________________
Jain Education In
जलतुंगवीचि णावाभूषणं चम्मरयणेणं सबलवाहणे ससेणे समुत्तिणे, तओ महाणईमुत्तरित्त सिंधुं अप्पडियसासणे अ सेणावई कर्हिचि गाभागरणगरपवयाणि खेडकब्बडम संचाणि पट्टणाणि सिंहलए बब्बरए अ सव्वं च अंगलोअं बलायालोअं च परमरम्मं जवणदीवं च पवरमणिरयणगकोसागारसमिद्धं आरबके रोमके अ अलसंडचिसयवासी अ पिक्खुरे कालमुहे जोणए अ उत्तरवेअद्धसंसिआओ अच्छाई बहुप्पगारा दाहिणअवरेण जाव सिंधुसागरंतोत्ति सव्वपवरकच्छं च ओभर्वेऊण पडिणिअत्तो बहुसमरमणि अ भूमिभागे तस्स कच्छस्स सुहणिसण्णे, ताहे ते जणवयाण णगराण पट्टणाण य जे अ तहिं सामिआ पभूआ आगरपती अ मंडलपती अ पट्टणपती अ सब्वे घेत्तूण पाहुडाई आभरणाणि भूसणाणि रयणाणि य वत्थाणि अ महरिहाणि अण्णं च जं वरि रायारिहं जं च इच्छिअब्वं एअं सेणावइस्स उवर्णेति मत्थयकयंजलिपुडा, पुणरवि काऊण अंजलि मत्थयंमि पणया तुब्भे अम्हेत्थ सामिआ देवयंव सरणागया मो तुब्भं विसयवासिणोत्ति विजयं जंपमाणा सेणावइणा जहारिहं ठविअ पूइअ बिसज्जिआ णिअत्ता सगाणि नगराणि पट्टणाणि अणुपविट्ठा, ताहे सेणावई सविणओ घेत्तूण पाहुडाई आभरणाणि भूसणाणि रयणाणि य पुणरवि तं सिंधुणामघेज्जं उत्तिष्णे अणहसासणबले, तहेव भरहस्स रण्णो णिवेएइ णिवेत्ता य अप्पिणित्ता य पाहुडाई सकारिअसम्माणिए सहरिसे विसजिए सगं पडमंडवमइगए, तते णं सुसेणे सेणावई पहाए कयबलिकम्मे कयको अमंगलपायच्छित्ते जिमिअभुतत्तरागए समाणे जाव सरसगोसीसचंदणुक्खित्तगायसरीरे उप्पि पासायवरंगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धेहिं णाडएहिं वरतरुणीसं उत्तेहिं उवणञ्चिज्जमाणे २ उवगिज्जमाणे २ उवलालि (लभि) जमाणे २ महयाहयणट्टगी अवाइअतंतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवेणं. इट्ठे सहफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे भुंजमाणे विहरइ ( सूत्रं ५२ )
For Private & Personal Use Only
www.jainelibrary.org