________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥२१८॥
'तए णमित्यादि, निगदसिद्धं, नवरं सुषेणनामानं सेनापति-सेनानीरत्नमिति, किमवादीदित्याह-'गच्छाहि ण'-12 ३वक्षस्कारे मित्यादि, गच्छ भो देवानुप्रिय! सिन्ध्वा महानद्याः पाश्चात्यं-पश्चिमदिग्वतिनं निष्कुट-कोणवर्तिभरतक्षेत्रखण्डरूपं, सुषेणेन एतेन पूर्वदिग्वर्तिभरतक्षेत्रखण्डनिषेधः कृतो बोध्यः, इदं च कैर्विभाजकैर्विभक्तमित्याह-पूर्वस्यां दक्षिणस्यां च सिन्धु दी।
सिन्धुपश्चिपश्चिमायां सागरः-पश्चिमसमुद्रः उत्तरस्यां गिरिभ्रतान्यः एतैः कृता मर्यादा-विभागरूपा तया सहितं, एभिः कृतवि
मनिष्कुट
साधन भागमित्यर्थः, अनेन द्वितीयपाश्चात्यनिष्कुटात् विशेषो दर्शितः, तत्रापि समानि च-समभूभागवत्तीनि विषमाणि च-11
सू. ५२ दुर्गभूमिकानि निष्कुटानि च-अवान्तरक्षेत्रखण्डरूपाणि ततो द्वन्द्वस्तानि च-'ओअवेहित्ति साधय अस्मदाज्ञाप्रवर्त्त-18| नेनास्मशान् कुरु, अनेन कथनेन प्रथमसिन्धुनिष्कुटसाधनेऽल्पीयसोऽपि भूभागस्य साधने न गजनिमीलिका विधेयेति ज्ञापितं, एवमेवाखण्डषखंडक्षितिपतित्वप्राप्तेः, 'ओअवेत्ता' साधयित्वा अग्र्याणि-सद्यस्कानि वराणि-प्रधानानि रत्नानि-स्वस्वजातावुत्कृष्टवस्तूनि प्रतीच्छ-गृहाण, प्रतीष्य च ममैतामाज्ञप्तिका प्रत्यर्पयेति, ततः सुषेणो यथा चक्रे तथाऽऽह--'तते णमित्यादि, ततो भरताज्ञानंतरं स सुषेणः एवं स्वामिंस्तथेत्याज्ञया विनयेन वचनं प्रतिशृणोति इति पर्यन्तपदयोजना, व्याख्या त्वस्य प्राग्वत्, किंभूतः सुषेणः-सेना-हस्त्यादिस्कन्धस्तद्रूपस्य बलस्य नेता-प्रभुः ॥२१८॥ स्वातन्त्र्येण प्रवर्तकः भरते वर्षे विश्रुतयशाः महत:-अतुच्छस्य बलस्य-सैन्यस्य प्रक्रमात् भरतचक्रवर्तिसम्बन्धिनः पराक्रमो यस्मात् तथा, दृष्टं हि बलवति प्रभौ बलं बलवद्भवतीति, एतेन 'ओअंसी'ति पदे न पौनरुक्त्यं, महात्मा
Jain Education
a
l
For Private Personel Use Only