SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारे सिद्धायतनवर्णनं सू. १३ श्रीजम्बू- 1 पद्मवरवेदिकाया वनखण्डभूमिभागवद् व्याख्येयं, अथास्य कूटवक्तव्यता पृच्छति-'जंबुद्दीवे 'मित्यादि, जम्बूद्वीपे द्वीपशा- णमिति वाक्यालङ्कारे भदन्त! द्वीपे भरते वर्षे वैताढ्यपर्वते कति कूटानि प्रज्ञप्तानि ?, भगवानाह-गौतम! नव कून्तिचन्द्री टानि प्रज्ञप्तानि, तद्यथा-सिद्धानि-शाश्वतानि सिद्धानां वा-शाश्वतीनामहत्प्रतिमानामायतनं-स्थानं सिद्धायतनं तदा-1 या वृत्तिः धारभूतं कूटं सिद्धायतनकूट, दक्षिणार्द्धभरतनाम्ना देवस्य निवासभूतं कूटं दक्षिणार्द्धभरतकूट, खण्डप्रपातगुहाधिपदे॥७७॥ वनिवासभूतं कूटं खण्डप्रपातगुहाकूट, माणिभद्रनाम्नो देवस्य निवासभूतं कूटं माणिभद्रकूट, वैतादयनान्नो देवस्य निवासभूतं कूटं वैताब्यकूट, पूर्णभद्रनाम्नो देवस्य निवासभूतं कूटं पूर्णभद्रकूट, अन्यत्र माणिभद्रकूटादनन्तरं पूर्ण भद्रकूटं दृश्यते, तमिस्रगुहाधिपदेवस्य निवासभूतं कूटं तमिस्रगुहाकूट, उत्तरार्द्धभरतनानो देवस्य निवासभूतं कूट || उत्तरार्द्धभरतकूट, वैश्रमणलोकपालनिवासभूतं कूटं वैश्रमणकूट, सर्वत्र मध्यपदलोपी समासः। अथ 'यथोद्देशं निर्देश' इति प्रथमसिद्धायतनकूटस्थानप्रश्नमाह कहिणं भंते! जंबुद्दीवे दीवे भारहे वासे वेअद्धपवए सिद्धायतणकूडे णामं कूडे पण्णत्ते?, गो० ! पुरच्छिमलवणसमुहस्स पञ्चच्छिमेणं दाहिणद्धभरहकूडस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे भारहे वासे वेअद्धे पवए सिद्धायतणकूडे णामं कूडे पण्णत्ते, छ सकोसाई जोअणाई उद्धं उच्चत्तेणं मूले छ सकोसाई जोअणाई विक्खंभेणं मज्झे देसूणाई पंच जोअणाई विखंभेणं उवरि साइरेगाई तिण्णि जोअणाई विक्खंभेणं मूले देसूणाई बाबीसं जोअणाई परिक्वेवणं मझे देसूणाई पण्णरस जोअणाई परिक्खेवणं उवरि 500020209999002929 Jain Education For Private Personal use only Enabrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy