SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- रयणविविहसाहप्पसाहवेरुलिअपत्ततवणिजपत्तबेंटा जम्बूणयरत्तमउअसुकुमालपवालपल्लववरकुरधरा विचित्तमणिरय- ४वक्षस्कारे द्वीपशा-राणसुरभिकुसुमफलभरणमिअसाला सच्छाया सप्पभा सस्सिरीआ सउज्जोआ अमयरससमरसफला अहिअमणनयणणि-|| यमकूपर्वत न्तिचन्द्रीव्वुइकरा पासादीआ जाव पडिरूवा ४' इति, अत्र व्याख्या-तेषां चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा । वर्णनं या वृत्तिः वज्ररत्नमयानि मूलानि येषां ते वज्रमूलाः तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्ववि॥३२४|| निर्गता शाखा येषां ते तथा ततः पूर्वपदेन कर्मधारयः, रिष्ठरत्नमयः कन्दो येषां ते तथा तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा ततः पूर्वपदेन कर्मधारयः, सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यज्जातरूपं-रूप्यं तदात्मिकाः प्रथमिका-मूलभूता विशालाः शाला:-शाखा येषां ते तथा, नानामणिरत्नात्मिका विविधाः शाखा-मूलशाखाविनि तशाखाः प्रशाखाः-शाखाविनिर्गतशाखा येषा ते तथा, तथा वैड्राणि-वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयपदद्वयमीलनेन कर्मधारयः, जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रक्तवर्णा मृदुसुकुमारा-अत्यन्तकोमलाः प्रवाला-ईषदुन्मीलितपत्रभावरूपाः॥ | पल्लवा-जातपूर्णप्रथमपत्रभावरूपा वरांकुरा:-प्रथममुद्भिद्यमानास्तान् धरन्ति येते तथा, विचित्रमणिरत्नमयानि सुर-1 | भीणि कुसुमानि फलानि च तेषां भरेण नमिता नाम ग्राहिताः शाखा येषां ते तथा, सती-शोभना छाया येषां ते||| M सच्छायाः, एवं सत्प्रभाः अत एव सश्रीकाः तथा सोद्घोताः मणिरतानामुद्घोतभावा-अमृतरससमरसानि ।। ॥३२४॥ Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy