________________
अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां अर्थाद्वैताब्यगिरिकुमारस्य देवस्य यावत् पश्चिमादिशं तमिश्रागुहाभिमुखं प्रयातं चाप्यभवत्, वैतान्यगिरिकुमारसाधनस्थानस्य तमिस्रायाः पश्चिमावर्तित्वात् , 'तए णमित्यादि, सर्व प्राग्वत्, प्रीतिदानेऽत्र विशेषः, स चायं-स्त्रीरत्नस्य कृते तिलकं-ललाटाभरणं रत्नमयं चतुर्दशं यत्र तत्तिलकचतुर्दशं ईदृशं भाण्डालङ्कार-प्राकृतत्वादलङ्कारशब्दस्य परनिपाते अलङ्कारभाण्डं आभरणकरण्डकमित्यर्थः, चतुर्दशाभरणानि चैवम्"हार १ शहार २ इग ३ कणय ४ रयण ५ मुत्तावली ६ उ केऊरे ७ । कडए ८ तुडिए ९ मुद्दा १० कुंडल ११ उरसुत्त १२ चूलमणि १३ तिलयं १४ ॥१॥" ति, कटकानि च, अत्र कटकादीनि स्त्रीपुरुषसाधारणानीति न पौनरुक्यमित्यादि तावद् वक्तव्यं यावद् भोजनमण्डपे भोजनं, तथैव-मागधसुरस्येव महामहिमा अष्टाहिका कृतमालस्य || प्रत्यर्पयन्त्याज्ञां श्रेणिप्रश्रेणय इति । तए णं से भरहे राया कयमालस्स अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए सुसेणं सेणावई सद्दावेइ २ त्ता एवं वयासीगच्छाहि णं भो देवाणुप्पिआ! सिंधूए महाणईए पचत्थिमिल्लं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि ओअवेत्ता अग्गाई वराई रयणाई पडिच्छाहि अग्गाई० पडिच्छित्ता ममेमाणत्ति पञ्चप्पिणाहि, तते णं से सेणावई बलस्स आ भरहे वासंमि विस्सुअजसे महाबलपरक्कमे महप्पा ओअंसी तेअलक्खणजुत्ते मिलक्खुभासाविसारए चित्तचारुभासी भरहे वासंमि णिक्खुडाणं निण्णाण य दुग्गमाण य दुप्पवेसाण य विआणए अत्यंसत्थकुसले रयणं सेणावई सुसेणे भरहेणं रण्णा एवं वुत्ते समाणे
श्रीजम्बू. ३७
For Private Personal Use Only
A
j ainelibrary.org