यं, अन्यथा पूर्वतो दाक्षिणात्यशीतामुखवनस्य प्रतिपत्तिः स्यादित्युक्तो द्वितीयो विदेहवि - भागः । अथ क्रमायातं गजदन्तगिरिं सौमनसाख्यं लक्षयितुमाह
कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सोमणसे णामं वक्खारपव्वए पण्णत्ते ?, गो० णिसहस्स वासहरपव्वयस्स उत्तरेण मन्दरस्स पव्वयस्स दाहिणपुरत्थिमेणं मंगलावईविजयस्स पच्चत्थिमेणं देवकुराए पुरत्थिमेणं एत्थ णं जम्बुद्दीवे २ महाविदेहे वासे सोमणसे णामं वक्खारपव्वए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जहा मालवन्ते वक्खारपव्वए तहा णवरं सव्वरययामए अच्छे जाव पडिरूवे, णिसहवासहरपव्वयंतेणं चत्तारि जोअणसयाई उद्धं उच्चत्तेणं चत्तारि गाऊअसयाई उव्वेहेणं सेसं वहेव सव्वं णवरं अट्ठो से गोअमा ! सोमणसे णं वक्खारपन्वए बहवे देवा य देवीओ अ सोमा सुमणा सोमणसे अ इत्थ देवे महिद्धीए जाव परिवसइ से एएणद्वेणं गोअमा ! जाव णिच्चे । सोमणसे वक्खारपव्वए कइ कूडा पं० १, गो० ! सत्त कूडा पं०, नं० - सिद्धे १ सोमणसे २ बिअ बोद्धव्वे मंगलावईकूडे ३ । देवकुरु ४ विमल ५ कंचण ६ बसिहकूडे ७ अ बोद्धव्वे ॥ १ ॥ एवं सव्वे पञ्चसइआ कूडा, एएसिं पुच्छा दिसिविदिसाए भाणिअव्वा जहा गन्धमायणस्स, विमलकभ्वणकूडेसु णवरिं देवयाओ सुवच्छा वच्छमित्ता य अवसिट्ठेसु कूडेसु सरिसणामया देवा रायहाणीओ दक्खिणेणंति । कहि णं भन्ते ! महाविदेहे
For Private & Personal Use Only
४वक्षस्कारे सौमनसदे
वकुरवः
चित्र विचि त्रकूटौ नि
षधादिद्रहाः सू. ९७ ९८-९९
॥ ३५३॥
inelibrary.org