________________
तावद् वक्तव्यं यावत्ताः श्रेणिप्रश्रेणयोऽष्टाहिकाया महामहिमायास्तामाज्ञप्तिका प्रत्यर्पयन्ति यथाऽष्टाहिकोत्सवः कृत इति । अथ वैताब्यसुरसाधनमाह
तए णं से दिवे चक्करयणे सिंधूए देवीए अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ तहेव जाव उत्तरपुरच्छिमं दिसि वेअद्भपवयाभिमुहे पयाए आवि होत्था, तए णं से भरहे राया जाव जेणेव वेअद्धपवए जेणेव वेअद्धस्स पव्वयस्स दाहिणिल्ले णितंबे तेणेव उवागच्छइ २ त्ता वेअद्धस्स पबयस्स दाहिणिल्ले णितंबे दुवालसजोअणायाम णवजोअणविच्छिण्णं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ २ ता जाव वेअद्धगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ २ ता पोसहसालाए जाव अट्ठमभत्तिए वेअद्धगिरिकुमारं देवं मणसि करेमाणे २ चिट्ठइ, तए णं तस्स भरहस्स रण्णो अट्ठमभत्तंसि परिणममाणंसि वेअद्धगिरिकुमारस्स देवस्स आसणं चलइ, एवं सिंधुगमो अव्वो, पीइदाणं आभिसेकं रयणालंकारं कडगाणि अतुडिआणि अ वत्थाणि अ आभरणाणि अ गेण्हइ २ त्ता ताए उक्किट्ठाए जाव अट्ठाहिरं जाव पञ्चप्पिणंति । तए णं से दिवे चक्करयणे अवाहियाए महामहिमाए णिवत्ताए समाणीए जाव पञ्चत्थिमं दिसिं तिमिसगुहाभिमुहे पयाए आवि होत्था, तए णं से भरहे राया तं दिव्वं चक्करयणं जाव पञ्चत्थिमं दिसिं तिमिसगुहामिमुहं पयातं पासइ २ ता हहतुद्दचित्तजावतिमिसगुहाए अदूरसामंते दुवालसजोअणायाम णवजोअणविच्छिण्णं जाव कयमालस्स देवस्स अट्ठमभत्तं पगिण्हइ २ ता पोसहसालाए पोसहिए बंभयारी जाव कयमालगं देवं मणसि करेमाणे २ चिट्ठइ, तए णं तस्स भरहस्स रण्णो अट्ठमभत्तंसि परिणममाणंसि कयमालस्स देवस्स आसणं चलइ तहेव जाव वेअद्धगिरिकुमारस्स
A
ww.jainelibrary.org
For Private Personel Use Only
Jain Education in