________________
श्रीजम्बू द्वीपशा
जवर पीपदाणं इत्थीरयणस्स तिलंगचोएसं भंडालंकारं कळगाणि अाव आभरणाणि अगेहद २. तात्पए उकिवाए जाव |
३ वक्षस्कारे सकारेइ सम्माणेइ २ चा पडिविसज्जेइ जाव भोअणमंडवे, तहेब महामहिमा कयमालस्स पञ्चप्पिणति ( सूत्र ५१) .
वैताठ्यकुन्तिचन्द्री'तए णमित्यादि, प्राग्व्याख्यातार्थ, नवरं उत्तरपूर्वी दिशमिति-ईशानकोणं चक्ररत्नं वैताव्यपर्वताभिमुखं प्रयातं चा
मारकृतया वृत्तिः
| मालसुरप्यभवत् , अयमर्थः-सिन्धुदेवीभवनतो वैताठ्यसुरसाधनार्थ वैताढ्यसुरावासभूतं वैताढ्यकूटं गच्छतः ईशानदिश्येव ऋजुः
साधनं ॥२१६॥ पन्थाः, 'तए ण'मित्यादि, उक्तप्राय सर्व नवरं वैताढ्यपर्वतस्य दाक्षिणात्ये-दक्षिणार्द्धभरतपार्श्ववर्तिनि नितम्बे इति, सू. ५१
ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति वैतादयगिरौ कुमार इव क्रीडाकारित्वात् वैतादयगिरिकुमारस्तस्य देवस्या| सनं चलति, एवं सिन्धुदेव्याः गमः-सदृशपाठो नेतव्यः-स्मृतिपथं प्रापणीयः, परं सिन्धुदेवीस्थाने वैतादयगिरिकु-1 Sमारस्तस्य देवस्यासनं चलति, एवं सिन्धुदेव्याः गमः-सदृशपाठो नेतव्यः-स्मृतिपथं प्रापणीयः, परं सिन्धुदेवीस्थाने ||६||
वैताब्यगिरिकुमारदेव इति वाच्यं, यच्च सिन्धुदेव्या अतिदेशकथनं तद्बाणव्यापारणमन्तरेणैवायमपि साध्य इति साह-|| श्यख्यापनार्थमिति, प्रीतिदानं आभिषेक्यं-अभिषेकयोग्यं राजपरिधेयमित्यर्थः, रत्नालङ्कारं-मुकुटमिति आवश्यक-18 चूणों तथैव दर्शनात , शेषं तथैव यावच्छब्दाभ्यां ग्राह्य, तत्र प्रथमो यावच्छब्दः उक्तातिरिक्तविशेषणसहितां गतिं । प्रीतिवाक्यं प्राभूतोपनयनग्रहणे सुरसन्माननविसर्जने स्नानभोजने श्रेणिप्रश्रेण्यामन्त्रणं सूचयति, द्वितीयस्तु अष्टा-18
18॥२१६॥ |हिकादेशदानकरणे इति । अथ तमिस्रागुहाधिपकृतमालसुरसाधनार्थमुपक्रमते-'तए णमित्यादि, ततस्तदिव्यं चक्ररत्नं
JainEducation Intaith
For Private
Personal use only
v
w
.jainelibrary.org