________________
श्रीजम्बू- भोगेभ्य-औदारिककायभावेभ्योऽतिशयिनो भोगा भोगभोगास्तान भुञ्जानः-अनुभवन् विहरति-आस्ते, अत्र व्यत्ययः वक्षस्कारे द्वीपशा-18|| प्राकृतत्वात् , ‘से एएणद्वेण'मित्यादि, तत एतेनार्थेन गौतम! एवमुच्यते-विजयं द्वारं विजयं द्वारमिति, विजयाभिधान-18
| जम्बूद्वीपन्तिचन्द्री
द्वारा०सू.८ देवस्वामिकत्वाद्विजयो देवः स्वामित्वेनास्यास्तीति वा अभ्रादित्वादप्रत्यये विजयमिति भावः, देवस्य विजयाभिधानता या वृत्तिः
च यो यः पूर्वद्वाराधिपतिरुत्पद्यते देवः स स तत्सामानिकादिभिर्देवैः विजयो विजय इत्याहूयते, तत्स्थितिप्रतिपादके ॥६३॥ कल्पपुस्तके तथाभिधानात्, “अदुत्तरं च णं गोअमा! विजयस्सणं दारस्स सासए णामधिज्जे पण्णत्ते, जंण कयाइणासि
ण कयाइणस्थिण कयाइण भविस्सइ जाव अवढिए णिच्चे विजए दारे" अथापरमपि विजयद्वारनामप्रवृत्ती कारणं गौतम! विजयस्य द्वारस्य विजयमिति नामधेयं शाश्वतम्-अनादिसिद्धं प्रज्ञप्तं, शेष सुगम, एतत्सूत्रं वृत्तावदृष्टव्याख्यानमपि जीवाभिगमसूत्रबहादशेषु दृष्टत्वाल्लिखितमस्तीति । एतेन विजयद्वारवर्णकः उक्तः, अथ राजधानीवर्णको यथा-'कहि ण
भंते ! विजयस्त देवस्स विजया णामं रायहाणी पण्णता?, गोयमा! विजयस्सदारस्स पुरथिम तिरिअमसंखिज्जे दीवसमुद्दे इशा वीईवइत्ता अण्णंमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता, एत्थ णं विजयस्स देवस्स विजया णामं रायहाणी || । पण्णत्ता इत्यारभ्य विजए देवे २'इत्यन्तं सूत्रं ज्ञेयं, अत्र प्रश्नसूत्रं सुगम, निर्वचनसूत्रे विजयद्वारस्य पूर्वस्यां दिशि तिर्य-1 ॥३॥ ||| गसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्य-अतिक्रम्यात्रान्तरे योऽन्यो जम्बूद्वीपोऽधिकृतद्वीपतुल्याभिधानः, अनेन जम्बूद्वी
पानामसङ्ख्येयत्वं सूचयति, तस्मिन् द्वादश योजनसहस्राण्यवगाह्य अत्रान्तरे विजयस्य देवस्य विजया नाम राजधानी प्रज्ञता
0280ccceaeoner
Jain Education
For
P
e
Persone Use Only
Mainelibrary.org