SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ श्रीजम्ब- तासिणं उप्पि पत्तेअं'इत्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ महेन्द्रध्वजाः प्रज्ञप्ताः ते चाीष्टमानि-सार्द्ध ४वक्षस्कारे द्वीपशा-18|| सप्तयोजनानि ऊोच्चत्वेन अर्द्धकोश-धनुःसहनमुद्वेधेन-उण्डत्वेन तदेव बाहल्येन, 'वइरामयवदृ'इतिपदोपल-18|| यमकृपर्वत न्तिचन्द्री | क्षितः परिपूर्णो जीवाभिगमायुक्तवर्णको ग्राह्यः, स चायम्-'वइरामयवट्टलसंठिअसुसिलिट्ठपरिघट्टमसपटिआ अणे. या वृत्तिः मु.८८ गवरपञ्चवण्णकुडभीसहस्सपरिमण्डिआभिरामा वाउडुअविजयवेजयन्तीपडागाछत्ताइच्छत्तकलिआ तंगा गणतलमाभि॥३२५॥ लंघमाणसिहरा पासादीआ जाव पडिरूवा'इति, अत्र व्याख्या-वज्रमयाः तथा वृत्तं-वर्तुलं लष्ट-मनोज्ञं संस्थितं । संस्थानं येषां ते तथा तथा सुश्लिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशाणया पाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः | तथा मृष्टाः-सुकुमारशाणया पाषाणप्रतिमेव तथा सुप्रतिष्ठिता:-मनागप्यचलनात् तथा अनेकैवरैः-प्रधानः पञ्चवर्णः कुडभीनां-लघुपताकानां सहस्रः परिमण्डिताः सन्तोऽभिरामाः शेष प्राग्वत् , 'तेसि णं महिंदज्झयाणं उप्पिं अट्ठहम. झालया झया छत्ताइछत्ता' इत्यादि सर्व तोरणवर्णक इव वाच्यं जीवाभिगमत इति । उक्ता महेन्द्रध्वजाः, अथ पुष्करिण्यः ताश्च 'वेइआवणसंड' इत्यादिपर्यन्तसूत्रेण संगृह्यते, तथाहि-तेसि णं महिंदज्झयाणं पुरओ तिदिसिं तओ| गंदा पुक्खरिणीओ पण्णत्ताओ अद्धतेरसजोअणाई आयामेणं छस्सकोसाई जोअणाई विक्खम्भेणं दसजोअणाई उके-1॥३२५॥ हेणं अच्छाओ सण्हाओ पुक्खरिणीवण्णओ पत्तेअं २ पउमवरवेइआपरिक्खित्ताओ पत्तेअं २ वणसण्डपरिक्खित्ताओ |वण्णओ' तथा 'तासि णं णम्दापुक्खरिणीणं पत्तेअं २ तिदिसिं तओ तिसोवाणपडिरूवगा पण्णत्ता, तेसि णं तिसो-18 Jain Education in For Private & Personal use only Y w .jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy