________________
साइरेगाई णव जोअणाई परिक्खेवेणं, मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए, सबरयणामए अच्छे सच्छे जाव पडिवे । से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समता संपरिखित्ते, पमाणं वण्णओ दोहंपि, सिद्धायतणकूडस्स णं उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव वाणमंतरा देवा य जाव विहति । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे सिद्धाययणे पण्णत्ते कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उद्धं उच्चत्तेणं अणेगखंभसयसन्निविट्ठे खंभुग्गयसुकयव इरवेइआतोरणवररइअसालभंजिअसुसिलिडविसिट्ठलट्ठसंठिअपसत्थवेरुलिअविमलखंभे णाणामणिरयणखचिअउज्जल बहुसम सुविभत्तभूमिभागे ईहामिगाउसभतुरगणरम गर विहगवालगकिन्नररुरुसरभचमरकुंजरवणलयजावपडमलयभत्तिचित्ते कंचणमणिरयणथूमियाए णाणाविहपंच० वण्णओ घंटापडागपरिमंडिअग्गसिहरे धवले मरीइकवयं विणिम्मुअंते लाउल्लोइअमहिए जाव सया, तस्स णं सिद्धायतणस्स तिदिसिं तओ द्वारा पण्णत्ता, ते णं द्वारा पंचधणुसयाई उद्धं उच्चत्तेणं अद्धाइज्जाई धणुसयाई विक्खंभेणं तावइयं चेव पवेसेणं सेआवरकणगधूभिआगा दारवण्णओ जाव वणमाला, तस्स णं सिद्धाययणस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेइ वा जाव तस्स णं सिद्धाययणस्स णं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे देवच्छंदए पण्णत्ते पंचधणुसयाई आयामविक्खंभेणं साइरेगाई पंच धणुसयाई उद्धं उच्चत्तेणं सबरयणामए, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सहेप्पमाणमित्ताणं संनिक्खित्तं चिट्ठइ एवं जाव धूवकडुच्छुगा । ( सूत्रम् १३ )
'कहि 'मित्यादि कण्ठ्यम्, नवरं दक्षिणार्द्धभरतकूटं ह्यस्मात्पश्चिमदिग्वत्तीति ततः पूर्वेणेति तच्चोच्चत्वादिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org