________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२१७॥
Jain Education Inter
हट्ठतुट्ठचित्तमाणंदिए जाव करयलपरिग्गहिअं दसणहं सिरसावतं मत्थए अंजलि कट्टु एवं सामी ! तहन्ति आणाए विणणं चधचं पडिसुणेइ २ ता भरहुस्स रण्णो अंतिआओ पडिणिक्खमइ २ त्ता जेणेव सए आवासे तेणेव उवागच्छइ २ ता कोबिअपुरिसे सहावे २ ता एवं क्यासी - खिप्पामेव भो देवाणुप्पिआ ! आभिसेकं हत्थिरयणं पडिकप्पेह हयगयरहपवर जावं चाउरंगिनिं सेण्णं सण्णाद्देहत्तिकट्टु जेणेव मज्जणघरे तेणेव उंवागच्छइ २ त्ता मज्जणघरं अणुपविसइ २ ता व्हाए कयबलिकम्मे कयकोउअमंगलपायच्छित्ते सन्नद्धबद्धवम्मिअकवए उत्पीलिअसरासणपट्टिए पिणद्धगेविजबद्धआविद्धविमलवरचिंधपट्टे गहिआउहप्पहरण अणेगगणनायगदंडनायगजावसद्धिं संपरिवुडे सकोरंटमलदामेणं छत्तेणं धरिज्जमाणेणं मंगलजयसद्दकयालोए मज्जणघराओ पडिणिक्खमइ २ ता जेणेव बाहिरिआ उवद्वाणसाला जेणेव आभिसेके हत्थिरयणे तेणेव उवागच्छइ २ ता आभिसेकं हत्थिरयणं दुरूटे | तएणं से सुसेणे सेणावई हत्थिखंधवरगए सकोरंटमहदामेणं छत्तेणं धरिज्जमाणेणं हयगयरहपवरजोहकलिआए चाउरंगिणीए सेणा सद्धिं संपरिवुडे महयाभडचडगरपह गरवंदपरिक्खित्ते महयाउक्विट्ठिसीहणायबोलकलकलसंद्देणं समुद्दरवभूयंपिव करेमाणे २ सबिद्धीए सवज्जुईए सबबलेणं जाव निग्घोसनाइएणं जेणेव सिंधू महाणई तेणेव उवागच्छइ २ त्ता चम्मरयणं परामुसइ, तणं तं सिरिवच्छसरिसरूवं मुत्ततारद्धचंदचित्तं अयलमकंपं अभेज्जकवयं जंतं सलिलासु सागरेसु अ उत्तरणं दिव्वं चम्मरयणं सणसत्तरसाई सबघण्णाई जत्थ रोहंति एगदिवसेण वाविआई, वासं णाऊण चक्कवट्टिणा परामुट्टे दिव्वे चम्मरयणे दुवालस जोअणाई तिरिअं पवित्थरइ तत्थ साहिआई, तए णं से दिवे चम्मरयणे सुसेणसेणावइणा परामुळे समाणे खिप्पामेव गावाभूए जाए आवि होत्था, तए णं से सुसेणे सेणावई सखंधावारबलवाहणे णावाभूयं चम्मरयणं दुरूहइ २ त्ता सिंधुं महाणां विमल
For Private & Personal Use Only
३वक्षस्कारे सुषेणेन
सिन्धुपश्चिमनिष्कुट
साधनं
सु. ५२
॥२१७॥
Lainelibrary.org