SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Jain Education फलानि येषां ते तथा, अधिकं नयनमनोनिर्वृतिकराः, शेषं प्राग्वत्, 'ते णं चेइअरुक्खा अन्नेहिं बहूहिं तिलयल| वयछत्तोवगसिरीस सत्तिवण्णलोद्दधव चंदणनीवकुडय कयं वपणस तालतमालपि आलपि अंगुपारावयराय रुक्खनन्दि रुक्खे हिं | सच्चओ समन्ता संपरिक्खित्ता' इति, ते चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवगच्छत्रोपगशिरीषसप्तपर्णदधिपर्णलोप्रधवचन्द| ननीप कुटज कदम्बपनसतालतमा उप्रियालप्रियंगुपारापतराजवृक्षनन्दिवृक्षैः सर्वतः समन्तात् सम्परिक्षिप्ताः, एते च वृक्षाः केचिन्नामकोशतः केचिल्लोकतश्चावगन्तव्याः, 'वे णं तिलया जाव नंदिरुक्खा मूलवन्तो कंदवन्तो जाव सुरम्मा' ते च तिलकादयो वृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्रथमोपाङ्गतोऽवसेयं यावत्सुरम्या इति, 'ते णं तिलया | जाव नन्दिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं जाव सामलयाहिं सबओ समन्ता संपरिक्खित्ता' ते च तिलकादयो | वृक्षाः अन्याभिर्बहुभिः पद्मलताभिर्यावच्छ्यामलताभिः सर्वतः समन्तात् सम्परिक्षिप्ताः, यावच्छन्दादत्र नागलताचम्पकलताद्या ग्रहणीयाः, 'ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमिआओ जाव पडिरूवाओ' ताश्च | पद्मलताद्या नित्यं कुसुमिता इत्यादि लतावर्णनं यावत्प्रतिरूपाः, 'तेसि णं चेइअरुक्खाणं उपिं अट्ठमंगलया बहवे | झया छत्ताइच्छत्ता' तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजाः छत्रातिच्छत्राणीत्यादि चैत्यस्तूपकवद्वक्तव्यं । गताश्चैत्यवृक्षाः, अथ महेन्द्रध्वजावसरः - - ' तेसि णं चेइअरुक्खाण' मित्यादि, तेषां चैत्यवृक्षाणां पुरतस्तिस्रो मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः योजनमायामविष्कम्भाभ्यां अर्द्धयोजनं बाहल्येन, lonial For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy